bkhip 82 texts and 251 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.209-218 an1.216 khippābhiññānaṁ 1 0 En ไทย සිං Ru

Khippābhiññānaṁ yadidaṁ bāhiyo dārucīriyo.   
… with swift insight is Bāhiya of the Bark Cloth.

an1.235-247 an1.243 khippābhiññānaṁ 1 0 En ไทย සිං Ru

Khippābhiññānaṁ yadidaṁ bhaddā kuṇḍalakesā.   
… with swift insight is Bhaddā of the Curly Hair.

an1.316-332 an1.319 khippaṁ khipaṁ 3 3 En ไทย සිං Ru

Seyyathāpi, bhikkhave, nadīmukhe khippaṁ uḍḍeyya bahūnaṁ macchānaṁ ahitāya dukkhāya anayāya byasanāya;   
Just as a trap set at the mouth of a river would bring harm, suffering, calamity, and disaster for many fish, khippaṁ → khipaṁ (bj, sya-all, km, pts1ed) | uḍḍeyya → oḍḍeyya (bj); ujjheyya (mr)

an3.26 Sevitabbasutta Associates khippaṁ 1 0 En ไทย සිං Ru

Seṭṭhamupanamaṁ udeti khippaṁ,   
following the best, you’ll quickly rise up,

an3.27 Jigucchitabbasutta You Should be Disgusted khippaṁ 1 4 En ไทย සිං Ru

Seṭṭhamupanamaṁ udeti khippaṁ,   
following the best, you’ll quickly rise up,

an3.68 Aññatitthiyasutta Followers of Other Religions khippavirāgī 1 0 En ไทย සිං Ru

‘rāgo kho, āvuso, appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī’ti.   
‘Greed, reverends, is mildly blameworthy, but slow to fade away. Hate is very blameworthy, but quick to fade away. Delusion is very blameworthy, and slow to fade away.’

an3.132 Lekhasutta Etchings khippaṁ khippaṁyeva 3 3 En ไทย සිං Ru

Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṁ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti;   
It’s like a line drawn in stone, which isn’t quickly worn away by wind and water, but lasts for a long time.
Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṁ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti;   
It’s like a line drawn in sand, which is quickly worn away by wind and water, and doesn’t last long.
Seyyathāpi, bhikkhave, udake lekhā khippaṁyeva paṭivigacchati, na ciraṭṭhitikā hoti;   
It’s like a line drawn in water, which vanishes right away, and doesn’t last long.

an3.137 Kesakambalasutta A Hair Blanket khippaṁ khipaṁ 3 2 En ไทย සිං Ru

Seyyathāpi, bhikkhave, nadīmukhe khippaṁ uḍḍeyya bahūnaṁ macchānaṁ ahitāya dukkhāya anayāya byasanāya;   
It’s like a trap set at the mouth of a river, which would bring harm, suffering, calamity, and disaster for many fish. khippaṁ → khipaṁ (bj, sya-all, pts1ed) | uḍḍeyya → oḍḍeyya (bj) | bahūnaṁ → bahunnaṁ (bj, sya-all, km, pts1ed) "

an4.47 Suvidūrasutta Very Far Apart khippañhi 1 0 En ไทย සිං Ru

Khippañhi veti asataṁ samāgamo,   
But the company of the wicked is fickle,

an4.97 Khippanisantisutta Quick-witted khippanisantisutta khippanisantī 5 0 En ไทย සිං Ru

Khippanisantisutta   
Quick-witted
Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṁ dhārakajātiko hoti, dhātānañca dhammānaṁ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti;   
It’s when a person is quick-witted when it comes to skillful teachings. They readily memorize the teachings they’ve heard. They examine the meaning of teachings they’ve memorized. Understanding the meaning and the teaching, they practice accordingly. dhārakajātiko → dhāraṇajātiko (mr) | dhātānañca → dhatānañca (bj, sya-all, km, pts1ed)
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhātānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
It’s when a person is not quick-witted when it comes to skillful teachings. …
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhātānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
It’s when a person is not quick-witted when it comes to skillful teachings. …
Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṁ dhārakajātiko hoti, dhātānañca dhammānaṁ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti;   
It’s when a person is quick-witted when it comes to skillful teachings. …

an4.114 Nāgasutta A Royal Elephant khippameva khippaññeva 4 1 En ไทย සිං Ru

taṁ khippameva gantā hoti.   
an4.114 khippameva → khippaññeva (bj, sya-all) "
Idha, bhikkhave, bhikkhu yāyaṁ disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.   
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

an4.161 Saṅkhittasutta In Brief khippābhiññā 2 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā—   
pleasant practice with swift insight.

an4.162 Vitthārasutta In Detail khippābhiññā khippābhiññā khippaṁ 8 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā.   
pleasant practice with swift insight.
Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā?   
And what’s the painful practice with swift insight?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.   
Because of this, they swiftly attain the conditions for ending the defilements in the present life.
Ayaṁ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.   
This is called the painful practice with swift insight.
Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā?   
And what’s the pleasant practice with swift insight?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.   
Because of this, they swiftly attain the conditions for ending the defilements in the present life.
Ayaṁ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā.   
This is called the pleasant practice with swift insight.

