Bhecc 3 texts and 8 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.41-50 an1.41 an1.42 bhecchati 5 5 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti netaṁ ṭhānaṁ vijjati.
[Благословенный сказал]:«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы не в ту сторону и её придавили бы ногой или рукой. Не могло бы произойти такого, чтобы она поранила бы руку или ногу, и выступила бы кровь. bhecchati → bhejjati (si); bhijjissati (sya-all, km, mr)
Evamevaṁ kho, bhikkhave, so vata bhikkhu micchāpaṇihitena cittena avijjaṁ bhecchati, vijjaṁ uppādessati, nibbānaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati.
Точно также, монахи, не может произойти такого, чтобы с неправильно направленным умом монах бы пронзил невежество, зародил истинное знание, реализовал ниббану.
“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati.
«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы в нужную сторону и её придавили бы ногой или рукой. Могло бы произойти так, что она поранила бы руку или ногу, и выступила бы кровь.
Evamevaṁ kho, bhikkhave, so vata bhikkhu sammāpaṇihitena cittena avijjaṁ bhecchati, vijjaṁ uppādessati, nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati.
Точно также, монахи, может произойти так, что с правильно направленным умом монах пронзит невежество, породит истинное знание, реализует ниббану.

snp3.2 Padhānasutta bhecchāmi 2 0 En Ru

Taṁ te paññāya bhecchāmi,
Yet I shall smash it with wisdom, bhecchāmi → gacchāmi (bj, pts-vp-pli1); vecchāmi (sya-all); vajjhāmi (mr)

sn45.9 Sūkasutta Maggasaṁyuttaṁ A Spike bhecchati 1 2 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati, lohitaṁ vā uppādessatīti—netaṁ ṭhānaṁ vijjati.
“Mendicants, suppose a spike of rice or barley was pointing the wrong way. If you trod on it with hand or foot, there’s no way it could break the skin and produce blood. sālisūkaṁ → sālisukaṁ (sya-all, pts1ed) | bhindissati → bhecchati (bj, mr) "