Atīt anāgat samuday 21 texts and 253 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an3.112 Dutiyanidānasutta Sources (2nd) samudayāya atīte anāgate atītānaṁ anāgatānaṁ samudayāyā 22 0 En Ru

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
“Mendicants, there are these three sources that give rise to deeds.
anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati;
an3.112
Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?
And how does desire come up for things that stimulate desire and greed in the past, future, or present?
Tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.
When you do this, desire comes up,
Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.
That’s how desire comes up for things that stimulate desire and greed in the past, future, or present.
Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?
an3.112
Tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.
an3.112
Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.
an3.112
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.
These are three sources that give rise to deeds.
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
There are these three sources that give rise to deeds.
anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati;
an3.112
Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?
And how does desire not come up for things that stimulate desire and greed in the past, future, or present?
Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
That’s how desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.
Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?
an3.112
Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
an3.112
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.
These are three sources that give rise to deeds.”

an6.61 Majjhesutta In the Middle phassasamudayo atītaṁ anāgataṁ sakkāyasamudayo 5 0 En Ru

“phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, reverends, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
atītaṁ kho, āvuso, eko anto, anāgataṁ dutiyo anto, paccuppannaṁ majjhe, taṇhā sibbinī;
“The past, reverends, is one end. The future is the second end. The present is the middle. And craving is the seamstress …
“sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī;
“Substantial reality, reverends, is one end. The origin of substantial reality is the second end. The cessation of substantial reality is the middle. And craving is the seamstress,
“phasso kho, bhikkhave, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, mendicants, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,

dn9 Poṭṭhapādasutta Поттхапада Сутта dukkhasamudayoti atītamaddhānaṁ anāgatamaddhānaṁ atīto anāgato anāgato’ti 26 7 En Ru

“Idaṁ dukkhanti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākatan”ti.
«„Это — страдание“ — вот что, Поттхапада, было мной объяснено. „Это — возникновение страдания“ — вот что, Поттхапада, было мной объяснено. „Это — уничтожение страдания“ — вот что, Поттхапада, было мной объяснено. „Это — путь, ведущий к уничтожению страдания“, — вот что, Поттхапада, было мной объяснено».
Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto.
„Это — возникновение страдания“ — вот какое положение, Поттхапада, было мной разъяснено и преподано.
‘ahosi tvaṁ atītamaddhānaṁ, na tvaṁ nāhosi;
„Существовал ли ты в прошлое время — ведь не было так, чтобы ты не существовал?
bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi;
Будешь ли ты существовать в будущем времени — ведь не будет так, что ты не будешь существовать?
‘ahosi tvaṁ atītamaddhānaṁ, na tvaṁ na ahosi;
„Существовал ли ты в прошлое время — ведь не было так, чтобы ты не существовал?
bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi;
Будешь ли ты существовать в будущем времени — ведь не будет так, что ты не будешь существовать?
‘ahosāhaṁ atītamaddhānaṁ, nāhaṁ na ahosiṁ;
„Я существовал в прошлое время — не было так, чтобы я не существовал;
bhavissāmahaṁ anāgatamaddhānaṁ, nāhaṁ na bhavissāmi;
я буду существовать в будущем времени — не будет так, что я не буду существовать;
‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno?
„То обретение своего ‘я’, которое было у тебя в прошлом, — было ли у тебя действительным лишь это обретение своего ‘я’, а будущее [обретение своего ‘я’] — мнимым и настоящее — мнимым? sova → svera (bj, pts1ed); soyeva (sya-all); so ca (mr)
Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno?
То обретение своего ‘я’, которое будет у тебя в будущем, — будет ли у тебя действительным лишь это обретение своего ‘я’, а прошлое [обретение своего ‘я’] — мнимым и настоящее — мнимым? Yo → yo va (pts1ed) "
Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti.
То обретение своего ‘я’, которое есть у тебя сейчас, — является ли у тебя действительным лишь это обретение своего ‘я’, а прошлое [обретение своего ‘я’] — мнимым и будущее — мнимым?“.
‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno.
„То обретение своего ‘я’, которое было у тебя в прошлом, — было ли у тебя действительным лишь это обретение своего ‘я’, а будущее [обретение своего ‘я’] — мнимым и настоящее — мнимым.
Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno.
То обретение своего ‘я’, которое будет у тебя в будущем, — будет ли у тебя действительным лишь это обретение своего ‘я’, а прошлое [обретение своего ‘я’] — мнимым и настоящее — мнимым.
Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti.
То обретение своего ‘я’, которое есть у тебя сейчас, — является ли у тебя действительным лишь это обретение своего ‘я’, а прошлое [обретение своего ‘я’] — мнимым и будущее — мнимым?“\n
‘yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco ahosi, mogho anāgato, mogho paccuppanno.
„То обретение своего ‘я’, которое было у меня в прошлом, — это обретение своего ‘я’ было у меня в это время действительным, а будущее [обретение своего ‘я’] — мнимым и настоящее — мнимым.
Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco bhavissati, mogho atīto, mogho paccuppanno.
То обретение своего ‘я’, которое будет у меня в будущем, — это обретение своего ‘я’ будет у меня в это время действительным, а прошлое [обретение своего ‘я’] — мнимым и настоящее — мнимым.
Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato’ti.
То обретение своего ‘я’, которое есть у меня сейчас, — это обретение своего ‘я’ является у меня действительным, а прошлое [обретение своего ‘я’] — мнимым и будущее — мнимым“. —