an4.163 Asubhasutta Ugly khippābhiññā khippābhiññā khippaṁ 8 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā.   
pleasant practice with swift insight.
Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā?   
And what’s the painful practice with swift insight?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.   
Because of this, they swiftly attain the conditions for ending the defilements in the present life.
Ayaṁ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.   
This is called the painful practice with swift insight.
Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā?   
And what’s the pleasant practice with swift insight?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.   
Because of this, they swiftly attain the conditions for ending the defilements in the present life.
Ayaṁ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā.   
This is called the pleasant practice with swift insight.

an4.166 Ubhayasutta Both khippābhiññā khippābhiññā khip 5 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā.   
pleasant practice with swift insight.
Tatra, bhikkhave, yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ, bhikkhave, paṭipadā dukkhattā hīnā akkhāyati.   
The painful practice with swift insight is said to be inferior because it’s painful.
Tatra, bhikkhave, yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṁ paṭipadā sukhā, imināpāyaṁ paṇītā akkhāyati; yampāyaṁ paṭipadā khippā, imināpāyaṁ paṇītā akkhāyati.   
The pleasant practice with swift insight is said to be superior in both ways: because it’s pleasant, and because it’s swift.

an4.167 Mahāmoggallānasutta Moggallāna’s Practice khippābhiññā khippābhiññā 5 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā.   
pleasant practice with swift insight.
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.   
an4.167
Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ yāyaṁ paṭipadā dukkhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan”ti.   
I relied on the painful practice with swift insight to free my mind from defilements by not grasping.” "

an4.168 Sāriputtasutta Sāriputta’s Practice khippābhiññā khippābhiññā 5 0 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā.   
pleasant practice with swift insight.
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.   
an4.168
Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ yāyaṁ paṭipadā sukhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan”ti.   
I relied on the pleasant practice with swift insight to free my mind from defilements by not grasping.” "

an4.191 Sotānugatasutta Followed by Ear khippaṁyeva khippameva 7 3 En ไทย සිං Ru

atha so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha so satto khippameva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.
atha kho so satto khippaṁyeva visesagāmī hoti.   
but then that being quickly reaches distinction.

an5.58 Licchavikumārakasutta The Licchavi Youths khipanti 1 0 En ไทย සිං Ru

kulitthīnampi kulakumārīnampi pacchāliyaṁ khipanti.   
And they hit women and girls of good families on their backs.

an5.140 Sotasutta A Listener khippameva khippaññeva 2 1 En ไทย සිං Ru

taṁ khippameva gantā hoti.   
an5.140
Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.   
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

an5.141 Avajānātisutta Scorn khippaññeva 1 0 En ไทย සිං Ru

Idha, bhikkhave, ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne taṁ khippaññeva adhimuccitā hoti.   
It’s when they’re very quick to believe what a certain person says in praise or criticism of another. adhimuccitā → adhimuccito (sya-all) "

an5.169 Khippanisantisutta Quick-witted khippanisantisutta khippanisanti 3 0 En ไทย සිං Ru

Khippanisantisutta   
Quick-witted
“Kittāvatā nu kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti, kusalesu dhammesu suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī”ti?   
“Reverend Sāriputta, how are we to define a mendicant who is quick-witted when it comes to skillful teachings, who learns well, learns much, and does not forget what they’ve learned?”
Ettāvatā kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti kusalesu dhammesu, suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī”ti.   
That is how to define a mendicant who is quick-witted when it comes to skillful teachings, who learns well, learns much, and does not forget what they’ve learned.”

an6.63 Nibbedhikasutta Penetrative khippavirāgi 1 0 En ไทย සිං Ru

Atthi, bhikkhave, dukkhaṁ adhimattaṁ, atthi parittaṁ, atthi dandhavirāgi, atthi khippavirāgi.   
There is suffering that is severe, mild, slow to fade, and quick to fade.

an7.61 Pacalāyamānasutta Nodding Off khippaññeva 1 1 En ไทย සිං Ru

Paṭibuddhena ca te, moggallāna, khippaññeva paccuṭṭhātabbaṁ:   
When you wake, you should get up quickly, thinking: Paṭibuddhena ca → paṭibuddheneva (bj, sya-all)

an7.74 Arakasutta About Araka khippaṁyeva 4 14 En ไทย සිං Ru

Seyyathāpi, brāhmaṇa, tiṇagge ussāvabindu sūriye uggacchante khippaṁyeva paṭivigacchati, na ciraṭṭhitikaṁ hoti;   
It’s like a drop of dew on a grass tip. When the sun comes up it quickly evaporates and doesn’t last long.
Seyyathāpi, brāhmaṇa, thullaphusitake deve vassante udakabubbuḷaṁ khippaṁyeva paṭivigacchati, na ciraṭṭhitikaṁ hoti;   
It’s like when the rain falls heavily. The bubbles quickly vanish and don’t last long. udakabubbuḷaṁ → udakabubbulupamaṁ (cck); udakabubbulaṁ (sya1ed, sya2ed); udakapupphuḷaṁ (mr)
Seyyathāpi, brāhmaṇa, udake daṇḍarāji khippaṁyeva paṭivigacchati, na ciraṭṭhitikā hoti;   
It’s like a line drawn in water. It vanishes quickly and doesn’t last long.
Seyyathāpi, brāhmaṇa, divasaṁsantatte ayokaṭāhe maṁsapesi pakkhittā khippaṁyeva paṭivigacchati, na ciraṭṭhitikā hoti;   
Suppose there was an iron cauldron that had been heated all day. If you tossed a lump of meat in, it would quickly vanish and not last long. maṁsapesi → maṁsapesī (bj, sya-all, pts1ed)

