Bhāseyy 41 texts and 97 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.27 Jigucchitabbasutta You Should be Disgusted paribhāseyyapi 1 4 En Ru

Akkoseyyapi maṁ paribhāseyyapi maṁ anatthampi maṁ kareyyāti.
Thinking, ‘They might abuse or insult me, or do me harm.’

an3.64 Sarabhasutta With Sarabha samanubhāseyyaṁ 3 6 En Ru

‘sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti, tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ.
‘You claim to be a fully awakened Buddha, but you don’t understand these things.’ Then I’d carefully pursue, press, and grill them on that point.
‘khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti, tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ.
‘You claim to have ended all defilements, but you still have these defilements.’ Then I’d carefully pursue, press, and grill them on that point.
‘yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti, tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ.
‘Your teaching does not lead someone who practices it to the complete ending of suffering, the goal for which it is taught.’ Then I’d carefully pursue, press, and grill them on that point.

an3.80 Cūḷanikāsutta Lesser bhāseyya 1 0 En Ru

yaṁ bhagavā bhāseyya. Bhagavato sutvā bhikkhū dhāressantī”ti.
Let the Buddha speak. The mendicants will listen and remember it.”

an5.166 Nirodhasutta Cessation paṭibhāseyya 1 0 En Ru

Anacchariyaṁ kho, panetaṁ āvuso upavāṇa, yaṁ bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṁyevettha upavāṇaṁ paṭibhāseyya.
I wouldn’t be surprised if the Buddha brings this up when he comes out of retreat later this afternoon. He might even call upon Venerable Upavāna himself.

an6.54 Dhammikasutta About Dhammika paribhāseyya 2 2 En Ru

yo ime cha satthāre titthakare kāmesu vītarāge, anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyyā”ti?
If someone with malicious intent were to abuse and insult these six teachers with their hundreds of followers, would they not create much wickedness?”
“Yo kho, brāhmaṇa dhammika, ime cha satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyya.
“They would indeed.

an7.73 Sunettasutta About Sunetta paribhāseyya 2 0 En Ru

yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyyā”ti?
If someone with malicious intent were to abuse and insult these seven teachers with their hundreds of followers, would they not create much wickedness?”
“Yo, bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyya.
“They would indeed.

an9.4 Nandakasutta With Nandaka nappaṭibhāseyyā 1 2 En Ru

Sace hi mayaṁ, bhante, jāneyyāma ‘bhagavā bahidvārakoṭṭhake ṭhito’ti, ettakampi (…) no nappaṭibhāseyyā”ti.
If we’d known, I wouldn’t have said so much.” (…) → (dhammaṁ) (katthaci) "

an10.60 Girimānandasutta With Girimānanda bhāseyyāsi 2 0 En Ru

“Sace kho tvaṁ, ānanda, girimānandassa bhikkhuno dasa saññā bhāseyyāsi, ṭhānaṁ kho panetaṁ vijjati yaṁ girimānandassa bhikkhuno dasa saññā sutvā so ābādho ṭhānaso paṭippassambheyya.
“Ānanda, if you were to recite to the mendicant Girimānanda these ten perceptions, it’s possible that after hearing them his illness will die down on the spot.
Sace kho tvaṁ, ānanda, girimānandassa bhikkhuno imā dasa saññā bhāseyyāsi, ṭhānaṁ kho panetaṁ vijjati yaṁ girimānandassa bhikkhuno imā dasa saññā sutvā so ābādho ṭhānaso paṭippassambheyyā”ti.
If you were to recite to the mendicant Girimānanda these ten perceptions, it’s possible that after hearing them his illness will die down on the spot.”

an10.116 Ajitasutta With Ajita bhāseyya 1 0 En Ru

yaṁ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī”ti.
Let the Buddha speak and the mendicants will remember it.”

an11.14 Subhūtisutta With Subhūti bhāseyya 1 0 En Ru

yaṁ bhagavā saddhassa saddhāpadānāni bhāseyya.
Let the Buddha to speak on the outcomes of faith.

dn1 Brahmajālasutta Брахмаджала Сутта bhāseyyuṁ samanubhāseyyuṁ samanubhāseyyuṁ 23 2 En Ru

“Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.
«Когда другие порицают меня, или порицают дхамму, или порицают сангху, то вы, монахи, не должны испытывать ни гнева, ни недовольства, ни неприязни в сердце.
Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṁ yevassa tena antarāyo.
Если вы, монахи, будете сердиться или горевать, когда другие порицают меня, или порицают дхамму, или порицают сангху, то вам же будет от этого ущерб.
Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṁ subhāsitaṁ dubbhāsitaṁ ājāneyyāthā”ti?
Если вы, монахи, будете сердиться или горевать, когда другие порицают меня, или порицают дхамму, или порицают сангху, то сможете ли вы судить, справедливо или несправедливо говорят другие?»
“Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi abhūtaṁ abhūtato nibbeṭhetabbaṁ:
— «Когда другие порицают меня, или порицают дхамму, или порицают сангху, то вы, монахи, должны разъяснять как неверное то, что неверно:
Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.
Когда же другие восхваляют меня, или восхваляют дхамму, или восхваляют сангху, то вы, монахи, не должны испытывать ни радости, ни удовлетворения, ни веселья в сердце. uppilāvitattaṁ → ubbilāvitattaṁ (bj, sya-all); ubbillāvitattaṁ (pts1ed)
Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha ānandino sumanā uppilāvitā tumhaṁ yevassa tena antarāyo.
Если вы, монахи, будете радостны, довольны, веселы, когда другие восхваляют меня, или восхваляют дхамму, или восхваляют сангху, то вам же будет от этого ущерб. uppilāvitā → ubbilāvino (bj); ubbilāvitattā (sya-all); ubbillāvitā (pts1ed)
Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi bhūtaṁ bhūtato paṭijānitabbaṁ:
Когда другие восхваляют меня, или восхваляют дхамму, или восхваляют сангху, то вы, монахи, должны разъяснить как верное то, что верно:
te maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ.
???dn1:2.26.7 И если бы они стали последовательно расспрашивать меня, просить о доказательствах, оспаривать.???
Ye maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ, tesāhaṁ na sampāyeyyaṁ.
И если бы они стали последовательно расспрашивать меня, просить о доказательствах, оспаривать, то я не смог бы дать им объяснения.

dn20 Mahāsamayasutta Махасамая Сутта bhāseyyāmā 1 3 En Ru

Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṁ gāthaṁ bhāseyyāmā”ti.
Поэтому теперь и мы приблизимся к Благостному и, приблизившись, произнесем перед Благостным каждый по строфе». paccekaṁ gāthaṁ → paccekagāthā (si); paccekagāthaṁ (sya-all, km, pts1ed)

dn24 Pāthikasutta Патхика Сутта bhāseyya 1 0 En Ru

‘Api nu, sunakkhatta, tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvayagāminī’ti?
„Сунаккхатта, разве станет Татхагата говорить такую речь, которая была бы двусмысленной?“

dn28 Sampasādanīyasutta Сампасадания Сутта bhāseyyāsi 1 6 En Ru

“Tasmātiha tvaṁ, sāriputta, imaṁ dhammapariyāyaṁ abhikkhaṇaṁ bhāseyyāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.
«Итак, Сарипутта, ты постоянно будешь излагать это наставление в истине монахам, монахиням, преданным мирянам и преданным мирянкам.

dn29 Pāsādikasutta Пассадика Сутта bhāseyya 4 2 En Ru

Tesañca vo, cunda, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññataro sabrahmacārī saṅghe dhammaṁ bhāseyya.
И вот, Чунда, если другой собрат станет излагать перед общиной [свое] учение, вам следует поучать [его], объединившись дружелюбно, не пререкаясь. sikkhataṁ → sikkhitabbaṁ (bahūsu)
Aparopi ce, cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya.
И далее, Чунда, если [другой] собрат станет излагать перед общиной [свое] учение,
Aparopi ce, cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya.
И далее, Чунда, если другой собрат станет излагать перед общиной [свое] учение,
Aparopi ce, cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya.
И далее, Чунда, если [другой] собрат станет излагать перед общиной [свое] учение,

dn32 Āṭānāṭiyasutta Атанатия Сутта paribhāseyyuṁ 2 2 En Ru

Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.
И нечеловеческие существа, досточтимый, даже будучи его близкими, будут порицать его тяжелыми порицаниями.
Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.
И нечеловеческие существа, досточтимый, даже будучи его близкими, будут порицать его тяжелыми порицаниями.

