badhamm bavinay nand kapp niray 5 texts and 68 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an10.39 Paṭhamaānandasutta With Ānanda (1st) paṭhamaānandasutta ānando idhānanda adhammaṁ adhammoti avinayaṁ ānanda kappaṭṭhikaṁ kappaṁ nirayamhi kappaṭṭho adhammaṭṭho 18 0 En Ru

Paṭhamaānandasutta
With Ānanda (1st)
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:
“Idhānanda, bhikkhū adhammaṁ dhammoti dīpenti, dhammaṁ adhammoti dīpenti, avinayaṁ vinayoti dīpenti …pe…
“Ānanda, it’s when a mendicant explains what is not the teaching as the teaching …
Ettāvatā kho, ānanda, saṅgho bhinno hotī”ti.
That is how schism in the Saṅgha is defined.”
Kappaṭṭhikaṁ, ānanda, kibbisaṁ pasavatī”ti.
“They bring upon themselves evil that lasts for an eon.”
“Kiṁ pana, bhante, kappaṭṭhikaṁ kibbisan”ti?
“But sir, what is the evil that lasts for an eon?”
Kappaṁ, ānanda, nirayamhi paccatīti—
“They burn in hell for an eon, Ānanda.
Vaggarato adhammaṭṭho,
Taking a stand against the teaching,
Kappaṁ nirayamhi paccatī”ti.
they burn in hell for an eon.” "

an10.176 Cundasutta With Cunda vagganandī adhammavādī avinayavādī paduṭṭhamanasaṅkappo nirayo samagganandī appaduṭṭhamanasaṅkappo 7 0 En Ru

Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā, bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.
They speak divisively. They repeat in one place what they heard in another so as to divide people against each other. And so they divide those who are harmonious, supporting division, delighting in division, loving division, speaking words that promote division. bhettā → bhedātā (mr)
Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī; anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ.
They talk nonsense. Their speech is untimely, and is neither factual nor beneficial. It has nothing to do with the teaching or the training. Their words have no value, and are untimely, unreasonable, rambling, and pointless.
Byāpannacitto hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
They have ill will and malicious intentions: ‘May these sentient beings be killed, slaughtered, slain, destroyed, or annihilated!’ vinassantu vā mā vā ahesun’ti → mā vā ahesuṁ iti vāti (bj, pts1ed, mr)
Imesaṁ pana, cunda, dasannaṁ akusalānaṁ kammapathānaṁ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo.
It’s because of those who do these ten kinds of unskillful deeds that hell, the animal realm, the ghost realm, or any other bad places are found. vā → yā ca (mr) | duggatiyo → duggati hoti (sya-all, mr)
Pisuṇaṁ vācaṁ pahāya, pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, na amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Abyāpannacitto hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā hontu abyāpajjā, anīghā sukhī attānaṁ pariharantū’ti.
They have a kind heart and loving intentions: ‘May these sentient beings live free of enmity and ill will, untroubled and happy!’

an10.211 Paṭhamanirayasaggasutta Heaven and Hell (1st) paṭhamanirayasaggasutta niraye vagganandī adhammavādī avinayavādī paduṭṭhamanasaṅkappo samagganandī appaduṭṭhamanasaṅkappo paṭhamanirayasuttaṁ 11 0 En Ru

Paṭhamanirayasaggasutta
Heaven and Hell (1st) Paṭhamanirayasaggasutta → paṭhamanirayasuttaṁ (bj)
“Dasahi, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
“Someone with ten qualities is cast down to hell.
Pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṁ vācaṁ bhāsitā hoti.
They speak divisively. They repeat in one place what they heard in another so as to divide people against each other. And so they divide those who are harmonious, supporting division, delighting in division, loving division, speaking words that promote division.
Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ.
They talk nonsense. Their speech is untimely, and is neither factual nor beneficial. It has nothing to do with the teaching or the training. Their words have no value, and are untimely, unreasonable, rambling, and pointless.
Byāpannacitto hoti, paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
They have ill will and malicious intentions: ‘May these sentient beings be killed, slaughtered, slain, destroyed, or annihilated!’
Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Someone with these ten qualities is cast down to hell.
Pisuṇavācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Abyāpannacitto hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṁ pariharantū’ti.
They have a kind heart and loving intentions: ‘May these sentient beings live free of enmity and ill will, untroubled and happy!’

an10.217 Paṭhamasañcetanikasutta Intentional (1st) vagganandī adhammavādī avinayavādī paduṭṭhamanasaṅkappo nirayaṁ samagganandiṁ appaduṭṭhamanasaṅkappo 12 2 En Ru

Pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṁ vācaṁ bhāsitā hoti.
They speak divisively. They repeat in one place what they heard in another so as to divide people against each other. And so they divide those who are harmonious, supporting division, delighting in division, loving division, speaking words that promote division.
Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ.
They indulge in talking nonsense. Their speech is untimely, and is neither factual nor beneficial. It has nothing to do with the teaching or the training. Their words have no value, and are untimely, unreasonable, rambling, and pointless.
Byāpannacitto hoti, paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
They have ill will and malicious intentions: ‘May these sentient beings be killed, slaughtered, slain, destroyed, or annihilated!’
Tividhakāyakammantasandosabyāpattiakusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
When their body breaks up, after death, sentient beings are reborn in a place of loss, a bad place, the underworld, hell because of these three kinds of corruption and failure of bodily action, these four kinds of corruption and failure of verbal action, or these three kinds of corruption and failure of mental action that have unskillful intention, with suffering as their outcome and result. Tividhakāyakammantasandosabyāpattiakusalasañcetanikāhetu → … sañcetanikahetu (mr)
evamevaṁ kho, bhikkhave, tividhakāyakammantasandosabyāpattiakusalasañcetanikāhetu vā sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu vā sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; tividhamanokammantasandosabyāpattiakusalasañcetanikāhetu vā sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti.
In the same way, when their body breaks up, after death, sentient beings are reborn in a place of loss, a bad place, the underworld, hell because of these three kinds of corruption and failure of bodily action, these four kinds of corruption and failure of verbal action, or these three kinds of corruption and failure of mental action that have unskillful intention, with suffering as their outcome and result.
Pisuṇaṁ vācaṁ pahāya, pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandiṁ, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Abyāpannacitto hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṁ pariharantū’ti.
They have a kind heart and loving intentions: ‘May these sentient beings live free of enmity and ill will, untroubled and happy!’

mn41 Sāleyyakasutta Брахманы из Салы nirayaṁ adhammacariyāvisamacariyāhetu adhammacariyāvisamacariyā vagganandī adhammavādī avinayavādī paduṭṭhamanasaṅkappo samagganandī appaduṭṭhamanasaṅkappo 20 1 En Ru

“ko nu kho, bho gotama, hetu, ko paccayo, yena m’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti?
- Господин Готама, в чем условие и причина, почему некоторые существа с распадом тела, после смерти, возникают в состоянии лишений, в несчастливом уделе, в погибели, даже в аду?
Adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
– Домохозяева, по причине поведения, не соответствующего Дхамме, по причине неправедного поведения некоторые существа с распадом тела, после смерти, возникают в состоянии лишений, в несчастливом уделе, в погибели, даже в аду.
“Tividhaṁ kho, gahapatayo, kāyena adhammacariyāvisamacariyā hoti, catubbidhaṁ vācāya adhammacariyāvisamacariyā hoti, tividhaṁ manasā adhammacariyāvisamacariyā hoti.
- Домохозяева, есть три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения. Есть четыре вида словесного поведения, которое не соответствует Дхамме, неправедного поведения. Есть три вида умственного поведения, которое не соответствует Дхамме, неправедного поведения.
Kathañca, gahapatayo, tividhaṁ kāyena adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения? 
Evaṁ kho, gahapatayo, tividhaṁ kāyena adhammacariyāvisamacariyā hoti.
Вот каковы три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения.
Kathañca, gahapatayo, catubbidhaṁ vācāya adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, четыре вида словесного поведения, которое не соответствует Дхамме, неправедного поведения?
Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā, bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.
Он говорит злонамеренно. То, что он слышал здесь, он рассказывает там, чтобы посеять рознь между этими людьми и теми. То, что он слышал там, он рассказывает здесь, чтобы посеять рознь между тамошними людьми и здешними. Так он вызывает разногласия среди тех, кто живёт в согласии, создаёт расколы, наслаждается раздорами, радуется раздорам, восторгается раздорами, говорит слова, что создают раздоры. bhettā → bhedetā (sya-all, km); bhedakā (mr)
Samphappalāpī kho pana hoti. Akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī. Anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ.
Он болтун. Он говорит в неподходящий момент, говорит недействительное, говорит бесполезное, говорит противоположное Дхамме и Винае.  Это не имеет никакого отношения к преподаванию или тренингу. В неподходящий момент он говорит слова, которые ничего не стоят, неразумные, чрезмерные, не несут пользы.
Evaṁ kho, gahapatayo, catubbidhaṁ vācāya adhammacariyāvisamacariyā hoti.
Вот каковы четыре вида словесного поведения, которое не соответствует Дхамме, неправедного поведения.
Kathañca, gahapatayo, tividhaṁ manasā adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, три вида умственного поведения, которое не соответствует Дхамме, неправедного поведения?
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
Или у него недоброжелательный ум и злобные намерения: «Пусть эти существа будут лишены жизни, умерщвлены, убиты, погибнут или будут уничтожены!» ahesun’ti → mā vā ahesuṁ iti vāti (bj, pts1ed, mr) | vinassantu vā → etthantare pāṭho sya-all potthakesu
Evaṁ kho, gahapatayo, tividhaṁ manasā adhammacariyāvisamacariyā hoti.
Вот каковы три вида умственного поведения, которое не соответствует Дхамме, неправедного поведения.
Evaṁ adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
Так, домохозяева, по причине подобного поведения, которое не согласуется с Дхаммой, неправедного поведения, некоторые существа с распадом тела, после смерти, возникают в состоянии лишений, в несчастливом уделе, в погибели, даже в аду.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
Отбрасывая злонамеренную речь, он воздерживается от злонамеренной речи. То, что он слышал здесь, он не рассказывает там, чтобы не посеять рознь между этими людьми и теми. То, что он слышал там, он не рассказывает здесь, чтобы не посеять рознь между тамошними людьми и здешними. Так он примиряет тех, кто поругался, любит согласие, радуется согласию, наслаждается согласием, говорит слова, которые способствуют согласию.
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantū’ti.
У него ум без недоброжелательности и его устремления лишены злобы: «Пусть эти существа живут счастливо, будут свободны от вражды, горя, тревоги!»