Assād 122 texts and 482 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.1-10 an2.6 assādānupassitā assādānupassī 2 0 En Ru

Yā ca saṁyojaniyesu dhammesu assādānupassitā, yā ca saṁyojaniyesu dhammesu nibbidānupassitā.
Seeing things that are prone to being fettered as gratifying, and seeing things that are prone to being fettered as boring.
Saṁyojaniyesu, bhikkhave, dhammesu assādānupassī viharanto rāgaṁ na pajahati, dosaṁ na pajahati, mohaṁ na pajahati.
When you keep seeing things that are prone to being fettered as gratifying, you don’t give up greed, hate, and delusion.

an3.103 Pubbevasambodhasutta Before Awakening assādo assādo assādañca assādato 6 0 En Ru

‘ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
‘What’s the gratification in the world? What’s the drawback? What’s the escape?’
‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.
‘The pleasure and happiness that arise from the world: this is its gratification. lokaṁ → loke (bj, sya-all, km, pts1ed)
Yāvakīvañcāhaṁ, bhikkhave, evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand the world’s gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddho’ti → abhisambuddho (bj, sya-all, km, pts1ed, mr)
Yato ca khvāhaṁ, bhikkhave, evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand the world’s gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. khvāhaṁ → kho ahaṁ (bj, pts1ed); khohaṁ (sya-all, km, mr)

an3.104 Paṭhamaassādasutta Gratification (1st) paṭhamaassādasutta assādapariyesanaṁ assādo assādañca assādato 8 0 En Ru

Paṭhamaassādasutta
Gratification (1st)
“Lokassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. Yo loke assādo tadajjhagamaṁ.
“Mendicants, I went in search of the world’s gratification, and I found it.
Yāvatako loke assādo, paññāya me so sudiṭṭho.
I’ve seen clearly with wisdom the full extent of gratification in the world.
Yāvakīvañcāhaṁ, bhikkhave, lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand the world’s gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.
Yato ca khvāhaṁ, bhikkhave, lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand the world’s gratification, drawback, and escape for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

an3.105 Dutiyaassādasutta Gratification (2nd) dutiyaassādasutta assādo assādañca assādato 7 0 En Ru

Dutiyaassādasutta
Gratification (2nd)
“No cedaṁ, bhikkhave, loke assādo abhavissa, nayidaṁ sattā loke sārajjeyyuṁ.
“Mendicants, if there were no gratification in the world, sentient beings wouldn’t be aroused by it. cedaṁ → no cetaṁ (sya-all, km, pts1ed, mr)
Yasmā ca kho, bhikkhave, atthi loke assādo, tasmā sattā loke sārajjanti.
But because there is gratification in the world, sentient beings are aroused by it.
Yāvakīvañca, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand the world’s gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. vippamuttā → vippayuttā (mr) | vimariyādīkatena → vimariyādikatena (pts1ed, mr) "
Yato ca kho, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.
But when sentient beings truly understand the world’s gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” "

an3.106 Samaṇabrāhmaṇasutta Ascetics and Brahmins assādañca assādato 4 0 En Ru

“Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti,
“Mendicants, there are ascetics and brahmins who don’t truly understand the world’s gratification, drawback, and escape for what they are.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the world’s gratification, drawback, and escape for what they are.

an3.112 Dutiyanidānasutta Sources (2nd) assādā 1 0 En Ru

Pubbeva duve assādā,
an3.112

an3.116 Āneñjasutta Imperturbable tadassādeti 3 0 En Ru

So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākāsānañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.
They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite space.
So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno viññāṇañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.
They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite consciousness.
So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākiñcaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.
They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of nothingness.

an3.128 Kaṭuviyasutta Bitter rittassādaṁ bāhirassādaṁ 4 0 En Ru

Addasā kho bhagavā goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ.
While the Buddha was walking for alms near the cow-hitching place at the wavy leaf fig, he saw a disgruntled monk who was looking for pleasure in external things, unmindful, without situational awareness or immersion, with straying mind and undisciplined faculties. goyogapilakkhasmiṁ → goyogamilakkhasmiṁ (sya-all, km, mr) | caramāno → caramānaṁ (mr)
Addasaṁ kho ahaṁ, bhikkhave, goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ.
an3.128

an4.10 Yogasutta Yokes assādañca 16 0 En Ru

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape. atthaṅgamañca → atthagamañca (bj, pts1ed)
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside. appajānato → nappajānato (sya-all, km, mr) | kāmanandī → kāmanandi (bj, sya-all, km) | kāmasneho → kāmasineho (bj, sya-all)
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand future lives’ origin, ending, gratification, drawback, and escape.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence linger on inside.
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand views’ origin, ending, gratification, drawback, and escape.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views linger on inside. diṭṭhijjhosānaṁ → diṭṭhiajjhosānaṁ (bj, pts1ed)
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti.
so ignorance and unknowing of the six fields of contact linger on inside.
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand future lives’ origin, ending, gratification, drawback, and escape.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence don’t linger on inside.
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand views’ origin, ending, gratification, drawback, and escape.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views don’t linger on inside.
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti.
so ignorance and unknowing of the six fields of contact don’t linger on inside.

an4.123 Paṭhamanānākaraṇasutta Difference (1st) tadassādeti 4 0 En Ru

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying.
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying.
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying.
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying.

an4.125 Paṭhamamettāsutta Love (1st) tadassādeti 2 0 En Ru

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy this and like it and find it satisfying.
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy this and like it and find it satisfying.

an4.171 Cetanāsutta Intention tadassādeti 2 0 En Ru

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati;
They enjoy it and like it and find it satisfying.
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati;
They enjoy it and like it and find it satisfying.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) appassādā 3 5 En Ru

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. bahupāyāsā → bahūpāyāsā (bj, sya-all, km, pts1ed) "
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa puttassādaṁ 1 1 En Ru

So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.
Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness.

an6.112 Assādasutta Gratification assādasutta assādadiṭṭhi assādadiṭṭhiyā 3 0 En Ru

