bn[ao] nab 41 texts and 188 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.24 Kāḷakārāmasutta At Kāḷaka’s Monastery na na 1 0 En ไทย සිං Ru

Yaṁ, bhikkhave …pe… tamahaṁ neva jānāmi na na jānāmīti vadeyyaṁ, taṁ mamassa kali.   
If I were to say that ‘I neither know nor do not know … the world with its gods’, that would be my fault.

an4.38 Patilīnasutta Withdrawn na na 1 0 En ไทย සිං Ru

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā;   
the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.

an7.54 Abyākatasutta The Undeclared Points na na 4 0 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, diṭṭhigatametaṁ.   
‘A Realized One neither still exists nor no longer exists after death’: this is a misconception.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na byākaroti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, vippaṭisāro eso.   
‘A Realized One neither still exists nor no longer exists after death’: this is a regret.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na byākaroti.   
‘a Realized One neither still exists nor no longer exists after death.’

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) na na 1 0 En ไทย සිං Ru

‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā,   
the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.

an10.93 Kiṁdiṭṭhikasutta What Is Your View? na na 2 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—   
“A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly.
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—   
‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly.

an10.95 Uttiyasutta With Uttiya na na 4 1 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti?   
‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.   
an10.95
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti, iti puṭṭho samāno:   
an10.95
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.   
an10.95

an10.96 Kokanudasutta With Kokanada na na 5 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavan”ti?   
‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.   
an10.96
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—   
an10.96
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.   
an10.96
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ.   
‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly:’ that’s a misconception.

dn1 Brahmajālasutta The Divine Net na na 3 2 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce maṁ pucchasi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti te naṁ byākareyyaṁ,   
whether a Realized One neither still exists nor no longer exists after death. If I believed there was, I would say so.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life na na 3 36 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti iti ce maṁ pucchasi, neva hoti na na hoti tathāgato paraṁ maraṇāti iti ce me assa, neva hoti na na hoti tathāgato paraṁ maraṇāti iti te naṁ byākareyyaṁ.   
whether a Realized One neither still exists nor no longer exists after death. If I believed there was, I would say so.

dn9 Poṭṭhapādasutta With Poṭṭhapāda na na 7 7 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti?   
‘A Realized One neither still exists nor no longer exists after death. This is the only truth, anything else is wrong’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.   

‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti.   

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā;   

“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti.   

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā;   

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto.   
‘A Realized One neither still exists nor no longer exists after death.’

dn15 Mahānidānasutta The Great Discourse on Causation na na 1 5 En ไทย සිං Ru

‘Neva hoti na na hoti tathāgato paraṁ maraṇā itissa diṭṭhī’ti, tadakallaṁ.   
‘A Realized One neither still exists nor no longer exists after death’.

dn29 Pāsādikasutta An Impressive Discourse na na 2 2 En ไทย සිං Ru

‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti?   
‘Then is this your view: “A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly”?’
“neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”’ti.   
dn29

ud4.8 Sundarīsutta With Sundarī no na 1 0 En ไทย සිං Ru

“yā sā, mahārāja, sundarī paribbājikā; sā no na dissatī”ti.   
“Great king, we cannot find the female wanderer Sundarī.”

ud6.4 Paṭhamanānātitthiyasutta Followers of Various Other Religions (1st) na na 1 9 En ไทย සිං Ru

“neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti.   
“A Realized One neither still exists nor no longer exists after death.”

mn25 Nivāpasutta Fodder na na 2 8 En ไทย සිං Ru

hoti tathāgato paraṁ maraṇā itipi, na hoti tathāgato paraṁ maraṇā itipi, hoti ca na ca hoti tathāgato paraṁ maraṇā itipi, neva hoti na na hoti tathāgato paraṁ maraṇā itipi.   
or that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
neva hoti na na hoti tathāgato paraṁ maraṇā itipi.   
mn25

mn63 Cūḷamālukyasutta The Shorter Discourse With Māluṅkya na na 18 1 En ไทย සිං Ru

‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi—   
For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—   
mn63
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—   
mn63
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi—   
mn63
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—   
mn63
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—   
mn63
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu.   
mn63
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ:   
any of these things, then it is straightforward to simply say:
“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti?   
mn63
“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti?   
mn63
“neva hoti na na hoti tathāgato paraṁ maraṇāti vā”’ti;   
mn63
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti.   
mn63
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti,   
or that after death a Realized One neither still exists nor no longer exists.’
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti—   
or that after death a Realized One neither still exists nor no longer exists.’
‘Neva hoti na na hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no.   
‘a Realized One neither still exists nor no longer exists after death’ there would be the living of the spiritual life.
‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā diṭṭhiyā sati attheva jāti …pe…   
When there are any of these views there is rebirth, there is old age, there is death, and there is sorrow, lamentation, pain, sadness, and distress.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti—   
‘a Realized One neither still exists nor no longer exists after death.’

mn72 Aggivacchasutta With Vacchagotta on Fire na na 14 6 En ไทย සිං Ru

“Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti—   
“Then is this your view: ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.   
mn72
‘Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—   
mn72
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.   
mn72
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.   
mn72
“Tena hi, bho gotama, neva upapajjati na na upapajjatī”ti?   
“Well then, are they neither reborn nor not reborn?”
“Neva upapajjati na na upapajjatīti kho, vaccha, na upeti”.   
“‘They’re neither reborn nor not reborn’ doesn’t apply, Vaccha.”
‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi.   
mn72
Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.   
‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply.
Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.   
mn72
Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.   
mn72
Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.   
mn72
Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upetī”ti.   
‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply.”

sn16.12 Paraṁmaraṇasutta Kassapasaṁyuttaṁ The Realized One After Death na na 2 0 En ไทย සිං Ru

“Kiṁ panāvuso, neva hoti, na na hoti tathāgato paraṁ maraṇā”ti?   
“Well then, does a Realized One neither exist nor not exist after death?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn16.12

sn22.86 Anurādhasutta Khandhasaṁyuttaṁ With Anurādha na na 5 0 En ไทย සිං Ru

‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti?   
After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti.   
After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
hoti ca na ca hoti, neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti?   
sn22.86
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vāti.   
sn22.86
hoti tathāgato paraṁ maraṇāti vā … na hoti … hoti ca na ca hoti … neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti?   
After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists’?”

sn24.18 Nevahotinanahotitathāgatosutta Diṭṭhisaṁyuttaṁ a Realized One neither still exists nor no longer exists na na 5 0 En ไทย සිං Ru

‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti?   
‘A Realized One neither still exists nor no longer exists after death’?”
‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti …pe….   
‘A Realized One neither still exists nor no longer exists after death’ …
‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti?   
‘A Realized One neither still exists nor no longer exists after death’?”
‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti?   
‘A Realized One neither still exists nor no longer exists after death’?”
Neva hoti na na hoti tathāgato paraṁ maraṇāti. "   

sn24.36 Nevahotinanahotisutta Diṭṭhisaṁyuttaṁ Neither Exists Nor Doesn’t Exist na na 7 0 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
‘A Realized One neither still exists nor no longer exists after death’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
‘A Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
sn24.36
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
‘A Realized One neither still exists nor no longer exists after death.’” …
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
sn24.36
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
‘A Realized One neither still exists nor no longer exists after death.’” "

sn33.1 Rūpaaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Form na na 3 0 En ไทย සිං Ru

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.1
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
"

sn33.2 Vedanāaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Feeling na na 3 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
after death, a Realized One neither still exists nor no longer exists.”
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.2
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
"

sn33.3 Saññāaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Perception na na 3 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
sn33.3
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.3
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
"

sn33.4 Saṅkhāraaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Choices na na 3 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
sn33.4
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.4
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
"

sn33.5 Viññāṇaaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Consciousness na na 3 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
sn33.5
neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.5
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
"

sn33.6-10 sn33.6-10 Vacchagottasaṁyuttaṁ Five Discourses on Not Seeing Form, Etc. na na 1 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
sn33.6-10

sn33.51-54 sn33.51 Vacchagottasaṁyuttaṁ Four Discourses on Not Directly Experiencing Form, Etc. na na 1 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?   
sn33.51

sn33.55 Viññāṇaappaccakkhakammasutta Vacchagottasaṁyuttaṁ Not Directly Experiencing Consciousness na na 2 0 En ไทย සිං Ru

