bno cab 78 texts and 335 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.52 Dutiyadvebrāhmaṇasutta Two Brahmins (2nd) no ca 1 0 En ไทย සිං Ru

no ca yaṁ tattha ḍayhati.   
not the one that’s burnt.

an4.16 Sokhummasutta Subtlety no ca 1 0 En ไทย සිං Ru

dukkhato no ca attato.   
as suffering and as not-self,

an4.87 Puttasutta The Son no ca 1 1 En ไทย සිං Ru

Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati.   
It’s when a mendicant realizes the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements. But they don’t have direct meditative experience of the eight liberations. phusitvā → phassitvā (bj, pts1ed)

an4.89 Sammādiṭṭhisutta Right View no ca 1 0 En ไทย සිං Ru

Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati.   
It’s when they have right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, right immersion, right knowledge, and right freedom. But they don’t have direct meditative experience of the eight liberations. sammāvimutti → sammāvimuttī (bj, mr) "

an4.90 Khandhasutta Aggregates no ca 1 0 En ไทย සිං Ru

no ca kho aṭṭha vimokkhe kāyena phusitvā viharati.   
But they don’t have direct meditative experience of the eight liberations.

an4.97 Khippanisantisutta Quick-witted no ca 10 0 En ไทย සිං Ru

no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ.   
But they’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning. They don’t educate, encourage, fire up, and inspire their spiritual companions. samādapako → samādāpako (?) "
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhātānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
It’s when a person is not quick-witted when it comes to skillful teachings. …
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṁ dhammānaṁ dhārakajātiko hoti, no ca dhātānaṁ dhammānaṁ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
It’s when a person is not quick-witted when it comes to skillful teachings. …
no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ.   
Nor are they a good speaker. …

an4.100 Potaliyasutta With Potaliya the Wanderer no ca 7 1 En ไทย සිං Ru

Idha, potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
One person criticizes those deserving of criticism at the right time, truthfully and correctly. But they don’t praise those deserving of praise at the right time, truthfully and correctly.
Idha pana, potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
Another person praises those deserving of praise … But they don’t criticize those deserving of criticism …
Idha pana, potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
Another person doesn’t praise those deserving of praise … Nor do they criticize those deserving of criticism …
Idha, bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
an4.100
Idha pana, bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
an4.100
Idha pana, bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.   
an4.100
Imesaṁ, bho gotama, catunnaṁ puggalānaṁ yvāyaṁ puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena;   
“Master Gotama, of these four people, it is the person who neither praises those deserving of praise at the right time, truthfully and correctly; nor criticizes those deserving of criticism at the right time, truthfully and correctly.

an5.106 Ānandasutta With Ānanda no ca 1 0 En ไทย සිං Ru

“Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṁ adhisīle sampavattā;   
“It’s when a mendicant is accomplished in their own ethical conduct, but they don’t urge others to be ethical. attanā → attanā ca (pts1ed, mr) | no → no ca (mr) | sampavattā → sampavattā hoti (mr)

an5.165 Pañhapucchāsutta Asking Questions no ca 1 0 En ไทย සිං Ru

‘sace me pañhaṁ puṭṭho sammadeva byākarissati iccetaṁ kusalaṁ, no ce me pañhaṁ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmī’ti.   
‘If they correctly answer the question I ask it’s good. If not, I’ll correctly answer it for them.’ ce → no ca (sya-all) "

an6.56 Phaggunasutta With Phagguna no ca 1 4 En ไทย සිං Ru

So tamhi samaye maraṇakāle na heva kho labhati tathāgataṁ dassanāya, api ca kho tathāgatasāvakaṁ labhati dassanāya.   
At the time of death they don’t get to see the Realized One, but they get to see a Realized One’s disciple. na heva kho → no ca kho (mr) "

an7.37 Dutiyamittasutta A Friend (2nd) no ca 1 0 En ไทย සිං Ru

Piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṁ kattā hoti, no ca aṭṭhāne niyojeti.   
They’re likable, agreeable, respected, and admired. They admonish you and they accept admonishment. They speak on deep matters. And they don’t urge you to do bad things.