Assādasutta
Gratification
Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi.
The view that things are gratifying, the view of self, and wrong view.
Assādadiṭṭhiyā pahānāya aniccasaññā bhāvetabbā, attānudiṭṭhiyā pahānāya anattasaññā bhāvetabbā, micchādiṭṭhiyā pahānāya sammādiṭṭhi bhāvetabbā.
You should develop the perception of impermanence to give up the view that things are gratifying; the perception of not-self to give up the view of self; and right view to give up wrong view.

an6.116 Uddhaccasutta Restlessness assādaaratituṭṭhi 1 0 En Ru

Assādaaratituṭṭhi,
"

an7.50 Methunasutta Sex assādeti tadassādeti 4 0 En Ru

So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying. taṁ assādeti → so tadassādeti (bj)
So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.
They enjoy it and like it and find it satisfying.

an8.34 Khettasutta A Field mahassādaṁ 4 0 En Ru

“Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ na mahapphalaṁ hoti na mahassādaṁ na phātiseyyaṁ.
“Mendicants, when a field has eight factors a seed sown in it is not very fruitful or rewarding or productive. na phātiseyyaṁ → na phātiseyyāti (bj); na phātiseyyanti (sya-all, mr); na phātiseyyā (katthaci)
Evaṁ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ na mahapphalaṁ hoti na mahassādaṁ na phātiseyyaṁ.
When a field has these eight factors a seed sown in it is not fruitful or rewarding or productive.
Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ mahapphalaṁ hoti mahassādaṁ phātiseyyaṁ.
When a field has eight factors a seed sown in it is very fruitful and rewarding and productive.
Evaṁ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ mahapphalaṁ hoti mahassādaṁ phātiseyyaṁ.
When a field has these eight factors a seed sown in it is very fruitful and rewarding and productive.

an10.26 Kāḷīsutta With Kāḷī assādamaddasa assādadassanahetu 5 0 En Ru

Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa.
Directly knowing this he saw the beginning, the drawback, and the escape. And he saw the knowledge and vision of what is the path and what is not the path. assādamaddasa → ādimaddasa (bj, sya-all, pts1ed) "
Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.
Because he saw the beginning, the drawback, and the escape, and he saw the knowledge and vision of what is the path and what is not the path, he knew that he had reached the goal, peace of heart.
Tadabhiññāya bhagavā assādamaddasa … ādīnavamaddasa … nissaraṇamaddasa … maggāmaggañāṇadassanamaddasa …
Directly knowing this he saw the beginning, the drawback, and the escape. And he saw the knowledge and vision of what is the path and what is not the path.
tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.
Because he saw the beginning, the drawback, and the escape, and he saw the knowledge and vision of what is the path and what is not the path, he knew that he had reached the goal, peace of heart.

an10.29 Paṭhamakosalasutta Kosala (1st) assādañca 1 4 En Ru

Etadaggaṁ, bhikkhave, paramadiṭṭhadhammanibbānaṁ paññapentānaṁ yadidaṁ channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimokkho.
This is the best of those who advocate extinguishment in this very life, that is, liberation by not grasping after truly understanding the origin, ending, gratification, drawback, and escape of the six fields of contact.

dn1 Brahmajālasutta Брахмаджала Сутта assādañca 6 2 En Ru

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti.
И когда, монахи, монах постигает в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление шести органов чувственного восприятия, то он постигает и выходящее за пределы их всех.

dn15 Mahānidānasutta Маха Нидана Сутта assādaṁ assādañca 4 5 En Ru

Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
- если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём'?
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?'?
“Yato kho, ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto.
Потому что этот монах освобождён непосредственным знанием следующего: масштаб обозначения и масштаб пути обозначения, масштаб языка и масштаб пути языка, масштаб описания и масштаб пути описания, масштаб мудрости и масштаб сферы мудрости, масштаб цикла и масштаб, в котором функционирует цикл. Сказать о монахе, который освобождён непосредственным знанием этого: 'Он не знает и не видит' - это будет неуместно.

dn17 Mahāsudassanasutta Махасудассана Сутта caturāsītinagarasahassādi 1 12 En Ru

6. Caturāsītinagarasahassādi
6. 84000 городов и прочее

dn18 Janavasabhasutta Джанавасабха Сутта sukhassādhigamāya sukhassādhigamāyā kusalassādhigamāya kusalassādhigamāyā 7 6 En Ru

“Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya.
„Как вы думаете об этом, почтенные тридцать три бога? Ведь этим Благостным, знающим, видящим, архатом, всецело просветленным ради достижения счастья постигнуты три очевидных пути.
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.
Таков, почтенные, первый очевидный путь, постигнутый ради достижения счастья этим Благостным, знающим, видящим, архатом, всецело просветленным.
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
Таков, почтенные, второй очевидный путь, постигнутый ради достижения счастья этим Благостным, знающим, видящим, архатом, всецело просветленным.
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya.
Таков, почтенные, третий очевидный путь, постигнутый ради достижения счастья этим Благостным, знающим, видящим, архатом, всецело просветленным.
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti.
Таковы, почтенные, три очевидных пути, постигнутые ради достижения счастья этим Благостным, знающим, видящим, архатом, всецело просветленным“.
“Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya.
„Как вы думаете об этом, почтенные тридцать три бога? Ведь этим Благостным, знающим, видящим, архатом, всецело просветленным ради достижения добра хорошо постигнуты четыре установления способности самосознания.
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti.
Таковы, почтенные, четыре установления способности самосознания, постигнутые ради достижения добра этим Благостным, знающим, видящим, архатом, всецело просветленным“.

dn27 Aggaññasutta Наставление о знании начала evamassādā evamassādo 3 10 En Ru

evamassādā ahosi.
вкус его.
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādo ahosi.
Вкус его — как у безупречного пчелиного мёда.
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādā ahosi.
Вкус его — как у безупречного пчелиного мёда.

