Yaṁ, bhikkhave …pe… tamahaṁ neva jānāmi na na jānāmīti vadeyyaṁ, taṁ mamassa kali. If I were to say that ‘I neither know nor do not know … the world with its gods’, that would be my fault.
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā; the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, diṭṭhigatametaṁ. ‘A Realized One neither still exists nor no longer exists after death’: this is a misconception. ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na byākaroti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, vippaṭisāro eso. ‘A Realized One neither still exists nor no longer exists after death’: this is a regret. ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na byākaroti. ‘a Realized One neither still exists nor no longer exists after death.’
‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti— “A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly. neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti— ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly.
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti? ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. an10.95 neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti, iti puṭṭho samāno: an10.95 neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. an10.95
neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavan”ti? ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. an10.96 neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti— an10.96 neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. an10.96 ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ. ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly:’ that’s a misconception.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce maṁ pucchasi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti te naṁ byākareyyaṁ, whether a Realized One neither still exists nor no longer exists after death. If I believed there was, I would say so.
neva hoti na na hoti tathāgato paraṁ maraṇāti iti ce maṁ pucchasi, neva hoti na na hoti tathāgato paraṁ maraṇāti iti ce me assa, neva hoti na na hoti tathāgato paraṁ maraṇāti iti te naṁ byākareyyaṁ. whether a Realized One neither still exists nor no longer exists after death. If I believed there was, I would say so.
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti? ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, anything else is wrong’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā;
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto. ‘A Realized One neither still exists nor no longer exists after death.’
‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? ‘Then is this your view: “A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly”?’ “neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”’ti. dn29
hoti tathāgato paraṁ maraṇā itipi, na hoti tathāgato paraṁ maraṇā itipi, hoti ca na ca hoti tathāgato paraṁ maraṇā itipi, neva hoti na na hoti tathāgato paraṁ maraṇā itipi. or that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists. neva hoti na na hoti tathāgato paraṁ maraṇā itipi. mn25
‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi— For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists. ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā— mn63 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā— mn63 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi— mn63 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā— mn63 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā— mn63 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu. mn63 ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ: any of these things, then it is straightforward to simply say: “sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti? mn63 “sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti? mn63 “neva hoti na na hoti tathāgato paraṁ maraṇāti vā”’ti; mn63 “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti. mn63 “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti, or that after death a Realized One neither still exists nor no longer exists.’ “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti— or that after death a Realized One neither still exists nor no longer exists.’ ‘Neva hoti na na hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. ‘a Realized One neither still exists nor no longer exists after death’ there would be the living of the spiritual life. ‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā diṭṭhiyā sati attheva jāti …pe… When there are any of these views there is rebirth, there is old age, there is death, and there is sorrow, lamentation, pain, sadness, and distress. ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti— ‘a Realized One neither still exists nor no longer exists after death.’
“Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti— “Then is this your view: ‘A Realized One neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. mn72 ‘Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti— mn72 neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. mn72 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. mn72 “Tena hi, bho gotama, neva upapajjati na na upapajjatī”ti? “Well then, are they neither reborn nor not reborn?” “Neva upapajjati na na upapajjatīti kho, vaccha, na upeti”. “‘They’re neither reborn nor not reborn’ doesn’t apply, Vaccha.” ‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti. mn72 Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upetī”ti. ‘They’re reborn’, ‘they’re not reborn’, ‘they’re both reborn and not reborn’, ‘they’re neither reborn nor not reborn’—none of these apply.”
“Kiṁ panāvuso, neva hoti, na na hoti tathāgato paraṁ maraṇā”ti? “Well then, does a Realized One neither exist nor not exist after death?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn16.12
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti. After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” hoti ca na ca hoti, neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti? sn22.86 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vāti. sn22.86 hoti tathāgato paraṁ maraṇāti vā … na hoti … hoti ca na ca hoti … neva hoti na na hoti tathāgato paraṁ maraṇāti vā’”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists’?”
‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti? ‘A Realized One neither still exists nor no longer exists after death’?” ‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti …pe…. ‘A Realized One neither still exists nor no longer exists after death’ … ‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti? ‘A Realized One neither still exists nor no longer exists after death’?” ‘neva hoti, na na hoti tathāgato paraṁ maraṇā’”ti? ‘A Realized One neither still exists nor no longer exists after death’?” Neva hoti na na hoti tathāgato paraṁ maraṇāti. "
‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti? ‘A Realized One neither still exists nor no longer exists after death’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. ‘A Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti? sn24.36 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. ‘A Realized One neither still exists nor no longer exists after death.’” … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti? sn24.36 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. ‘A Realized One neither still exists nor no longer exists after death.’” "
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. sn33.1 neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. "
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? after death, a Realized One neither still exists nor no longer exists.” neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. sn33.2 neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. "
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? sn33.3 neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. sn33.3 neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. "
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? sn33.4 neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. sn33.4 neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. "
neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti? sn33.5 neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. sn33.5 neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. "
‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists. sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā. sn41.3 ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā. the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
“Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā”ti. “Well then, does a Realized One neither exist nor not exist after death?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.1 ‘Kiṁ panayye, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭhā samānā: sn44.1 neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply. ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti. To say that after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists: none of these apply.” “Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā”ti? sn44.1 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.1 “‘Kiṁ pana, bhante, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno: sn44.1 neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.1 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upeti. sn44.1 ‘Hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi na upetī”ti. sn44.1
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti? After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti. After death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.” “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti? sn44.2 “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti. sn44.2 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti? sn44.2
“Kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā”ti? Does a Realized One neither exist nor not exist after death?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.3 ‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno: sn44.3 neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.3 Neva hoti na na hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ. ‘Does a Realized One neither exist nor not exist after death?’ is included in form. Neva hoti na na hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ. sn44.3 Neva hoti na na hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ. sn44.3 Neva hoti na na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ. sn44.3 Neva hoti na na hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ. ‘Does a Realized One neither exist nor not exist after death?’ is included in consciousness.
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”tipissa hoti. ‘A Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. sn44.4 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. sn44.5 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’
‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno: “Reverend, when asked these questions, you say that this has not been declared by the Buddha. neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.6 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. sn44.6 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva, hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti. ‘a Realized One neither still exists nor no longer exists after death.’ ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti. ‘a Realized One neither still exists nor no longer exists after death.’
“Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti? “Then is this right: ‘a Realized One neither still exists nor no longer exists after death’?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā? sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti? sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti. sn44.8 “Kiṁ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti? sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā? sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti? sn44.8 ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. sn44.8 ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī”ti. sn44.8
“Kiṁ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṁ maraṇā”ti? “Well then, does a Realized One neither exist nor not exist after death?” ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti. sn44.11 ‘Kiṁ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṁ maraṇā’ti, iti puṭṭho samāno: sn44.11 neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi. sn44.11
‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.
‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. For example: the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.