Tā kho pana, sāriputta, devatā dasapi hutvā vīsampi hutvā tiṁsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṁ byābādhenti. Those deities, though they number ten, twenty, thirty, forty, fifty, or sixty, can stand on the point of a needle without bumping up against each other. byābādhenti → byābādhentīti (sabbattha) ‘tattha nūna tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ yena tā devatā dasapi hutvā vīsampi hutvā tiṁsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṁ byābādhentī’ti. ‘Surely those deities, since so many of them can stand on the point of a needle without bumping up against each other, must have developed their minds in that place.’ Idheva kho, sāriputta, tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ, yena tā devatā dasapi hutvā …pe… na ca aññamaññaṁ byābādhenti. It was right here that those deities developed their minds.
Idha, bhikkhave, yassaṁ parisāyaṁ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṁyuttā tesu bhaññamānesu na sussūsanti na sotaṁ odahanti na aññā cittaṁ upaṭṭhapenti na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. It is an assembly where, when discourses spoken by the Realized One—deep, profound, transcendent, dealing with emptiness—are being recited the mendicants do not want to listen. They don’t actively listen or try to understand, nor do they think those teachings are worth learning and memorizing. Ye pana te suttantā kavitā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaṁ odahanti aññā cittaṁ upaṭṭhapenti, te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti, te ca taṁ dhammaṁ pariyāpuṇitvā na ceva aññamaññaṁ paṭipucchanti na ca paṭivicaranti: But when discourses composed by poets—poetry, with fancy words and phrases, composed by outsiders or spoken by disciples—are being recited the mendicants do want to listen. They actively listen and try to understand, and they think those teachings are worth learning and memorizing. But when they’ve learned those teachings they don’t question or examine each other, saying: kavitā → kavikatā (sabbattha) Idha, bhikkhave, yassaṁ parisāyaṁ bhikkhū ye te suttantā kavitā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu na sussūsanti na sotaṁ odahanti na aññā cittaṁ upaṭṭhapenti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. It is an assembly where, when discourses composed by poets—poetry, with fancy words and phrases, composed by outsiders or spoken by disciples—are being recited the mendicants do not want to listen. They don’t actively listen or try to understand, nor do they think those teachings are worth learning and memorizing. Te taṁ adhikaraṇaṁ ādiyitvā na ceva aññamaññaṁ saññāpenti na ca saññattiṁ upagacchanti, na ca nijjhāpenti na ca nijjhattiṁ upagacchanti. But they don’t persuade each other or allow themselves to be persuaded, nor do they convince each other or allow themselves to be convinced.
So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. tibbā → tippā (bj) So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. an3.36 So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated.
Kacci te bhoto gotamassa vuttavādino na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati? I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? vādānupāto → vādānuvādo (mr)
nāhaṁ kvacani kassaci kiñcanatasmiṁ, na ca mama kvacani katthaci kiñcanatatthī’ti. “I don’t belong to anyone anywhere! And nothing belongs to me anywhere!”’ kiñcanatasmiṁ → kiñcanattasmiṁ (bj); kiñcanaṁ tasmiṁ (si, sya-all, pts1ed); kiñcanatasmi (?) | katthaci → kismiñci (sya-all); kassaci (pts1ed) | kiñcanatatthī’ti → kiñcana nātthīti (bj); kiñcanatthīti (sya-all); kiñcanaṁ natthīti (pts1ed) Musā na bhāse na ca majjapo siyā; or lie, or drink alcohol. Mālaṁ na dhāre na ca gandhamācare, Not wearing garlands or applying fragrance,
Taṁ hoti jātarūpaṁ dhantaṁ sandhantaṁ niddhantaṁ aniddhantakasāvaṁ, na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Still the gold is not settled and the dross is not totally gone. It’s not pliable, workable, or radiant, but is brittle and not completely ready for working. dhantaṁ sandhantaṁ → adhantaṁ asandhantaṁ (sya-all, km) | niddhantaṁ aniddhantakasāvaṁ → anihitaṁ anikkhittakasāvaṁ (bj); aniddhantaṁ anihitaṁ aninnītakasāvaṁ (sya-all, km, pts1ed) Taṁ hoti jātarūpaṁ dhantaṁ sandhantaṁ niddhantaṁ niddhantakasāvaṁ, mudu ca hoti kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya. The gold becomes pliable, workable, and radiant, not brittle, and ready to be worked. niddhantaṁ niddhantakasāvaṁ → nihitaṁ nikkhittakasāvaṁ (bj); nihitaṁ ninnītakasāvaṁ (sya-all, km, pts1ed) So hoti samādhi na ceva santo na ca paṇīto nappaṭippassaddhaladdho na ekodibhāvādhigato sasaṅkhāraniggayhavāritagato. That immersion is not peaceful or sublime or tranquil or unified, but is held in place by forceful suppression. sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvato (mr); sasaṅkhāraniggayhavāriyādhigato (?)
Yato ca kho, bhikkhave, adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasi karoti, kālena kālaṁ paggahanimittaṁ manasi karoti, kālena kālaṁ upekkhānimittaṁ manasi karoti, taṁ hoti cittaṁ muduñca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā samādhiyati āsavānaṁ khayāya. But when a mendicant dedicated to the higher mind focuses from time to time on the foundation of immersion, the foundation of exertion, and the foundation of equanimity, their mind becomes pliable, workable, and radiant, not brittle, and has become rightly immersed in samādhi for the ending of defilements. Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati, taṁ hoti jātarūpaṁ muduñca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya. But when that goldsmith fans it from time to time, sprinkles water on it from time to time, and watches over it from time to time, that gold becomes pliable, workable, and radiant, not brittle, and is ready to be worked. Yato ca kho, bhikkhave, adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasi karoti, kālena kālaṁ paggahanimittaṁ manasi karoti, kālena kālaṁ upekkhānimittaṁ manasi karoti, taṁ hoti cittaṁ muduñca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā samādhiyati āsavānaṁ khayāya. When a mendicant dedicated to the higher mind focuses from time to time on the foundation of immersion, the foundation of exertion, and the foundation of equanimity, their mind becomes pliable, workable, and radiant, not brittle, and has become rightly immersed in samādhi for the ending of defilements.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight. na me te → na te (mr)
Yaṁ, bhikkhave …pe… tamahaṁ jānāmi ca na ca jānāmīti vadeyyaṁ, tampassa tādisameva. If I were to say that ‘I both know and do not know … the world with its gods’, that would be just the same. tampassa → taṁ pissa (sya-all, km); taṁ mamassa (mr)
Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā, na ca te imasmiṁ dhammavinaye vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti. They’ve left this teaching and training, and they don’t achieve growth, improvement, or maturity in this teaching and training.
Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; Firstly, a mendicant is content with any kind of robe, and praises such contentment. They don’t try to get hold of a robe in an improper way. They don’t get upset if they don’t get a robe. And if they do get a robe, they use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape. agadhito → agathito (bj, pts1ed) Puna caparaṁ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; Furthermore, a mendicant is content with any kind of almsfood … Puna caparaṁ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; Furthermore, a mendicant is content with any kind of lodgings …
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā; the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles. puggalo na ceva → puggalo neva (bj, sya-all) "
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles. Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ. As for the person who has neither serenity nor discernment: in order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles. Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī ceva ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo: As for the person who has neither serenity nor discernment: they should approach someone who has serenity and discernment and ask:
Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṁ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṁ na dussati vītadosattā, mohanīyesu dhammesu cittaṁ na muyhati vītamohattā, madanīyesu dhammesu cittaṁ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṁ āpajjati, na ca pana samaṇavacanahetupi gacchatī”ti. When a mendicant’s mind is no longer affected by greed, hate, delusion, or intoxication because they’ve got rid of these things, they don’t shake, tremble, quake, or get nervous, nor are they persuaded by the teachings of other ascetics.” "
Tesaṁ accayena nacchinnamūlako suttanto hoti sappaṭisaraṇo. When they pass away, the discourses aren’t cut off at the root, and they have someone to preserve them. nacchinnamūlako → acchinnamūlako (sya-all, km); na ca chinnamūlako (pts1ed) "
‘nāhaṁ kvacani kassaci kiñcanatasmiṁ na ca mama kvacani katthaci kiñcanatatthī’ti. ‘I don’t belong to anyone anywhere. And nothing belongs to me anywhere.’ kvacani → kvacana (bj); kvacini (sya-all); kvaci (pts1ed) "
‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti? I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
“Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā upeti kammāya. “Mendicants, there are these five corruptions of gold. When gold is corrupted by these it’s not pliable, workable, or radiant, but is brittle and not completely ready for working. ime kho, bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā upeti kammāya. When gold is corrupted by these five corruptions it’s not pliable, workable, or radiant, but is brittle and not completely ready for working. Yato ca kho, bhikkhave, jātarūpaṁ imehi pañcahi upakkilesehi vimuttaṁ hoti, taṁ hoti jātarūpaṁ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya. But when gold is free of these five corruptions it becomes pliable, workable, and radiant, not brittle, and ready to be worked. vimuttaṁ → vippamuttaṁ (bj) Evamevaṁ kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā samādhiyati āsavānaṁ khayāya. In the same way, there are these five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements. ime kho, bhikkhave, pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā samādhiyati āsavānaṁ khayāya. These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements. Yato ca kho, bhikkhave, cittaṁ imehi pañcahi upakkilesehi vimuttaṁ hoti, taṁ hoti cittaṁ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṁ khayāya. But when the mind is free of these five corruptions it’s pliable, workable, and radiant. It’s not brittle, and is rightly immersed in samādhi for the ending of defilements.
‘ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṁ uppajjati, ‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’ … na sasaṅkhāraniggayhavāritagato’ti → na ca sasaṅkhāraniggayhavāritacatoti (bj); na ca sasaṅkhāraniggayhavāritappattoti (sya-all); na ca sasaṅkhāraniggayhavāritāvaṭoti (pts1ed); na ca sasaṅkhāraniggayhavārivāvaṭoti (mr); na sasaṅkhāraniggayhavāriyādhigatoti (?)
