bkāk 25 texts and 40 matches in Suttanta Pali


Sutta Title Words Count Mtphr Links Quote
an5.28 Pañcaṅgikasutta With Five Factors kākapeyyā kākapeyyo 2 8 Rus ไทย Eng

Seyyathāpi, bhikkhave, udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo.
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, same bhūmibhāge pokkharaṇī caturaṁsā ālibaddhā pūrā udakassa samatittikā kākapeyyā.
Suppose there was a square, walled lotus pond on level ground, full to the brim so a crow could drink from it.

an6.17 Soppasutta Sleep kākacchamānā kākacchamāne 3 0 Rus ไทย Eng

Ye pana tattha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ te yāva sūriyuggamanā kākacchamānā supiṁsu.
But those mendicants who were junior, recently gone forth, newly come to this teaching and training slept until the sun came up, snoring.
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva sūriyuggamanā kākacchamāne supante.
The Buddha saw them doing this, with his clairvoyance that is purified and superhuman.
“Tena no tumhe, bhikkhave, therā bhikkhū nāgatāti yāva sūriyuggamanā kākacchamānā supatha?
“So, mendicants, when the senior mendicants left, why did you sleep until the sun came up, snoring?

an6.29 Udāyīsutta With Udāyī kākehi 1 3 Rus ไทย Eng

Seyyathāpi vā pana passeyya sarīraṁ sīvathikāya chaṭṭitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Or suppose they were to see a corpse thrown in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.

an10.77 Kākasutta A Crow kākasutta kāko 3 0 Rus ไทย Eng

Kākasutta
A Crow
“Dasahi, bhikkhave, asaddhammehi samannāgato kāko.
“Mendicants, a crow has ten bad qualities.
imehi kho, bhikkhave, dasahi asaddhammehi samannāgato kāko.
A crow has these ten bad qualities.

an10.80 Āghātapaṭivinayasutta Getting Rid of Resentment kāko 1 0 Rus ไทย Eng

Tayo dhammā ca kāko ca,
"

dn13 Tevijjasutta The Three Knowledges kākapeyyā 3 11 Rus ไทย Eng

Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.
Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.
Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment kākapeyyā 1 14 Rus ไทย Eng

Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā.
Now at that time the Ganges was full to the brim so a crow could drink from it.

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation kākehi 1 7 Rus ไทย Eng

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Furthermore, suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.

mn10 Satipaṭṭhānasutta Mindfulness Meditation kākehi 1 7 Rus ไทย Eng

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Furthermore, suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering kākehi 1 1 Rus ไทย Eng

kākehi vā khajjamānaṁ, kulalehi vā khajjamānaṁ, gijjhehi vā khajjamānaṁ, kaṅkehi vā khajjamānaṁ, sunakhehi vā khajjamānaṁ, byagghehi vā khajjamānaṁ, dīpīhi vā khajjamānaṁ, siṅgālehi vā khajjamānaṁ, vividhehi vā pāṇakajātehi khajjamānaṁ.
mn13

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya kākapeyyā 2 6 Rus ไทย Eng

Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Ganges was full to the brim so a crow could drink from it.
Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Ganges was full to the brim so a crow could drink from it.

mn66 Laṭukikopamasutta The Simile of the Quail kākātidāyiṁ 4 7 Rus ไทย Eng

tassassa ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ, ekā khaṭopikā oluggaviluggā naparamarūpā, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ, ekā jāyikā naparamarūpā.
He had a single broken-down hovel open to the crows, not the best sort; a single broken-down couch, not the best sort; a single pot for storing grain, not the best sort; and a single wifey, not the best sort.
So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
But he’s not able to give up his broken-down hovel, his broken-down couch, his pot for storing grain, or his wifey—none of which are the best sort—in order to go forth.
‘yehi so puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
for that man,
Yehi so, bhante, puriso bandhanehi baddho, na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
For that man,

mn119 Kāyagatāsatisutta Mindfulness of the Body kākapeyyā kākapeyyo kākehi 4 20 Rus ไทย Eng

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Or suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito;
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito.
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, same bhūmibhāge caturassā pokkharaṇī assa āḷibandhā pūrā udakassa samatittikā kākapeyyā.
Suppose there was a square, walled lotus pond on level ground, full to the brim so a crow could drink from it.

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following kākova 1 1 Rus ไทย Eng

Kākova selamāsajja,
Like the crow that pecked the stone,

sn13.2 Pokkharaṇīsutta Abhisamayasaṁyuttaṁ A Lotus Pond kākapeyyā 1 1 Rus ไทย Eng

“Seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā.
“Mendicants, suppose there was a lotus pond that was fifty leagues long, fifty leagues wide, and fifty leagues deep, full to the brim so a crow could drink from it.

sn19.1 Aṭṭhisutta Lakkhaṇasaṁyuttaṁ A Skeleton kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vitudenti vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking, clawing, and stabbing it in the ribs

sn19.2 Pesisutta Lakkhaṇasaṁyuttaṁ A Piece of Meat kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing

sn19.3 Piṇḍasutta Lakkhaṇasaṁyuttaṁ A Piece of Flesh kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing

sn19.4 Nicchavisutta Lakkhaṇasaṁyuttaṁ A Flayed Man kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing

sn19.10 Kumbhaṇḍasutta Lakkhaṇasaṁyuttaṁ Pot Balls kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing him, pecking and clawing

sn19.13 Nicchavitthisutta Lakkhaṇasaṁyuttaṁ A Flayed Woman kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing her, pecking and clawing

sn19.14 Maṅgulitthisutta Lakkhaṇasaṁyuttaṁ A Fishwife kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing her, pecking and clawing

sn19.16 Asīsakasutta Lakkhaṇasaṁyuttaṁ A Headless Trunk kākāpi 1 0 Rus ไทย Eng

Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing

sn55.21 Paṭhamamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (1st) kākā 2 1 Rus ไทย Eng

Taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.
paññāparibhāvitaṁ cittaṁ tassa yo hi khvāyaṁ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.

sn56.52 Pokkharaṇīsutta Saccasaṁyuttaṁ A Lotus Pond kākapeyyā 1 1 Rus ไทย Eng

“Seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena, paññāsayojanāni vitthārena, paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā.
“Mendicants, suppose there was a lotus pond that was fifty leagues long, fifty leagues wide, and fifty leagues deep, full to the brim so a crow could drink from it.

Main  Read  SuttaDiff  History  Words