an5.28 |
Pañcaṅgikasutta With Five Factors |
kākapeyyā kākapeyyo |
2 |
8 |
Rus
ไทย
Eng
|
Seyyathāpi, bhikkhave, udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo.
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, same bhūmibhāge pokkharaṇī caturaṁsā ālibaddhā pūrā udakassa samatittikā kākapeyyā.
Suppose there was a square, walled lotus pond on level ground, full to the brim so a crow could drink from it.
|
an6.17 |
Soppasutta Sleep |
kākacchamānā kākacchamāne |
3 |
0 |
Rus
ไทย
Eng
|
Ye pana tattha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ te yāva sūriyuggamanā kākacchamānā supiṁsu.
But those mendicants who were junior, recently gone forth, newly come to this teaching and training slept until the sun came up, snoring.
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva sūriyuggamanā kākacchamāne supante.
The Buddha saw them doing this, with his clairvoyance that is purified and superhuman.
“Tena no tumhe, bhikkhave, therā bhikkhū nāgatāti yāva sūriyuggamanā kākacchamānā supatha?
“So, mendicants, when the senior mendicants left, why did you sleep until the sun came up, snoring?
|
an6.29 |
Udāyīsutta With Udāyī |
kākehi |
1 |
3 |
Rus
ไทย
Eng
|
Seyyathāpi vā pana passeyya sarīraṁ sīvathikāya chaṭṭitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Or suppose they were to see a corpse thrown in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.
|
an10.77 |
Kākasutta A Crow |
kākasutta kāko |
3 |
0 |
Rus
ไทย
Eng
|
Kākasutta
A Crow
“Dasahi, bhikkhave, asaddhammehi samannāgato kāko.
“Mendicants, a crow has ten bad qualities.
imehi kho, bhikkhave, dasahi asaddhammehi samannāgato kāko.
A crow has these ten bad qualities.
|
an10.80 |
Āghātapaṭivinayasutta Getting Rid of Resentment |
kāko |
1 |
0 |
Rus
ไทย
Eng
|
Tayo dhammā ca kāko ca,
"
|
dn13 |
Tevijjasutta The Three Knowledges |
kākapeyyā |
3 |
11 |
Rus
ไทย
Eng
|
Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.
Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.
Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Aciravatī was full to the brim so a crow could drink from it.
|
dn16 |
Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment |
kākapeyyā |
1 |
14 |
Rus
ไทย
Eng
|
Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā.
Now at that time the Ganges was full to the brim so a crow could drink from it.
|
dn22 |
Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation |
kākehi |
1 |
7 |
Rus
ไทย
Eng
|
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Furthermore, suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.
|
mn10 |
Satipaṭṭhānasutta Mindfulness Meditation |
kākehi |
1 |
7 |
Rus
ไทย
Eng
|
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Furthermore, suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.
|
mn13 |
Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering |
kākehi |
1 |
1 |
Rus
ไทย
Eng
|
kākehi vā khajjamānaṁ, kulalehi vā khajjamānaṁ, gijjhehi vā khajjamānaṁ, kaṅkehi vā khajjamānaṁ, sunakhehi vā khajjamānaṁ, byagghehi vā khajjamānaṁ, dīpīhi vā khajjamānaṁ, siṅgālehi vā khajjamānaṁ, vividhehi vā pāṇakajātehi khajjamānaṁ.
mn13
|
mn64 |
Mahāmālukyasutta The Longer Discourse With Māluṅkya |
kākapeyyā |
2 |
6 |
Rus
ไทย
Eng
|
Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Ganges was full to the brim so a crow could drink from it.
Seyyathāpi, ānanda, gaṅgā nadī pūrā udakassa samatittikā kākapeyyā.
Suppose the river Ganges was full to the brim so a crow could drink from it.
|
mn66 |
Laṭukikopamasutta The Simile of the Quail |
kākātidāyiṁ |
4 |
7 |
Rus
ไทย
Eng
|
tassassa ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ, ekā khaṭopikā oluggaviluggā naparamarūpā, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ, ekā jāyikā naparamarūpā.
