Avekkha 57 texts and 239 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.11-20 an2.15 paccavekkhati paccavekkhati 8 1 En Ru

“Yasmiṁ, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṁ attanāva attānaṁ paccavekkhati tasmetaṁ, bhikkhave, adhikaraṇe pāṭikaṅkhaṁ:
“Mendicants, in a disciplinary issue, if neither the offending mendicant nor the accusing mendicant carefully checks themselves, you can expect that issue āpanno → āpattāpanno (mr)
Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati tasmetaṁ, bhikkhave, adhikaraṇe pāṭikaṅkhaṁ:
But in a disciplinary issue, if both the offending mendicant and the accusing mendicant carefully check themselves, you can expect that issue
Kathañca, bhikkhave, āpanno bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati?
And how, mendicants, does an offending mendicant carefully check themselves?
Evaṁ kho, bhikkhave, āpanno bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati.
That’s how, mendicants, an offending mendicant carefully checks themselves.
Kathañca, bhikkhave, codako bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati?
And how, mendicants, does an accusing mendicant carefully check themselves?
Evaṁ kho, bhikkhave, codako bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati.
That’s how, mendicants, an accusing mendicant carefully checks themselves.
Yasmiṁ, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṁ attanāva attānaṁ paccavekkhati tasmetaṁ, bhikkhave, adhikaraṇe pāṭikaṅkhaṁ dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca na phāsuṁ viharissantīti.
In a disciplinary issue, if neither the offending mendicant nor the accusing mendicant carefully checks themselves, you can expect that issue will lead to lasting acrimony and enmity, and the mendicants won’t live comfortably.
Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati tasmetaṁ, bhikkhave, adhikaraṇe pāṭikaṅkhaṁ na dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca phāsuṁ viharissantī”ti.
But in a disciplinary issue, if both the offending mendicant and the accusing mendicant carefully checks themselves, you can expect that issue won’t lead to lasting acrimony and enmity, and the mendicants will live comfortably.”

an4.32 Saṅgahasutta Inclusion samavekkhanti 1 0 En Ru

samavekkhanti paṇḍitā;
the astute do regard them well,

an5.28 Pañcaṅgikasutta With Five Factors paccavekkhaṇānimittaṁ 2 8 En Ru

Puna caparaṁ, bhikkhave, bhikkhuno paccavekkhaṇānimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
Furthermore, the meditation that is a foundation for reviewing is properly grasped, focused on, borne in mind, and comprehended with wisdom by a mendicant.
Evamevaṁ kho, bhikkhave, bhikkhuno paccavekkhaṇānimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya.
In the same way, the meditation that is a foundation for reviewing is properly grasped, focused on, borne in mind, and comprehended with wisdom by a mendicant.

an5.57 Abhiṇhapaccavekkhitabbaṭhānasutta Subjects for Regular Reviewing paccavekkhato 10 0 En Ru

Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti.
Reviewing this subject often, they entirely give up the vanity of youth, or at least reduce it.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana hoti.
Reviewing this subject often, they entirely give up the vanity of health, or at least reduce it.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti.
Reviewing this subject often, they entirely give up the vanity of life, or at least reduce it.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo piyesu manāpesu chandarāgo so sabbaso vā pahīyati tanu vā pana hoti.
Reviewing this subject often, they entirely give up desire and lust for their dear and beloved, or at least reduce it.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato sabbaso vā duccaritaṁ pahīyati tanu vā pana hoti.
Reviewing this subject often, they entirely give up bad conduct, or at least reduce it.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati.
When they review this subject often, the path is born in them.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati.
When they review this subject often, the path is born in them.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati.
When they review this subject often, the path is born in them.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati.
When they review this subject often, the path is born in them.
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato maggo sañjāyati.
When they review this subject often, the path is born in them.

an5.89 Paṭhamasekhasutta A Trainee (1st) paccavekkhati 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati—
They relish work, talk, sleep, and company. And they don’t review the extent of their mind’s freedom.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati—
They don’t relish work, talk, sleep, and company. And they review the extent of their mind’s freedom.

