Appeva nāma 6 texts and 14 matches in Vinaya Pali


Sutta St Title Words Ct Mr Links Quote
pli-tv-bi-pm Bhikkhunīpātimokkhapāḷi appeva nāma 3 0 En

Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṁseyya: “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti,
Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṁseyya: “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, ",
Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya, “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti,
Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya, “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, ",
appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti,
appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti, ",

pli-tv-bu-pm Theravāda Bhikkhupātimokkha appeva nāma 3 0 En

Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṁseyya “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti,
Если какой-либо монах, полный зависти, гнева или недовольства, необоснованно обвинит другого монаха в нарушении, требующем исключения из сангхи, думая: 'Таким способом я отлучу его от монашеской жизни', ",
Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñcidesaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti,
Если какой-либо монах, полный зависти, гнева или недовольства, используя различные уловки, необоснованно обвинит другого монаха в нарушении, требующем исключения из сангхи, думая: 'Таким способом я отлучу его от монашеской жизни', ",
appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti.
appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti. ",

pli-tv-bu-vb-np27 27. Mahāpesakārasikkhāpada The long training rule on weavers appeva nāma 2 0 En

Appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā’ti.
and perhaps I will even give you a small gift,’
Appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti.
and perhaps I will even give you a small gift.”

pli-tv-bu-vb-pj1 1. Paṭhamapārājikasikkhāpada The first training rule on expulsion appeva nāma 1 7 En

“tena hi, vadhu, tvaṁ piyā ca manāpā ca. Appeva nāma putto sudinno tuyhampi vacanaṁ kareyyā”ti.
“Well then, since you were so dear to him, perhaps our son Sudinna will listen to you?” manāpā ca → tvampi yāca (bj)

pli-tv-bu-vb-ss8 8. Duṭṭhadosasikkhāpada The training rule on anger appeva nāma 3 0 En

“Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṁseyya—‘appeva nāma naṁ imamhā brahmacariyā cāveyyan’ti,
‘If a monk who is angry and displeased groundlessly charges a monk with an offense entailing expulsion, aiming to make him leave the monastic life, appeva nāma → appevanāma (bj, sya-all)
Appeva nāma naṁ imamhā brahmacariyā cāveyyanti
To make him leave the monastic life:

pli-tv-bu-vb-ss9 9. Dutiyaduṭṭhadosasikkhāpada The second training rule on anger appeva nāma 2 0 En

“Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya— ‘appeva nāma naṁ imamhā brahmacariyā cāveyyan’ti.
‘If a monk who is angry and displeased, uses an unrelated legal issue as a pretext to charge a monk with an offense entailing expulsion, aiming to make him leave the monastic life,
Appeva nāma naṁ imamhā brahmacariyā cāveyyanti
To make him leave the monastic life: