TOP-10 Bāhiya 3 texts and 38 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
ud1.10 Bāhiyasutta With Bāhiya bāhiyasutta bāhiyassa bāhiyabāhiya 28 0 Pi En ไทย සිං Ru

Bāhiyasutta
With Bāhiya
Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as he was in private retreat this thought came to his mind,
Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca:
Then a deity who was a former relative of Bāhiya, having compassion and wanting what’s best for him, approached him and said:
“neva kho tvaṁ, bāhiya, arahā, nāpi arahattamaggaṁ vā samāpanno.
Bāhiya, you’re not a perfected one, nor on the path to perfection.
“Atthi, bāhiya, uttaresu janapadesu sāvatthī nāma nagaraṁ.
“In the northern lands there is a city called Sāvatthī.
So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṁ desetī”ti.
He is a perfected one and teaches the Dhamma for the sake of perfection.”
“Antaragharaṁ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā”ti.
“He has entered an inhabited area for almsfood, Bāhiya.”
Evaṁ vutte, bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:
The Buddha said this:
“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.
“It’s not the time, Bāhiya, so long as I have entered an inhabited area for almsfood.”
Dutiyampi kho bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:
For a second time, the Buddha said,
“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.
“It’s not the time, Bāhiya, so long as I have entered an inhabited area for almsfood.”
“Tasmātiha te, bāhiya, evaṁ sikkhitabbaṁ:
“In that case, Bāhiya, you should train like this:
Evañhi te, bāhiya, sikkhitabbaṁ.
That’s how you should train.
Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissati,
When you have trained in this way,
tato tvaṁ, bāhiya, na tena.
you won’t be ‘by that’.
Yato tvaṁ, bāhiya, na tena;
When you’re not ‘by that’,
tato tvaṁ, bāhiya, na tattha.
you won’t be ‘in that’.
Yato tvaṁ, bāhiya, na tattha,
When you’re not ‘in that’,
tato tvaṁ, bāhiya, nevidha na huraṁ na ubhayamantarena.
you won’t be in this world or the world beyond or between the two.
Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci.
Then, due to this brief Dhamma teaching of the Buddha, Bāhiya’s mind was right away freed from defilements by not grasping.
Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi.
And when the Buddha had given Bāhiya this brief advice he left.
Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.
But soon after the Buddha had left, a cow with a baby calf charged at Bāhiya and took his life. adhipatitvā → adhipātetvā (bj, sya-all, pts-vp-pli1); adhipātitvā (mr)
Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ;
Then the Buddha wandered for alms in Sāvatthī. After the meal, on his return from almsround, he departed the city together with several mendicants and saw that Bāhiya had passed away. kālaṅkataṁ → kālakataṁ (bj, sya-all, km)
“gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṁ; mañcakaṁ āropetvā nīharitvā jhāpetha; thūpañcassa karotha.
“Mendicants, pick up Bāhiya’s corpse. Having lifted it onto a cot and carried it, cremate it and build a monument.
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
“Yes, sir,” replied those mendicants. They did as the Buddha asked, then returned to the Buddha
“daḍḍhaṁ, bhante, bāhiyassa dārucīriyassa sarīraṁ, thūpo cassa kato.
“Sir, Bāhiya’s corpse has been cremated and a monument built for him.

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya bāhiyasutta bāhiya 3 0 Pi En ไทย සිං Ru

Bāhiyasutta
With Bāhiya
“Taṁ kiṁ maññasi, bāhiya,
“What do you think, Bāhiya?
“Evaṁ passaṁ, bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati …pe…
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they grow disillusioned with the painful, pleasant, or neutral feeling that arises conditioned by eye contact.

sn47.15 Bāhiyasutta Satipaṭṭhānasaṁyuttaṁ With Bāhiya bāhiyasutta bāhiya 7 0 Pi En ไทย සිං Ru

Bāhiyasutta
With Bāhiya
“Tasmātiha tvaṁ, bāhiya, ādimeva visodhehi kusalesu dhammesu.
“Well then, Bāhiya, you should purify the starting point of skillful qualities.
Yato ca kho te, bāhiya, sīlañca suvisuddhaṁ bhavissati, diṭṭhi ca ujukā, tato tvaṁ, bāhiya, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi.
When your ethics are well purified and your view is correct, you should develop the four kinds of mindfulness meditation, depending on and grounded on ethics.
Idha tvaṁ, bāhiya, kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
Meditate observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Yato kho tvaṁ, bāhiya, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi, tato tuyhaṁ, bāhiya, yā ratti vā divaso vā āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti.
When you develop these four kinds of mindfulness meditation, depending on and grounded on ethics, you can expect growth, not decline, in skillful qualities, whether by day or by night.”