an5.95 Akuppasutta Unshakable paccavekkhati 1 0 En Ru

Idha, bhikkhave, bhikkhu atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti, yathāvimuttaṁ cittaṁ paccavekkhati.
It’s when a mendicant has attained the textual analysis of meaning, text, terminology, and eloquence, and they review the extent of their mind’s freedom.

an5.96 Sutadharasutta Remembering What You’ve Learned paccavekkhati 1 0 En Ru

yathāvimuttaṁ cittaṁ paccavekkhati.
They review the extent of their mind’s freedom.

an5.97 Kathāsutta Talk paccavekkhati 1 0 En Ru

yathāvimuttaṁ cittaṁ paccavekkhati.
They review the extent of their mind’s freedom.

an5.98 Āraññakasutta In the Wilderness paccavekkhati 1 0 En Ru

yathāvimuttaṁ cittaṁ paccavekkhati.
They review the extent of their mind’s freedom.

an5.149 Paṭhamasamayavimuttasutta Temporarily Free (1st) paccavekkhati 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati.
They relish work, talk, sleep, and company. And they don’t review the extent of their mind’s freedom.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati.
They don’t relish work, talk, sleep, and company. And they review the extent of their mind’s freedom.

an5.193 Saṅgāravasutta With Saṅgārava paccavekkhamāno 10 10 En Ru

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.

an6.20 Dutiyamaraṇassatisutta Mindfulness of Death (2nd) paccavekkhamāno 4 2 En Ru

Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that

an6.29 Udāyīsutta With Udāyī paccavekkhati 1 3 En Ru

Puna caparaṁ, bhante, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Furthermore, a mendicant examines their own body up from the soles of the feet and down from the tips of the hairs, wrapped in skin and full of many kinds of filth.

an7.49 Dutiyasaññāsutta Perceptions in Detail apaccavekkhaṇāya 3 8 En Ru

Anicce dukkhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṁ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.
When a mendicant often meditates with a mind reinforced with the perception of suffering in impermanence, they establish a keen perception of the danger of sloth, laziness, slackness, negligence, lack of commitment, and failure to review, like a killer with a drawn sword. …
Sace, bhikkhave, bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaṁ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā, na paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.
an7.49
Sace pana, bhikkhave, bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaṁ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.
an7.49

an7.64 Kodhanasutta Irritable avekkhati 1 0 En Ru

imaṁ lokaṁ avekkhati;
who shows him the world.

an8.5 Paṭhamalokadhammasutta Worldly Conditions (1st) avekkhati 1 0 En Ru

Avekkhati vipariṇāmadhamme;
seeing that they’re perishable.

an8.6 Dutiyalokadhammasutta Worldly Conditions (2nd) avekkhati 1 0 En Ru

Avekkhati vipariṇāmadhamme;
seeing that they’re perishable.

an8.56 Bhayasutta Danger avekkha 1 12 En Ru

phandamānaṁ avekkhatī”ti.
fallen into rebirth and old age.” "

an8.74 Dutiyamaraṇassatisutta Mindfulness of Death (2nd) paccavekkhamāno 4 2 En Ru

Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that

an10.51 Sacittasutta Your Own Mind paccavekkhamāno paccavekkhaṇā 6 2 En Ru

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.
Evamevaṁ kho, bhikkhave, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu:
In the same way, checking is very helpful for a mendicant’s skillful qualities. bhikkhuno paccavekkhaṇā bahukārā → bhikkhu paccavekkhamāno bahukāro (mr) "
Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows this:
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:

an10.52 Sāriputtasutta With Sāriputta paccavekkhamāno paccavekkhaṇā 4 2 En Ru

Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.
Evamevaṁ kho, āvuso, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu:
In the same way, checking is very helpful for a mendicant’s skillful qualities.
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows this:
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:

an10.53 Ṭhitisutta Stagnation paccavekkhamāno paccavekkhaṇā 4 2 En Ru

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.
Evamevaṁ kho, bhikkhave, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu:
In the same way, checking is very helpful for a mendicant’s skillful qualities.
Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows this:
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:

an10.54 Samathasutta Serenity paccavekkhamāno paccavekkhaṇā 6 2 En Ru

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.
Evamevaṁ kho, bhikkhave, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu:
In the same way, checking is very helpful for a mendicant’s skillful qualities.
Sace, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows this:
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:
Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows this:

an10.55 Parihānasutta Decline paccavekkhamāno paccavekkhaṇā 5 3 En Ru

Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.
Evameva kho, āvuso, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu:
In the same way, checking is very helpful for a mendicant’s skillful qualities.
Sace pana, āvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
Suppose a mendicant, while checking, doesn’t see any of these skillful qualities in themselves. In order to get them they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Sace panāvuso, bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
Suppose a mendicant, while checking, sees some of these skillful qualities in themselves, but doesn’t see others. Grounded on the skillful qualities they see, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness in order to get the skillful qualities they don’t see.
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani samanupassati, tenāvuso, bhikkhunā sabbesveva imesu kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo”ti.
But suppose a mendicant, while checking, sees all of these skillful qualities in themselves. Grounded on all these skillful qualities they should practice meditation further to end the defilements.” "

an10.60 Girimānandasutta With Girimānanda paccavekkhati 1 0 En Ru

Idhānanda, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānāppakārassa asucino paccavekkhati:
It’s when a mendicant examines their own body up from the soles of the feet and down from the tips of the hairs, wrapped in skin and full of many kinds of filth.

an10.73 Iṭṭhadhammasutta Likable apaccavekkhaṇā paccavekkhaṇā 2 0 En Ru

ālasyaṁ anuṭṭhānaṁ bhogānaṁ paripantho, amaṇḍanā avibhūsanā vaṇṇassa paripantho, asappāyakiriyā ārogyassa paripantho, pāpamittatā sīlānaṁ paripantho, indriyaasaṁvaro brahmacariyassa paripantho, visaṁvādanā mittānaṁ paripantho, asajjhāyakiriyā bāhusaccassa paripantho, asussūsā aparipucchā paññāya paripantho, ananuyogo apaccavekkhaṇā dhammānaṁ paripantho, micchāpaṭipatti saggānaṁ paripantho.
Sloth and lack of initiative hinder wealth. Lack of adornment and decoration hinder beauty. Unsuitable activity hinders health. Bad friendship hinders ethical conduct. Lack of sense restraint hinders the spiritual life. Dishonesty hinders friends. Not reciting hinders learning. Not wanting to listen and ask questions hinders wisdom. Lack of commitment and reviewing hinder good qualities. Wrong practice hinders heaven.
uṭṭhānaṁ anālasyaṁ bhogānaṁ āhāro, maṇḍanā vibhūsanā vaṇṇassa āhāro, sappāyakiriyā ārogyassa āhāro, kalyāṇamittatā sīlānaṁ āhāro, indriyasaṁvaro brahmacariyassa āhāro, avisaṁvādanā mittānaṁ āhāro, sajjhāyakiriyā bāhusaccassa āhāro, sussūsā paripucchā paññāya āhāro, anuyogo paccavekkhaṇā dhammānaṁ āhāro, sammāpaṭipatti saggānaṁ āhāro.
Application and initiative nourish wealth. Adornment and decoration nourish beauty. Suitable activity nourishes health. Good friendship nourishes ethical conduct. Sense restraint nourishes the spiritual life. Honesty nourishes friends. Reciting nourishes learning. Eagerness to listen and ask questions nourishes wisdom. Commitment and reviewing nourish good qualities. Right practice nourishes heaven.

dn2 Sāmaññaphalasutta Самана Пхала Сутта paccavekkhamāno 1 36 En Ru

Seyyathāpi, mahārāja, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā ‘sakaṇikan’ti jāneyya, akaṇikaṁ vā ‘akaṇikan’ti jāneyya;
Подобно тому, великий царь, как женщина, или мужчина, или юноша, молодой и любящий, наряжается, разглядывая отражение своего лица в чистом, ясном зеркале или в сосуде с прозрачной водой, может или узнать, что [на нем] пятнышко, когда [на нем] есть пятнышко, или узнать, что [на нем] нет пятнышка, когда [на нем] нет пятнышка,

dn10 Subhasutta Субха Сутта paccavekkhamāno 1 25 En Ru

Seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya.
Подобно тому, юноша, как женщина, или мужчина, или юноша, молодой и любящий, наряжается, разглядывая отражение своего лица в чистом, ясном зеркале или в сосуде с прозрачной водой, может или узнать, что [на нем] пятнышко, когда [на нем] есть пятнышко, или узнать, что [на нем] нет пятнышка, когда [на нем] нет пятнышка.