dn16 Mahāparinibbānasutta Маха Париниббана Сутта anāgatā atītamaddhānaṁ anāgatamaddhānaṁ atītānāgatapaccuppannesu dukkhasamudayassa dukkhasamudayaṁ paccāvamissatīti atītasatthukaṁ suṇissatīti bhavissatīti 18 14 En Ru

Kinti te, ānanda, sutaṁ, ‘vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti?
Слышал ли ты, Ананда, что архатам у ваджджийцев хорошо обеспечена подобающая охрана, ограда и защита — так, чтобы и не пришедшие архаты могли придти в [их] страну, и пришедшие архаты могли благополучно обитать в стране?»
“Sutaṁ metaṁ, bhante ‘vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti.
«Я слышал, господин, что архатам у ваджджийцев хорошо обеспечена подобающая охрана, ограда и защита — так, чтобы и не пришедшие архаты могли придти в [их] страну, и пришедшие архаты могли благополучно обитать в стране».
“Yāvakīvañca, ānanda, vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā bhavissati, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihānī”ti.
«До тех пор, Ананда, пока архатам у ваджджийцев будет хорошо обеспечена подобающая охрана, ограда и защита — так, чтобы и не пришедшие архаты могли придти в [их] страну, и пришедшие архаты могли благополучно обитать в стране, следует ожидать, Ананда, возвышения, а не упадка ваджджийцев».
Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṁ upaṭṭhapessanti: ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ, āgatā ca pesalā sabrahmacārī phāsu vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
До тех пор, монахи, пока монахи будут полны внимания в своем сердце — так, чтобы и не пришедшие добрые [их] собратья могли придти [к ним], и пришедшие добрые собратья могли благополучно обитать [среди них], следует ожидать, монахи, возвышения, а не упадка монахов. phāsu → phāsuṁ (bj, sya-all, km, pts1ed)
Kiṁ te, sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
Знаешь ли ты, Сарипутта, полностью объяв разумом, всех тех Благостных, которые были в прошлом времени, — архатов, всецело просветленных, [так, чтобы утверждать]: te → kiṁ nu (sya-all, km, pts1ed, mr)
“Kiṁ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
«Тогда знаешь ли ты, Сарипутта, полностью объяв разумом, всех тех Благостных, которые будут в будущем времени — архатов, всецело просветленных, [так, чтобы утверждать]: pana te → kiṁ pana (sya-all, km, pts1ed, mr)
“Ettha ca hi te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ natthi.
«Итак, Сарипутта, ты не объял разумом и не знаешь здесь архатов, всецело просветленных в прошлом, будущем и настоящем.
“Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi,
«Господин! Я не объял разумом и не знаю архатов, всецело просветленных в прошлом, будущем и настоящем.
‘ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.
Все те Благостные, господин, которые были в прошлом времени — архаты, всецело просветленные, — отказавшись от пяти преград, постигнув причины, оскверняющие и ослабляющие разум, прочно утвердив ум в четырех установлениях способности самосознания, поистине наделенные семью звеньями просветления, достигли, всецело просветленные, несравненного просветления.
Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti.
И все те Благостные, господин, которые будут в будущем времени — архаты, всецело просветленные, — отказавшись от пяти преград, постигнув причины, оскверняющие и ослабляющие разум, прочно утвердив ум в четырех установлениях способности самосознания, поистине наделенные семью звеньями просветления, достигнут, всецело просветленные, несравненного просветления.
Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.
Не поняв и не постигнув праведной истины о возникновении страдания, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое.
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
Когда же, монахи, понята и постигнута праведная истина о страдании, понята и постигнута праведная истина о возникновении страдания, понята и постигнута праведная истина об уничтожении страдания, понята и постигнута праведная истина о пути, ведущем к уничтожению страдания, то пресечена жажда существования, уничтожено то, что ведет к существованию, нет больше следующего существования». dukkhanirodhaṁ → dukkhanirodho (bj, sya-all)
Tañca tathāgato jīvitahetu puna paccāvamissatīti netaṁ ṭhānaṁ vijjati.
И чтобы Татхагата ради жизни снова отказался от этого слова — такого быть не может. Tañca → tañcetaṁ (bj); taṁ vacanaṁ (pts1ed)
“yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā ahesuṁ, seyyathāpi mayhaṁ ānando.
«У тех Благостных, монахи, которые были в прошлом времени, — архатов, всецело просветленных — были такие же превосходные прислужники, как у меня — Ананда.
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṁ ānando.
И у тех Благостных, монахи, которые будут в будущем времени, — архатов, всецело просветленных — будут такие же превосходные прислужники, как у меня — Ананда.
atītasatthukaṁ pāvacanaṁ, natthi no satthā’ti.
„Отошли в прошлое слова учителя, нет у нас учителя“.