an7.40 Paṭhamavasasutta Mastery of the Mind (1st) no ca 2 0 En ไทย සිං Ru

“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu cittaṁ vase vatteti, no ca bhikkhu cittassa vasena vattati.   
“Mendicants, a mendicant with seven qualities masters their mind and is not mastered by it. vase → vasaṁ (mr) "
Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu cittaṁ vase vatteti, no ca bhikkhu cittassa vasena vattatī”ti.   
A mendicant with these seven qualities masters their mind and is not mastered by it.” "

an7.41 Dutiyavasasutta Mastery of the Mind (2nd) no ca 2 0 En ไทย සිං Ru

“Sattahi, bhikkhave, dhammehi samannāgato sāriputto cittaṁ vase vatteti, no ca sāriputto cittassa vasena vattati.   
“Mendicants, having seven qualities Sāriputta has mastered his mind and is not mastered by it.
Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto cittaṁ vase vatteti, no ca sāriputto cittassa vasena vattatī”ti.   
Having these seven qualities Sāriputta has mastered his mind and is not mastered by it.” "

an7.55 Purisagatisutta Places People Are Reborn no ca 15 7 En ไทย සිං Ru

‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṁ bhūtaṁ taṁ pajahāmī’ti upekkhaṁ paṭilabhati.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’ They gain equanimity.
‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṁ bhūtaṁ taṁ pajahāmī’ti upekkhaṁ paṭilabhati.   
an7.55
‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṁ bhūtaṁ taṁ pajahāmī’ti upekkhaṁ paṭilabhati.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’ They gain equanimity.
‘no cassa no ca me siyā …pe…   
an7.55
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
an7.55
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṁ bhūtaṁ taṁ pajahāmī’ti upekkhaṁ paṭilabhati.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’ They gain equanimity.
‘no cassa no ca me siyā …pe…   
‘It might not be, and it might not be mine. …’
‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṁ bhūtaṁ taṁ pajahāmī’ti upekkhaṁ paṭilabhati.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’ They gain equanimity.

an7.71 Bhāvanāsutta Committed to Development no ca 1 4 En ไทย සිං Ru

Seyyathāpi, bhikkhave, phalagaṇḍassa vā phalagaṇḍantevāsikassa vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṁ. No ca khvassa evaṁ ñāṇaṁ hoti: ‘ettakaṁ me ajja vāsijaṭassa khīṇaṁ, ettakaṁ hiyyo, ettakaṁ pare’ti, atha khvassa khīṇe ‘khīṇan’teva ñāṇaṁ hoti.   
Suppose a carpenter or their apprentice sees the marks of his fingers and thumb on the handle of his adze. They don’t know how much of the handle was worn away today, how much yesterday, and how much previously. They just know what has been worn away. phalagaṇḍassa → palagaṇḍassa (bj, pts1ed); phalabhaṇḍhassa (sya-all) | dissanteva → khīyante (mr) | aṅgulipadāni dissati → aṅgulapadāni dissanti aṅgulapadaṁ (mr)

an8.11 Verañjasutta At Verañja no ca 8 2 En ไทย සිං Ru

‘arasarūpo samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.” vadesī”ti → vadesi (bj, mr)
‘nibbhogo samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘akiriyavādo samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘ucchedavādo samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘jegucchī samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘venayiko samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘tapassī samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.   
But that’s not what you’re talking about.”
‘apagabbho samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesi.   
But that’s not what you’re talking about.

an8.16 Dūteyyasutta Going on a Mission no ca 2 0 En ไทย සිං Ru

Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako—   
It’s a mendicant who learns and educates others. They memorize and remember. They understand and help others understand. They’re skilled at knowing what’s on topic and what isn’t. And they don’t cause quarrels.
Idha, bhikkhave, sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako.   
He learns and educates others. He memorizes and remembers. He understands and helps others understand. He’s skilled at knowing what’s on topic and what isn’t. And he doesn’t cause quarrels.