dn14 Mahāpadānasutta Большое наставление о наследии avekkhassu 1 18 En Ru

Avekkhassu jātijarābhibhūtaṁ.
Пораженных горем, подавленных рождением и старостью.

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования paccavekkhati 4 7 En Ru

Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И снова, монахи, монах именно это тело вверх от подошв ступней, вниз от корней волос головы осматривает обернутое кожей полное разнообразных нечистот:
Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Именно так, монахи, монах именно это тело вверх от подошв ступней, вниз от корней волос головы осматривает обернутое кожей полное разнообразных нечистот:
Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
И снова, монахи, монах именно это тело, как стоящее, так направленное осматривает сферами:
evameva kho, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
именно так, монахи, монах именно это тело, как стоящее, так направленное осматривает сферами:

dn28 Sampasādanīyasutta Сампасадания Сутта paccavekkhati paccavekkhati 7 6 En Ru

Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati.
И идя дальше, он видит под кожей, мясом, кровью человека скелет.
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati.
И идя дальше, он видит под кожей, мясом, кровью человека скелет
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati.
И идя дальше, он видит под кожей, мясом, кровью человека скелет

dn31 Siṅgālasutta Сингала Сутта samavekkhanti 1 1 En Ru

sammapekkhanti paṇḍitā;
Эти скрепления, sammapekkhanti → samavekkhanti (bj, pts1ed, mr); samapekkhanti (sya-all) "

dn34 Dasuttarasutta Дасуттара-сутта paccavekkhaṇanimittaṁ 1 17 En Ru

pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇanimittaṁ.
проникнутую радостью, проникнутую счастьем, проникнутую разумом, проникнутую светом, оснащенную внимательностью.

iti38 Vitakkasutta avekkhati 1 1 En Ru

Avekkhati jātijarābhibhūtan”ti.
swamped with sorrow, oppressed by rebirth and old age.”

snp5.16 avekkhantaṁ avekkhassu 3 0 En Ru

Kathaṁ lokaṁ avekkhantaṁ,
How to look upon the world
“Suññato lokaṁ avekkhassu,
“Look upon the world as empty,
Evaṁ lokaṁ avekkhantaṁ,
That’s how to look upon the world

ud4.10 Sāriputtaupasamasutta The Peacefulness of Sāriputta paccavekkhamāno paccavekkhamānaṁ 2 0 En Ru

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamāno.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own peacefulness.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud5.7 Kaṅkhārevatasutta With Revata the Doubter paccavekkhamāno paccavekkhamānaṁ 2 0 En Ru

Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamāno.
Now at that time Venerable Revata the Doubter was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own purification through overcoming doubt.
Addasā kho bhagavā āyasmantaṁ kaṅkhārevataṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud6.3 Paccavekkhaṇasutta The Buddha’s Reviewing paccavekkhaṇasutta paccavekkhamāno 2 0 En Ru

Paccavekkhaṇasutta
The Buddha’s Reviewing
Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṁ gate.
Now at that time the Buddha was sitting reviewing his own giving up of many bad, unskillful qualities, and the many skillful qualities he had fully developed.

ud6.10 Uppajjantisutta Arising āyujaṭilavekkhaṇā 1 0 En Ru

Āyujaṭilavekkhaṇā,

ud7.6 Taṇhāsaṅkhayasutta The Ending of Craving paccavekkhamāno paccavekkhamānaṁ 2 0 En Ru