Seyyathāpi, bhikkhave, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya. Sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharinī. It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out. nhāpako → nahāpako (bj, pts1ed) | nhānīyacuṇṇāni → nahāniyacuṇṇāni (bj, pts1ed); nhāniyacuṇṇāni (sya-all) | Sāyaṁ → saṁsā (si); sā’ssa (pts1ed) | nhānīyapiṇḍi → nahāniyapiṇḍi (bj, sya-all, km, pts1ed) | paggharinī → paggharati (sya-all, pts1ed)
Evañhi so, bhikkhave, majjhe nadiyā soto vikkhitto visaṭo byādiṇṇo neva dūraṅgamo assa na sīghasoto na hārahārī. so the mid-river current would be dispersed, spread out, and separated. The river would no longer flow swiftly, going far, carrying all before it. neva → na ceva (bj, pts1ed, mr) | na → na ca (mr) | na → na ca (mr) "
Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṁ akkosā honti, na ca aññamaññaṁ paribhāsā honti, na ca aññamaññaṁ parikkhepā honti, na ca aññamaññaṁ pariccajā honti. When the Saṅgha is in harmony, they don’t abuse, insult, block, or reject each other.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṁyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṁ odahissanti, na aññā cittaṁ upaṭṭhapessanti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. When discourses spoken by the Realized One—deep, profound, transcendent, dealing with emptiness—are being recited they won’t want to listen. They won’t actively listen or try to understand, nor will they think those teachings are worth learning and memorizing. sussūsissanti → sussūsanti (bj, sya-all); sussusissanti (pts1ed)
Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṁ nijigīsitā— They don’t use deceit, flattery, hinting, or belittling, and they don’t use material possessions to chase after other material possessions.
Na ca maṁ sāvakā sīlato rakkhanti, na cāhaṁ sāvakehi sīlato rakkhaṁ paccāsīsāmi. My disciples don’t cover up my conduct, and I don’t expect them to. Na ca maṁ sāvakā ājīvato rakkhanti, na cāhaṁ sāvakehi ājīvato rakkhaṁ paccāsīsāmi. My disciples don’t cover up my livelihood, and I don’t expect them to. Na ca maṁ sāvakā dhammadesanato rakkhanti, na cāhaṁ sāvakehi dhammadesanato rakkhaṁ paccāsīsāmi. My disciples don’t cover up my teaching, and I don’t expect them to. Na ca maṁ sāvakā veyyākaraṇato rakkhanti, na cāhaṁ sāvakehi veyyākaraṇato rakkhaṁ paccāsīsāmi. My disciples don’t cover up my answers, and I don’t expect them to. Na ca maṁ sāvakā ñāṇadassanato rakkhanti, na cāhaṁ sāvakehi ñāṇadassanato rakkhaṁ paccāsīsāmī”ti. My disciples don’t cover up my knowledge and vision, and I don’t expect them to.”
Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṁ akkosā honti, na ca aññamaññaṁ paribhāsā honti, na ca aññamaññaṁ parikkhepā honti, na ca aññamaññaṁ pariccajanā honti. When the Saṅgha is in harmony, they don’t abuse, insult, block, or reject each other.
Tañhi so, bhikkhave, saddhāsampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ. Not seeing that faith in themselves, they don’t get the rapture and joy that faith brings. na samanupassati → na sampassati (bj) " Tañhi so, bhikkhave, sīlasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ. Not seeing that ethical conduct in themselves, they don’t get the rapture and joy that ethical conduct brings. Tañhi so, bhikkhave, sutasampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ. Not seeing that learning in themselves, they don’t get the rapture and joy that learning brings. Tañhi so, bhikkhave, cāgasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ. Not seeing that generosity in themselves, they don’t get the rapture and joy that generosity brings. Tañhi so, bhikkhave, paññāsampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ. Not seeing that wisdom in themselves, they don’t get the rapture and joy that wisdom brings.
Idha panāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ; In the case of a person whose behavior by way of body and speech is impure, and who doesn’t get an openness and clarity of heart from time to time, … Tatrāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? How should you get rid of resentment for a person whose behavior by way of body and speech is impure, and who doesn’t get an openness and clarity of heart from time to time? Evamevaṁ kho, āvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, evarūpepi, āvuso, puggale kāruññaṁyeva upaṭṭhāpetabbaṁ anuddayāyeva upaṭṭhāpetabbā anukampāyeva upaṭṭhāpetabbā: In the same way, at that time you should ignore that person’s impure behavior by way of speech and body, and the fact that they don’t get an openness and clarity of heart from time to time, and think of them with nothing but compassion, kindness, and sympathy: evarūpepi → evarūpe (pts1ed)
“yāvatatiyakampi kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati. “Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me. yāvatatiyakampi → yāvatatiyampi (bj, sya-all, pts1ed) “bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṁ paṭikkosati, na ca me koci bhikkhu anumodati. “Even in front of the Buddha Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me.
‘seyyathāpi, bho, aggi sucimpi ḍahati asucimpi ḍahati, na ca tena aggi upalippati; ‘It’s like a fire that burns both pure and filthy substances, but doesn’t become corrupted by them. upalippati → upalimpati (mr) " evamevaṁ kho, bho, sabbakammehi cepi brāhmaṇo jīvikaṁ kappeti, na ca tena brāhmaṇo upalippati. In the same way, my good man, if a brahmin earns a living by any kind of work, he is not corrupted by that.’
Assutaṁ na suṇāti, sutaṁ na pariyodāpeti, sutenekaccena avisārado hoti, gāḷhaṁ rogātaṅkaṁ phusati, na ca mittavā hoti. You don’t learn new things. You don’t clarify what you’ve learned. You lack confidence in some things you have learned. You contract a severe illness. You don’t have any friends. gāḷhaṁ → bāḷhaṁ (bj, sya-all) "
Anadhigataṁ nādhigacchati, adhigatā parihāyati, adhigatenekaccena avisārado hoti, gāḷhaṁ rogātaṅkaṁ phusati, na ca mittavā hoti. You don’t achieve the unachieved. What you have achieved falls away. You lose confidence in some things you’ve achieved. You contract a severe illness. You don’t have any friends.
Tattha dhammayogā ca bhikkhū nappasīdanti, jhāyī ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. In this case the mendicants who practice discernment of principles are not inspired, and the mendicants who practice absorption meditation are not inspired. And they’re not acting for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans. Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. In this case the mendicants who practice absorption meditation are not inspired, and the mendicants who practice discernment of principles are not inspired. And they’re not acting for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans. Tattha dhammayogā ca bhikkhū nappasīdanti, jhāyī ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. In this case the mendicants who practice discernment of principles are not inspired, and the mendicants who practice absorption meditation are not inspired. And they’re not acting for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans. Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. In this case the mendicants who practice absorption meditation are not inspired, and the mendicants who practice discernment of principles are not inspired. And they’re not acting for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans.
Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa na koci phalāni rakkhati, na ca sudaṁ aññamaññassa phalāni hiṁsanti. No-one guarded the fruit, yet no-one damaged another’s fruits. na ca sudaṁ → na ca puna (mr) Na ca tena devatāya anattamanatā vā anabhinandi vā karaṇīyā. Yet the deity is not displeased or upset because of this. anabhinandi → anabhiraddhi (bj)
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, diṭṭhigatametaṁ; ‘A Realized One both still exists and no longer exists after death’: this is a misconception. ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na byākaroti; ‘a Realized One both still exists and no longer exists after death’, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, vippaṭisāro eso; ‘A Realized One both still exists and no longer exists after death’: this is a regret.
So tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati, Meditating in this way, they don’t grasp at anything in the world. na kiñci → na ca kiñci (bj, sya-all, mr) "
Ye te, bhante, evamāhaṁsu: ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṁ deseti, tena ca sāvake vinetī’ti, kacci te, bhante, bhagavato vuttavādino na ca bhagavantaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? I trust those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? vādānuvādo → vādānupāto (si, sya-all, pts1ed) Na ca panete āyasmanto jiridanti taṁ bhagavantaṁ asatā tucchā musā abhūtena abbhācikkhituṁ; They’ll never stop misrepresenting the Buddha with their false, hollow, lying, untruthful claims. na ca mayaṁ jīvitahetupi sañcicca pāṇaṁ jīvitā voropeyyāmā”ti. We would never deliberately take the life of a living creature, not even for life’s sake.”
Na ca hāpeti vacanaṁ, They don’t miss out any words, na ca chādeti sāsanaṁ. or conceal the instructions. Pucchito na ca kuppati; and they don’t tremble when questioned.
Idha, bhikkhave, khettaṁ unnāmaninnāmi ca hoti, pāsāṇasakkharikañca hoti, ūsarañca hoti, na ca gambhīrasitaṁ hoti, na āyasampannaṁ hoti, na apāyasampannaṁ hoti, na mātikāsampannaṁ hoti, na mariyādasampannaṁ hoti. It’s when a field has mounds and ditches. It has stones and gravel. It’s salty. It doesn’t have deep furrows. And it’s not equipped with water inlets, water outlets, irrigation channels, and boundaries.
Musā na bhāse na ca majjapo siyā; or lie, or drink alcohol. Mālaṁ na dhāre na ca gandhamācare, Not wearing garlands or applying perfumes, gandhamācare → gandhamādhare (mr) "
Idha, byagghapajja, kulaputto āyañca bhogānaṁ viditvā, vayañca bhogānaṁ viditvā, samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. It’s when a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ samaṁ jīvikaṁ → samajīvikaṁ (sya-all); samajīvitaṁ (mr) evamevaṁ kho, byagghapajja, kulaputto āyañca bhogānaṁ viditvā, vayañca bhogānaṁ viditvā, samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. In the same way, a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ Yato ca khoyaṁ, byagghapajja, kulaputto āyañca bhogānaṁ viditvā, vayañca bhogānaṁ viditvā, samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. But a gentleman, knowing his income and expenditure, leads a balanced life, neither too extravagant nor too frugal, thinking, ‘In this way my income will exceed my expenditure, not the reverse.’
Idha, brāhmaṇa, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. It’s when a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ evamevaṁ kho, brāhmaṇa, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. In the same way, a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ Yato ca khoyaṁ, brāhmaṇa, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti, But a gentleman, knowing his income and expenditure, leads a balanced life, neither too extravagant nor too frugal, thinking, ‘In this way my income will exceed my expenditure, not the reverse.’
‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions don’t come to them, they sorrow and lament. They’ve fallen from the true teaching. ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. And when possessions don’t come to them, they sorrow and lament. They’ve fallen from the true teaching. ‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions don’t come to them, they don’t sorrow and lament. They haven’t fallen from the true teaching. ‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions come to them, they don’t become intoxicated and negligent. They haven’t fallen from the true teaching. ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. And when possessions don’t come to them, they don’t sorrow and lament. They haven’t fallen from the true teaching. ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’. an8.61 a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. And when possessions come to them, they don’t become intoxicated and negligent. They haven’t fallen from the true teaching.
