TOP-10 Assādā 10 texts and 26 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.76 Dutiyayodhājīvasutta Warriors (2nd) appassādā 3 5 En Ru

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. bahupāyāsā → bahūpāyāsā (bj, sya-all, km, pts1ed) "
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий appassādā 4 0 En Ru

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—
Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же], bahupāyāsā → bahūpāyāsā (bj, sya-all)
Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ;
Но когда благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, и [когда] он достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [когда он достигает] чего-то более умиротворённого, нежели это,
‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti,
что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и как велика опасность, заключённая в них.
Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ;
Но когда я ясно увидел правильной мудростью… [когда достигал] чего-то более умиротворённого, нежели это,

mn22 Alagaddūpamasutta Пример со змеёй appassādā 5 7 En Ru

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22

sn12.52 Upādānasutta Nidānasaṁyuttaṁ Grasping assādānupassino 2 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn12.53 Saṁyojanasutta Nidānasaṁyuttaṁ Fetters assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree assādānupassino 2 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.

sn12.57 Taruṇarukkhasutta Nidānasaṁyuttaṁ A Sapling assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.

sn12.58 Nāmarūpasutta Nidānasaṁyuttaṁ Name and Form assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti …pe….
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived. …

sn12.59 Viññāṇasutta Nidānasaṁyuttaṁ Consciousness assādānupassino 2 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived.
evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti …pe….
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived. …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources assādānupassino 2 2 En Ru

Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.