snp1.3 Khaggavisāṇasutta appassādo 1 0 En Ru

Appassādo dukkhamettha bhiyyo;
little gratification, and it’s full of drawbacks.

snp3.2 Padhānasutta assādanā assādaṁ 2 0 En Ru

Api assādanā siyā.
‘perhaps there’s something tasty.’
Aladdhā tattha assādaṁ,
But finding nothing tasty,

ud2.7 Ekaputtakasutta An Only Son piyarūpassādagadhitāse piyarūpassādagathitāse piyarūpassādagaddhitāse 4 0 En Ru

“Piyarūpassādagadhitāse,
“Hosts of gods and most human beings are bound Piyarūpassādagadhitāse → piyarūpassādagathitāse (bj); piyarūpassādagaddhitāse (sya-all); piyarūpāsātagathitāse (pts-vp-pli1) "

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;
Любые жрецы и отшельники, которые не понимают в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения5 в отношении этих двух воззрений – подвержены страсти, подвержены злобе, подвержены заблуждению, подвержены жажде, подвержены цеплянию, не обладают видением, благоволят и противятся, наслаждаются и радуются разрастанию.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;
Любые жрецы и отшельники, которые понимают в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этих двух воззрений – не имеют страсти, не имеют злобы, не имеют заблуждения, не имеют жажды, не имеют цепляния, обладают видением, не благоволят и не противятся, не наслаждаются и не радуются разрастанию.

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий assādo assādo assādañca assādato assādaṁ 22 1 En Ru

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?
Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении материальной формы?
Ko vedanānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувств?
Ko ca, bhikkhave, kāmānaṁ assādo?
И что такое, монахи, привлекательность в отношении чувственных удовольствий?
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.
Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—netaṁ ṭhānaṁ vijjati.
Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—ṭhānametaṁ vijjati.
Может быть так, что те жрецы и отшельники, которые понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.
Ko ca, bhikkhave, rūpānaṁ assādo?
И что такое, монахи, привлекательность в отношении материальной формы?
ayaṁ rūpānaṁ assādo.
являются привлекательностью в отношении материальной формы.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā rūpe parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti—netaṁ ṭhānaṁ vijjati.
Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении материальной формы, могли бы либо сами полностью понимать материальную форму, либо наставлять другого так, чтобы он смог полностью понять материальную форму.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti te vata sāmaṁ vā rūpe parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti—ṭhānametaṁ vijjati.
Может быть так, что те жрецы и отшельники, которые понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении материальной формы, могли бы либо сами полностью понимать материальную форму, либо наставлять другого так, чтобы он смог полностью понять материальную форму.
Ko ca, bhikkhave, vedanānaṁ assādo?
И что такое, монахи, привлекательность в отношении чувств?
Abyābajjhaparamāhaṁ, bhikkhave, vedanānaṁ assādaṁ vadāmi.
Высшая привлекательность в отношении чувств – это свобода от болезненности, я говорю вам.
Abyābajjhaparamāhaṁ, bhikkhave, vedanānaṁ assādaṁ vadāmi.
Высшая привлекательность в отношении чувств – это свобода от болезненности, я говорю вам.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti, te vata sāmaṁ vā vedanaṁ parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno vedanaṁ parijānissatīti—netaṁ ṭhānaṁ vijjati.
Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувств, могли бы либо сами полностью понимать чувства, либо наставлять другого так, чтобы он смог полностью понять чувства.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti te vata sāmaṁ vā vedanaṁ parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno vedanaṁ parijānissatīti—ṭhānametaṁ vijjatī”ti.
Может быть так, что те жрецы и отшельники, которые понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувств, могли бы либо сами полностью понимать чувства, либо наставлять другого так, чтобы он смог полностью понять чувства.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий appassādā assādo assādo 6 0 En Ru

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—
Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же], bahupāyāsā → bahūpāyāsā (bj, sya-all)
Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ;
Но когда благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, и [когда] он достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [когда он достигает] чего-то более умиротворённого, нежели это,
‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti,
что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и как велика опасность, заключённая в них.
Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ;
Но когда я ясно увидел правильной мудростью… [когда достигал] чего-то более умиротворённого, нежели это,
Ko ca, mahānāma, kāmānaṁ assādo?
И что такое привлекательность в отношении чувственных удовольствий?
ayaṁ kāmānaṁ assādo.
mn14

mn22 Alagaddūpamasutta Пример со змеёй appassādā 5 7 En Ru

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22

mn75 Māgaṇḍiyasutta К Магандии assādañca assādamattā 8 8 En Ru

‘idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, so aparena samayena rūpānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.
Бывает так, что прежде некий человек развлекал себя формами, познаваемыми глазом, которые желанные, желаемые, приятные, привлекательные, связаны с чувственным желанием, вызывающие страсть. Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении форм, он смог бы отбросить жажду к формам, устранить взбудораженность к формам, пребывать без влечения, с внутренне умиротворённым умом. ",
so aparena samayena phoṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении осязаемых вещей, он смог бы отбросить жажду к осязаемым вещам, устранить взбудораженность к осязаемым вещам, пребывать без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu;
Чем больше он расчёсывает коросты и прижигает своё тело, тем более противными, зловонными и заражёнными становятся его язвы, но всё же он получает некоторую долю удовлетворения и наслаждения при расчёсывании своих язв. ", tathā tathāssa → tathā tathā tasseva (sya-all, km, mr)
Yathā yathā kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti tathā tathā tesaṁ tesaṁ sattānaṁ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti, hoti ceva sātamattā assādamattā—yadidaṁ pañcakāmaguṇe paṭicca.
Чем больше такие существа потакают чувственным удовольствиям, тем больше возрастает их жажда к чувственным удовольствиям, но всё же они получают некоторую долю удовлетворения и наслаждения в зависимости от пяти нитей чувственных удовольствий. ",
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.
Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",

mn102 Pañcattayasutta The Five and Three assādañca 1 5 En Ru

channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimokkho”ti.
liberation by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape.”

