Sutta | St | Title | Words | Ct | Mr | Links | Quote |
---|---|---|---|---|---|---|---|
an5.137 | Appaṁsupatisutta Little Sleep | ādānādhippāyo | 1 | 0 | En ไทย සිං Ru |
Coro, bhikkhave, ādānādhippāyo appaṁ rattiyā supati, bahuṁ jaggati. |
|
an6.52 | Khattiyasutta Aristocrats | ādānādhippāyā | 1 | 0 | En ไทย සිං Ru |
“Corā kho, brāhmaṇa, ādānādhippāyā gahanūpavicārā satthādhiṭṭhānā andhakārābhinivesā adassanapariyosānā”ti. |
|
an7.47 | Dutiyaaggisutta Fires (2nd) | ādānaṁ | 6 | 0 | En ไทย සිං Ru |
“Sutaṁ metaṁ, bho gotama, aggissa ādānaṁ yūpassa ussāpanaṁ mahapphalaṁ hoti mahānisaṁsan”ti. |
|
an10.117 | Saṅgāravasutta With Saṅgārava | ādānapaṭinissagge | 1 | 0 | En ไทย සිං Ru | ||
an10.118 | Orimatīrasutta The Near Shore | ādānapaṭinissagge | 1 | 0 | En ไทย සිං Ru | ||
an10.169 | Saṅgāravasutta With Saṅgārava | ādānapaṭinissagge | 1 | 0 | En ไทย සිං Ru | ||
an10.170 | Orimasutta The Near Shore | ādānapaṭinissagge | 1 | 0 | En ไทย සිං Ru | ||
snp2.13 | Sammāparibbājanīyasutta | ādānesu | 1 | 0 | En ไทย සිං Ru |
Ādānesu vineyya chandarāgaṁ; |
|
snp4.4 | Suddhaṭṭhakasutta | ādānaganthaṁ | 1 | 0 | En ไทย සිං Ru |
Ādānaganthaṁ gathitaṁ visajja, |
|
snp5.13 | ādānataṇhaṁ ādānasatte | 2 | 0 | En ไทย සිං Ru |
“Ādānataṇhaṁ vinayetha sabbaṁ, |
||
mn125 | Dantabhūmisutta The Level of the Tamed | ādānanikkhepe | 1 | 6 | En ไทย සිං Ru |
Yato kho, aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādappaṭikaro, tamenaṁ hatthidamako uttari kāraṇaṁ kāreti: |
|
sn12.61 | Assutavāsutta Nidānasaṁyuttaṁ Unlearned | ādānampi | 1 | 1 | En ไทย සිං Ru |
Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi. |
|
sn12.62 | Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) | ādānampi | 1 | 1 | En ไทย සිං Ru |
Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi. |
|
sn35.236 | Paṭhamahatthapādopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Hands and Feet (1st) | ādānanikkhepanaṁ | 2 | 1 | En ไทย සිං Ru |
“Hatthesu, bhikkhave, sati ādānanikkhepanaṁ paññāyati; |
|
sn35.237 | Dutiyahatthapādopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Hands and Feet (2nd) | ādānanikkhepanaṁ | 2 | 1 | En ไทย සිං Ru |
“Hatthesu, bhikkhave, sati ādānanikkhepanaṁ hoti; |
|
sn45.34 | Pāraṅgamasutta Maggasaṁyuttaṁ Going to the Far Shore | ādānapaṭinissagge | 1 | 0 | En ไทย සිං Ru | ||
sn46.17 | Pāraṅgamasutta Bojjhaṅgasaṁyuttaṁ Going to the Far Shore | ādānappaṭinissagge | 1 | 0 | En ไทย සිං Ru |