He had a single broken-down hovel open to the crows, not the best sort; a single broken-down couch, not the best sort; a single pot for storing grain, not the best sort; and a single wifey, not the best sort.
So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
But he’s not able to give up his broken-down hovel, his broken-down couch, his pot for storing grain, or his wifey—none of which are the best sort—in order to go forth.
‘yehi so puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
for that man,
Yehi so, bhante, puriso bandhanehi baddho, na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
For that man,
|
mn119 |
Kāyagatāsatisutta Mindfulness of the Body |
kākapeyyā kākapeyyo kākehi |
4 |
20 |
Rus
ไทย
Eng
|
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Or suppose they were to see a corpse discarded in a charnel ground being devoured by crows, hawks, vultures, herons, dogs, tigers, leopards, jackals, and many kinds of little creatures.
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito;
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito.
Suppose a water jar was placed on a stand, full to the brim so a crow could drink from it.
Seyyathāpi, bhikkhave, same bhūmibhāge caturassā pokkharaṇī assa āḷibandhā pūrā udakassa samatittikā kākapeyyā.
Suppose there was a square, walled lotus pond on level ground, full to the brim so a crow could drink from it.
|
sn4.24 |
Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following |
kākova |
1 |
1 |
Rus
ไทย
Eng
|
Kākova selamāsajja,
Like the crow that pecked the stone,
|
sn13.2 |
Pokkharaṇīsutta Abhisamayasaṁyuttaṁ A Lotus Pond |
kākapeyyā |
1 |
1 |
Rus
ไทย
Eng
|
“Seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā.
“Mendicants, suppose there was a lotus pond that was fifty leagues long, fifty leagues wide, and fifty leagues deep, full to the brim so a crow could drink from it.
|
sn19.1 |
Aṭṭhisutta Lakkhaṇasaṁyuttaṁ A Skeleton |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vitudenti vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking, clawing, and stabbing it in the ribs
|
sn19.2 |
Pesisutta Lakkhaṇasaṁyuttaṁ A Piece of Meat |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing
|
sn19.3 |
Piṇḍasutta Lakkhaṇasaṁyuttaṁ A Piece of Flesh |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing
|
sn19.4 |
Nicchavisutta Lakkhaṇasaṁyuttaṁ A Flayed Man |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing
|
sn19.10 |
Kumbhaṇḍasutta Lakkhaṇasaṁyuttaṁ Pot Balls |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing him, pecking and clawing
|
sn19.13 |
Nicchavitthisutta Lakkhaṇasaṁyuttaṁ A Flayed Woman |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing her, pecking and clawing
|
sn19.14 |
Maṅgulitthisutta Lakkhaṇasaṁyuttaṁ A Fishwife |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing her, pecking and clawing
|
sn19.16 |
Asīsakasutta Lakkhaṇasaṁyuttaṁ A Headless Trunk |
kākāpi |
1 |
0 |
Rus
ไทย
Eng
|
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti.
Vultures, crows, and hawks kept chasing it, pecking and clawing
|
sn55.21 |
Paṭhamamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (1st) |
kākā |
2 |
1 |
Rus
ไทย
Eng
|
Taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.
paññāparibhāvitaṁ cittaṁ tassa yo hi khvāyaṁ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo taṁ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti;
Right here the crows, vultures, hawks, dogs, jackals, and many kinds of little creatures devour it.
|
sn56.52 |
Pokkharaṇīsutta Saccasaṁyuttaṁ A Lotus Pond |
kākapeyyā |
1 |
1 |
Rus
ไทย
Eng
|
“Seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena, paññāsayojanāni vitthārena, paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā.
“Mendicants, suppose there was a lotus pond that was fifty leagues long, fifty leagues wide, and fifty leagues deep, full to the brim so a crow could drink from it.
|