snp2.12 sutta pabhāseyyuṁ 1 0 En Ru

Na jotimantopi narā tapeyyuṁ.
not even brilliant men would shine. jotimantopi narā tapeyyuṁ → jotimantopi na pabhāseyyuṁ (thag21.1:60 [Vaṅgīsattheragāthā])

snp3.3 Subhāsitasutta bhāseyya 2 0 En Ru

“Tameva vācaṁ bhāseyya,
“Speak only such words
Piyavācameva bhāseyya,
Speak only pleasing words,

snp4.14 Tuvaṭakasutta bhāseyya 1 0 En Ru

Na ca vācaṁ payuttaṁ bhāseyya;
nor would they speak suggestively.

ud3.3 Yasojasutta With Yasoja nappaṭibhāseyya nappaṭibhāseyya paṭibhāseyya 3 2 En Ru

“sace kho tvaṁ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya.
“If you’d known, Ānanda, you wouldn’t have said so much. nappaṭibhāseyya → na paṭibhāseyya (sya-all, pts-vp-pli1); nappaṭibhāyeyya (an10.96:1 [96. Kokanudasutta]); nappaṭibheyya (?)

mn21 Kakacūpamasutta Пример с пилой bhāseyya 2 10 En Ru

Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Поэтому, если кто-либо упрекает тех монахинь в твоём присутствии, тебе следует отбросить любые желания и любые мысли, основанные на домохозяйской жизни. gehasitā → gehassitā (?)
Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Если кто-либо упрекает [тебя] в твоём присутствии, тебе следует отбросить любые желания и любые мысли, основанные на домохозяйской жизни.

mn22 Alagaddūpamasutta Пример со змеёй paribhāseyyuṁ 1 7 En Ru

Tasmātiha, bhikkhave, tumhe cepi pare akkoseyyuṁ paribhāseyyuṁ roseyyuṁ viheseyyuṁ, tatra tumhe hi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.
Поэтому, монахи, если другие оскорбляют, бранят, ругают, изводят вас, по этому поводу вам также не следует испытывать ни раздражения, ни горечи, ни уныния.

mn24 Rathavinītasutta Перекладные колесницы nappaṭibhāseyya 1 1 En Ru

Sace hi mayaṁ jāneyyāma ‘āyasmā sāriputto’ti, ettakampi no nappaṭibhāseyya.
Если бы мы знали, что это был достопочтенный Сарипутта, мы бы не говорили так много.

mn58 Abhayarājakumārasutta К царевичу Абхае bhāseyya paṭibhāseyyā 11 2 En Ru

bhāseyya nu kho, bhante, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā’ti?
«Уважаемый, мог бы Татхагата произнести такую речь, которая была бы немилой и неприятной для других?»
bhāseyya, rājakumāra, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā’ti, tamenaṁ tvaṁ evaṁ vadeyyāsi:
«Татхагата, царевич, мог бы произнести такую речь, которая была бы немилой и неприятной для других», то тогда скажи ему:
Puthujjanopi hi taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā’ti.
Ведь заурядный человек тоже мог бы произнести такую речь, которая была бы немилой и неприятной для других».
‘na, rājakumāra, tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā’ti, tamenaṁ tvaṁ evaṁ vadeyyāsi:
«Татхагата, царевич, не мог бы произнести такую речь, которая была бы немилой и неприятной для других», то тогда скажи ему:
bhāseyya nu kho, bhante, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā”ti?
«Уважаемый, мог бы Татхагата произнести такую речь, которая была бы немилой и неприятной для других?»
bhāseyya nu kho, bhante, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā”ti?
mn58
bhāseyya, rājakumāra, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā”ti, tamenaṁ tvaṁ evaṁ vadeyyāsi:
mn58
Puthujjanopi hi taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā”ti.
mn58
“na, rājakumāra, tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā”ti, tamenaṁ tvaṁ evaṁ vadeyyāsi—
mn58
Pubbeva nu kho te etaṁ cetaso parivitakkitaṁ assa ‘ye maṁ upasaṅkamitvā evaṁ pucchissanti tesāhaṁ evaṁ puṭṭho evaṁ byākarissāmī’ti, udāhu ṭhānasovetaṁ paṭibhāseyyā”ti?
имеется ли уже у тебя в уме такая заблаговременная мысль: «Если эти придут ко мне и спросят об этом, то в таком случае я отвечу им так» или к тебе приходит ответ сразу на месте?»
Ṭhānasovetaṁ maṁ paṭibhāseyyā”ti.
Мне придёт ответ сразу на месте».