an8.19 Pahārādasutta With Pahārāda khippameva 5 8 En ไทย සිං Ru

Puna caparaṁ, bhante, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti.   
Furthermore, the ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach. saṁvasati → saṁvattati (sya-all)
Yampi, bhante, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti;   
an8.19
Seyyathāpi, pahārāda, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti thalaṁ ussāreti;   
The ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach.
evamevaṁ kho, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena.   
In the same way, the Saṅgha doesn’t accommodate a person who is unethical, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved. But they quickly gather and expel them. Even if such a person is sitting in the middle of the Saṅgha, they’re far from the Saṅgha, and the Saṅgha is far from them.
Yampi, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena;   
an8.19

an8.62 Alaṁsutta Good Enough khippanisanti 8 0 En ไทย සිං Ru

Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.

an8.78 Alaṁsutta Good Enough khippanisanti 8 0 En ไทย සිං Ru

Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.
Idhāvuso, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu;   
A mendicant is not quick-witted when it comes to skillful teachings.

an8.84 Corasutta A Master Thief khippaṁ 4 0 En ไทย සිං Ru

“Aṭṭhahi, bhikkhave, aṅgehi samannāgato mahācoro khippaṁ pariyāpajjati, na ciraṭṭhitiko hoti.   
“Mendicants, a master thief with eight factors is soon executed, and doesn’t have long to live.
Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro khippaṁ pariyāpajjati, na ciraṭṭhitiko hoti.   
A master thief with these eight factors is soon executed, and doesn’t have long to live.
Aṭṭhahi, bhikkhave, aṅgehi samannāgato mahācoro na khippaṁ pariyāpajjati, ciraṭṭhitiko hoti.   
A master thief with eight factors is not soon executed, and lives long.
Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro na khippaṁ pariyāpajjati, ciraṭṭhitiko hotī”ti.   
A master thief with these eight factors is not soon executed, and lives long.” "

an10.29 Paṭhamakosalasutta Kosala (1st) khippābhiññā khippābhiññā 3 4 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
painful practice with swift insight,
sukhā paṭipadā khippābhiññā—   
pleasant practice with swift insight.
Etadaggaṁ, bhikkhave, imāsaṁ catunnaṁ paṭipadānaṁ yadidaṁ sukhā paṭipadā khippābhiññā.   
The best of these four ways of practice is the pleasant practice with swift insight.

an10.89 Kokālikasutta With Kokālika khippataraṁ 1 10 En ไทย සිං Ru

Khippataraṁ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva eko abbudo nirayo.   
By this means the Kosalan cartload of twenty bushels of sesame seed would run out faster than a single lifetime in the Abbuda hell.

dn2 Sāmaññaphalasutta Самана Пхала Сутта khipitasaddo 1 36 En ไทย සිං Ru

Kathañhi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṁ bhikkhusatānaṁ neva khipitasaddo bhavissati, na ukkāsitasaddo na nigghoso”ti.   
Как же это от столь большой толпы монахов, двенадцати с половиной сотен монахов, не слышно ни звуков чиханья, ни звуков кашля, ни шума?»

dn14 Mahāpadānasutta Большое наставление о наследии khippameva 2 18 En ไทย සිං Ru

ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
кто сможет быстро постичь эту истину“?
Yannūnāhaṁ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, te imaṁ dhammaṁ khippameva ājānissantī’ti.   
Если я теперь стану проповедывать истину царевичу Кханде и сыну главного жреца Тиссе первым, то они смогут быстро постичь эту истину“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта khippameva khippaṁ 3 14 En ไทย සිං Ru

Catugguṇaṁ santhari khippameva;   
Быстро расстелил сложенную вчетверо [ткань].
Katapuññosi tvaṁ, ānanda, padhānamanuyuñja, khippaṁ hohisi anāsavo”ti.   
Приложи усилие и ты скоро освободишься от порочных свойств».
Yañcassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti.   
и быстро поймет то, что разъясню [в ответ на] его вопрос».

dn19 Mahāgovindasutta Махаговинда Сутта khipanti 1 6 En ไทย සිං Ru

Tena kho pana samayena manussā khipanti vā upakkhalanti vā.   
И вот, почтенные, когда в то время люди чихали или поскальзывались,

dn21 Sakkapañhasutta Саккапаньха Сутта khippameva 1 2 En ไทย සිං Ru

Yañcassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti.   
и то, что я, будучи спрошен, отвечу ему, он быстро поймет».

dn23 Pāyāsisutta Паяси Сутта khippaṁyeva khippameva 2 9 En ไทย සිං Ru

So yena yena gacchi, khippaṁyeva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ.   
И по мере того как шел, он быстро поглощал траву, топливо, воду, листья зелени.
te mayaṁ yena yena gacchāma, khippameva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ.   
И по мере того как мы идем, он быстро поглощает траву, топливо, воду, листья зелени.

dn27 Aggaññasutta Наставление о знании начала khipanti khipanti khipanti 6 10 En ไทย සිං Ru

Ye kho pana te, vāseṭṭha, tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti:   
И вот, Васеттха, когда в то время существа увидели предающихся совокуплению, то некоторые стали бросать [в них] песок, некоторые стали бросать пепел, некоторые стали бросать коровий навоз, [говоря]: „Погибни, нечистый, погибни, нечистый!
Tadetarahipi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti.   
Поэтому и теперь в некоторых странах, когда уводят невесту, некоторые люди бросают [в других] песок, некоторые бросают пепел, некоторые бросают коровий навоз [с теми же словами]. nibbuyhamānāya → niggayhamānāya (mr)

dn28 Sampasādanīyasutta Сампасадания Сутта khippābhiññā khippābhiññāti khippattā 5 6 En ไทย සිං Ru

dukkhā paṭipadā khippābhiññā,   
тяжелый, быстро постигаемый путь;
sukhā paṭipadā khippābhiññāti.   
легкий, быстро постигаемый путь.
Tatra, bhante, yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ pana, bhante, paṭipadā dukkhattā hīnā akkhāyati.   
Когда, господин, путь тяжелый и быстро постигаемый, то этот путь, господин, зовется низким из-за тяжести.
Tatra, bhante, yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ pana, bhante, paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca.   
Когда, господин, путь легкий и быстро постигаемый, то этот путь, господин, зовется вдвойне возвышенным из-за легкости и быстроты.

dn30 Lakkhaṇasutta Лаккхана Сутта khippaṁ khippamidhāhu khippamidhādhigacchati khippamanomavikkamo khippamidāhu 10 0 En ไทย සිං Ru

‘kintime khippaṁ vijāneyyuṁ, khippaṁ paṭipajjeyyuṁ, na ciraṁ kilisseyyun’”ti.   
[говоря]: „Пусть же меня быстро узнают, быстро поймут, быстро последуют [за мной] и не будут долго нечистыми“.
Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṁ paṭilabhati.   
Он быстро приобретает [все] подобающее царю, свойственное царю, радующее царя, подходящее для царя.
Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṁ paṭilabhati.   
Он быстро приобретает [всё] подобающее отшельнику, свойственное отшельнику, радующее отшельника, подходящее для отшельника.
Vāceti khippaṁ na ciraṁ kilissati.   
Быстро получив наставления, [тот] не бывает долго нечистым.
Sampattiyā khippamidhāhu lakkhaṇaṁ;   
Говорят — это знак быстрого успеха; khippamidhāhu → khippamidāhu (bj)
Apabbajaṁ khippamidhādhigacchati.   
Не становясь отшельником, того быстро достигает здесь.
Taṁ vindati khippamanomavikkamo”ti.   
Он быстро обретает — совершенный, свободный от желаний».

dn31 Siṅgālasutta Сингала Сутта khippamattano 1 1 En ไทย සිං Ru

Akulaṁ kāhiti khippamattano.   
И быстро лишает себя доброго имени. Akulaṁ → ākulaṁ (sya-all, mr)

dn33 Saṅgītisutta Сангити Сутта khippābhiññā khippābhiññā 2 20 En ไทย සිං Ru

dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.   
тяжелый медленно постигаемый путь, тяжелый быстро постигаемый путь, легкий медленно постигаемый путь, легкий быстро постигаемый путь.

snp1.10 Āḷavakasutta khipissāmi khipissāmī khipeyya khipeyya 4 0 En ไทย සිං Ru

Sace me na byākarissasi, cittaṁ vā te khipissāmi, hadayaṁ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.   
If you don’t answer me, I’ll drive you insane, or explode your heart, or grab you by the feet and throw you to the far shore of the Ganges!”
“Na khvāhaṁ taṁ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya.   
“I don’t see anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans who could do that to me.

snp2.5 Sūcilomasutta khipissāmi khipissāmī khipeyya khipeyya 4 0 En ไทย සිං Ru

Sace me na byākarissasi, cittaṁ vā te khipissāmi, hadayaṁ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.   
If you don’t answer me, I’ll drive you insane, or explode your heart, or grab you by the feet and throw you to the far shore of the Ganges!”
“Na khvāhaṁ taṁ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya.   
“I don’t see anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans who could do that to me.

snp2.12 sutta khippaṁ 1 0 En ไทย සිං Ru

Khippaṁ giraṁ eraya vaggu vagguṁ,   
Swiftly send forth your sweet, sweet voice,

snp3.1 Pabbajjāsutta khippaṁ 1 0 En ไทย සිං Ru

Khippaṁ pattaṁ apūresi,   
his bowl was quickly filled,

snp3.8 Sallasutta khippamuppatitaṁ 1 0 En ไทย සිං Ru

Khippamuppatitaṁ sokaṁ,   
would swiftly blow away grief that comes up,

snp3.10 Kokālikasutta khippataraṁ 1 10 En ไทย සිං Ru

Khippataraṁ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva eko abbudo nirayo.   
By this means the Kosalan cartload of twenty bushels of sesame seed would run out faster than a single lifetime in the Abbuda hell.

