Assād 17 texts and 99 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.103 Pubbevasambodhasutta Before Awakening assādo assādo assādañca assādato 6 0 Pi En Ru

‘ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
‘What’s the gratification in the world? What’s the drawback? What’s the escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.
‘The pleasure and happiness that arise from the world: this is its gratification. lokaṁ → loke (bj, sya-all, km, pts1ed)
Yaṁ loko anicco dukkho vipariṇāmadhammo, ayaṁ loke ādīnavo.
That the world is impermanent, suffering, and perishable: this is its drawback. loko → loke (pts1ed, mr)

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий assādo assādo assādañca assādato assādaṁ 22 1 Pi En Ru

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?
Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении материальной формы?
Ko vedanānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувств?
Evaṁ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṁ āpajjissanti.
Будучи спрошенными так, странники – приверженцы других учений не смогут дать объяснений, и более того, попадут впросак.
Taṁ kissa hetu?
И почему?
Yathā taṁ, bhikkhave, avisayasmiṁ.
Потому что это вне их области [знания].
Ko ca, bhikkhave, kāmānaṁ assādo?
И что такое, монахи, привлекательность в отношении чувственных удовольствий?
Pañcime, bhikkhave, kāmaguṇā.
Монахи, есть эти пять нитей чувственных удовольствий.
Katame pañca?
Какие пять?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,
Формы, познаваемые глазом – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.
Ko ca, bhikkhave, rūpānaṁ assādo?
И что такое, монахи, привлекательность в отношении материальной формы?
Seyyathāpi, bhikkhave, khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā, nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā paramā sā, bhikkhave, tasmiṁ samaye subhā vaṇṇanibhāti?
Представьте пятнадцатилетнюю или шестнадцатилетнюю девушку из варны знати или варны брахманов или из домохозяйства – ни слишком высокую, ни слишком низкую, ни слишком худую, ни слишком толстую, ни слишком тёмную, ни слишком светлую. Не была бы её красота и миловидность в таком случае наибольшей?
‘Evaṁ, bhante’.
– Да, уважаемый.
Yaṁ kho, bhikkhave, subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
– Удовольствие и радость, возникающие из-за этой красоты и миловидности,
Ko ca, bhikkhave, vedanānaṁ assādo?
И что такое, монахи, привлекательность в отношении чувств?
Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Вот, монахи, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.
Yasmiṁ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti;
В этом случае он не намеревается [сделать что-либо] ради собственной болезненности, или болезненности других, или ради болезненности обоих.
abyābajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti.
В этом случае он чувствует только чувство, которое свободно от болезненности.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий appassādā assādo assādo 6 0 Pi En Ru

Ko ca, mahānāma, kāmānaṁ assādo?
И что такое привлекательность в отношении чувственных удовольствий?
Pañcime, mahānāma, kāmaguṇā.
Маханама, есть эти пять нитей чувственных удовольствий.
Katame pañca?
Какие пять?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;
Формы, познаваемые глазом – желанные, желаемые, приятные, привлекательные, связанны с чувственным желанием, вызывающие страсть…

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night assādo assādo 7 0 Pi En Ru

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling,
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception,
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices,
Ko viññāṇe assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.
“The pleasure and happiness that arise from form: this is its gratification. Yaṁ kho → yañca (sya-all, km)
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpe ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpe chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpe nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening assādo assādañca assādato 10 0 Pi En Ru

‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
‘What’s the gratification, the drawback, and the escape when it comes to the earth element …
ko āpodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the water element …
ko tejodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the fire element …
ko vāyodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and the air element?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;
‘The pleasure and happiness that arise from the earth element: this is its gratification.
yaṁ pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ pathavīdhātuyā ādīnavo;
That the earth element is impermanent, suffering, and perishable: this is its drawback. yaṁ → yā (bj)

sn17.2 Baḷisasutta Lābhasakkārasaṁyuttaṁ A Hook assādeti 1 3 Pi En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.
Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
So brutal are possessions, honor, and popularity—bitter and harsh, an obstacle to reaching the supreme sanctuary from the yoke.
Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ:
So you should train like this:
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti.
‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification assādasutta assādo assādo assādañca assādato 14 0 Pi En Ru

‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to form …
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling …
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception …
Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …
Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and consciousness?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night assādo assādo assādaviññāṇakena 6 1 Pi En Ru

“Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
ko vedanāya …
feeling,
ko saññāya …
perception,
ko saṅkhārānaṁ …
choices,
ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.
“The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) assādo assādo assādañca assādato 9 0 Pi En Ru

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to the eye …
Ko sotassa …pe…
ear …
ko ghānassa …
nose …
ko jivhāya …
tongue …
ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and mind?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.
Yaṁ cakkhuṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ cakkhussa ādīnavo.
That the eye is impermanent, suffering, and perishable: this is its drawback.

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) assādo assādo assādañca assādato 8 0 Pi En Ru

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to sights …
Ko saddānaṁ …pe…
sounds …
ko gandhānaṁ …
smells …
ko rasānaṁ …
tastes …
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and ideas?’ …”
Tassa mayhaṁ, bhikkhave, etadahosi:
sn35.14
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.
sn35.14
Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo.
sn35.14

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) assādo assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, ānanda, vedanā—
“Ānanda, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, ānanda, vedanā.
These are called feeling.

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”
“Tena hi, ānanda, suṇohi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Well then, Ānanda, listen and apply your mind well, I will speak.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
“Yes, sir,” Ānanda replied.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) assādo assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, bhikkhave, vedanā.
These are called feeling.

sn36.18 Dutiyasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (2nd) assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā …pe…”
“Our teachings are rooted in the Buddha. …”
“tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhu, vedanā—
“Mendicant, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhu, vedanā.
These are called feeling.

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
And what is feeling’s gratification, drawback, and escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘tisso imā vedanā—
‘There are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings.
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhave, vedanā.
These are called feeling.