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина paṭibhāseyyā 1 6 En Ru

“Tenahudāyi, taṁyevettha paṭibhātu yathā maṁ paṭibhāseyyā”ti.
«В таком случае, Удайин, предложи что-нибудь, о чём я мог бы рассказать». ",

mn99 Subhasutta With Subha bhāseyyuṁ 4 12 En Ru

caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoṇi brāhmaṇo pitā ca te todeyyo, katamā nesaṁ seyyo, yaṁ vā te sammuccā vācaṁ bhāseyyuṁ yaṁ vā asammuccā”ti?
the brahmins Caṅkī, Tārukkha, Pokkharasādi, Jānussoṇi, and your father Todeyya. What’s better for them: that their speech agrees or disagrees with accepted usage?” seyyo → seyyā (bj, sya-all, km) | sammuccā → sammusā (si, pts1ed); saṁmucchā (sya-all) | ca → vā (bj, sya-all, km, pts1ed)
“Katamā nesaṁ seyyo, yaṁ vā te mantā vācaṁ bhāseyyuṁ yaṁ vā amantā”ti?
“What’s better for them: that their speech is thoughtful or thoughtless?”
“Katamā nesaṁ seyyo, yaṁ vā te paṭisaṅkhāya vācaṁ bhāseyyuṁ yaṁ vā appaṭisaṅkhāyā”ti?
“What’s better for them: that their speech follows reflection or is unreflective?”
“Katamā nesaṁ seyyo, yaṁ vā te atthasaṁhitaṁ vācaṁ bhāseyyuṁ yaṁ vā anatthasaṁhitan”ti?
“What’s better for them: that their speech is beneficial or worthless?”

mn125 Dantabhūmisutta The Level of the Tamed paṭibhāseyyuṁ 1 6 En Ru

Sace kho taṁ, aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāyeyyuṁ, anacchariyaṁ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṁ kareyyā”ti.
It wouldn’t be surprising if, had these two similes occurred to you, Prince Jayasena would have gained confidence in you and shown his confidence.” paṭibhāyeyyuṁ → paṭibhāseyyuṁ (bj, sya-all, km, pts1ed)

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict bhāseyya bhāseyya 8 0 En Ru

Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe.
Don’t talk behind people’s backs, and don’t speak sharply in their presence. na khīṇaṁ → nātikhīṇaṁ (sya-all, km, mr)
Ataramānova bhāseyya, no taramāno.
Don’t speak hurriedly.
‘Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe’ti—
‘Don’t talk behind people’s backs, and don’t speak sharply in their presence.’
Tatra, bhikkhave, yaṁ jaññā rahovādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ sasakkaṁ taṁ rahovādaṁ na bhāseyya.
When you know that what you say behind someone’s back is untrue, false, and pointless, then if at all possible you should not speak. sasakkaṁ → sampattaṁ (mr)
Tatra, bhikkhave, yaṁ jaññā sammukhā khīṇavādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ sasakkaṁ taṁ sammukhā khīṇavādaṁ na bhāseyya.
When you know that your sharp words in someone’s presence are untrue, false, and pointless, then if at all possible you should not speak.
‘Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe’ti—
‘Don’t talk behind people’s backs, and don’t speak sharply in their presence.’
‘Ataramānova bhāseyya no taramāno’ti—
‘Don’t speak hurriedly.’
‘Ataramānova bhāseyya, no taramāno’ti—
‘Don’t speak hurriedly.’