snp3.11 Nālakasutta khippa 1 0 En ไทย සිං Ru

Dhunātha me saṁsayaṁ khippa mārisā”.   
quickly dispel my doubt, good sirs!”

snp5.1 khippaṁ 1 0 En ไทย සිං Ru

Khippaṁ gantvāna sāvatthiṁ,   
Quickly go to Sāvatthī

ud5.5 Uposathasutta Sabbath khippameva khippaññeva khippaṁyeva 8 8 En ไทย සිං Ru

Puna caparaṁ, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti.   
Furthermore, the ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach. khippameva → khippaññeva (bj); khippaṁyeva (pts-vp-pli1, mr)
Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti thalaṁ ussāreti;   

Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati; yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti;   
The ocean doesn’t accommodate a carcass, but quickly carries it to the shore and strands it on the beach.
evamevaṁ kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; atha kho naṁ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena.   
In the same way, the Saṅgha doesn’t accommodate a person who is unethical, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved. But they quickly gather and expel them. Even if such a person is sitting in the middle of the Saṅgha, they’re far from the Saṅgha, and the Saṅgha is far from them.
Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena;   

ud8.5 Cundasutta With Cunda khippameva 1 0 En ไทย සිං Ru

Catugguṇaṁ santhari khippameva;   
who quickly spread the folded robe. santhari → patthari (bj, sya-all, pts-vp-pli1)

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий khippamānesu khippamānāsu 4 1 En ไทย සිං Ru

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.   
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.   
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей. addāvalepanā → aṭṭāvalepanā (sya-all, mr)

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий khippamānesu khippamānāsu 4 0 En ไทย සිං Ru

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.   
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.   
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.

mn26 Pāsarāsisutta Благородный поиск khippameva 11 6 En ไทย සිං Ru

So kho ahaṁ, bhikkhave, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
И вскоре я быстро выучил ту Дхамму.
So kho ahaṁ, bhikkhave, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
И вскоре я быстро вошёл и пребывал в той Дхамме, реализовав [её] для себя посредством прямого знания.
So kho ahaṁ, bhikkhave, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
И вскоре я быстро выучил ту Дхамму.
So kho ahaṁ, bhikkhave, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
И вскоре я быстро вошёл и пребывал в той Дхамме, реализовав [её] для себя посредством прямого знания.
ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Кто поймёт эту Дхамму быстро?»
So imaṁ dhammaṁ khippameva ājānissatī’ti.   
Он поймёт её быстро».
Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā’ti.   
Если бы он услышал эту Дхамму, он бы понял её быстро».
ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Кто поймёт эту Дхамму быстро?»
So imaṁ dhammaṁ khippameva ājānissatī’ti.   
Он поймёт её быстро».
Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā’ti.   
Если бы он услышал эту Дхамму, он бы понял её быстро».
ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Кто поймёт эту Дхамму быстро?»

mn36 Mahāsaccakasutta Большая беседа с Саччакой khippameva 4 16 En ไทย සිං Ru

So kho ahaṁ, aggivessana, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
И вскоре я быстро выучил ту Дхамму.
So kho ahaṁ, aggivessana, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
И вскоре я быстро вошёл и пребывал в той Дхамме, реализовав [её] для себя посредством прямого знания.
So kho ahaṁ, aggivessana, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
И вскоре я быстро выучил ту Дхамму.
So kho ahaṁ, aggivessana, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
И вскоре я быстро вошёл и пребывал в той Дхамме, реализовав [её] для себя посредством прямого знания.

mn37 Cūḷataṇhāsaṅkhayasutta Малое наставление об уничтожении жажды khippameva 1 3 En ไทย සිං Ru

Api ca, mārisa moggallāna, sussutaṁyeva hoti suggahitaṁ sumanasikataṁ sūpadhāritaṁ, yaṁ no khippameva antaradhāyati.   
Кроме того, почтенный Моггаллана, то, что было хорошо услышано, хорошо заучено, хорошо уловлено вниманием, хорошо запомнено, [теперь же] внезапно исчезло из нас.

mn48 Kosambiyasutta Монахи из Косамби khippameva 3 3 En ไทย සිං Ru

‘kiñcāpi tathārūpiṁ āpattiṁ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṁ paññāyati, atha kho naṁ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti;   
Хотя он может совершить некоторые проступки, за свершение которых [Винаей] предусмотрено исправление, тем не менее он тут же сознаётся, раскрывает, рассказывает [о совершённом проступке] Учителю или мудрым товарищам по святой жизни,
Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṁ akkamitvā khippameva paṭisaṁharati;   
Подобно тому как лежащий ничком младенец  тут же отдёрнет руку или ногу от горячих углей, если дотронется до них,
‘kiñcāpi tathārūpiṁ āpattiṁ āpajjati yathārūpāya āpattiyā vuṭṭhānaṁ paññāyati, atha kho naṁ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti;   
Хотя он может совершить некоторые проступки, за свершение которых [Винаей] предусмотрено исправление, тем не менее он тут же сознаётся, раскрывает, рассказывает [о совершённом проступке] Учителю или мудрым товарищам по святой жизни

mn50 Māratajjanīyasutta Выговор Маре khippaṁ 2 6 En ไทย සිං Ru

Yopissa so satthā sopi maṁ neva khippaṁ jāneyya, kuto pana maṁ ayaṁ sāvako jānissatī”ti?   
Даже его учитель не узнал бы меня так быстро, так разве может этот ученик узнать меня?» jāneyya, kuto pana → kuto ca pana (sya-all)
Yopissa so satthā sopi maṁ neva khippaṁ jāneyya, kuto pana maṁ ayaṁ sāvako jānissatī’”ti?   
Даже его учитель не узнал бы меня так быстро, так разве может этот ученик узнать меня?»