‘ajjhattaṁ me cittaṁ ṭhitaṁ bhavissati susaṇṭhitaṁ, na ca uppannā pāpakā akusalā dhammā cittaṁ pariyādāya ṭhassantī’ti. ‘My mind will be steady and well settled internally. And bad, unskillful qualities that have arisen will not occupy my mind.’ Yato kho te, bhikkhu, ajjhattaṁ cittaṁ ṭhitaṁ hoti susaṇṭhitaṁ, na ca uppannā pāpakā akusalā dhammā cittaṁ pariyādāya tiṭṭhanti, tato te, bhikkhu, evaṁ sikkhitabbaṁ: When your mind is steady and well settled internally, and bad, unskillful qualities that have arisen don’t occupy your mind, then you should train like this:
Idha, bhikkhave, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. It’s when a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ evamevaṁ kho, bhikkhave, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. In the same way, a gentleman, knowing his income and expenditure, balances his finances, being neither too extravagant nor too frugal. He thinks, ‘In this way my income will exceed my expenditure, not the reverse.’ Yato ca khoyaṁ, bhikkhave, kulaputto āyañca bhogānaṁ viditvā vayañca bhogānaṁ viditvā samaṁ jīvikaṁ kappeti nāccogāḷhaṁ nātihīnaṁ: ‘evaṁ me āyo vayaṁ pariyādāya ṭhassati, na ca me vayo āyaṁ pariyādāya ṭhassatī’ti. But a gentleman, knowing his income and expenditure, leads a balanced life, neither too extravagant nor too frugal, thinking, ‘In this way my income will exceed my expenditure, not the reverse.’
Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati, ghaṭati, vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions don’t come to them, they sorrow and lament. They’ve fallen from the true teaching. Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. But when possessions don’t come to them, they sorrow and lament. They’ve fallen from the true teaching. Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions don’t come to them, they don’t sorrow and lament. They haven’t fallen from the true teaching. Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, uṭṭhahati, ghaṭati, vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They try hard, strive, and make an effort to get them. But when possessions come to them, they don’t become intoxicated and negligent. They haven’t fallen from the true teaching. Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. And when possessions don’t come to them, they don’t sorrow and lament. They haven’t fallen from the true teaching. Ayaṁ vuccatāvuso, ‘bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā’. This is called a mendicant who lives desiring material possessions. They don’t try hard, strive, and make an effort to get them. And when possessions come to them, they don’t become intoxicated and negligent. They haven’t fallen from the true teaching.
Appaharantassa paharati, anavasesaṁ ādiyati, itthiṁ hanati, kumāriṁ dūseti, pabbajitaṁ vilumpati, rājakosaṁ vilumpati, accāsanne kammaṁ karoti, na ca nidhānakusalo hoti. He attacks unprovoked. He steals everything without exception. He kills a woman. He rapes a girl. He robs a monk. He robs the royal treasury. He works close to home. He’s not skilled at hiding his booty.
na upasampādetabbo, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo, na ca tena mūlena vuṭṭhāpetabbo. They must not perform an ordination, give dependence, or be attended by a novice. They must not consent to being appointed as adviser for nuns, and if they are appointed they should not give such advice. They must not consent to any Saṅgha appointment. They must not be put in an isolated place. They must not give rehabilitation in any offense similar to that which they transgressed.
Seyyathāpi, bhante, pathaviyaṁ sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; Suppose they were to toss both clean and unclean things on the earth, like feces, urine, spit, pus, and blood. The earth isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, bhante, āpasmiṁ sucimpi dhovanti asucimpi dhovanti gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; Suppose they were to wash both clean and unclean things in water, like feces, urine, spit, pus, and blood. The water isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, bhante, tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi ḍahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; Suppose a fire was to burn both clean and unclean things, like feces, urine, spit, pus, and blood. The fire isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, bhante, vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; Suppose the wind was to blow on both clean and unclean things, like feces, urine, spit, pus, and blood. The wind isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, bhante, rajoharaṇaṁ sucimpi puñchati asucimpi puñchati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi puñchati, na ca tena rajoharaṇaṁ aṭṭīyati vā harāyati vā jigucchati vā; Suppose a rag was to wipe up both clean and unclean things, like feces, urine, spit, pus, and blood. The rag isn’t horrified, repelled, and disgusted because of this.
Sā na ceva agatapubbaṁ disaṁ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya, na ca apītapubbāni pānīyāni piveyya; She wouldn’t go somewhere she’d never been before, or eat grass and drink water that she’d never tried before.
‘yāyaṁ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, ‘Honorable Ānanda, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression. sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvaṭo (mr) " ‘yāyaṁ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, ‘Sister, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression.
‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
Ākaṅkheyya ce, bhikkhave, bhikkhu ‘aratiratisaho assaṁ, na ca maṁ aratirati saheyya, uppannaṁ aratiratiṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṁ. A mendicant might wish: ‘May I prevail over desire and discontent, and may desire and discontent not prevail over me. May I live having mastered desire and discontent whenever they have arisen.’ So let them fulfill their precepts … Ākaṅkheyya ce, bhikkhave, bhikkhu ‘bhayabheravasaho assaṁ, na ca maṁ bhayabheravo saheyya, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṁ. A mendicant might wish: ‘May I prevail over fear and dread, and may fear and dread not prevail over me. May I live having mastered fear and dread whenever they arise.’ So let them fulfill their precepts …
‘aho vata maṁ manussā ājānīyaṭṭhāne ṭhapeyyuṁ, ājānīyabhojanañca bhojeyyuṁ, ājānīyaparimajjanañca parimajjeyyun’ti, atha kho naṁ manussā na ceva ājānīyaṭṭhāne ṭhapenti na ca ājānīyabhojanaṁ bhojenti na ca ājānīyaparimajjanaṁ parimajjanti. ‘If only the humans would put me in a thoroughbred’s place, feed me a thoroughbred’s food, and give me a thoroughbred’s grooming.’ Still the humans wouldn’t put them in a thoroughbred’s place, feed them a thoroughbred’s food, or give them a thoroughbred’s grooming.
hoti ca na ca hoti tathāgato paraṁ maraṇā … “A Realized One both still exists and no longer exists after death …” … hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘A Realized One both still exists and no longer exists after death …’ …
hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘A Realized One both still exists and no longer exists after death …’ … hoti ca na ca hoti tathāgato paraṁ maraṇā … an10.95
hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘A Realized One both still exists and no longer exists after death …’ … hoti ca na ca hoti tathāgato paraṁ maraṇā … an10.96 hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘A Realized One both still exists and no longer exists after death …’ …
‘itipetaṁ abhūtaṁ, itipetaṁ atacchaṁ, natthi cetaṁ amhesu, na ca panetaṁ amhesu saṁvijjatī’ti. ‘This is why that’s untrue, this is why that’s false. There’s no such thing in us, it’s not found among us.’ ‘hoti ca na ca hoti tathāgato paraṁ maraṇā …pe… whether a Realized One both still exists and no longer exists after death … hoti ca na ca hoti → hoti ca na hoti ca (bj, pts1ed, mr)
hoti ca na ca hoti tathāgato paraṁ maraṇā …pe… whether a Realized One both still exists and no longer exists after death … bhattañca me nacchādesi, na ca me āsi kāye balamattā. dn2 na ca me → nacassa me (bj, mr) Seyyathāpi, mahārāja, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī; It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out.
‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. Ambaṭṭha is ill-born, not a gentleman, unlearned, a poor speaker, witless, and not capable of having a dialogue with me about this, then leave him aside and you can have a dialogue with me. mantavho → mantayavho (bj)
‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? and so that when he says ‘I am a brahmin’ he speaks rightly, without falling into falsehood?” ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyya. and so that when he says ‘I am a brahmin’ he speaks rightly, without falling into falsehood. ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. and so that when he says ‘I am a brahmin’ he speaks rightly, without falling into falsehood.” ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. dn4 ‘appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo, na ca pahoti soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. Soṇadaṇḍa is unlearned, a poor speaker, witless, and not capable of having a dialogue with me about this, then leave him aside and you can have a dialogue with me. ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. dn4 ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? dn4
Ye te, bho gotama, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, kacci te bhoto gotamassa vuttavādino, na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?
yannūnāhaṁ na ceva ceteyyaṁ na ca abhisaṅkhareyyan’ti. Why don’t I neither make a choice nor form an intention?’ So na ceva ceteti, na ca abhisaṅkharoti. They neither make a choice nor form an intention. yannūnāhaṁ na ceva ceteyyaṁ, na ca abhisaṅkhareyyan”ti. Why don’t I neither make a choice nor form an intention?” ‘hoti ca na ca hoti tathāgato paraṁ maraṇā … ‘A Realized One both still exists and no longer exists after death …’ … ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti.
‘ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā.
Seyyathāpi, māṇava, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya. Sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī. It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out. sanneyya → sandeyya (sya-all, csp1ed)
Tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Their disciples do want to listen. They actively listen and try to understand. They don’t proceed having turned away from the teacher’s instruction. Tassa te sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. they don’t proceed having turned away from the teacher’s instruction.
So evaṁ na samanupassanto na ca kiñci loke upādiyati, Not regarding anything in this way, they don’t grasp at anything in the world. ‘Hoti ca na ca hoti tathāgato paraṁ maraṇā itissa diṭṭhī’ti, tadakallaṁ. ‘A Realized One both still exists and no longer exists after death’;
na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti. I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.” na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti. I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.’ ‘evaṁpasanno ahaṁ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti?
Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: If they do not fit in the discourse and are not exhibited in the training, you should draw the conclusion: osaranti → otaranti (bj, pts1ed) | osāriyamānāni → otāriyamānāni (bj, pts1ed) Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: If they do not fit in the discourse and are not exhibited in the training, you should draw the conclusion: na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: If they do not fit in the discourse and are not exhibited in the training, you should draw the conclusion: Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: If they do not fit in the discourse and are not exhibited in the training, you should draw the conclusion:
na ca pana te, pañcasikha, tantissaro gītassaraṁ ativattati, gītassaro ca tantissaraṁ. so that neither overpowers the other. na ca pana → neva pana (sya-all, km) Na ca dāni tato pacchā”ti. But we have not met since.”