dn29 Pāsādikasutta Пассадика Сутта passatīti atītaṁ anāgataṁ anāgatañca atītañcepi anāgatañcepi atītānāgatapaccuppannesu dukkhasamudayoti 14 2 En Ru

Kiñca passaṁ na passatīti?
Что же [означают у него слова]: „Видя, он не видит“?
Kiñca passaṁ na passatīti?
Что же [означают у него слова]: „Видя, он не видит“?
atītaṁ kho addhānaṁ ārabbha samaṇo gotamo atīrakaṁ ñāṇadassanaṁ paññapeti, no ca kho anāgataṁ addhānaṁ ārabbha atīrakaṁ ñāṇadassanaṁ paññapeti, tayidaṁ kiṁsu tayidaṁ kathaṁsū’ti?
„Отшельник Готама сообщает бесконечное совершенное знание, относящееся к прошлому времени, и не сообщает бесконечного совершенного знания, относящегося к будущему времени, — как же это и почему это?“
Iti kho, cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, tasmā ‘tathāgato’ti vuccati.
Так, Чунда, о делах, связанных с прошлым, будущим и настоящим, Татхагата говорит вовремя, говорит о действительно происшедшем, говорит с пользой, говорит об истине, говорит о должном поведении. Поэтому он и зовется Татхагатой. tathāgato kālavādī → kālavādī saccavādī (sya-all)
‘idaṁ dukkhanti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhasamudayoti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhanirodhoti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhanirodhagāminī paṭipadāti kho, āvuso, bhagavatā byākatan’ti.
„Это — страдание“ — вот что, почтенный, разъяснено Благостным. „Это — возникновение страдания“ — вот что, почтенный, разъяснено Благостным. „Это — уничтожение страдания“ — вот что, почтенный, разъяснено Благостным. „Это — путь, ведущий к уничтожению страдания“ — вот что, почтенный, разъяснено Благостным.

dn33 Saṅgītisutta Сангити Сутта atīto anāgato sakkāyasamudayo atītaṁ anāgataṁ atītamaddhānan’ti anāgatamaddhānan’ti samudayo dukkhasamudaye caratīti carissatīti 16 20 En Ru