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night assādo assādo 7 0 En Ru

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling,
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception,
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices,
Ko viññāṇe assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.
“The pleasure and happiness that arise from form: this is its gratification. Yaṁ kho → yañca (sya-all, km)
viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo.
consciousness: this is its gratification.

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage rūpanimittassādagadhitaṁ rūpanimittassādavinibandhaṁ rūpanimittassādasaṁyojanasaṁyuttaṁ dhammanimittassādagadhitaṁ dhammanimittassādavinibandhaṁ dhammanimittassādasaṁyojanasaṁyuttaṁ vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādavinibandhaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ samādhijapītisukhassādagadhitaṁ samādhijapītisukhassādavinibandhaṁ samādhijapītisukhassādasaṁyojanasaṁyuttaṁ upekkhāsukhassādagadhitaṁ upekkhāsukhassādavinibandhaṁ upekkhāsukhassādasaṁyojanasaṁyuttaṁ adukkhamasukhassādagadhitaṁ adukkhamasukhassādavinibandhaṁ adukkhamasukhassādasaṁyojanasaṁyuttaṁ 36 1 En Ru

Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā rūpanimittānusāri viññāṇaṁ hoti rūpanimittassādagadhitaṁ rūpanimittassādavinibandhaṁ rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Take a mendicant who sees a sight with their eyes. Their consciousness follows after the signs of that sight, tied, attached, and fettered to gratification in its signs. So their consciousness is said to be scattered and diffused externally.
manasā dhammaṁ viññāya dhammanimittānusāri viññāṇaṁ hoti; dhammanimittassādagadhitaṁ dhammanimittassādavinibandhaṁ dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
When they know an idea with their mind, their consciousness follows after the signs of that idea, tied, attached, and fettered to gratification in its signs. So their consciousness is said to be scattered and diffused externally.
Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā na rūpanimittānusāri viññāṇaṁ hoti, na rūpanimittassādagadhitaṁ na rūpanimittassādavinibandhaṁ na rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Take a mendicant who sees a sight with their eyes. Their consciousness doesn’t follow after the signs of that sight, and is not tied, attached, and fettered to gratification in its signs. So their consciousness is said to be not scattered and diffused externally.
manasā dhammaṁ viññāya na dhammanimittānusāri viññāṇaṁ hoti na dhammanimittassādagadhitaṁ na dhammanimittassādavinibandhaṁ na dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
When they know an idea with their mind, their consciousness doesn’t follow after the signs of that idea, and is not tied, attached, and fettered to gratification in its signs. So their consciousness is said to be not scattered and diffused externally.
Tassa vivekajapītisukhānusāri viññāṇaṁ hoti vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādavinibandhaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.
Their consciousness follows after that rapture and bliss born of seclusion, tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be stuck internally.
Tassa samādhijapītisukhānusāri viññāṇaṁ hoti samādhijapītisukhassādagadhitaṁ samādhijapītisukhassādavinibandhaṁ samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.
Their consciousness follows after that rapture and bliss born of immersion, tied, attached, and fettered to gratification in that rapture and bliss born of immersion. So their mind is said to be stuck internally.
Tassa upekkhānusāri viññāṇaṁ hoti upekkhāsukhassādagadhitaṁ upekkhāsukhassādavinibandhaṁ upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.
Their consciousness follows after that equanimity, tied, attached, and fettered to gratification in that bliss with equanimity. So their mind is said to be stuck internally.
Tassa adukkhamasukhānusāri viññāṇaṁ hoti adukkhamasukhassādagadhitaṁ adukkhamasukhassādavinibandhaṁ adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.
Their consciousness follows after that neutral feeling, tied, attached, and fettered to gratification in that neutral feeling. So their mind is said to be stuck internally. ajjhattaṁ → ajjhattaṁ cittaṁ (bj, sya-all, km, pts1ed)
Tassa na vivekajapītisukhānusāri viññāṇaṁ hoti na vivekajapītisukhassādagadhitaṁ na vivekajapītisukhassādavinibandhaṁ na vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.
Their consciousness doesn’t follow after that rapture and bliss born of seclusion, and is not tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be not stuck internally.
Tassa na samādhijapītisukhānusāri viññāṇaṁ hoti na samādhijapītisukhassādagadhitaṁ na samādhijapītisukhassādavinibandhaṁ na samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.
Their consciousness doesn’t follow after that rapture and bliss born of immersion …
Tassa na upekkhānusāri viññāṇaṁ hoti na upekkhāsukhassādagadhitaṁ na upekkhāsukhassādavinibandhaṁ na upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.
Their consciousness doesn’t follow after that equanimity, and is not tied, attached, and fettered to gratification in that bliss with equanimity. So their mind is said to be not stuck internally.
Tassa na adukkhamasukhānusāri viññāṇaṁ hoti na adukkhamasukhassādagadhitaṁ na adukkhamasukhassādavinibandhaṁ na adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.
Their consciousness doesn’t follow after that neutral feeling, and is not tied, attached, and fettered to gratification in that neutral feeling. So their mind is said to be not stuck internally. ajjhattaṁ → ajjhattaṁ cittaṁ (bj, sya-all, km, pts1ed)

mn148 Chachakkasutta Шесть шестерок assādañca 4 0 En Ru

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
Когда человека касается ни-приятное-ни-болезненное чувство, и если он не понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность, и спасение в отношении этого чувства, ",
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
Когда человека касается ни-приятное-ни-болезненное чувство, и если он не понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность, и спасение в отношении этого чувства, ",
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
Когда человека касается ни-приятное-ни-болезненное чувство, и если он понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этого чувства, ",
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
Когда человека касается ни-приятное-ни-болезненное чувство, и если он понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этого чувства, ",

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields assādānupassino 2 0 En Ru

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti.
Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future.
Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti.
Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future.