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that feelings exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the mind exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. dn22 ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. dn22 ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘aho vata mayaṁ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. ‘Oh, if only we were not liable to be reborn! If only rebirth would not come to us!’ ‘aho vata mayaṁ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. dn22 Byādhidhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘aho vata mayaṁ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. fall ill … Maraṇadhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘aho vata mayaṁ na maraṇadhammā assāma, na ca vata no maraṇaṁ āgaccheyyā’ti. die … Sokaparidevadukkhadomanassupāyāsadhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsaā āgaccheyyun’ti. experience sorrow, lamentation, pain, sadness, and distress, such a wish arises: ‘Oh, if only we were not liable to experience sorrow, lamentation, pain, sadness, and distress! If only sorrow, lamentation, pain, sadness, and distress would not come to us!’ ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world.
Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ adhigacchi. When one friend returned with a bundle of sunn hemp, they didn’t please their parents, their partners and children, or their friends and colleagues. And they got no pleasure and happiness on that account.
“evaṁpasanno ahaṁ, bhante, bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti. “Sir, I have such confidence in the Buddha that I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.” na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti. I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.’ ‘evaṁpasanno ahaṁ, bhante, bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti? dn28 Idha, bhante, ekacco na ceva musāvādupasañhitaṁ vācaṁ bhāsati na ca vebhūtiyaṁ na ca pesuṇiyaṁ na ca sārambhajaṁ jayāpekkho; It’s when someone doesn’t use speech that’s connected with lying, or divisive, or backbiting, or aggressively trying to win. Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṁ nijigīsanako, indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca. It’s when someone is honest and faithful. They don’t use deceit, flattery, hinting, or belittling, and they don’t use material possessions to chase after other material possessions. They guard the sense doors and eat in moderation. They’re fair, dedicated to wakefulness, tireless, energetic, and meditative. They have good memory, eloquence, range, retention, and thoughtfulness. They’re not greedy for sensual pleasures. They are mindful and alert. nijigīsanako → nijihiṁsanako (bj); nijigiṁsanako (sya-all); nijigiṁsitā (pts1ed) Na ca, bhante, bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyutto dukkhaṁ anariyaṁ anatthasaṁhitaṁ. The Buddha doesn’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And he doesn’t indulge in self-mortification, which is painful, ignoble, and pointless. Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” vādānuvādo → vādānupāto (bj) " “Taggha tvaṁ, sāriputta, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti. “Indeed, Sāriputta, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.”
aviññāpitatthā cassa honti sāvakā saddhamme, na ca tesaṁ kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. But the disciples have not been educated in the meaning of that good teaching. And the spiritual practice that’s entirely full and pure has not been disclosed and revealed to them; its sayings have not all been collected; and it has not been well proclaimed with its demonstrable basis wherever there are gods and humans. ‘Satthā ca no loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, aviññāpitatthā camha saddhamme, na ca no kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. They think: ‘Our teacher was perfected, a fully awakened Buddha. His teaching was well explained, but we were not educated in its meaning. And the spiritual practice was not fully disclosed and revealed to us; its sayings have not all been collected; and it has not been well proclaimed with its demonstrable basis wherever there are gods and humans. ‘kiṁ panāvuso, hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? ‘Then is this your view: “A Realized One both still exists and no longer exists after death. This is the only truth, other ideas are silly”?’ “hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”’ti. dn29
na ca visaṭaṁ, na ca visāci, na ca pana viceyya pekkhitā, ujuṁ tathā pasaṭamujumano, piyacakkhunā bahujanaṁ udikkhitā ahosi. When looking at others he didn’t glare, look askance, or avert his eyes. Being straightforward, he reached out to others with straightforward intentions, looking at people with kindly eyes. na ca visāci → na ca visācitaṁ (bj, pts1ed); na ca visāvi (sya-all) “Na ca visaṭaṁ na ca visāci, “With not a glare or glance askance, visāci → visāvi (sya-all); visācitaṁ (pts1ed) Na ca pana viceyyapekkhitā; nor averting of the eyes; Pasayha na ca janapadatudanaṁ, They won’t harm the country,
Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. A mendicant is content with any kind of robe, and praises such contentment. They don’t try to get hold of a robe in an improper way. They don’t get upset if they don’t get a robe. And if they do get a robe, they use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape. And on account of that they don’t glorify themselves or put others down. agadhito → agathito (bj, pts1ed) Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Furthermore, a mendicant is content with any kind of almsfood … Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Furthermore, a mendicant is content with any kind of lodgings …
Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṁ bhaṇḍanāni honti, na ca aññamaññaṁ paribhāsā honti, na ca aññamaññaṁ parikkhepā honti, na ca aññamaññaṁ pariccajanā honti. When the Saṅgha is in harmony, they don’t argue, insult, block, or reject each other.
“Evañce, bhikkhave, sattā jāneyyuṁ dānasaṁvibhāgassa vipākaṁ yathāhaṁ jānāmi, na adatvā bhuñjeyyuṁ, na ca nesaṁ maccheramalaṁ cittaṁ pariyādāya tiṭṭheyya. “Mendicants, if sentient beings only knew, as I do, the fruit of giving and sharing, they would not eat without first giving, and the stain of stinginess would not occupy their minds. datvā → datvāna (sya-all)
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. They’ve left this teaching and training, and they don’t achieve growth, improvement, or maturity in this teaching and training. na ca te → na ca te bhikkhave bhikkhū (bj, pts-vp-pli1, mr)
Pāṇaṁ na hane na ca ghātayeyya, They’d not kill any creature, nor have them killed, na hane → na hāne (bj) Musā na bhāse na ca majjapo siyā; or lie, or drink alcohol. Mālaṁ na dhāre na ca gandhamācare, Not wearing garlands or applying perfumes,
Na ca mamāyetha kiñci lokasmiṁ. nor possessive about anything in the world. Na ca parittase tāni alabhamāno. nor worry about not getting them. Na ca katthitā siyā bhikkhu, A mendicant would be no boaster, Na ca vācaṁ payuttaṁ bhāseyya; nor would they speak suggestively.
“Nirāsaso so na ca āsasāno, “They are free of hope, they are not in need of hope. Paññāṇavā so na ca paññakappī; They possess wisdom, they are not still forming wisdom.
“Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, Bāhiya was astute. He practiced in line with the teachings, and did not trouble me about the teachings.
“Paṇḍito, bhikkhave, suppabuddho kuṭṭhī; paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, Suppabuddha was astute. He practiced in line with the teachings, and did not trouble me about the teachings.
“Kacci, bhikkhu, khamanīyaṁ, kacci yāpanīyaṁ, kaccisi appakilamathena addhānaṁ āgato, na ca piṇḍakena kilantosī”ti? “I hope you’re keeping well, mendicant; I hope you’re all right. And I hope you have arrived from your journey unwearied, having had no trouble getting almsfood.” “Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā, appakilamathena cāhaṁ, bhante, addhānaṁ āgato, na ca piṇḍakena kilantomhī”ti. “I’m keeping well, sir; I’m all right. And I have arrived from my journey unwearied, having had no trouble getting almsfood.”
“Eso, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. “That mendicant is very mighty and powerful. It’s not easy to find an attainment that he has not already attained.
na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. They’re not indulgent and slack, leaders in backsliding, neglecting seclusion. ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti— ‘They’re not indulgent and slack, leaders in backsliding, neglecting seclusion.’ ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti— mn3
Tamenaṁ sāmikā na ceva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ. And the owners neither used it or had it cleaned, but kept it in a dirty place. pariyodapeyyuṁ → pariyodāpeyyuṁ (?) Tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ rajāpathe nikkhipeyyuṁ. But the owners used it and had it cleaned, and didn’t keep it in a dirty place. Tamenaṁ sāmikā na ceva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ. And the owners neither used it or had it cleaned, but kept it in a dirty place. Tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ rajāpathe nikkhipeyyuṁ. And the owners used it and had it cleaned, and didn’t keep it in a dirty place. ‘āpattiñca vata āpanno assaṁ, na ca maṁ bhikkhū jāneyyuṁ āpattiṁ āpanno’ti. ‘If I commit an offense, I hope the mendicants don’t find out!’
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘aratiratisaho assaṁ, na ca maṁ arati saheyya, uppannaṁ aratiṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. A mendicant might wish: ‘May I prevail over desire and discontent, and may desire and discontent not prevail over me. May I live having mastered desire and discontent whenever they arose.’ So let them fulfill their precepts … Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘bhayabheravasaho assaṁ, na ca maṁ bhayabheravaṁ saheyya, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. A mendicant might wish: ‘May I prevail over fear and dread, and may fear and dread not prevail over me. May I live having mastered fear and dread whenever they arose.’ So let them fulfill their precepts …
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the body exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that feelings exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that the mind exists, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. mn10 ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. mn10 ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Or mindfulness is established that principles exist, to the extent necessary for knowledge and mindfulness. They meditate independent, not grasping at anything in the world.
Te maṁ catunnaṁ satipaṭṭhānānaṁ upādāyupādāya pañhaṁ puccheyyuṁ, puṭṭho puṭṭho cāhaṁ tesaṁ byākareyyaṁ, byākatañca me byākatato dhāreyyuṁ, na ca maṁ dutiyakaṁ uttari paṭipuccheyyuṁ. They’d bring up questions about the four kinds of mindfulness meditation again and again, and I would answer each question. They’d remember the answers and not ask the same question twice.
‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī na ceva vattabbaṁ maññanti, na ca anusāsitabbaṁ maññanti, na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti. other mendicants to admonish them. But they’re hard to admonish, having qualities that make them hard to admonish. They're impatient, and don't take instruction respectfully. So their spiritual companions don’t think it’s worth advising and instructing them, and that person doesn’t gain their trust.