atīto addhā, anāgato addhā, paccuppanno addhā.
прошедшее время, будущее время, настоящее время.
sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
конец своего тела, конец возникновения своего тела, конец уничтожения своего тела.
atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
[человек] сомневается, колеблется, неуверен, неспокоен по поводу прошедшего времени, или сомневается, колеблется, неуверен, неспокоен по поводу будущего времени, или же теперь сомневается, колеблется, неуверен, неспокоен по поводу настоящего времени.
atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya:
Разговор может вестись о прошлом времени:
‘evaṁ ahosi atītamaddhānan’ti;
„Так было в прошлое время“.
anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya:
Разговор может вестись о будущем времени:
‘evaṁ bhavissati anāgatamaddhānan’ti;
„Так будет в будущее время“.
Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.
„Вот образ, вот возникновение образа, вот исчезновение образа;
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.
вот сознание, вот возникновение сознания, вот исчезновение сознания“.
dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.
знание страдания, знание о возникновении страдания, знание об уничтожении страдания, знание пути.
anatthaṁ caratīti āghātaṁ bandhati …pe…
гнев возбуждается [при мысли]: „Он причиняет вред моему любимому другу“;
anatthaṁ carissatīti āghātaṁ bandhati;
гнев возбуждается [при мысли]: „Он причинит вред моему любимому другу“.
atthaṁ caratīti āghātaṁ bandhati …pe…
гнев возбуждается [при мысли]: „Он приносит пользу моему нелюбимому, недругу“;
atthaṁ carissatīti āghātaṁ bandhati.
гнев возбуждается [при мысли]: „Он принесет пользу моему нелюбимому, недругу“.

dn34 Dasuttarasutta Дасуттара-сутта atītaṁse anāgataṁse dukkhasamudayaṁ ṭhassatīti samudayo 9 17 En Ru

atītaṁse ñāṇaṁ, anāgataṁse ñāṇaṁ, paccuppannaṁse ñāṇaṁ.
знание прошлого, знание будущего, знание настоящего.
dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
праведную истину о страдании, праведную истину о возникновении страдания, праведную истину об уничтожении страдания, праведную истину о пути, ведущем к уничтожению страдания. dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km)
Atha ca panassa byāpādo cittaṁ pariyādāya ṭhassatīti, netaṁ ṭhānaṁ vijjati.
и все же умом его всецело владела бы злонамеренность.
‘iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo;
„Вот образ, вот возникновение образа, вот исчезновение образа;
iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo;
вот ощущение, вот возникновение ощущения, вот исчезновение ощущения;
iti saññā iti saññāya samudayo iti saññāya atthaṅgamo;
вот восприятие, вот возникновение восприятия, вот исчезновение восприятия;
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo;
вот наклонности, вот возникновение наклонностей, вот исчезновение наклонностей;
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti.
вот сознание, вот возникновение сознания, вот исчезновение сознания“.

mn2 Sabbāsavasutta Все пятна загрязнений ума atītamaddhānaṁ anāgatamaddhānaṁ anāgatamaddhānan’ti dukkhasamudayo’ti 11 0 En Ru

‘ahosiṁ nu kho ahaṁ atītamaddhānaṁ? Na nu kho ahosiṁ atītamaddhānaṁ? Kiṁ nu kho ahosiṁ atītamaddhānaṁ? Kathaṁ nu kho ahosiṁ atītamaddhānaṁ? Kiṁ hutvā kiṁ ahosiṁ nu kho ahaṁ atītamaddhānaṁ?
«Был ли я в прошлом? Не было ли меня в прошлом? Чем я был в прошлом? Каким я был в прошлом? Будучи чем, я стал таким в прошлом?
Bhavissāmi nu kho ahaṁ anāgatamaddhānaṁ? Na nu kho bhavissāmi anāgatamaddhānaṁ? Kiṁ nu kho bhavissāmi anāgatamaddhānaṁ? Kathaṁ nu kho bhavissāmi anāgatamaddhānaṁ? Kiṁ hutvā kiṁ bhavissāmi nu kho ahaṁ anāgatamaddhānan’ti?
Буду ли я в будущем? Не будет ли меня в будущем? Чем я буду в будущем? Каким я буду в будущем? Будучи чем, я буду таким в будущем?»
So ‘idaṁ dukkhan’ti yoniso manasi karoti, ‘ayaṁ dukkhasamudayo’ti yoniso manasi karoti, ‘ayaṁ dukkhanirodho’ti yoniso manasi karoti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yoniso manasi karoti.
[Вот каким образом] он мудро направляет внимание: «Это – страдание». Он мудро направляет внимание: «Это – происхождение страдания»… «Это – прекращение страдания»… «Это – путь, ведущий к прекращению страдания».

mn36 Mahāsaccakasutta Большая беседа с Саччакой ṭhassatīti atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayo’ti āsavasamudayo’ti 5 16 En Ru

