bbhitti 11 texts and 31 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.109 Arakkhitasutta Unprotected bhittipi 6 2 En Ru

Seyyathāpi, gahapati, kūṭāgāre ducchanne kūṭampi arakkhitaṁ hoti, gopānasiyopi arakkhitā honti, bhittipi arakkhitā hoti;
It’s like a bungalow with a bad roof. The roof peak, rafters, and walls are unprotected.
kūṭampi avassutaṁ hoti, gopānasiyopi avassutā honti, bhittipi avassutā hoti;
They get soaked,
kūṭampi pūtikaṁ hoti, gopānasiyopi pūtikā honti, bhittipi pūtikā hoti.
and become rotten.
Seyyathāpi, gahapati, kūṭāgāre succhanne kūṭampi rakkhitaṁ hoti, gopānasiyopi rakkhitā honti, bhittipi rakkhitā hoti;
It’s like a bungalow with a good roof. The roof peak, rafters, and walls are protected.
kūṭampi anavassutaṁ hoti, gopānasiyopi anavassutā honti, bhittipi anavassutā hoti;
They don’t get soaked,
kūṭampi apūtikaṁ hoti, gopānasiyopi apūtikā honti, bhittipi apūtikā hoti.
and they don’t become rotten.

an3.110 Byāpannasutta Fallen bhittipi 2 2 En Ru

Seyyathāpi, gahapati, kūṭāgāre ducchanne kūṭampi byāpannaṁ hoti, gopānasiyopi byāpannā honti, bhittipi byāpannā hoti;
It’s like a bungalow with a bad roof. The roof peak, rafters, and walls fall in.
Seyyathāpi, gahapati, kūṭāgāre succhanne kūṭampi abyāpannaṁ hoti, gopānasiyopi abyāpannā honti, bhittipi abyāpannā hoti;
It’s like a bungalow with a good roof. The roof peak, rafters, and walls are not fallen in.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта bhitti 2 14 En Ru

Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantameva purakkhatvā.
И толпа монахов омыла ноги, вошла в обитель и, чтя Благостного, села лицом к востоку, прислонившись к западной стене.
Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantameva purakkhatvā.
И преданные миряне Паталигамы, омыли ноги, вошли в обитель и, чтя Благостного, сели лицом к западу, прислонившись к восточной стене.

dn33 Saṅgītisutta Сангити Сутта bhitti 2 20 En Ru

Bhikkhusaṅghopi kho pāde pakkhāletvā sandhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
И толпа монахов омыла ноги, вошла в место собраний и, чтя Благостного, села лицом к востоку, прислонившись к западной стене.
Pāveyyakāpi kho mallā pāde pakkhāletvā sandhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
И павийские маллы омыли ноги, вошли в место собраний и, чтя Благостного, сели лицом к западу, прислонившись к восточной стене.

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village bhitti 2 2 En Ru

Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the guest house, and sat against the west wall facing east, with the Buddha right in front of them.
Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
The lay followers of Pāṭali Village also washed their feet, entered the guest house, and sat against the east wall facing west, with the Buddha right in front of them.

mn53 Sekhasutta Ученик bhitti 2 1 En Ru

Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi, bhagavantaṁyeva purakkhatvā.
Монахи вымыли свои ноги, вошли в зал, сели у западной стены лицом к востоку, с Благословенным перед ними.
Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu, bhagavantaṁyeva purakkhatvā.
 Сакьи из Капилаваттху вымыли свои ноги, вошли в зал, сели у восточной стены лицом к западу, с Благословенным перед ними.

mn130 Devadūtasutta Messengers of the Gods bhitti 8 1 En Ru

Tassa kho pana, bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati, pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati, uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati, dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati, heṭṭhā acci uṭṭhahitvā upari paṭihaññati, uparito acci uṭṭhahitvā heṭṭhā paṭihaññati.
Now in the Great Hell, flames surge out of the walls and crash into the opposite wall: from east to west, from west to east, from north to south, from south to north, from bottom to top, from top to bottom.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire bhittibhittiyan bhitti 3 2 En Ru

Seyyathāpi, bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgaṁ;
Suppose an artist or painter had some dye, red lac, turmeric, indigo, or rose madder. And on a polished plank or a wall or a canvas they’d create the image of a woman or a man, complete in all its various parts.
“Pacchimāyaṁ, bhante, bhittiyan”ti.
“On the western wall, sir.”
“Pacchimā ce, bhikkhave, bhitti nāssa kvāssa patiṭṭhitā”ti?
“If there was no western wall, where would it land?”

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) bhitti 1 2 En Ru

Seyyathāpi, bhikkhave, rajako vā cittakārako vā rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgiṁ;
Suppose an artist or painter had some dye, red lac, turmeric, indigo, or rose madder. And on a polished plank or a wall or a canvas they’d create the image of a woman or a man, complete in all its various parts. mañjiṭṭhāya → mañjeṭṭhāya (bj, sya-all, km); mañjeṭṭhiyā (pts1ed) "

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt bhitti 2 2 En Ru

Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the town hall, and sat against the west wall facing east, with the Buddha right in front of them.
Kāpilavatthavā sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
The Sakyans of Kapilavatthu also washed their feet, entered the town hall, and sat against the east wall facing west, with the Buddha right in front of them.

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha bhittiyan 1 1 En Ru

“Pacchimāyaṁ, bhante, bhittiyan”ti.
“On the western wall, sir.”