Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati 2 texts and 6 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.123 Paṭhamanānākaraṇasutta Difference (1st) 4 0 En Ru

Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth. yadidaṁ gatiyā upapattiyā sati → yadidaṁ gatiyā uppattiyā sati (pts1ed); yadidaṁ cutiyā upapattiyā cāti (mr) "
Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth.
Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth.
Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth.

an4.125 Paṭhamamettāsutta Love (1st) 2 0 En Ru

Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth.
Ayaṁ kho, bhikkhave, viseso ayaṁ adhippayāso idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṁ gatiyā upapattiyā sati.
This is the difference between a learned noble disciple and an unlearned ordinary person, that is, when there is a place of rebirth.