‘na ceva me cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. ‘My mind will be unaffected. I will blurt out no bad words. I will remain full of compassion, with a heart of love and no secret hate.’ ‘na ceva me cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. ‘My mind will be unaffected. I will blurt out no bad words. I will remain full of compassion, with a heart of love and no secret hate.’ Tatrāpi te, phagguna, evaṁ sikkhitabbaṁ ‘na ceva me cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. If that happens, you should train like this: ‘My mind will be unaffected. I will blurt out no bad words. I will remain full of compassion, with a heart of love and no secret hate.’ Tatrāpi te, phagguna, evaṁ sikkhitabbaṁ ‘na ceva me cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. If that happens, you should train like this: ‘My mind will be unaffected. I will blurt out no bad words. I will remain full of compassion, with a heart of love and no secret hate.’ ‘na ceva no cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā. ‘Our minds will remain unaffected. We will blurt out no bad words. We will remain full of compassion, with a heart of love and no secret hate. ‘na ceva no cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. ‘Our minds will remain unaffected. We will blurt out no bad words. We will remain full of compassion, with a heart of love and no secret hate. ‘na ceva no cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā. ‘Our minds will remain unaffected. We will blurt out no bad words. We will remain full of compassion, with a heart of love and no secret hate. ‘na ceva no cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. ‘Our minds will remain unaffected. We will blurt out no bad words. We will remain full of compassion, with a heart of love and no secret hate.
imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti, na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. For they eat the bait we’ve cast without us knowing how they come and go. Na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. mn25 Imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti, na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. For they eat the bait we’ve cast without us knowing how they come and go. hoti tathāgato paraṁ maraṇā itipi, na hoti tathāgato paraṁ maraṇā itipi, hoti ca na ca hoti tathāgato paraṁ maraṇā itipi, neva hoti na na hoti tathāgato paraṁ maraṇā itipi. or that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
“Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā; na ca mayaṁ, bhante, piṇḍakena kilamāmā”ti. “We’re alright, Blessed One, we’re getting by. And we have no trouble getting almsfood.”
‘Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. You should train like this: ‘Our bodily behavior will be pure, clear, open, neither inconsistent nor secretive. ‘Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. You should train like this: ‘Our verbal behavior … ‘Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. mental behavior … ‘Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. livelihood will be pure, clear, open, neither inconsistent nor secretive. ‘ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā, somhi etarahi tamhā ābādhā mutto, bhattañca me chādeti, atthi ca me kāye balamattā’ti. mn39 Seyyathāpi, bhikkhave, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya. Sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā, phuṭā snehena na ca pagghariṇī. It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out. nhānīyacuṇṇāni → nahānīyacuṇṇāni (bj); nahāniyacuṇṇāni (pts1ed) | nhāpako → nahāpako (bj, pts1ed)
Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. And you can never completely dissect them so as to describe the difference between them. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun”ti. And you can never completely dissect them so as to describe the difference between them.” Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. And you can never completely dissect them so as to describe the difference between them. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun”ti. And you can never completely dissect them so as to describe the difference between them.”
Te na ceva aññamaññaṁ saññāpenti na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti, na ca nijjhattiṁ upenti. They couldn’t persuade each other or be persuaded, nor could they convince each other or be convinced. “idha, bhante, kosambiyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti, te na ceva aññamaññaṁ saññāpenti, na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti, na ca nijjhattiṁ upentī”ti. mn48 te na ceva aññamaññaṁ saññāpetha, na ca saññattiṁ upetha, na ca aññamaññaṁ nijjhāpetha, na ca nijjhattiṁ upethā”ti? And that you can’t persuade each other or be persuaded, nor can you convince each other or be convinced?” Atha kiñcarahi tumhe, moghapurisā, kiṁ jānantā kiṁ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṁ saññāpetha, na ca saññattiṁ upetha, na ca aññamaññaṁ nijjhāpetha, na ca nijjhattiṁ upetha? So what exactly do you know and see, you foolish men, that you behave in such a way?
‘ettāvatā brahmā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossanti, na ca maṁ dakkhantī’ti. my voice would extend so that Brahmā, his assembly, and his retinue would hear me, but they would not see me. saddañca me sossanti → saddañca me suyyanti (sya-all); saddameva suyyanti (mr) " Samaṇassa gotamassa mahiddhikatā mahānubhāvatā, na ca vata no ito pubbe diṭṭho vā, suto vā, añño samaṇo vā brāhmaṇo vā evaṁ mahiddhiko evaṁ mahānubhāvo yathāyaṁ samaṇo gotamo sakyaputto sakyakulā pabbajito. The ascetic Gotama has such psychic power and might! We’ve never before seen or heard of any other ascetic or brahmin with psychic power and might like the ascetic Gotama, who has gone forth from the Sakyan clan.
Ye te, bhante, evamāhaṁsu: ‘samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo gotamo jānaṁ uddissakataṁ maṁsaṁ paribhuñjati paṭiccakamman’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ sasakkaṁ na karaṇīyaṁ. It’s unskillful, with suffering as its outcome and result.’ To the best of your ability, Rāhula, you should not do such a deed. sasakkaṁ na karaṇīyaṁ → saṁsakkaṁ na ca karaṇīyaṁ (mr)
Seyyathāpi, rāhula, pathaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, kheḷagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; Suppose they were to toss both clean and unclean things on the earth, like feces, urine, spit, pus, and blood. The earth isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, rāhula, āpasmiṁ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheḷagatampi dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; Suppose they were to wash both clean and unclean things in the water, like feces, urine, spit, pus, and blood. The water isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, rāhula, tejo sucimpi dahati, asucimpi dahati, gūthagatampi dahati, muttagatampi dahati, kheḷagatampi dahati, pubbagatampi dahati, lohitagatampi dahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; Suppose a fire were to burn both clean and unclean things, like feces, urine, spit, pus, and blood. The fire isn’t horrified, repelled, and disgusted because of this. Seyyathāpi, rāhula, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, kheḷagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; Suppose the wind were to blow on both clean and unclean things, like feces, urine, spit, pus, and blood. The wind isn’t horrified, repelled, and disgusted because of this.
‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi— For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists. ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu; mn63 ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ: any of these things, then it is straightforward to simply say: “sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti? mn63 “sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti? mn63 ‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. ‘a Realized One both still exists and no longer exists after death’ … ‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā diṭṭhiyā sati attheva jāti …pe… When there are any of these views there is rebirth, there is old age, there is death, and there is sorrow, lamentation, pain, sadness, and distress. ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti— ‘a Realized One both still exists and no longer exists after death,’
‘evañca no assa atha naṁ kareyyāma, na ca no evamassa na naṁ kareyyāmā’ti, kiṁ pana, bhikkhave, yaṁ tathāgato sabbaso āmisehi visaṁsaṭṭho viharati. ‘If we get this, we’ll do that. If we don’t get this, we won’t do it.’ What then of the Realized One, who lives utterly detached from things of the flesh?
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?” “Kathaṁ byākaramānā pana mayaṁ, bhante, vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti? “So how should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?” “‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyya. “‘The ascetic Gotama has the three knowledges.’ Answering like this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism. ‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti. ‘The ascetic Gotama has the three knowledges.’ Answering like this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.”
“Kiṁ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti— “Then is this your view: ‘A Realized One both still exists and no longer exists after death. This is the only truth, other ideas are silly’?” ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. mn72 ‘Kiṁ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti— mn72 hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. mn72 ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti kho, vaccha …pe… mn72 “Tena hi, bho gotama, upapajjati ca na ca upapajjatī”ti? “Well then, are they both reborn and not reborn?” “Upapajjati ca na ca upapajjatīti kho, vaccha, na upeti”. “‘They’re both reborn and not reborn’ doesn’t apply, Vaccha.” ‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’ti iti puṭṭho samāno ‘upapajjati ca na ca upapajjatīti kho, vaccha, na upetī’ti vadesi. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upetī”ti. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply.”
Na ca nāma sadhammokkaṁsanā bhavissati, na paradhammavambhanā, āyatane ca dhammadesanā tāva bahukā ca niyyātāro paññāyissanti. Namely, that there’s no glorifying one’s own teaching and putting down the teaching of others. The Dhamma is taught in its own field, and so many emancipators are recognized.
so ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti. But he’s not honored, respected, revered, venerated, and esteemed by his disciples. And his disciples, not honoring and respecting him, don’t remain loyal to him. Iti pūraṇo kassapo sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti. That’s how Pūraṇa Kassapa is not honored, respected, revered, venerated, and esteemed by his disciples. On the contrary, his disciples, not honoring and respecting him, don’t remain loyal to him. so ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana nigaṇṭhaṁ nāṭaputtaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti. But he’s not honored, respected, revered, and venerated by his disciples. And his disciples, not honoring and respecting him, don’t remain loyal to him. Iti nigaṇṭho nāṭaputto sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana nigaṇṭhaṁ nāṭaputtaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti. That’s how the Jain Ñātika is not honored, respected, revered, and venerated by his disciples. On the contrary, his disciples, not honoring and respecting him, don’t remain loyal to him. Seyyathāpi, udāyi, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca pagghariṇī; It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out. sāyaṁ nhānīyapiṇḍi → sāssa nahānīyapiṇḍī (bj, km); sāssa ṇhāniyapiṇḍi (sya-all); sāssa nahāniyapiṇḍī (pts1ed) | nhānīyacuṇṇāni → nahānīyacuṇṇāni (bj, cck); nhāniyacuṇṇāni (sya1ed, sya2ed); nahāniyacuṇṇāni (pts1ed) | nhāpako → nahāpako (bj, cck, pts1ed)
Tayidaṁ ghaṭikārassa kumbhakārassa natthi ca na ca bhavissati. But Ghaṭīkāra doesn’t get upset, nor will he. ghaṭikārassa kumbhakārassa → ghaṭikāre kumbhakāre (bj, sya1ed, sya2ed, km); ghaṭīkāre kumbhakāre (cck, pts1ed)
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo evamāha—natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati, netaṁ ṭhānaṁ vijjatī’ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
na ca adduvena adduvaṁ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṁ saṅghaṭṭento gacchati. He walks without knocking his knees or ankles together. Gacchato kho pana tassa bhoto gotamassa adharakāyova iñjati, na ca kāyabalena gacchati. When he walks, only the lower half of his body moves, and he walks effortlessly. adharakāyova → āraddhakāyova (sya-all, km); aḍḍhakāyova (mr) na ca vipekkhamāno gacchati, yugamattañca pekkhati; tato cassa uttari anāvaṭaṁ ñāṇadassanaṁ bhavati. He doesn’t look all around while walking, but focuses a plough’s length in front. Beyond that he has unhindered knowledge and vision. So nātidūre nāccāsanne āsanassa parivattati, na ca pāṇinā ālambitvā āsane nisīdati, na ca āsanasmiṁ kāyaṁ pakkhipati. He turns around neither too far nor too close to the seat. He doesn’t lean on his hand when sitting down. And he doesn’t just plonk his body down on the seat. na adduvena adduvaṁ āropetvā nisīdati; na ca gopphakena gopphakaṁ āropetvā nisīdati; He doesn’t sit with his knees or ankles crossed. na ca pāṇinā hanukaṁ upadahitvā nisīdati. He doesn’t sit with his hand holding his chin. upadahitvā → upādiyitvā (bj, pts1ed); upadahetvā (sya-all) So pattodakaṁ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. He doesn’t throw the bowl rinsing water away too far or too near, or splash it about. Byañjanaṁ kho pana bhavaṁ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṁ atināmeti. He eats sauce in a moderate proportion, and doesn’t spend too much time saucing his portions. So pattodakaṁ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. He doesn’t throw the bowl washing water away too far or too near, or splash it about. So bhuttāvī na pattaṁ bhūmiyaṁ nikkhipati nātidūre nāccāsanne, na ca anatthiko pattena hoti, na ca ativelānurakkhī pattasmiṁ. After eating he doesn’t put the bowl on the ground too far away or too close. He’s not careless with his bowl, nor does he spend too much time on it. So bhuttāvī muhuttaṁ tuṇhī nisīdati, na ca anumodanassa kālamatināmeti. After eating he sits for a while in silence, but doesn’t wait too long to give the verses of appreciation. So nātisīghaṁ gacchati, nātisaṇikaṁ gacchati, na ca muccitukāmo gacchati; He walks neither too fast nor too slow, without wanting to get out of there. na ca tassa bhoto gotamassa kāye cīvaraṁ accukkaṭṭhaṁ hoti na ca accokkaṭṭhaṁ, na ca kāyasmiṁ allīnaṁ na ca kāyasmā apakaṭṭhaṁ; He wears his robe on his body neither too high nor too low, neither too tight nor too loose. na ca tassa bhoto gotamassa kāyamhā vāto cīvaraṁ apavahati; The wind doesn’t blow his robe off his body. na ca tassa bhoto gotamassa kāye rajojallaṁ upalimpati. And dust and dirt don’t stick to his body. na ca so bhavaṁ gotamo pādamaṇḍanānuyogamanuyutto viharati. But he doesn’t waste time with pedicures. “Paṇḍito, bhikkhave, brahmāyu brāhmaṇo paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, the brahmin Brahmāyu was astute. He practiced in line with the teachings, and did not trouble me about the teachings.