Yato kho ahaṁ, aggivessana, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, taṁ vata me uppannā vā sukhā vedanā cittaṁ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṁ pariyādāya ṭhassatīti netaṁ ṭhānaṁ vijjatī”ti.
С тех пор, как я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, у возникшего приятного чувства не было возможности наводнить мой ум и остаться, и у возникшего болезненного чувства [также не было возможности] наводнить мой ум и остаться. netaṁ ṭhānaṁ → netaṁ kho ṭhānaṁ (bj, pts1ed)
‘ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṁsu, etāvaparamaṁ, nayito bhiyyo.
«Какие бы жрецы и отшельники в прошлом ни испытывали болезненных, мучительных, пронзающих чувств из-за старания, это [моё болезненное чувство] – наивысшее, сильнее его нет.
Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṁ, nayito bhiyyo.
Какие бы жрецы и отшельники будущего ни испытали болезненных, мучительных, пронзающих чувств из-за старания, это [моё болезненное чувство] – наивысшее, сильнее его нет.
So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
Я напрямую познал в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…
‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды kiṁsamudayā taṇhāsamudayā vedanāsamudayā phassasamudayā kiṁsamudayo saḷāyatanasamudayo kiṁsamudayaṁ nāmarūpasamudayaṁ viññāṇasamudayaṁ saṅkhārasamudayaṁ avijjāsamudayā samudayo atītamaddhānaṁ atītamaddhānan’ anāgatamaddhānaṁ anāgatamaddhānan 30 4 En Ru

Ime ca, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
Монахи, и в отношении этих четырёх видов питания – что является их источником, что является их происхождением, из чего они порождаются и проистекают?
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этой жажды – что является её источником, что является её происхождением, из чего она порождается и проистекает?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Эта жажда имеет своим источником чувство. Чувство – её происхождение, она порождается и проистекает из чувства.
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этого чувства: что является его источником…?
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Контакт…
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?
И в отношении этого контакта: что является его источником…?
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.
Шесть сфер…
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этих шести сфер чувства: что является их источником…?
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.
Имя-и-форма…
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этой имени-и-формы: что является её источником…?
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.
Сознание…
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
И в отношении этого сознания: что является его источником…?
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Формирователи…
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этих формирователей – что является их источником, что является их происхождением, из чего они порождаются и проистекают?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Эти формирователи имеют своим источником неведение. Неведение – их происхождение, они порождаются и проистекают из неведения.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
‘ahesumha nu kho mayaṁ atītamaddhānaṁ, nanu kho ahesumha atītamaddhānaṁ, kiṁ nu kho ahesumha atītamaddhānaṁ, kathaṁ nu kho ahesumha atītamaddhānaṁ, kiṁ hutvā kiṁ ahesumha nu kho mayaṁ atītamaddhānan’”ti?
«Были ли мы в прошлом? Не было ли нас в прошлом? Чем мы были в прошлом? Какими мы были в прошлом? Будучи чем, мы стали такими в прошлом?»
bhavissāma nu kho mayaṁ anāgatamaddhānaṁ, nanu kho bhavissāma anāgatamaddhānaṁ, kiṁ nu kho bhavissāma anāgatamaddhānaṁ, kathaṁ nu kho bhavissāma anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāma nu kho mayaṁ anāgatamaddhānan”ti?
«Будем ли мы в будущем? Не будет ли нас в будущем? Чем мы будем в будущем? Какими мы будем в будущем? Будучи чем, мы будем такими в будущем?»
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Таково происхождение всей этой груды страданий.

mn51 Kandarakasutta К Кандараке atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayo’ti āsavasamudayo’ti 6 5 En Ru

Yepi te, bho gotama, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ—
Те, кто были Благословенными, совершенными и полностью просветлёнными в прошлом, могли вести Сангху монахов практикой правильного пути в наилучшем случае так, как я делаю это сейчас. Те, кто будут Благословенными, совершенными и полностью просветлёнными в будущем, смогут вести Сангху монахов практикой правильного пути в наилучшем случае так,
Yepi te, bho gotama, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti—
mn51
Yepi te, kandaraka, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ—
Те, кто были Благословенными, совершенными и полностью просветлёнными в прошлом, могли вести Сангху монахов практикой правильного пути в наилучшем случае так, как я делаю это сейчас. Те, кто будут Благословенными, совершенными и полностью просветлёнными в будущем, смогут вести Сангху монахов практикой правильного пути в наилучшем случае так,
Yepi te, kandaraka, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti—
mn51
So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Он напрямую познаёт в соответствии с действительностью: «Вот страдание… Вот возникновение страдания… Вот прекращение страдания… Вот Путь ведущий к прекращению страдания…
‘Ime āsavā’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
 Это – пятна [загрязнений ума]… Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn75 Māgaṇḍiyasutta К Магандии samudayañca atītampi anāgatampi samudayo 9 8 En Ru