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following assādanā assādaṁ 2 1 En Ru

api assādanā siyā.
‘perhaps there’s something tasty.’
Aladdhā tattha assādaṁ,
But finding nothing tasty,

sn8.1 Nikkhantasutta Vaṅgīsasaṁyuttaṁ Renounced buddhassādiccabandhuno 1 0 En Ru

buddhassādiccabandhuno;
from the Buddha, kinsman of the Sun,

sn12.52 Upādānasutta Nidānasaṁyuttaṁ Grasping assādānupassino 2 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn12.53 Saṁyojanasutta Nidānasaṁyuttaṁ Fetters assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.

sn12.54 Dutiyasaṁyojanasutta Nidānasaṁyuttaṁ Fetters (2nd) assādānupassino 1 2 En Ru

Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree assādānupassino 2 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn12.56 Dutiyamahārukkhasutta Nidānasaṁyuttaṁ A Great Tree (2nd) assādānupassino 1 2 En Ru

Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn12.57 Taruṇarukkhasutta Nidānasaṁyuttaṁ A Sapling assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.

sn12.58 Nāmarūpasutta Nidānasaṁyuttaṁ Name and Form assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti …pe….
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived. …

sn12.59 Viññāṇasutta Nidānasaṁyuttaṁ Consciousness assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived.
evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti …pe….
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived. …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources assādānupassino 2 2 En Ru

Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening assādo assādañca assādato 10 0 En Ru

‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
‘What’s the gratification, the drawback, and the escape when it comes to the earth element …
ko āpodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the water element …
ko tejodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the fire element …
ko vāyodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and the air element?’
‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;
‘The pleasure and happiness that arise from the earth element: this is its gratification.
yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo;
The pleasure and happiness that arise from the air element: this is its gratification.
Yāvakīvañcāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
As long as I didn’t truly understand these four elements’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddhoti → abhisambuddho (bj, sya-all, km)
Yato ca khvāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
But when I did truly understand these four elements’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn14.32 Acariṁsutta Dhātusaṁyuttaṁ In Search of Gratification assādapariyesanaṁ assādo assādañca assādato assādapariyesanasuttaṁ 11 0 En Ru

Acariṁsutta
In Search of Gratification Acariṁsutta → assādapariyesanasuttaṁ (bj); acariṁ (pts1ed, pts2ed) "
“Pathavīdhātuyāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ, yo pathavīdhātuyā assādo tadajjhagamaṁ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho.
“Mendicants, I went in search of the earth element’s gratification, and I found it. I’ve seen clearly with wisdom the full extent of gratification in the earth element.
vāyodhātuyāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ, yo vāyodhātuyā assādo tadajjhagamaṁ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho.
I went in search of the air element’s gratification …
Yāvakīvañcāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
As long as I didn’t truly understand these four elements’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.
Yato ca khvāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
But when I did truly understand the four elements’ gratification, drawback, and escape for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn14.33 Nocedaṁsutta Dhātusaṁyuttaṁ If There Was No assādo assādañca assādato 9 0 En Ru

“No cedaṁ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṁ sattā pathavīdhātuyā sārajjeyyuṁ.
“Mendicants, if there were no gratification in the earth element, sentient beings wouldn’t be aroused by it.
Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti.
But since there is gratification in the earth element, sentient beings are aroused by it.
No cedaṁ, bhikkhave, āpodhātuyā assādo abhavissa …pe…
If there were no gratification in the water element …
no cedaṁ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṁ sattā vāyodhātuyā sārajjeyyuṁ.
If there were no gratification in the air element …
Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti.
sn14.33
Yāvakīvañcime, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññaṁsu, neva tāvime, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand these four elements’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.
Yato ca kho, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī”ti.
But when sentient beings truly understand these four elements’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” "

sn14.37 Samaṇabrāhmaṇasutta Dhātusaṁyuttaṁ Ascetics and Brahmins assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand these four elements’ gratification, drawback, and escape.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand these four elements’ gratification, drawback, and escape.

sn14.38 Dutiyasamaṇabrāhmaṇasutta Dhātusaṁyuttaṁ Ascetics and Brahmins (2nd) assādañca 1 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
There are ascetics and brahmins who don’t truly understand these four elements’ origin, ending, gratification, drawback, and escape …

sn17.2 Baḷisasutta Lābhasakkārasaṁyuttaṁ A Hook assādeti 1 3 En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

sn17.3 Kummasutta Lābhasakkārasaṁyuttaṁ A Turtle assādeti 1 3 En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti—
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has been pierced with a harpoon. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

sn17.25 Samaṇabrāhmaṇasutta Lābhasakkārasaṁyuttaṁ Ascetics and Brahmins assādañca 2 0 En Ru

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
“Mendicants, there are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.

sn17.26 Dutiyasamaṇabrāhmaṇasutta Lābhasakkārasaṁyuttaṁ Ascetics and Brahmins (2nd) assādañca 1 0 En Ru

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
“There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to possessions, honor, and popularity …

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification assādasutta assādo assādo assādañca assādato 14 0 En Ru

Assādasutta
Gratification
‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to form …
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling …
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception …
Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …
Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and consciousness?’
‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling …
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.
choices …
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddho’ti → abhisambuddho (bj, sya-all)
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ;
But when I did truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn22.27 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) dutiyaassādasutta assādapariyesanaṁ assādo assādañca assādato 9 0 En Ru

Dutiyaassādasutta
Gratification (2nd)
“Rūpassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
“Mendicants, I went in search of form’s gratification,
Yo rūpassa assādo tadajjhagamaṁ.
and I found it.
Yāvatā rūpassa assādo paññāya me so sudiṭṭho.
I’ve seen clearly with wisdom the full extent of form’s gratification.
viññāṇassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
and consciousness,
Yo viññāṇassa assādo tadajjhagamaṁ.
and I found it.
Yāvatā viññāṇassa assādo paññāya me so sudiṭṭho.
I’ve seen clearly with wisdom the full extent of consciousness’s gratification.
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe…
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening …

sn22.28 Tatiyaassādasutta Khandhasaṁyuttaṁ Gratification (3rd) tatiyaassādasutta assādo assādañca assādato 9 0 En Ru

