bjhāyanti 4 texts and 15 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 jhāyanti 1 2 En Ru

Tasmiṁ, bhikkhave, samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti paccantime vā janapade acchanti.
Then the good-hearted mendicants continually adhere to silence in the midst of the Saṅgha, or they stay in the borderlands. saṅkasāyanti → sañcāyanti (bj-a); saṅkamma jhāyanti (mr) | acchanti → bhajanti (bj, sya-all, km, pts1ed)

an6.46 Mahācundasutta By Mahācunda jhāyanti 3 0 En Ru

‘ime pana jhāyinomhā, jhāyinomhāti jhāyanti pajjhāyanti nijjhāyanti avajjhāyanti.
‘They say, “We practice absorption meditation! We practice absorption meditation!” And they meditate and concentrate and contemplate and ruminate. nijjhāyanti avajjhāyanti → etthantare pāṭho si, sya-all, pts1ed potthakesu natthi; nijjhāyanti apajjhāyanti (9M:1740)
Kimime jhāyanti, kintime jhāyanti, kathaṁ ime jhāyantī’ti?
Why do they practice absorption meditation? In what way do they practice absorption meditation? How do they practice absorption meditation?’ Kimime → kintime (bj); kiñhime (sya-all); kiṁ hime (km, pts1ed) "

dn27 Aggaññasutta Наставление о знании начала jhāyanti jhāyanti 6 10 En Ru

Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā.
Сделав в лесу хижину из листьев, они предавались созерцанию в хижинах из листьев; без пылающих углей, без дыма; с пестиком из листьев они выходили в деревни, торговые поселки и царскую столицу в поисках пищи — вечером для ужина, утром для завтрака. ghāsamesamānā → ghāsamesanā (bj, sya-all, pts1ed)
Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti.
Получив же пищу, они снова предавались созерцанию в лесу в хижинах из листьев.
‘ime kho, bho, sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā.
„Ведь эти почтенные существа, сделав в лесу хижины из листьев, предаются созерцанию в хижинах из листьев; без пылающих углей, без дыма; с пестиком из листьев они выходят в деревни, торговые поселки и царскую столицу в поисках пищи — вечером для ужина, утром для завтрака.
Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyantī’ti,
Получив же пищу, они снова предаются созерцанию в лесу в хижинах из листьев“ paṇṇakuṭīsu jhāyantī’ti → paṇṇakuṭīsu jhāyanti (bj, pts1ed); paṇṇakuṭīsu (sya-all); paṇṇakuṭīsu jhāyantīti kho (mr)
jhāyantīti kho, vāseṭṭha, ‘jhāyakā, jhāyakā’ tveva dutiyaṁ akkharaṁ upanibbattaṁ.
„Они предаются созерцанию“, Васеттха, и [стали зваться] „созерцающие“, и „созерцающие“ было вторым возникшим [для них] словом. jhāyantīti kho → jhāyantīti kho pana (bj, pts1ed); jhāyanti te kho (sya-all)
Na dānime jhāyantīti kho, vāseṭṭha, ‘ajjhāyakā, ajjhāyakā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ.
„Теперь они не созерцают“, Васеттха, и [стали зваться] „не созерцающие“, и „не созерцающие“ было третьим возникшим [для них] словом. Na dānime → na dānime jhāyanti na dānime (bj, pts1ed, mr)

mn50 Māratajjanīyasutta Выговор Маре jhāyanti 5 6 En Ru

‘ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
«Эти бритоголовые отшельники, эти смуглые слуги, отпрыски ступней Родственника7 заявляют: «Мы медитирующие! Мы медитирующие! – и, безвольные, с опущенными плечами и поникшей головой, они медитируют, перемедитируют, премедитируют, недомедитируют. kiṇhā → kiṇṇā (si); kaṇhā (sya-all, km, mr)
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī’ti.
точно также и эти бритоголовые отшельники, эти смуглые слуги, отпрыски ступней Родственника заявляют: «Мы медитирующие! Мы медитирующие! – и, безвольные, с опущенными плечами и поникшей головой, они медитируют, перемедитируют, премедитируют, недомедитируют».