bnand.*chand 4 texts and 4 matches in Suttanta TBW


Sutta Title Words Count Mtphr Links Quote
sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. tasmā tathāgato anokasārī’ti vuccati. vedanādhātuyā kho gahapati … saññādhātuyā kho gahapati … sankhāradhātuyā kho gahapati … viññāṇadhātuyā kho gahapati yo chando 1 0 Рус ไทย Eng
5Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Vedanādhātuyā kho, gahapati … saññādhātuyā kho, gahapati … sankhāradhātuyā kho, gahapati … viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Evaṁ kho, gahapati, anokasārī hoti.
sn22.111 Chandappahānasutta Khandhasaṁyuttaṁ nandī yā taṇhā taṁ pajahatha. evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhammaṁ. vedanāya … pe … saññāya … sankhāresu … viññāṇe yo chando 1 0 Рус ไทย Eng
1Sāvatthinidānaṁ. Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhammaṁ. Vedanāya … pe … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhamman"ti.
sn22.112 Dutiyachandappahānasutta Khandhasaṁyuttaṁ nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ … pe … vedanāya … saññāya … sankhāresu yo chando … pe … evaṁ te sankhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. viññāṇe yo chando 1 0 Рус ไทย Eng
1Sāvatthinidānaṁ. Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ … pe … vedanāya … saññāya … sankhāresu yo chando … pe … evaṁ te sankhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhamman"ti.
sn23.2 Sattasutta Rādhasaṁyuttaṁ nandī yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. vedanāya … saññāya … sankhāresu … viññāṇe yo chando 1 1 Рус ไทย Eng
Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati. Vedanāya … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
Main  Read  SuttaDiff  History