‘idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, so aparena samayena rūpānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.
Бывает так, что прежде некий человек развлекал себя формами, познаваемыми глазом, которые желанные, желаемые, приятные, привлекательные, связаны с чувственным желанием, вызывающие страсть. Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении форм, он смог бы отбросить жажду к формам, устранить взбудораженность к формам, пребывать без влечения, с внутренне умиротворённым умом. ",
so aparena samayena phoṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении осязаемых вещей, он смог бы отбросить жажду к осязаемым вещам, устранить взбудораженность к осязаемым вещам, пребывать без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
“Evameva kho, māgaṇḍiya, atītampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca.
«Точно так же, Магандия, в прошлом чувственные удовольствия были болезненными для прикосновения, горячими, обжигающими. ",
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.
Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",
evametassa kevalassa dukkhakkhandhassa samudayo hotī’”ti.
Таково происхождение всей этой груды страдания». ",

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина anāgataṁ niggaṇhissatīti dukkhasamudayaṁ 6 25 En Ru

taṁ vata anāgataṁ vādapathaṁ na dakkhati, uppannaṁ vā parappavādaṁ na sahadhammena suniggahitaṁ niggaṇhissatīti—netaṁ ṭhānaṁ vijjati’.
Не может быть такого, чтобы он не предвидел бы выводов, [которые можно сделать из] утверждения, или же чтобы он не смог бы аргументированно доказать несостоятельность имеющихся чужих доктрин». ",
taṁ vata anāgataṁ vādapathaṁ na dakkhati, uppannaṁ vā parappavādaṁ na sahadhammena niggahitaṁ niggaṇhissatīti—
",
te maṁ dukkhasamudayaṁ …
Они спрашивают меня о благородной истине о происхождении страдания… ",
Te maṁ dukkhasamudayaṁ …
",

mn100 Saṅgāravasutta With Saṅgārava atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayo’ti āsavasamudayo’ti bhāsatīti 5 18 En Ru

‘ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṁsu, etāvaparamaṁ, nayito bhiyyo;
‘Whatever ascetics and brahmins have experienced painful, sharp, severe, acute feelings due to overexertion—whether in the past, future, or present—this is as far as it goes, no-one has done more than this.
yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṁ, nayito bhiyyo;
mn100
So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ;
I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.
‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge jarāmaraṇasamudaye jātisamudaye bhavasamudaye upādānasamudaye taṇhāsamudaye vedanāsamudaye saṅkhārasamudaye jātisamudayā jarāmaraṇasamudayo jarāmaraṇasamudayaṁ atītānāgatena atītamaddhānaṁ anāgatamaddhānaṁ avijjāsamudayā saṅkhārasamudayo saṅkhārasamudayaṁ 23 0 En Ru

Jarāmaraṇe ñāṇaṁ, jarāmaraṇasamudaye ñāṇaṁ, jarāmaraṇanirodhe ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of old age and death, knowledge of the origin of old age and death, knowledge of the cessation of old age and death, and knowledge of the practice that leads to the cessation of old age and death.
jātiyā ñāṇaṁ, jātisamudaye ñāṇaṁ, jātinirodhe ñāṇaṁ, jātinirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of rebirth …
bhave ñāṇaṁ, bhavasamudaye ñāṇaṁ, bhavanirodhe ñāṇaṁ, bhavanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of continued existence …
upādāne ñāṇaṁ, upādānasamudaye ñāṇaṁ, upādānanirodhe ñāṇaṁ, upādānanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of grasping …
taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of craving …
vedanāya ñāṇaṁ, vedanāsamudaye ñāṇaṁ, vedanānirodhe ñāṇaṁ, vedanānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of feeling …
saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.
Knowledge of choices, knowledge of the origin of choices, knowledge of the cessation of choices, and knowledge of the practice that leads to the cessation of choices.
Jātisamudayā jarāmaraṇasamudayo;
Rebirth is the origin of old age and death.
Yato kho, bhikkhave, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.
A noble disciple understands old age and death, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṁ neti.
With this present phenomenon that is seen, known, immediate, attained, and fathomed, they infer to the past and future.
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abbhaññaṁsu, jarāmaraṇasamudayaṁ abbhaññaṁsu, jarāmaraṇanirodhaṁ abbhaññaṁsu, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.
Whatever ascetics and brahmins in the past directly knew old age and death, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.
Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abhijānissanti, jarāmaraṇasamudayaṁ abhijānissanti, jarāmaraṇanirodhaṁ abhijānissanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahīti.
Whatever ascetics and brahmins in the future will directly know old age and death, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
Yato kho, bhikkhave, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṁ neti.
With this present phenomenon that is seen, known, immediate, attained, and fathomed, they infer to the past and future.
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṁsu, saṅkhārasamudayaṁ abbhaññaṁsu, saṅkhāranirodhaṁ abbhaññaṁsu, saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.
Whatever ascetics and brahmins in the past directly knew choices, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.
Ye hipi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṁ abhijānissanti, saṅkhāranirodhaṁ abhijānissanti, saṅkhāranirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahi.
Whatever ascetics and brahmins in the future will directly know choices, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.