Tena kho pana samayena āyasmā aññāsikoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamāno.
Now at that time Venerable Koṇḍañña Who Understood was sitting not far from the Buddha, cross-legged, with his body straight, reviewing the freedom through the ending of craving. aññāsikoṇḍañño → aññātakoṇḍañño (sabbattha) "
Addasā kho bhagavā āyasmantaṁ aññāsikoṇḍaññaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud7.7 Papañcakhayasutta The Ending of Proliferation paccavekkhamāno 1 0 En Ru

Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṁ paccavekkhamāno nisinno hoti.
Now at that time the Buddha was sitting reviewing his own giving up of the judgments that emerge from the proliferation of perceptions.

mn10 Satipaṭṭhānasutta Основы осознанности paccavekkhati 4 7 En Ru

Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā, adho kesamatthakā, tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Далее, монахи, монах пересматривает это самое тело снизу вверх с подошв ступней и сверху вниз с кончиков волос [головы], обёрнутое кожей, полное разнообразных нечистот:
Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā, adho kesamatthakā, tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
точно также монах пересматривает это самое тело снизу вверх с подошв ступней и сверху вниз с кончиков волос [головы], обёрнутое кожей, полное разнообразных нечистот:
Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
Далее, монахи, монах пересматривает это самое тело, как бы оно ни было размещено, в каком бы положении ни находилось, посредством элементов так:
Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
– точно также монах пересматривает это самое тело, как бы оно ни было размещено, в каком бы положении ни находилось, посредством элементов так

mn15 Anumānasutta Умозаключение paccavekkhamāno 37 1 En Ru

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Если, когда он пересматривает так, он знает:
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Но если, когда он пересматривает так, он знает:
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ apasādemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
mn15
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Далее, друзья, монаху следует пересматривать себя таким образом:
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Если, когда он пересматривает так, он знает:
Sace, āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Друзья, когда монах пересматривает себя таким образом, то если он видит, что эти плохие, неблагие состояния не все отброшены в нём, то тогда ему следует приложить усилие к отбрасыванию их всех.
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.
Но если, когда он пересматривает себя так, он видит, что они все отброшены в нём, то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.
Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati;
Подобно мужчине или женщине – юной, молодой, которой нравятся украшения, которая изучает отражение своего лица в ярком чистом зеркале или в чаше с чистой водой, – если она увидит грязь или пятно на нём, она постарается устранить его.
Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Точно также, когда монах пересматривает сам себя таким образом, то если он видит, что эти плохие, неблагие состояния не все отброшены в нём, то тогда ему следует приложить усилие к отбрасыванию их всех.
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesū”ti.
Но если, когда он пересматривает себя так, он видит, что они все отброшены в нём, то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

mn26 Pāsarāsisutta Благородный поиск avekkhassu 1 6 En Ru

Avekkhassu jātijarābhibhūtaṁ.
Тех, что печалью поглощены, смертью, рождением кто угнетён.

mn61 Ambalaṭṭhikarāhulovādasutta Совет Рахуле у Амбалаттхики paccavekkhaṇattho paccavekkhamāno 19 1 En Ru

“Paccavekkhaṇattho, bhante”ti.
«Для рассмотрения, уважаемый»
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Но если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Но если, когда ты рассматриваешь [так], ты знаешь:
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Но если, когда ты рассматриваешь [так], ты знаешь:
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Но если, когда ты рассматриваешь [так], ты знаешь:
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
mn61
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Если, когда ты рассматриваешь [так], ты знаешь:
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
Но если, когда ты рассматриваешь [так], ты знаешь:

mn76 Sandakasutta К Сандаке paccavekkhamāno 3 4 En Ru

‘chinnā me hatthapādā’ti, udāhu paccavekkhamāno jānāti:
Или знал бы об этом только тогда, когда пересматривал бы этот факт? ",
Api ca kho pana naṁ paccavekkhamāno jānāti:
но только тогда, когда пересматривал бы этот факт. ",
api ca kho pana naṁ paccavekkhamāno jānāti:
Но только когда он пересматривает этот факт, он знает: «Мои пятна [умственных загрязнений] уничтожены». ",

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина paccavekkhamāno 1 25 En Ru