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti? and not the fire produced by the low class people with poor quality wood?” svāssa → so cassa (bj, pts1ed); sopassa (sya-all)
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti? and not the fire produced by the low class people with poor quality wood?”
“Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. “Dhanañjāni, there are other livelihoods that are both profitable and legitimate. By means of these it’s possible to provide for your parents, avoid bad deeds, and practice the path of goodness. “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā yehi sakkā puttadārañceva posetuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā dāsakammakaraporise ceva posetuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṁ kātuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ. mn97 “Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṁ brūhetuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjitun”ti. “Dhanañjāni, there are other livelihoods that are both profitable and legitimate. By means of these it’s possible to fatten and build up your body, avoid bad deeds, and practice the path of goodness.”
“Na ca kira vo, bhikkhave, mayi evaṁ hoti: “If you don’t think of me that way, Evaṁ byākaramāno kho, bhikkhave, bhikkhu na ceva attānaṁ ukkaṁseti, na paraṁ vambheti, dhammassa cānudhammaṁ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti. Answering in this way, that mendicant doesn’t glorify themselves or put others down. They answer in line with the teaching, with no legitimate grounds for rebuke and criticism.”
āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. upaṭṭhāpeti → upaṭṭhapeti (bj, sya-all, km, pts1ed) āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. lokāmisapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with worldly pleasures of the flesh is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. ākiñcaññāyatanapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with the dimension of nothingness is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. nevasaññānāsaññāyatanapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. But when talk connected with the dimension of neither perception nor non-perception is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. Na ca kālena kālaṁ vaṇaṁ dhoveyya, na ca kālena kālaṁ vaṇamukhaṁ ālimpeyya. Tassa na kālena kālaṁ vaṇaṁ dhovato, na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandheyya. And they wouldn’t regularly wash and anoint the opening, so it would get covered in pus and blood. Na ca vaṇānurakkhī vihareyya na vaṇasāropī. And they wouldn’t take care of the wound or heal it. Na ca vātātape cārittaṁ anuyuñjeyya. Tassa vātātape cārittaṁ ananuyuttassa rajosūkaṁ vaṇamukhaṁ nānuddhaṁseyya. And they wouldn’t walk too much in the wind and sun, so dust and dirt wouldn’t infect the wound.
‘nāhaṁ kvacani kassaci kiñcanatasmiṁ, na ca mama kvacani kismiñci kiñcanaṁ natthī’ti. ‘I don’t belong to anyone anywhere! And nothing belongs to me anywhere!’ kvacani → kvacini (bj-a, sya-all, km) | kiñcanatasmiṁ → kiñcanattasmiṁ (bj); kiñcanatasmi (?) "
“Na ca kho, brāhmaṇa, so bhagavā sabbaṁ jhānaṁ vaṇṇesi, napi so bhagavā sabbaṁ jhānaṁ na vaṇṇesīti. “No, brahmin, the Buddha did not praise all kinds of meditation, nor did he dispraise all kinds of meditation.
‘pathavīdhātuṁ kho ahaṁ, āvuso, na attato upagacchiṁ, na ca pathavīdhātunissitaṁ attānaṁ. ‘Reverends, I’ve not taken the earth element as self, nor is there a self based on the earth element. viññāṇadhātuṁ kho ahaṁ, āvuso, na attato upagacchiṁ, na ca viññāṇadhātunissitaṁ attānaṁ. consciousness element as self, nor is there a self based on the consciousness element.
Seyyathāpi, bhikkhave, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca pagghariṇī; It’s like when a deft bathroom attendant or their apprentice pours bath powder into a bronze dish, sprinkling it little by little with water. They knead it until the ball of bath powder is soaked and saturated with moisture, spread through inside and out; yet no moisture oozes out. sāyaṁ nhānīyapiṇḍi → sāssa nahānīyapiṇḍi (bj, sya-all, km); sāsassa nahāniyapiṇḍī (pts1ed) | nhānīyacuṇṇāni → nahānīyacuṇṇāni (bj, sya-all, km); nahāniyacuṇṇāni (pts1ed) | nhāpako → nahāpako (bj, sya-all, km, pts1ed) Aratiratisaho hoti, na ca taṁ arati sahati, uppannaṁ aratiṁ abhibhuyya viharati. They prevail over desire and discontent, and live having mastered desire and discontent whenever they arose. Bhayabheravasaho hoti, na ca taṁ bhayabheravaṁ sahati, uppannaṁ bhayabheravaṁ abhibhuyya viharati. They prevail over fear and dread, and live having mastered fear and dread whenever they arose.
Tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. And their disciples want to listen. They actively listen and try to understand. They don’t proceed having turned away from the Teacher’s instruction.
‘Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī’”ti? “Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” “Taggha tvaṁ, bhūmija, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati. “Indeed, Bhūmija, in answering this way you repeated what I’ve said, and didn’t misrepresent me with an untruth. Your explanation was in line with the teaching, and there are no legitimate grounds for rebuke or criticism.
Eko care na ca pāpāni kayirā, Wander alone and do no wrong, “Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā, na ca mayaṁ, bhante, piṇḍakena kilamāmā”ti. “We’re keeping well, sir; we’re all right. And we’re having no trouble getting almsfood.” So kho ahaṁ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañhi kho sañjānāmi, na ca rūpāni passāmi; While meditating diligent, keen, and resolute, I perceived light but did not see forms, rūpāni hi kho passāmi, na ca obhāsaṁ sañjānāmi: or I saw forms, but did not see light. ‘ko nu kho hetu ko paccayo yvāhaṁ obhāsañhi kho sañjānāmi na ca rūpāni passāmi; ‘What is the cause, what is the reason for this?’ rūpāni hi kho passāmi na ca obhāsaṁ sañjānāmi— mn128 ‘yasmiñhi kho ahaṁ samaye rūpanimittaṁ amanasikaritvā obhāsanimittaṁ manasi karomi, obhāsañhi kho tasmiṁ samaye sañjānāmi, na ca rūpāni passāmi. ‘When I don’t focus on the foundation of the forms, but focus on the foundation of the light, then I perceive light and do not see forms. Yasmiṁ panāhaṁ samaye obhāsanimittaṁ amanasikaritvā rūpanimittaṁ manasi karomi, rūpāni hi kho tasmiṁ samaye passāmi na ca obhāsaṁ sañjānāmi— But when I don’t focus on the foundation of the light, but focus on the foundation of the forms, then I see forms and do not perceive light.
So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they feel painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. byantīhoti → byantihoti (cck, pts1ed, mr) So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. mn129 So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they feel painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated.
So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they suffer painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti. And there they feel painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti, yāva na taṁ pāpakammaṁ byantīhoti. And there they feel painful, sharp, severe, acute feelings—but they don’t die until that bad deed is eliminated.
Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṁ paṭisaṁvedeti, anavassuto ca viharati sato sampajāno. In this case the Realized One is not unhappy, he does not feel unhappiness. He remains unaffected, mindful and aware. ekacce sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. But some of their disciples do want to listen. They actively listen and try to understand. They don’t proceed having turned away from the Teacher’s instruction. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṁ paṭisaṁvedeti; In this case the Realized One is not unhappy, na ca attamano hoti, na ca attamanataṁ paṭisaṁvedeti. nor is he happy. Tassa sāvakā sussūsanti, sotaṁ odahanti, aññācittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. And their disciples want to listen. They actively listen and try to understand. They don’t proceed having turned away from the Teacher’s instruction.
Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaṁ hoti. consciousness doesn’t latch on to the perishing of form. Cetaso pariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. So they don’t become frightened, worried, concerned, or anxious because of grasping. na cevuttāsavā → na ceva uttāsavā (bj, sya-all) Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti. consciousness doesn’t latch on to the perishing of consciousness. Cetaso pariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. So they don’t become frightened, worried, concerned, or anxious because of grasping.
“Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitaṁ. “Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless. ‘Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitan’ti— ‘Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless.’ ‘Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitan’ti— ‘Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless.’
“Paṇḍito, bhikkhave, pukkusāti kulaputto paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, Pukkusāti was astute. He practiced in line with the teachings, and did not trouble me about the teachings. vihesesi → viheṭhesi (bj, sya-all, km, pts1ed); viheseti (mr) "
‘aho vata mayaṁ na jātidhammā assāma; na ca vata no jāti āgaccheyyā’ti. ‘Oh, if only we were not liable to be reborn! If only rebirth would not come to us!’ ‘aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma; na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun’ti. ‘Oh, if only we were not liable to experience sorrow, lamentation, pain, sadness, and distress! If only sorrow, lamentation, pain, sadness, and distress would not come to us!’