mn54 Potaliyasutta К Поталии khippameva 3 8 En ไทย සිං Ru

sace so gijjho vā kaṅko vā kulalo vā taṁ maṁsapesiṁ na khippameva paṭinissajjeyya, so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhan”ti?   
Если бы тот гриф, цапля или ястреб не отпустил бы немедля этот кусок мяса, не повстречал бы он разве из-за этого смерти или смертельных мучений?»
sace so puriso taṁ ādittaṁ tiṇukkaṁ na khippameva paṭinissajjeyya tassa sā ādittā tiṇukkā hatthaṁ vā daheyya bāhuṁ vā daheyya aññataraṁ vā aññataraṁ vā aṅgapaccaṅgaṁ daheyya, so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhan”ti?   
Если бы человек не отпустил бы немедля этот пылающий травяной факел, разве этот пылающий травяной факел не сжёг бы его кисть или его руку или иную часть его тела, из-за чего он повстречал бы смерть или смертельные мучения?» daheyya aññataraṁ vā aññataraṁ vā aṅgapaccaṅgaṁ → daheyya. aññataraṁ vā aṅgapaccaṅgaṁ (bj, pts1ed); ḍaheyya … (sya-all)
amuko yo so puriso paṭhamaṁ rukkhaṁ ārūḷho sace so na khippameva oroheyya tassa so rukkho papatanto hatthaṁ vā bhañjeyya pādaṁ vā bhañjeyya aññataraṁ vā aññataraṁ vā aṅgapaccaṅgaṁ bhañjeyya, so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhan”ti?   
Если бы тот первый человек, который взобрался на дерево, быстро не слез, пока дерево падает, разве не сломал бы он себе руку или ногу или иную часть тела, из-за чего он повстречал бы смерть или смертельные мучения?» amuko yo → asu yo (bj, pts1ed); amuko (sya-all) "

mn65 Bhaddālisutta К Бхаддали khippameva 8 4 En ไทย සිං Ru

Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ na khippameva vūpasameyyā’ti.   
Было бы хорошо, если бы достопочтенные изучали этого монаха так, чтобы эта тяжба против него не разрешилась бы слишком быстро». ", yathāssidaṁ → yathayidaṁ (sya-all, km, mr)
Tassa kho evaṁ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ na khippameva vūpasammati.   
И монахи изучают его так, чтобы тяжба против него разрешилась бы слишком быстро. ",
Sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ khippameva vūpasameyyā’ti.   
«Было бы хорошо, если бы достопочтенные изучали этого монаха так, чтобы эта тяжба против него разрешилась бы быстро». ",
Tassa kho evaṁ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ khippameva vūpasammati.   
И монахи изучают его так, чтобы тяжба против него разрешилась бы слишком быстро. ",
Sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ na khippameva vūpasameyyā’ti.   
Было бы хорошо, если бы достопочтенные изучали этого монаха так, чтобы эта тяжба против него не разрешилась бы слишком быстро». ",
Tassa kho evaṁ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ na khippameva vūpasammati.   
И монахи изучают его так, чтобы тяжба против него разрешилась бы слишком быстро. ",
Sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ khippameva vūpasameyyā’ti.   
«Было бы хорошо, если бы достопочтенные изучали этого монаха так, чтобы эта тяжба против него разрешилась бы быстро». ",
Tassa kho evaṁ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ khippameva vūpasammati.   
И монахи изучают его так, чтобы тяжба против него разрешилась бы слишком быстро. ",

mn66 Laṭukikopamasutta Пример с перепёлкой khippameva 3 7 En ไทย සිං Ru

Atha kho naṁ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti.   
но затем он тут же отбрасывает их, устраняет их, прекращает их, уничтожает их. ",
dandho, udāyi, udakaphusitānaṁ nipāto. Atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya.   
Падение этих капель могло бы быть медленным, но затем они мгновенно испарились и исчезли. ",
Atha kho naṁ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti.   
но затем он тут же отбрасывает их, устраняет их, прекращает их, уничтожает их. ",

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī khipitasaddo 2 25 En ไทย සිං Ru

Yasmiṁ samaye samaṇo gotamo anekasatāya parisāya dhammaṁ deseti, neva tasmiṁ samaye samaṇassa gotamassa sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā.   
While the ascetic Gotama is teaching an assembly of many hundreds, there is no sound of his disciples coughing or clearing their throats.
Evameva yasmiṁ samaye samaṇo gotamo anekasatāya parisāya dhammaṁ deseti, neva tasmiṁ samaye samaṇassa gotamassa sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā.   
In the same way, while the ascetic Gotama is teaching an assembly of many hundreds, there is no sound of his disciples coughing or clearing their throats.