Tatiyaassādasutta
Gratification (3rd)
“No cedaṁ, bhikkhave, rūpassa assādo abhavissa nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ.
“Mendicants, if there were no gratification in form, sentient beings wouldn’t be aroused by it.
Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti.
But since there is gratification in form, sentient beings are aroused by it.
No cedaṁ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ.
consciousness, sentient beings wouldn’t be aroused by it.
Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti.
But since there is gratification in consciousness, sentient beings are aroused by it.
Yāvakīvañca, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu;
As long as sentient beings don’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. nābbhaññaṁsu → na abbhaññiṁsu (sya-all) "
Yato ca kho, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu;
But when sentient beings truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

sn22.32 Pabhaṅgusutta Khandhasaṁyuttaṁ The Breakable assādā 1 0 En Ru

Assādā ca tayo vuttā,
sn22.32

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases assādaṁ assādo 11 0 En Ru

rūpassa assādaṁ pajānāti, rūpassa ādīnavaṁ pajānāti, rūpassa nissaraṇaṁ pajānāti;
They understand form’s gratification, drawback, and escape.
viññāṇassa assādaṁ pajānāti, viññāṇassa ādīnavaṁ pajānāti, viññāṇassa nissaraṇaṁ pajānāti.
They understand consciousness’s gratification, drawback, and escape.
ayaṁ rūpassa assādo.
sn22.57
evaṁ rūpassa assādaṁ abhiññāya, evaṁ rūpassa ādīnavaṁ abhiññāya, evaṁ rūpassa nissaraṇaṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
its gratification, drawback, and escape—and are practicing for disillusionment, dispassion, and cessation regarding form: they are practicing well.
evaṁ rūpassa assādaṁ abhiññāya, evaṁ rūpassa ādīnavaṁ abhiññāya, evaṁ rūpassa nissaraṇaṁ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.
its gratification, drawback, and escape—and due to disillusionment, dispassion, and cessation regarding form, are freed by not grasping: they are well freed.
ayaṁ vedanāya assādo.
sn22.57
evaṁ vedanāya assādaṁ abhiññāya, evaṁ vedanāya ādīnavaṁ abhiññāya, evaṁ vedanāya nissaraṇaṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
sn22.57
ayaṁ saṅkhārānaṁ assādo.
sn22.57
ayaṁ viññāṇassa assādo.
sn22.57
evaṁ viññāṇassa assādaṁ abhiññāya, evaṁ viññāṇassa ādīnavaṁ abhiññāya, evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
its gratification, drawback, and escape—and are practicing for disillusionment, dispassion, and cessation regarding consciousness: they are practicing well.
evaṁ viññāṇassa assādaṁ abhiññāya, evaṁ viññāṇassa ādīnavaṁ abhiññāya, evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.
its gratification, drawback, and escape—and due to disillusionment, dispassion, and cessation regarding consciousness, are freed by not grasping: they are well freed.

sn22.73 Assādasutta Khandhasaṁyuttaṁ Gratification assādasutta assādañca 5 0 En Ru

Assādasutta
Gratification
“Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
A learned noble disciple does truly understand the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.” "

sn22.74 Samudayasutta Khandhasaṁyuttaṁ Origin assādañca 4 0 En Ru

“Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
A learned noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.” "

sn22.75 Dutiyasamudayasutta Khandhasaṁyuttaṁ Origin (2nd) assādañca 2 0 En Ru

“Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Mendicants, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.” "

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night assādo assādo assādaviññāṇakena 6 1 En Ru

“Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.
“The pleasure and happiness that arise from form: this is its gratification.
yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.
assādaviññāṇakena ca;
gratification; and that with consciousness:
Assādo dve samudayā,
sn22.82

sn22.107 Samaṇasutta Khandhasaṁyuttaṁ Отшельники (I) assādañca 1 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
Есть отшельники и брахманы, которые действительно не понимают привлекательности, недостатков и спасения в отношении этих пяти совокупностей…

sn22.108 Dutiyasamaṇasutta Khandhasaṁyuttaṁ Отшельники (II) assādañca 1 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
Есть отшельники и брахманы, которые действительно не понимают происхождение и прекращение, привлекательность, недостатки и спасение в отношении этих пяти совокупностей…

sn22.109 Sotāpannasutta Khandhasaṁyuttaṁ Вступивший в Поток assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
Благородный ученик приходит к истинному пониманию происхождения, прекращения, привлекательности, недостатков и освобождения от этих пяти совокупностей, подверженных цеплянию.

sn22.110 Arahantasutta Khandhasaṁyuttaṁ Арахант assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti.
Монах, освобождаясь, понимает происхождение, прекращение, приятность, недостатки и освобождение от этих пяти совокупностей, подверженных цеплянию.

sn22.129 Assādasutta Khandhasaṁyuttaṁ Gratification assādasutta assādañca 3 0 En Ru

Assādasutta
Gratification
“Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Reverend, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.

sn22.130 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) dutiyaassādasutta assādañca 3 0 En Ru

Dutiyaassādasutta
Gratification (2nd)
“Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Reverend, a learned noble disciple truly understands the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
and consciousness.

sn22.131 Samudayasutta Khandhasaṁyuttaṁ Origin assādañca 2 0 En Ru

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.

sn22.132 Dutiyasamudayasutta Khandhasaṁyuttaṁ Origin (2nd) assādañca 2 0 En Ru

“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
and consciousness.

sn22.133 Koṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita assādañca 4 0 En Ru

“Idhāvuso, assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Reverend, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.
“Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Reverend, a learned noble disciple truly understands the gratification, the drawback, and the escape when it comes to form,
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
and consciousness.

sn22.134 Dutiyakoṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita (2nd) assādañca 4 0 En Ru

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.
“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
“Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
and consciousness.

