Avijjāsamuday 8 texts and 13 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn9 Sammādiṭṭhisutta Правильные воззрения avijjāsamudayā avijjāsamudayañca avijjāsamudayo avijjāsamudayaṁ 6 0 En Ru

Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā?

Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
mn9
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением неведения происходит возникновение пятен. С прекращением неведения происходит прекращение пятен. Путь, ведущий к прекращению пятен, – это тот самый Благородный восьмеричный путь,

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке avijjāsamudayā 1 0 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Формирователи имеют неведение своим источником, неведение своим происхождением, они появились и произвелись из неведения.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды avijjāsamudayā 1 4 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Эти формирователи имеют своим источником неведение. Неведение – их происхождение, они порождаются и проистекают из неведения.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel avijjāsamudayā 1 0 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions avijjāsamudayā 1 0 En Ru

Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant avijjāsamudayā 1 0 En Ru

Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge avijjāsamudayā 1 0 En Ru

Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry avijjāsamudayā 1 1 En Ru

‘saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā;
‘Ignorance is the source of choices.