sn12.66 Sammasasutta Nidānasaṁyuttaṁ Self-examination kiṁsamudayaṁ upadhisamudayaṁ jarāmaraṇasamudayañca kiṁsamudayo taṇhāsamudayo upadhisamudayañca atītamaddhānaṁ anāgatamaddhānaṁ 14 2 En Ru

Idaṁ kho dukkhaṁ kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ, kismiṁ sati jarāmaraṇaṁ hoti, kismiṁ asati jarāmaraṇaṁ na hotī’ti?
But what is the source of this suffering? When what exists do old age and death come to be? And when what does not exist do old age and death not come to be?’
Idaṁ kho dukkhaṁ upadhinidānaṁ upadhisamudayaṁ upadhijātikaṁ upadhipabhavaṁ, upadhismiṁ sati jarāmaraṇaṁ hoti, upadhismiṁ asati jarāmaraṇaṁ na hotī’ti.
The source of this suffering is attachment. When attachments exist old age and death come to be. And when attachments do not exist old age and death don’t come to be.’
So jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti.
They understand old age and death, their origin, their cessation, and the fitting practice for their cessation.
‘upadhi panāyaṁ kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo, kismiṁ sati upadhi hoti, kismiṁ asati upadhi na hotī’ti?
‘But what is the source of this attachment? When what exists does attachment come to be? And when what does not exist does attachment not come to be?’
‘upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī’ti.
‘The source of this attachment is craving. When craving exists attachments come to be. And when craving doesn’t exist attachments don’t come to be.’
So upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti.
They understand attachments, their origin, their cessation, and the fitting practice for their cessation.
Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ taṁ niccato addakkhuṁ sukhato addakkhuṁ attato addakkhuṁ ārogyato addakkhuṁ khemato addakkhuṁ.
There were ascetics and brahmins of the past who saw the things that seem nice and pleasant in the world as permanent, as pleasurable, as self, as healthy, and as safe.
Yepi hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ taṁ niccato dakkhissanti sukhato dakkhissanti attato dakkhissanti ārogyato dakkhissanti khemato dakkhissanti.
There will be ascetics and brahmins in the future who will see the things that seem nice and pleasant in the world as permanent, as pleasurable, as self, as healthy, and as safe. dakkhissanti → dakkhinti (bj, pts1ed, pts2ed)
Evameva kho, bhikkhave, ye hi keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ …pe…
In the same way, there are ascetics and brahmins of the past …
anāgatamaddhānaṁ …pe…
future …
Ye ca kho keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ taṁ aniccato addakkhuṁ dukkhato addakkhuṁ anattato addakkhuṁ rogato addakkhuṁ bhayato addakkhuṁ,
There were ascetics and brahmins of the past who saw the things that seem nice and pleasant in the world as impermanent, as suffering, as not-self, as diseased, and as dangerous.
Yepi hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ taṁ aniccato dakkhissanti dukkhato dakkhissanti anattato dakkhissanti rogato dakkhissanti bhayato dakkhissanti,
There will be ascetics and brahmins in the future who will see the things that seem nice and pleasant in the world as impermanent, as suffering, as not-self, as diseased, and as dangerous.
Evameva kho, bhikkhave, ye hi keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ taṁ aniccato addakkhuṁ dukkhato addakkhuṁ anattato addakkhuṁ rogato addakkhuṁ bhayato addakkhuṁ,
In the same way, there were ascetics and brahmins of the past who saw the things that seem nice and pleasant in the world as impermanent, as suffering, as not-self, as diseased, and as dangerous.
Yepi hi keci, bhikkhave, anāgatamaddhānaṁ …pe…
There will be ascetics and brahmins in the future …