sn22.135 Tatiyakoṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita (3rd) assādo 1 0 En Ru

assādo apare duve;
sn22.135

sn23.5 Samaṇasutta Rādhasaṁyuttaṁ Ascetics and Brahmins assādañca 2 0 En Ru

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti;
There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ gratification, drawback, and escape.
Ye ca kho keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti;
There are ascetics and brahmins who do truly understand these five grasping aggregates’ gratification, drawback, and escape.

sn23.6 Dutiyasamaṇasutta Rādhasaṁyuttaṁ Ascetics and Brahmins (2nd) assādañca 1 0 En Ru

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape … Those venerables don’t realize the goal of life as an ascetic or brahmin …

sn23.7 Sotāpannasutta Rādhasaṁyuttaṁ A Stream-Enterer assādañca 1 0 En Ru

Yato kho, rādha, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
When a noble disciple truly understands these five grasping aggregates’ origin, ending, gratification, drawback, and escape,

sn23.8 Arahantasutta Rādhasaṁyuttaṁ A Perfected One assādañca 1 0 En Ru

Yato kho, rādha, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these five grasping aggregates’ origin, ending, gratification, drawback, and escape.

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) assādo assādo assādañca assādato 9 0 En Ru

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to the eye …
ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and mind?’
‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.
yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo.
tongue …
yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo.
mind: this is its gratification.
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. ti → sabbatthāpi evameva itisaddena saha
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) assādo assādo assādañca assādato 8 0 En Ru

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to sights …
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and ideas?’ …”
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.
sn35.14
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo.
sn35.14
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
sn35.14
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
sn35.14

sn35.15 Paṭhamaassādapariyesanasutta Saḷāyatanasaṁyuttaṁ In Search of Gratification (Interior) paṭhamaassādapariyesanasutta assādapariyesanaṁ assādo assādañca assādato assādena 14 0 En Ru

Paṭhamaassādapariyesanasutta
In Search of Gratification (Interior) Paṭhamaassādapariyesanasutta → assādena 1 (pts1ed) "
“Cakkhussāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
“Mendicants, I went in search of the eye’s gratification,
Yo cakkhussa assādo tadajjhagamaṁ.
and I found it.
Yāvatā cakkhussa assādo paññāya me so sudiṭṭho.
I’ve seen clearly with wisdom the full extent of the eye’s gratification.
jivhāyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ.
tongue’s …
Yo jivhāya assādo tadajjhagamaṁ.
sn35.15
Yāvatā jivhāya assādo paññāya me so sudiṭṭho.
sn35.15
manassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
mind’s gratification,
Yo manassa assādo tadajjhagamaṁ.
and I found it.
Yāvatā manassa assādo paññāya me so sudiṭṭho.
I’ve seen clearly with wisdom the full extent of the mind’s gratification.
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe…
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening …

sn35.16 Dutiyaassādapariyesanasutta Saḷāyatanasaṁyuttaṁ In Search of Gratification (Exterior) dutiyaassādapariyesanasutta assādapariyesanaṁ assādo assādañca assādato assādena 11 0 En Ru

Dutiyaassādapariyesanasutta
In Search of Gratification (Exterior) Dutiyaassādapariyesanasutta → assādena 2 (pts1ed) "
“Rūpānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
“Mendicants, I went in search of the gratification of sights,
Yo rūpānaṁ assādo tadajjhagamaṁ.
and I found it. …”
Yāvatā rūpānaṁ assādo paññāya me so sudiṭṭho.
sn35.16
dhammānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
sn35.16
Yo dhammānaṁ assādo tadajjhagamaṁ.
sn35.16
Yāvatā dhammānaṁ assādo paññāya me so sudiṭṭho.
sn35.16
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe… paccaññāsiṁ.
sn35.16

sn35.17 Paṭhamanoceassādasutta Saḷāyatanasaṁyuttaṁ If There Were No Gratification (Interior) paṭhamanoceassādasutta assādo assādañca assādato 15 0 En Ru

Paṭhamanoceassādasutta
If There Were No Gratification (Interior) Paṭhamanoceassādasutta → no cetena 1 (pts1ed)
“No cedaṁ, bhikkhave, cakkhussa assādo abhavissa, nayidaṁ sattā cakkhusmiṁ sārajjeyyuṁ.
“Mendicants, if there were no gratification in the eye, sentient beings wouldn’t be aroused by it.
Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṁ sārajjanti.
But since there is gratification in the eye, sentient beings are aroused by it.
No cedaṁ, bhikkhave, sotassa assādo abhavissa …
If there were no gratification in the ear …
no cedaṁ, bhikkhave, ghānassa assādo abhavissa …
nose …
no cedaṁ, bhikkhave, jivhāya assādo abhavissa, nayidaṁ sattā jivhāya sārajjeyyuṁ.
tongue …
Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti.
sn35.17
No cedaṁ, bhikkhave, kāyassa assādo abhavissa …
body …
no cedaṁ, bhikkhave, manassa assādo abhavissa, nayidaṁ sattā manasmiṁ sārajjeyyuṁ.
mind, sentient beings wouldn’t be aroused by it.
Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṁ sārajjanti.
But since there is gratification in the mind, sentient beings are aroused by it.
Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. vimariyādīkatena → vimariyādikatena (bj); vipariyādikatena (sya-all, km, mr); vimariyādikatena (pts1ed) "
Yato ca kho, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.
But when sentient beings truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” "

sn35.18 Dutiyanoceassādasutta Saḷāyatanasaṁyuttaṁ If There Were No Gratification (Exterior) dutiyanoceassādasutta assādo assādañca assādato 10 0 En Ru