mn85 Bodhirājakumārasutta With Prince Bodhi khippameva 11 18 En ไทย සිං Ru

So kho ahaṁ, rājakumāra, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
I quickly memorized that teaching.
So kho ahaṁ, rājakumāra, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
I quickly realized that teaching with my own insight, and lived having achieved it.
So kho ahaṁ, rājakumāra, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
I quickly memorized that teaching.
So kho ahaṁ, rājakumāra, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
I quickly realized that teaching with my own insight, and lived having achieved it.
Ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Who will quickly understand the teaching?’
so imaṁ dhammaṁ khippameva ājānissatī’ti.   
He’ll quickly understand the teaching.’
Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā’ti.   
If he had heard the teaching, he would have understood it quickly.’
Ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Who will quickly understand the teaching?’
so imaṁ dhammaṁ khippameva ājānissatī’ti.   
He’ll quickly understand the teaching.’
Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā’ti.   
If he had heard the teaching, he would have understood it quickly.’
Ko imaṁ dhammaṁ khippameva ājānissatī’ti?   
Who will quickly understand the teaching?’

mn89 Dhammacetiyasutta Shrines to the Teaching khipitasaddo 1 0 En ไทย සිං Ru

yasmiṁ samaye bhagavā anekasatāya parisāya dhammaṁ deseti, neva tasmiṁ samaye bhagavato sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā.   
while the Buddha is teaching an assembly of many hundreds, and there is no sound of his disciples coughing or clearing their throats.

mn100 Saṅgāravasutta With Saṅgārava khippameva 4 18 En ไทย සිං Ru

So kho ahaṁ, bhāradvāja, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
I quickly memorized that teaching.
So kho ahaṁ, bhāradvāja, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
I quickly realized that teaching with my own insight, and lived having achieved it.
So kho ahaṁ, bhāradvāja, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ.   
I quickly memorized that teaching.
So kho ahaṁ, bhāradvāja, nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.   
I quickly realized that teaching with my own insight, and lived having achieved it.

mn129 Bālapaṇḍitasutta The Foolish and the Astute khippataraṁ 1 13 En ไทย සිං Ru

Khippataraṁ kho so, bhikkhave, kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyya, ato dullabhatarāhaṁ, bhikkhave, manussattaṁ vadāmi sakiṁ vinipātagatena bālena.   
“That one-eyed turtle would poke its neck through the hole in that yoke sooner than a fool who has fallen to the underworld would be reborn as a human being, I say.

mn152 Indriyabhāvanāsutta The Development of the Faculties khippameva 1 6 En ไทย සිං Ru

Dandho, ānanda, udakaphusitānaṁ nipāto, atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya;   
The drops would be slow to fall, but they’d quickly dry up and evaporate.

sn3.7 Aḍḍakaraṇasutta Kosalasaṁyuttaṁ Judgment khippaṁva 1 0 En ไทย සිං Ru

macchā khippaṁva oḍḍitaṁ;   
like fish entering a net set out.

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika khippataraṁ 1 10 En ไทย සිං Ru

khippataraṁ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva eko abbudo nirayo.   
By this means the Kosalan cartload of twenty bushels of sesame seed would run out faster than a single lifetime in the Abbuda hell.

sn10.3 Sūcilomasutta Yakkhasaṁyuttaṁ With Spiky khipissāmi khipissāmī khipeyya 4 0 En ไทย සිං Ru

Sace me na byākarissasi, cittaṁ vā te khipissāmi, hadayaṁ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.   
If you don’t answer me, I’ll drive you insane, or explode your heart, or grab you by the feet and throw you to the far shore of the Ganges!” pāragaṅgāya → pāraṁ gaṅgāya (mr)
“Na khvāhaṁ taṁ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya;   
“I don’t see anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans who could do that to me.

sn10.12 Āḷavakasutta Yakkhasaṁyuttaṁ With Āḷavaka khipissāmi khipissāmī khipeyya khipeyya 4 0 En ไทย සිං Ru

Sace me na byākarissasi, cittaṁ vā te khipissāmi, hadayaṁ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.   
If you don’t answer me, I’ll drive you insane, or explode your heart, or grab you by the feet and throw you to the far shore of the Ganges!”
“Na khvāhaṁ taṁ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya.   
“I don’t see anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans who could do that to me.

sn11.11 Vatapadasutta Sakkasaṁyuttaṁ Vows khippameva 1 0 En ไทย සිං Ru

yāvajīvaṁ akkodhano assaṁ—sacepi me kodho uppajjeyya, khippameva naṁ paṭivineyyanti.   
As long as I live, may I be free of anger, or should anger arise, may I quickly get rid of it.

sn11.12 Sakkanāmasutta Sakkasaṁyuttaṁ Sakka’s Names khippameva 1 0 En ไทย සිං Ru

yāvajīvaṁ akkodhano assaṁ—sacepi me kodho uppajjeyya, khippameva naṁ paṭivineyyanti.   
As long as I live, may I be free of anger, or should anger arise, may I quickly get rid of it.

sn11.13 Mahālisutta Sakkasaṁyuttaṁ With Mahāli khippameva 1 0 En ไทย සිං Ru

yāvajīvaṁ akkodhano assaṁ—sacepi me kodho uppajjeyya, khippameva naṁ paṭivineyyanti.   
As long as I live, may I be free of anger, or should anger arise, may I quickly get rid of it.