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night anāgatamaddhānaṁ anāgatamaddhānan’ti atītānāgatapaccuppannaṁ samudayā 10 1 En Ru

‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.
‘In the future, may I be of such form, such feeling, such perception, such choices, or such consciousness!’
“Yaṁ kiñci, bhikkhu, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, ayaṁ vuccati rūpakkhandho.
“Any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: this is called the aggregate of form.
yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, ayaṁ vuccati viññāṇakkhandho.
Any kind of consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: this is called the aggregate of consciousness.
“Yaṁ kiñci, bhikkhu, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.
“One truly sees any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self.’
yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.
consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near, all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’
Assādo dve samudayā,
sn22.82

sn42.11 Bhadrakasutta Gāmaṇisaṁyuttaṁ With Bhadraka samudayañca atītamaddhānaṁ atītamaddhānan’ti anāgatamaddhānaṁ anāgatamaddhānan’ti atītānāgate 11 0 En Ru

“sādhu me, bhante, bhagavā dukkhassa samudayañca atthaṅgamañca desetū”ti.
“Please, sir, teach me the origin and cessation of suffering.”
“Ahañce te, gāmaṇi, atītamaddhānaṁ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṁ:
“Chief, if I were to teach you about the origin and ending of suffering in the past, saying Ahañce → ahaṁ ca (bj, cck, sya1ed, km, pts1ed, mr)
‘evaṁ ahosi atītamaddhānan’ti, tatra te siyā kaṅkhā, siyā vimati.
‘this is how it was in the past,’ you might have doubts or uncertainties about that.
Ahañce te, gāmaṇi, anāgatamaddhānaṁ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṁ:
If I were to teach you about the origin and ending of suffering in the future, saying Ahañce → ahaṁ ca (bj, cck, sya1ed, km, pts1ed, mr)
‘evaṁ bhavissati anāgatamaddhānan’ti, tatrāpi te siyā kaṅkhā, siyā vimati.
‘this is how it will be in the future,’ you might have doubts or uncertainties about that.
Api cāhaṁ, gāmaṇi, idheva nisinno ettheva te nisinnassa dukkhassa samudayañca atthaṅgamañca desessāmi.
Rather, chief, I will teach you about the origin and ending of suffering as I am sitting right here and you are sitting right there.
“Iminā tvaṁ, gāmaṇi, dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṁ nehi:
“With this present phenomenon that is seen, known, immediate, attained, and fathomed, you may infer to the past and future:
‘yaṁ kho kiñci atītamaddhānaṁ dukkhaṁ uppajjamānaṁ uppajji sabbaṁ taṁ chandamūlakaṁ chandanidānaṁ.
‘All the suffering that arose in the past was rooted and sourced in desire. uppajji → uppajjati (sabbattha)
Yampi hi kiñci anāgatamaddhānaṁ dukkhaṁ uppajjamānaṁ uppajjissati, sabbaṁ taṁ chandamūlakaṁ chandanidānaṁ.
All the suffering that will arise in the future will be rooted and sourced in desire.

sn56.3 Paṭhamakulaputtasutta Saccasaṁyuttaṁ A Gentleman (1st) atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayassa dukkhasamudayo’ti 5 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
“Mendicants, whatever gentlemen—past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
future,
Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu …pe…
Whatever gentlemen—past,
Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.” "

sn56.4 Dutiyakulaputtasutta Saccasaṁyuttaṁ A Gentleman (2nd) atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayaṁ 4 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ.
“Mendicants, whatever gentlemen—past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti.
future,
Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …
Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ …pe…
sn56.4

sn56.24 Arahantasutta Saccasaṁyuttaṁ The Perfected Ones atītamaddhānaṁ anāgatamaddhānaṁ dukkhasamudayaṁ 4 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu.
“Mendicants, whatever perfected ones, fully awakened Buddhas truly wake up—in the past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti.
future, hi → yepi hi (sya-all, km, pts1ed) "
Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Ye hi, keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu …pe…
Whatever perfected ones, fully awakened Buddhas truly wake up—in the past,