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.   
sn33.55
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
sn33.55

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) na na 3 0 En ไทย සිං Ru

‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā.   
sn41.3
‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā.   
the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā na na 14 7 En ไทย සිං Ru

“Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā”ti.   
“Well then, does a Realized One neither exist nor not exist after death?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.1
‘Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā:   
sn44.1
neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.   
sn44.1
‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.   
To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply.
‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.   
sn44.1
‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.   
sn44.1
‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti.   
To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply.”
“Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
sn44.1
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.1
“‘Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:   
sn44.1
neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.   
sn44.1
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti.   
sn44.1
‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti.   
sn44.1

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha na na 5 0 En ไทย සිං Ru

‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti?   
After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.   
After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.”
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti?   
sn44.2
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti.   
sn44.2
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti?   
sn44.2

sn44.3 Paṭhamasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (1st) na na 9 0 En ไทย සිං Ru

“Kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
Does a Realized One neither exist nor not exist after death?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.3
‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:   
sn44.3
neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.   
sn44.3
Neva hoti na na hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ.   
‘Does a Realized One neither exist nor not exist after death?’ is included in form.
Neva hoti na na hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ.   
sn44.3
Neva hoti na na hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ.   
sn44.3
Neva hoti na na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.   
sn44.3
Neva hoti na na hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ.   
‘Does a Realized One neither exist nor not exist after death?’ is included in consciousness.

sn44.4 Dutiyasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (2nd) na na 4 0 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”tipissa hoti.   
‘A Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
sn44.4
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’

sn44.5 Tatiyasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (3rd) na na 3 0 En ไทย සිං Ru

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
sn44.5
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’

sn44.6 Catutthasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (4th) na na 12 0 En ไทย සිං Ru

‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:   
“Reverend, when asked these questions, you say that this has not been declared by the Buddha.
neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.   
sn44.6
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
sn44.6
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva, hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.   
‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.   
‘a Realized One neither still exists nor no longer exists after death.’

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna na na 12 1 En ไทย සිං Ru

“Kiṁ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
‘a Realized One neither still exists nor no longer exists after death’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.7
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā?   
sn44.7
sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṁ jīvaṁ taṁ sarīrantipi, aññaṁ jīvaṁ aññaṁ sarīrantipi, hoti tathāgato paraṁ maraṇātipi, na hoti tathāgato paraṁ maraṇātipi, hoti ca na ca hoti tathāgato paraṁ maraṇātipi, neva hoti na na hoti tathāgato paraṁ maraṇātipī”ti?   
sn44.7
neva hoti na na hoti tathāgato paraṁ maraṇāti vā.   
sn44.7
neva hoti na na hoti tathāgato paraṁ maraṇātipī”ti.   
sn44.7
“Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
sn44.7
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.7
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā?   
sn44.7
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti?   
sn44.7
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
sn44.7
‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti.   
sn44.7

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta na na 12 1 En ไทย සිං Ru

“Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
“Then is this right: ‘a Realized One neither still exists nor no longer exists after death’?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā?   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti?   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti.   
sn44.8
“Kiṁ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā?   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti?   
sn44.8
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
sn44.8
‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti.   
sn44.8

sn44.11 Sabhiyakaccānasutta Abyākatasaṁyuttaṁ With Sabhiya Kaccāna na na 4 0 En ไทย සිං Ru

“Kiṁ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
“Well then, does a Realized One neither exist nor not exist after death?”
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.   
sn44.11
‘Kiṁ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṁ maraṇā’ti, iti puṭṭho samāno:   
sn44.11
neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.   
sn44.11

sn56.8 Cintasutta Saccasaṁyuttaṁ Thought na na 1 0 En ไทย සිං Ru

‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.

sn56.41 Lokacintāsutta Saccasaṁyuttaṁ Speculation About the World na na 1 0 En ไทย සිං Ru

‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā.   
For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.