Dutiyanoceassādasutta
If There Were No Gratification (Exterior) Dutiyanoceassādasutta → no cetena 2 (pts1ed) "
“No cedaṁ, bhikkhave, rūpānaṁ assādo abhavissa, nayidaṁ sattā rūpesu sārajjeyyuṁ.
“Mendicants, if there were no gratification in sights, sentient beings wouldn’t be aroused by them. …”
Yasmā ca kho, bhikkhave, atthi rūpānaṁ assādo, tasmā sattā rūpesu sārajjanti.
sn35.18
dhammānaṁ assādo abhavissa, nayidaṁ sattā dhammesu sārajjeyyuṁ.
sn35.18
Yasmā ca kho, bhikkhave, atthi dhammānaṁ assādo, tasmā sattā dhammesu sārajjanti.
sn35.18
Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
sn35.18
Yato ca kho, bhikkhave, sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.
"

sn35.22 Dutiyadukkhuppādasutta Saḷāyatanasaṁyuttaṁ The Arising of Suffering (Exterior) assādena 1 0 En Ru

Assādena apare duve;
sn35.22

sn35.71 Paṭhamachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (1st) assādañca 2 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”

sn35.72 Dutiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (2nd) assādañca 2 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”

sn35.73 Tatiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (3rd) assādañca 2 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”

sn35.103 Udakasutta Saḷāyatanasaṁyuttaṁ About Uddaka assādañca 2 2 En Ru

Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti;
It’s when a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape.
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti;
It’s when a mendicant comes to be freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape.

sn35.136 Paṭhamarūpārāmasutta Saḷāyatanasaṁyuttaṁ Liking Sights (1st) assādañca 2 0 En Ru

Tathāgato ca kho, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.
The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo, na dhammarato, na dhammasammudito.
ideas, so he doesn’t like, love, or enjoy them.

sn35.137 Dutiyarūpārāmasutta Saḷāyatanasaṁyuttaṁ Liking Sights (2nd) assādañca 2 0 En Ru

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.
The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito.
sn35.137

sn35.235 Ādittapariyāyasutta Saḷāyatanasaṁyuttaṁ The Exposition on Burning nimittassādagathitaṁ anubyañjanassādagathitaṁ nimittassādagadhitaṁ 12 0 En Ru

Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya, ṭhānametaṁ vijjati, yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya—
For if you die at a time when your consciousness is still tied to gratification in the features or details, it’s possible you’ll go to one of two destinations: Nimittassādagathitaṁ → nimittassādagadhitaṁ (sya-all, km, pts1ed, mr) "
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya, ṭhānametaṁ vijjati, yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya—
sn35.235
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya.
sn35.235
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya.
sn35.235
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya.
For if you die at a time when your consciousness is still tied to gratification in the features or details, it’s possible you’ll go to one of two destinations:

sn36.6 Sallasutta Vedanāsaṁyuttaṁ An Arrow assādañca 4 2 En Ru

So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
They don’t truly understand feelings’ origin, ending, gratification, drawback, and escape.
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti.
The underlying tendency to ignorance about neutral feeling underlies that.
So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavaṁ ca nissaraṇañca yathābhūtaṁ pajānāti.
They truly understand feelings’ origin, ending, gratification, drawback, and escape.
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti.
There’s no underlying tendency to ignorance about neutral feeling underlying that.

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) assādo assādo 2 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) assādo 1 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) assādo assādo 2 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.18 Dutiyasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (2nd) assādo 1 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant assādo 2 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo;
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before assādo 1 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
And what is feeling’s gratification, drawback, and escape?’

sn36.25 Ñāṇasutta Vedanāsaṁyuttaṁ Knowledge assādo’ti 1 0 En Ru

‘ayaṁ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe…
‘This is the gratification of feeling.’ …

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants assādo 1 0 En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”

sn36.27 Paṭhamasamaṇabrāhmaṇasutta Vedanāsaṁyuttaṁ Ascetics and Brahmins (1st) assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti.
There are ascetics and brahmins who don’t truly understand these three feelings’ gratification, drawback, and escape.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti.
There are ascetics and brahmins who do truly understand these three feelings’ gratification, drawback, and escape.

sn36.28 Dutiyasamaṇabrāhmaṇasutta Vedanāsaṁyuttaṁ Ascetics and Brahmins (2nd) assādañca 1 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…
There are ascetics and brahmins who don’t truly understand these three feelings’ origin, ending, gratification, drawback, and escape. …

sn38.5 Assāsappattasutta Jambukhādakasaṁyuttaṁ Solace assādañca 1 0 En Ru

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī”ti.
“When a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained solace.”

sn38.6 Paramassāsappattasutta Jambukhādakasaṁyuttaṁ Ultimate Solace assādañca 1 0 En Ru

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī”ti.
“When a mendicant is freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained ultimate solace.”

sn48.2 Paṭhamasotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer (1st) assādañca 3 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ gratification, drawback, and escape. imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, pts1ed, mr) "

sn48.3 Dutiyasotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer (2nd) assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.4 Paṭhamaarahantasutta Indriyasaṁyuttaṁ A Perfected One (1st) assādañca 3 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A noble disciple comes to be freed by not grasping after truly understanding these five faculties’ gratification, drawback, and escape. imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, mr) "

sn48.5 Dutiyaarahantasutta Indriyasaṁyuttaṁ A Perfected One (2nd) assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.6 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to these five faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to these five faculties. ca kho keci → ye ca kho te (sya-all, km, mr) "

sn48.21 Punabbhavasutta Indriyasaṁyuttaṁ Future Lives assādañca 2 0 En Ru

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these five faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. Yāvakīvañcāhaṁ → yāvakīvāhaṁ (bj) | abhisambuddho’ti paccaññāsiṁ → abhisambuddho paccaññāsiṁ (bj, sya-all, km)
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these five faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn48.26 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these six faculties’ origin, ending, gratification, drawback, and escape.

sn48.27 Arahantasutta Indriyasaṁyuttaṁ A Perfected One assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these six faculties’ origin, ending, gratification, drawback, and escape.

sn48.28 Sambuddhasutta Indriyasaṁyuttaṁ Awakened assādañca 2 0 En Ru

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these six faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these six faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn48.29 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.

sn48.32 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.33 Arahantasutta Indriyasaṁyuttaṁ A Perfected One assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.34 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.