Seyyathāpi, udāyi, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā ‘sakaṇikan’ti jāneyya, akaṇikaṁ vā ‘akaṇikan’ti jāneyya;
Это подобно мужчине или женщине – юной, молодой, которой нравятся украшения – изучающей отражение своего лица в ярком чистом зеркале или в чаше с чистой водой. Она будет знать о том, есть ли [на лице грязное] пятно: «Вот здесь есть пятно». Она будет знать о том, нет ли пятна: «Здесь нет пятна». ", sakaṇikaṁ vā ‘sakaṇikan’ti → sakaṇikaṅgaṁ vā sakaṇikaṅganti (si) | akaṇikaṁ vā ‘akaṇikan’ti → akaṇikaṅgaṁ vā akaṇikaṅganti (si)

mn85 Bodhirājakumārasutta К принцу Бодхи avekkhassu 1 18 En Ru

Avekkhassu jātijarābhibhūtaṁ;
Тех, что печалью поглощены, смертью, рождением кто угнетён. ",

mn119 Kāyagatāsatisutta Осознанность к телу paccavekkhati 4 20 En Ru

Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Далее, монахи, монах пересматривает это самое тело снизу вверх, с подошв ступней, и сверху вниз с кончиков волос [головы], обёрнутое кожей, полное разнообразных нечистот: ",
evameva kho, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Точно также монах пересматривает это самое тело снизу вверх, с подошв ступней, и сверху вниз с кончиков волос [головы], обёрнутое кожей, полное разнообразных нечистот... ",
Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
Далее, монахи, монах пересматривает это самое тело, как бы оно ни было размещено, в каком бы положении ни находилось, посредством элементов так: ",
evameva kho, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:
точно также монах пересматривает это самое тело, как бы оно ни было размещено, в каком бы положении ни находилось, посредством элементов так: ",

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness paccavekkhamāno 2 0 En Ru

Sace, ānanda, bhikkhu paccavekkhamāno evaṁ pajānāti:
Suppose that, upon checking, a mendicant knows this:
Sace panānanda, bhikkhu paccavekkhamāno evaṁ pajānāti:
But suppose that, upon checking, a mendicant knows this:

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms paccavekkhamāno 28 0 En Ru

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
mn151
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that
Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that
Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā avekkhassu 1 3 En Ru

Avekkhassu jātijarābhibhūtaṁ.
swamped with sorrow, oppressed by rebirth and old age.

sn22.83 Ānandasutta Khandhasaṁyuttaṁ With Ānanda paccavekkhamāno 1 1 En Ru

Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno upādāya passeyya, no anupādāya;
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. They’d look because of grasping, not by not grasping.

sn35.127 Bhāradvājasutta Saḷāyatanasaṁyuttaṁ With Bhāradvāja paccavekkhatha 1 1 En Ru

‘etha tumhe, bhikkhave, imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhatha—
‘Please, monks, examine your own body up from the soles of the feet and down from the tips of the hairs, wrapped in skin and full of many kinds of filth.

sn36.31 Nirāmisasutta Vedanāsaṁyuttaṁ Not of the Flesh paccavekkhato 12 0 En Ru

Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati pīti, ayaṁ vuccati, bhikkhave, nirāmisā nirāmisatarā pīti.
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, rapture arises. This is called rapture even more spiritual than that not of the flesh.
Yaṁ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, nirāmisā nirāmisataraṁ sukhaṁ.
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, pleasure and happiness arises. This is called pleasure even more spiritual that that not of the flesh.
Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati upekkhā, ayaṁ vuccati, bhikkhave, nirāmisā nirāmisatarā upekkhā.
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, equanimity arises. This is called equanimity even more spiritual than that not of the flesh.
Yo kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati vimokkho, ayaṁ vuccati, bhikkhave, nirāmisā nirāmisataro vimokkho”ti.
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, liberation arises. This is called liberation even more spiritual than that not of the flesh.”

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava paccavekkhamāno 10 10 En Ru

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.
Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.
Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.
A person with clear eyes checking their own reflection would truly know it and see it.

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis paccavekkhati 1 0 En Ru

Idha, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
It’s when a mendicant examines their own body up from the soles of the feet and down from the tips of the hairs, wrapped in skin and full of many kinds of filth.