sn1.37 Samayasutta Devatāsaṁyuttaṁ The Congregation bhāseyyāmā 1 1 En Ru

Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṁ gāthaṁ bhāseyyāmā”ti.
“Why don’t we go to the Buddha and each recite a verse in his presence?” paccekaṁ gāthaṁ → paccekagāthaṁ (bj, pts1ed, pts2ed); paccekagāthā (sya-all, km)

sn8.5 Subhāsitasutta Vaṅgīsasaṁyuttaṁ Well-Spoken Words bhāseyya 2 0 En Ru

“Tameva vācaṁ bhāseyya,
“Speak only such words
Piyavācaṁva bhāseyya,
Speak only pleasing words,

sn12.66 Sammasasutta Nidānasaṁyuttaṁ Self-examination bhāseyya 1 2 En Ru

yaṁ bhagavā antaraṁ sammasaṁ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī”ti.
Let the Buddha speak of the inner self-examination. The mendicants will listen and remember it.”

sn17.11 Suvaṇṇapātisutta Lābhasakkārasaṁyuttaṁ A Golden Bowl bhāseyyā’ti 1 0 En Ru

‘na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti.
‘This venerable would not tell a deliberate lie even for the sake of a golden bowl filled with silver powder.’

sn17.12 Rūpiyapātisutta Lābhasakkārasaṁyuttaṁ A Silver Bowl bhāseyyā’ti 1 0 En Ru

‘na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti.
‘This venerable would not tell a deliberate lie even for the sake of a silver bowl filled with gold powder.’

sn17.13-20 sn17.13-20 Lābhasakkārasaṁyuttaṁ A Gold Coin, Etc. bhāseyyā’ti 1 0 En Ru

janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti.
“‘… for the sake of the finest lady in the land.’

sn17.37 Mātusutta Lābhasakkārasaṁyuttaṁ Mother bhāseyyā’ti 1 0 En Ru

‘na cāyamāyasmā mātupi hetu sampajānamusā bhāseyyā’ti.
‘This venerable would not tell a deliberate lie even for the sake of their mother.’

sn17.38-43 sn17.38-43 Lābhasakkārasaṁyuttaṁ Father, Etc. bhāseyyā’ti 1 0 En Ru

pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti.
“‘… wife.’

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca paribhāseyyaṁ 1 1 En Ru

“na kho pana metaṁ patirūpaṁ yohaṁ aññadatthu māṇavakānaṁyeva sutvā samaṇaṁ mahākaccānaṁ akkoseyyaṁ paribhāseyyaṁ.
“But it wouldn’t be appropriate for me to abuse or insult the ascetic Mahākaccāna solely because of what I’ve heard from these students. mahākaccānaṁ akkoseyyaṁ → akkoseyyaṁ virujjheyyaṁ (sya-all, km, mr)

sn41.2 Paṭhamaisidattasutta Cittasaṁyuttaṁ Isidatta (1st) paṭibhāseyyā 1 0 En Ru

Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā”ti.
So when a similar question comes up, you should also answer it as you feel inspired.” " aññathāpi → yadā aññadāpi (bj, pts1ed); aññadāpi (?) "

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) paṭibhāseyyā 1 0 En Ru

Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā”ti.
So when a similar question comes up, you should also answer it as you feel inspired.”

sn47.12 Nālandasutta Satipaṭṭhānasaṁyuttaṁ At Nāḷandā bhāseyyāsi 1 1 En Ru

Tasmātiha tvaṁ, sāriputta, imaṁ dhammapariyāyaṁ abhikkhaṇaṁ bhāseyyāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.
So Sāriputta, you should frequently speak this exposition of the teaching to the monks, nuns, laymen, and laywomen.

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila bhāseyya 1 1 En Ru

Yaṁ bhagavā ānāpānassatisamādhiṁ bhāseyya, bhagavato sutvā bhikkhū dhāressantī”ti.
Let the Buddha speak on immersion due to mindfulness of breathing. The mendicants will listen and remember it.”