‘na cakkhuṁ upādiyissāmi, na ca me cakkhunissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the eye, and there shall be no consciousness of mine dependent on the eye.’ ‘na sotaṁ upādiyissāmi, na ca me sotanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the ear, and there shall be no consciousness of mine dependent on the ear.’ … ‘na ghānaṁ upādiyissāmi, na ca me ghānanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the nose, and there shall be no consciousness of mine dependent on the nose.’ … ‘na jivhaṁ upādiyissāmi, na ca me jivhānissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the tongue, and there shall be no consciousness of mine dependent on the tongue.’ … ‘na kāyaṁ upādiyissāmi, na ca me kāyanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the body, and there shall be no consciousness of mine dependent on the body.’ … ‘na manaṁ upādiyissāmi, na ca me manonissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the mind, and there shall be no consciousness of mine dependent on the mind.’ ‘na rūpaṁ upādiyissāmi, na ca me rūpanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp sight, and there shall be no consciousness of mine dependent on sight.’ … na dhammaṁ upādiyissāmi, na ca me dhammanissitaṁ viññāṇaṁ bhavissatī’ti. thought, and there shall be no consciousness of mine dependent on thought.’ ‘na cakkhuviññāṇaṁ upādiyissāmi, na ca me cakkhuviññāṇanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp eye consciousness, and there shall be no consciousness of mine dependent on eye consciousness.’ … na manoviññāṇaṁ upādiyissāmi, na ca me manoviññāṇanissitaṁ viññāṇaṁ bhavissatī’ti. mind consciousness, and there shall be no consciousness of mine dependent on mind consciousness.’ ‘na cakkhusamphassaṁ upādiyissāmi, na ca me cakkhusamphassanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp eye contact … na manosamphassaṁ upādiyissāmi, na ca me manosamphassanissitaṁ viññāṇaṁ bhavissatī’ti. mind contact, and there shall be no consciousness of mine dependent on mind contact.’ ‘na cakkhusamphassajaṁ vedanaṁ upādiyissāmi, na ca me cakkhusamphassajāvedanānissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp feeling born of eye contact … na manosamphassajaṁ vedanaṁ upādiyissāmi, na ca me manosamphassajāvedanānissitaṁ viññāṇaṁ bhavissatī’ti. feeling born of mind contact, and there shall be no consciousness of mine dependent on the feeling born of mind contact.’ ‘na pathavīdhātuṁ upādiyissāmi, na ca me pathavīdhātunissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the earth element … na viññāṇadhātuṁ upādiyissāmi, na ca me viññāṇadhātunissitaṁ viññāṇaṁ bhavissatī’ti. consciousness element, and there shall be no consciousness of mine dependent on the consciousness element.’ ‘na rūpaṁ upādiyissāmi, na ca me rūpanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp form … na viññāṇaṁ upādiyissāmi, na ca me viññāṇanissitaṁ viññāṇaṁ bhavissatī’ti. consciousness, and there shall be no consciousness of mine dependent on consciousness.’ ‘na ākāsānañcāyatanaṁ upādiyissāmi, na ca me ākāsānañcāyatananissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the dimension of infinite space … na nevasaññānāsaññāyatanaṁ upādiyissāmi, na ca me nevasaññānāsaññāyatananissitaṁ viññāṇaṁ bhavissatī’ti. the dimension of neither perception nor non-perception, and there shall be no consciousness of mine dependent on the dimension of neither perception nor non-perception.’ ‘na idhalokaṁ upādiyissāmi, na ca me idhalokanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp this world, and there shall be no consciousness of mine dependent on this world.’ ‘na paralokaṁ upādiyissāmi, na ca me paralokanissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp the other world, and there shall be no consciousness of mine dependent on the other world.’ ‘yampi me diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anupariyesitaṁ anucaritaṁ manasā tampi na upādiyissāmi, na ca me tannissitaṁ viññāṇaṁ bhavissatī’ti. ‘I shall not grasp whatever is seen, heard, thought, known, attained, sought, and explored by my mind, and there shall be no consciousness of mine dependent on that.’ na ca me evarūpī dhammī kathā sutapubbā”ti. Yet I have never before heard such a Dhamma talk.”
“Paṇḍito, bhikkhave, puṇṇo kulaputto paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ viheṭhesi. “Mendicants, Puṇṇa was astute. He practiced in line with the teachings, and did not trouble me about the teachings. kulaputto paccapādi → saccavādī dhammavādī (mr) "
Pahāsi saṅkhaṁ na vimānamajjhagā, Judging’s given up, conceit rejected; na vimānamajjhagā → na ca mānamajjhagā (bj); na vimānamāgā (sya-all, km, pts2ed) "
“passa samādhiṁ subhāvitaṁ cittañca suvimuttaṁ, na cābhinataṁ na cāpanataṁ na ca sasaṅkhāraniggayhavāritagataṁ. “See, his immersion is so well developed, and his mind is so well freed—not leaning forward or pulling back, and not held in place by forceful suppression. sasaṅkhāraniggayhavāritagataṁ → sasaṅkhāraniggayhavāritavataṁ (bj, pts2ed); sasaṅkhāraniggayha cāritavataṁ (sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvataṁ (mr) "
‘appakā te sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṁ āpajjanti, na ca sattesu vippaṭipajjanti. ‘Few are the sentient beings in the world who, when they obtain luxury possessions, don’t get indulgent and negligent, giving in to greed for sensual pleasures, and doing the wrong thing by others. Appakā te, mahārāja, sattā lokasmiṁ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṁ āpajjanti, na ca sattesu vippaṭipajjanti. sn3.6
“Nāhaṁ, bhante, bhareyyaṁ taṁ purisaṁ, na ca me attho tādisena purisenā”ti. “No, sir, I would have no use for such a man.” na ca me attho tādisena purisenā”ti. “No, sir, I would have no use for such a man.”
Na ca me kiñci garahatha kāyikaṁ vā vācasikaṁ vā”ti. Is there anything I’ve done by way of body or speech that you would criticize?” Na ca me bhagavā kiñci garahati kāyikaṁ vā vācasikaṁ vā”ti. Is there anything I’ve done by way of body or speech that you would criticize?”
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight. brahmaññatthaṁ → brāhmaññatthaṁ (sya-all, km); brahmaññathaṁ (pts1ed, pts2ed) "
Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva samaṇassa gotamassa assāma, na ca samaṇaṁ gotamaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti? How should we answer so as to repeat what the ascetic Gotama has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?” Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism. Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism. Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva āyasmato gotamassa assāma, na ca āyasmantaṁ gotamaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā’ti? sn12.24 Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyāti. sn12.24
kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti? How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?” Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism. Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.
Idha no, bhante, bhagavā kiṁvādī kimakkhāyī kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti? What does the Buddha say about this? How does he explain it? How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?” Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.
Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati; laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. He doesn’t try to get hold of a robe in an improper way. He doesn’t get upset if he doesn’t get a robe. And if he does get a robe, he uses it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape. agadhito → agathito (bj) Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa is content with any kind of almsfood … Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa is content with any kind of lodging … Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa is content with any kind of medicines and supplies for the sick … Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjissāma; So you should train like this: ‘We will be content with any kind of robe, and praise such contentment. We won’t try to get hold of a robe in an improper way. aladdhā ca cīvaraṁ na ca paritassissāma; laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’. We won’t get upset if we don’t get a robe. And if we do get a robe, we’ll use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape.’ santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti. ‘We will be content with any kind of medicines and supplies for the sick …’
Etarahi pana, kassapa, therā bhikkhū na ceva āraññikā na ca āraññikattassa vaṇṇavādino, na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino, na ceva paṁsukūlikā na ca paṁsukūlikattassa vaṇṇavādino, na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino, na ceva appicchā na ca appicchatāya vaṇṇavādino, na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino, na ceva pavivittā na ca pavivekassa vaṇṇavādino, na ceva asaṁsaṭṭhā na ca asaṁsaggassa vaṇṇavādino, na ceva āraddhavīriyā na ca vīriyārambhassa vaṇṇavādino. But these days, Kassapa, the senior mendicants don’t live in the wilderness … and aren’t energetic; and they don’t praise these things.
“Kiṁ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? “Well then, does a Realized One both exist and not exist after death?” ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti. sn16.12
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti. ‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti. ‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmantā sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti. ‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti. ‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’
Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṁyuttā, tesu bhaññamānesu na sussūsissanti na sotaṁ odahissanti na aññā cittaṁ upaṭṭhāpessanti na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. In the same way, in a future time there will be mendicants who won’t want to listen when discourses spoken by the Realized One—deep, profound, transcendent, dealing with emptiness—are being recited. They won’t actively listen or try to understand, nor will they think those teachings are worth learning and memorizing.
Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ. That was good for their appearance and health, and wouldn’t result in death or deadly pain. Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ. That’s good for their appearance and health, and doesn’t result in death or deadly pain.
na ca no amhesu appakampi kataṁ nassissatī’ti. We won’t forget even a small thing done for us.’ no → na ca noti idaṁ bj, pts1ed, pts2ed potthakesu, nassissatī’ti → mā nassissatīti (bj, pts1ed, pts2ed); ca na sissatīti (cck); vinasissatīti (sya1ed, sya2ed, km) "
“Eso kho, bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. “That mendicant is very mighty and powerful. It’s not easy to find an attainment that he has not already attained.
‘kiṁvādī panāyasmantānaṁ satthā kimakkhāyī’ti, kacci vo āyasmantānaṁ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṁ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṁ byākareyyātha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti? ‘But what does the venerables’ Teacher teach? What does he explain?’ I trust the venerables have properly heard, learned, applied the mind, and remembered the teachings, and penetrated them with wisdom. That way, when answering you will repeat what the Buddha has said and not misrepresent him with an untruth. You will explain in line with the teaching, with no legitimate grounds for rebuke and criticism.” panāyasmantānaṁ → kiṁvādāyasmantānaṁ (sya-all, pts1ed, mr) | vādānuvādo → vādānupāto (bj, sya-all aṭṭhakathāyaṁ pāṭhantaraṁ)
Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. So they don’t become frightened, worried, concerned, or anxious because of grasping. na cevuttāsavā → na ceva uttāsavā (bj, sya-all, pts1ed, mr); na ca uttāsavā (bj) " Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. sn22.7 Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. sn22.7 Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. So they don’t become frightened, worried, concerned, or anxious because of grasping.
Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
Yasmā ca kho, bhikkhave, rūpaṁ anattā, tasmā rūpaṁ ābādhāya saṁvattati, na ca labbhati rūpe: But because form is not-self, it leads to affliction. And you can’t compel form: Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṁvattati, na ca labbhati vedanāya: sn22.59 Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṁvattanti, na ca labbhati saṅkhāresu: sn22.59 Yasmā ca kho, bhikkhave, viññāṇaṁ anattā, tasmā viññāṇaṁ ābādhāya saṁvattati, na ca labbhati viññāṇe: But because consciousness is not-self, it leads to affliction. And you can’t compel consciousness:
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti. After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti? how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?” hoti ca na ca hoti, neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti? sn22.86 Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti? sn22.86 hoti tathāgato paraṁ maraṇāti vā … na hoti … hoti ca na ca hoti … neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists’?”
api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṁ, ‘ayamahamasmī’ti na ca samanupassāmī”ti. For when it comes to the five grasping aggregates I’m not rid of the conceit ‘I am’. But I don’t regard anything as ‘I am this’.” api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṁ, ‘ayamahamasmī’ti na ca samanupassāmī”ti. sn22.89 Api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṁ ‘ayamahamasmī’ti na ca samanupassāmi. For when it comes to the five grasping aggregates I’m not rid of the conceit ‘I am’. But I don’t regard anything as ‘I am this’. Api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṁ ‘ayamahamasmī’ti na ca samanupassāmi. For when it comes to the five grasping aggregates I’m not rid of the conceit ‘I am’. But I don’t regard anything as ‘I am this’.
na me te, rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ samāpattikusalo. One meditator is skilled neither in immersion nor in entering it.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ ṭhitikusalo. One meditator is skilled neither in immersion nor in remaining in it.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ sātaccakārī hoti, na ca samādhismiṁ sappāyakārī. One meditator is skilled neither in practicing persistently for immersion nor in doing what’s conducive to it.
Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” “Taggha tumhe, bhikkhave, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva me hotha, na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati. “Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.
“Paṇḍito, bhikkhave, puṇṇo kulaputto, paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, Puṇṇa was astute. He practiced in line with the teachings, and did not trouble me about the teachings. kulaputto → kulaputto ahosi (sabbattha) | paccapādi → paccapādī (bj); saccavādī (sya-all, km, mr) | vihesesi → viheṭhesi (csp1ed) "
ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? Do you have any desire or greed or fondness for sights known by the eye that you haven’t seen, you’ve never seen before, you don’t see, and you don’t think would be seen?” “Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? “Do you have any desire or greed or affection for sounds known by the ear … “Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? smells known by the nose … “Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? tastes known by the tongue … “Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? touches known by the body … “Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti? Atthi te tattha chando vā rāgo vā pemaṁ vā”ti? thoughts known by the mind that you haven’t known, you’ve never known before, you don’t know, and you don’t think would be known?”
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī”ti. But I also say there’s no making an end of suffering without reaching the end of the world.” Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti. sn35.116 Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti. sn35.116 Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmīti. sn35.116 Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti, But I also say there’s no making an end of suffering without reaching the end of the world.’ Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti, But I also say there’s no making an end of suffering without reaching the end of the world.’ Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti. sn35.116 Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmīti. sn35.116
“nāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi, na ca panāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. “When it comes to the six fields of contact, mendicants, I don’t say that all mendicants have work to do with diligence, nor do I say that none of them have work to do with diligence.
Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati— She’s not attractive, wealthy, or ethical; she’s idle, and she doesn’t beget children.
Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati— He’s not attractive, wealthy, or ethical; he’s idle, and he doesn’t beget children.
Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena— A female who has the power of attractiveness but not the power of wealth Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca ñātibalena— A female who has the powers of attractiveness and wealth, but not the power of relatives Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca puttabalena— A female who has the powers of attractiveness, wealth, and relatives, but not the power of children Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena— A female who has the powers of attractiveness, wealth, relatives, and children, but not the power of ethical behavior
Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṁ, kule na vāsenti. If a female has the power of attractiveness but not that of ethical behavior, the family will send her away, they won’t accommodate her. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṁ, kule na vāsenti. If a female has the powers of attractiveness and wealth but not that of ethical behavior, the family will send her away, they won’t accommodate her. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca sīlabalena, nāsenteva naṁ, kule na vāsenti. If a female has the powers of attractiveness, wealth, and relatives, but not that of ethical behavior, the family will send her away, they won’t accommodate her. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena, nāsenteva naṁ, kule na vāsenti. If a female has the powers of attractiveness, wealth, relatives, and children, but not that of ethical behavior, the family will send her away, they won’t accommodate her. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṁ, kule na nāsenti. If a female has the power of ethical behavior but not that of attractiveness, the family will accommodate her, they won’t send her away. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṁ, kule na nāsenti. If a female has the power of ethical behavior but not that of wealth, the family will accommodate her, they won’t send her away. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ñātibalena, vāsenteva naṁ, kule na nāsenti. If a female has the power of ethical behavior but not that of relatives, the family will accommodate her, they won’t send her away. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṁ, kule na nāsenti. If a female has the power of ethical behavior but not that of children, the family will accommodate her, they won’t send her away.
‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists. sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā. sn41.3 ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā. the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
Kaccāhaṁ, bhante, evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? “Answering this way, I trust that I repeat what the Buddha has said, and don’t misrepresent him with an untruth. I trust my explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” “Taggha tvaṁ, gāmaṇi, evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati. “Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhajīviṁ ekaṁsena upavadati upakkosatī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? “Ye te, gāmaṇi, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, vuttavādino ceva me, te na ca maṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti. “Chief, those who say this repeat what I have said, and don’t misrepresent me with an untruth. Their explanation is in line with the teaching, and there are no legitimate grounds for rebuke and criticism.” “Tvañhi nāma, gāmaṇi, lacchasi: ‘pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo’ti, kasmā tathāgato na lacchati: ‘tathāgato māyaṁ jānāti, na ca tathāgato māyāvī’ti? “So if you can know those officers of bad character while you are not of bad character, why can’t the Realized One know magic, without being a magician?
“Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? “Well then, does a Realized One both exist and not exist after death?” ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti. sn44.1 ‘Kiṁ nu kho, ayye, hoti ca na ca hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā: sn44.1 hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti. To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply.” “Kiṁ nu kho, bhante, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? sn44.1 ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti. sn44.1
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti? how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?” ‘sace kho maṁ te aññatitthiyā paribbājakā uttariṁ puccheyyuṁ, kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti? sn44.2
“Kiṁ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? Does a Realized One both exist and not exist after death? … ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti. sn44.3 Hoti ca na ca hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ. ‘Does a Realized One both exist and not exist after death?’ is included in form. Hoti ca na ca hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ. sn44.3 Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ. sn44.3 Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ. sn44.3 Hoti ca na ca hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ. ‘Does a Realized One both exist and not exist after death?’ is included in consciousness.
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa hoti; ‘a Realized One both still exists and no longer exists after death’ or ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa hoti; ‘a Realized One both still exists and no longer exists after death’ or ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa na hoti; ‘a Realized One both still exists and no longer exists after death’ or
“Kiṁ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti? “Well then, does a Realized One both exist and not exist after death?” ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti. sn44.11 ‘Kiṁ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, iti puṭṭho samāno: sn44.11 hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.11
Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti? Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” “Taggha tumhe, bhikkhave, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva me hotha, na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati. “Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.
“Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. “Mendicants, there are these five corruptions of gold. When gold is corrupted by these it’s not pliable, workable, or radiant, but is brittle and not completely ready for working. Ayo, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Iron, sajjhu, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. and silver. Ime kho, bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. When gold is corrupted by these five corruptions it’s not pliable, workable, or radiant, but is brittle and not completely ready for working. Evameva kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya. In the same way, there are these five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements. Kāmacchando, bhikkhave, cittassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya …pe… Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. ime kho, bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāyā”ti. These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements.” "
So tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṁsukena okireyya; If they toss dry grass, cow-dung, and timber on it, blow on it, and don’t scatter dirt on it, So tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṁsukena okireyya; If they toss dry grass, cow-dung, and timber on it, blow on it, and don’t scatter dirt on it,
So paṭisaṁharati ceva na ca vitakketi na ca vicāreti. They pull back, and neither place the mind nor keep it connected. So paṭisaṁharati ceva na ca vitakketi na ca vicāreti. They pull back, and neither place the mind nor keep it connected.
Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṁ—sambodhiyan”ti. I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.” Na cāhu, na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṁ—sambodhiyan’ti. I believe there’s no other ascetic or brahmin—whether past, future, or present—whose direct knowledge is superior to the Buddha when it comes to awakening.’ Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā’ bhiyyobhiññataro, yadidaṁ—sambodhiyan”ti? sn47.12
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.” iti me vīriyaṁ na ca atilīnaṁ bhavissati, na ca atippaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati. sn51.11 iti me cittaṁ na ca atilīnaṁ bhavissati, na ca atippaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati. sn51.11 iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. They think: “My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. They think: ‘My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. They think: ‘My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’
iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati; He thinks: ‘My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. sn51.14
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. They think: ‘My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. They think: ‘My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.” iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. They think: “My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. He thinks: ‘My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ iti me vīmaṁsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati …pe… He thinks: ‘My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ …
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. He thinks: ‘My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’ iti me vīmaṁsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. He thinks: ‘My inquiry won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’
“Paṇḍito, bhikkhave, dīghāvu upāsako, paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ vihesesi. “Mendicants, the lay follower Dīghāvu was astute. He practiced in line with the teachings, and did not trouble me about the teachings. upāsako, paccapādi → ahosi paccapādi (bj, pts1ed); ahosi saccavādī (sya-all, km, mr) | ca maṁ dhammādhikaraṇaṁ → na ca dhammādhikaraṇaṁ (sya-all, km, pts1ed, mr) | vihesesi → viheṭhesi (itipi aññattha) "
hāsapañño javanapañño na ca vimuttiyā samannāgato. They have laughing wisdom and swift wisdom, but are not endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato. But they don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato. But they don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato. They don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato, They don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom.
hāsapañño javanapañño na ca vimuttiyā samannāgato. They have laughing wisdom and swift wisdom, but are not endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato. But they don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato. But they don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato; They don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom. na hāsapañño na javanapañño na ca vimuttiyā samannāgato; They don’t have laughing wisdom or swift wisdom, nor are they endowed with freedom.
‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.
‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.