sn14.12 Sanidānasutta Dhātusaṁyuttaṁ Санидана сутта: Благодаря причине khippameva 4 2 En ไทย සිං Ru

Seyyathāpi, bhikkhave, puriso ādittaṁ tiṇukkaṁ sukkhe tiṇadāye nikkhipeyya; no ce hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te anayabyasanaṁ āpajjeyyuṁ.   
Представьте, монахи, как если бы человек уронил бы пылающий травяной факел на груду сухой травы. Если бы он тут же не потушил бы его своими руками и ногами, то живых существ, живущих в траве и в лесу, ждала бы беда и катастрофа.
Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ saññaṁ na khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva dhamme dukkhaṁ viharati savighātaṁ saupāyāsaṁ sapariḷāhaṁ;   
Точно также, если любой жрец или отшельник быстро не отбросит, не рассеет, не удалит и не изничтожит неблагие восприятия, что возникли в нём, то он будет пребывать в страдании в этой самой жизни – с недовольством, отчаянием, взбудораженностью.
Seyyathāpi, bhikkhave, puriso ādittaṁ tiṇukkaṁ sukkhe tiṇadāye nikkhipeyya; tamenaṁ hatthehi ca pādehi ca khippameva nibbāpeyya. Evañhi, bhikkhave, ye tiṇakaṭṭhanissitā pāṇā te na anayabyasanaṁ āpajjeyyuṁ.   
Представьте, монахи, как если бы человек уронил бы пылающий травяной факел на груду сухой травы. Если бы он тут же потушил бы его своими руками и ногами, то живых существ, живущих в траве и в лесу, не ждала бы беда и катастрофа.
Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ saññaṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ;   
Точно также, если любой жрец или отшельник быстро отбросит, рассеет, удалит и изничтожит неблагие восприятия, что возникли в нём, то он будет пребывать в счастье в этой самой жизни – без недовольства, отчаяния, взбудораженности.

sn15.5 Pabbatasutta Anamataggasaṁyuttaṁ A Mountain khippataraṁ 1 1 En ไทย සිං Ru

Khippataraṁ kho so, bhikkhu, mahāselo pabbato iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva kappo.   
By this means the huge stone mountain would be worn away before the eon comes to an end.

sn15.6 Sāsapasutta Anamataggasaṁyuttaṁ A Mustard Seed khippataraṁ 1 1 En ไทย සිං Ru

Khippataraṁ kho so, bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva kappo.   
By this means the huge heap of mustard seeds would be used up before the eon comes to an end.

sn17.9 Verambhasutta Lābhasakkārasaṁyuttaṁ Gale-force Winds khipanti 1 0 En ไทย සිං Ru

Tattha yo pakkhī gacchati tamenaṁ verambhā vātā khipanti.   
Any bird that flies there is flung about by those gale-force winds.

sn20.5 Sattisutta Opammasaṁyuttaṁ A Spear khipitabbaṁ 1 2 En ไทย සිං Ru

“Evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṁ khipitabbaṁ maññeyya;   
“In the same way, suppose a mendicant has developed the heart’s release by love, has cultivated it, made it a vehicle and a basis, kept it up, consolidated it, and properly implemented it. Should any non-human think to overthrow their mind,

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering khippameva 3 4 En ไทย සිං Ru

Tassa ce, bhikkhave, bhikkhuno evaṁ carato evaṁ viharato kadāci karahaci satisammosā uppajjanti, pāpakā akusalā sarasaṅkappā saṁyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti.   
Though that mendicant conducts themselves and lives in this way, every so often they might lose mindfulness, and bad, unskillful memories and thoughts prone to fetters arise. If this happens, their mindfulness is slow to come up, but they quickly give them up, get rid of, eliminate, and obliterate those thoughts.
Seyyathāpi, bhikkhave, puriso divasaṁsantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho, bhikkhave, udakaphusitānaṁ nipāto, atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya.   
Suppose there was an iron cauldron that had been heated all day, and a person let two or three drops of water fall onto it. The drops would be slow to fall, but they’d quickly dry up and evaporate. divasaṁsantatte → divasasantatte (bj)
Evameva kho, bhikkhave, tassa ce bhikkhuno evaṁ carato, evaṁ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti.   
In the same way, though that mendicant conducts themselves and lives in this way, every so often they might lose mindfulness, and bad, unskillful memories and thoughts prone to fetters arise. If this happens, their mindfulness is slow to come up, but they quickly give them up, get rid of, eliminate, and obliterate those thoughts.

sn56.47 Paṭhamachiggaḷayugasutta Saccasaṁyuttaṁ A Yoke With a Hole (1st) khippataraṁ 1 1 En ไทย සිං Ru

Khippataraṁ kho so, bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṁ sakiṁ ummujjanto amusmiṁ ekacchiggaḷe yuge gīvaṁ paveseyya, na tvevāhaṁ, bhikkhave, sakiṁ vinipātagatena bālena manussattaṁ vadāmi.   
“That one-eyed turtle would poke its neck through the hole in that yoke sooner than a fool who has fallen to the underworld would be reborn as a human being, I say. vinipātagatena bālena → vinipātaṁ gatena bālena (bj); vinītagatena bahulena (mr) "