an8.29 Akkhaṇasutta Lost Opportunities no ca 1 0 En ไทย සිං Ru

“‘Khaṇakicco loko, khaṇakicco loko’ti, bhikkhave, assutavā puthujjano bhāsati, no ca kho so jānāti khaṇaṁ vā akkhaṇaṁ vā.   
“‘Now is the time! Now is the time!’ So says an unlearned ordinary person. But they don’t know whether it’s time or not.

an8.62 Alaṁsutta Good Enough no ca 13 0 En ไทย සිං Ru

no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā;   
But they’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
But they don’t examine the meaning of teachings they’ve memorized.
no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā;   
But they’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
But they don’t examine the meaning of teachings they’ve memorized.
no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
Understanding the meaning and the teaching, they don’t practice accordingly.
no ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti;   
And they don’t readily memorize the teachings they’ve heard.
no ca kalyāṇavāco hoti …pe… atthassa viññāpaniyā;   
They’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti …pe… sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti;   
And they don’t readily memorize the teachings they’ve heard.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
Nor do they examine the meaning of teachings they’ve memorized.
no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
Understanding the meaning and the teaching, they don’t practice accordingly.

an8.64 Gayāsīsasutta At Gayā Head no ca 7 0 En ไทย සිං Ru

“pubbāhaṁ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho sañjānāmi, no ca rūpāni passāmi.   
“Mendicants, before my awakening—when I was still not awake but intent on awakening—I perceived light but did not see visions.
no ca kho tāhi devatāhi saddhiṁ santiṭṭhāmi sallapāmi sākacchaṁ samāpajjāmi.   
But I didn’t associate with those deities, converse, or engage in discussion.
no ca kho tā devatā jānāmi—   
But I didn’t know which
no ca kho tā devatā jānāmi:   
But I didn’t know what
no ca kho tā devatā jānāmi:   
But I didn’t know what
no ca kho tā devatā jānāmi:   
But I didn’t know that
no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṁ sannivutthapubbaṁ yadi vā na sannivutthapubbanti.   
But I didn’t know whether or not I had previously lived together with those deities.

an8.71 Paṭhamasaddhāsutta Inspiring All Around (1st) no ca 7 0 En ไทย සිං Ru

“Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.   
“Mendicants, a mendicant is faithful but not ethical. Saddho ca → saddho (sya-all) | ca → no (sya-all) "
Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto.   
A mendicant is faithful and ethical, but not learned.
Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca bahussuto ca, no ca dhammakathiko …pe…   
A mendicant is faithful, ethical, and learned, but not a Dhamma speaker. …
dhammakathiko ca, no ca parisāvacaro …pe…   
they don’t frequent assemblies …
parisāvacaro ca, no ca visārado parisāya dhammaṁ deseti …pe…   
they don’t teach Dhamma to the assembly with assurance …
visārado ca parisāya dhammaṁ deseti, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …pe…   
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …
catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;   
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an8.72 Dutiyasaddhāsutta Inspiring All Around (2nd) no ca 7 0 En ไทย සිං Ru

“Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.   
“A mendicant is faithful, but not ethical.
Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto …pe…   
A mendicant is faithful and ethical, but not learned. …
bahussuto ca, no ca dhammakathiko …pe…   
they’re not a Dhamma speaker …
dhammakathiko ca, no ca parisāvacaro …pe…   
they don’t frequent assemblies …
parisāvacaro ca, no ca visārado parisāya dhammaṁ deseti …pe…   
they don’t teach Dhamma to the assembly with assurance …
visārado ca parisāya dhammaṁ deseti, no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati …pe…   
they don’t have direct meditative experience of the peaceful liberations that are formless, transcending form …
ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;   
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an8.78 Alaṁsutta Good Enough no ca 14 0 En ไทย සිං Ru

no ca kalyāṇavāco hoti …pe…   
They’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti …pe… sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
But they don’t examine the meaning of teachings they’ve memorized.
no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
Understanding the meaning and the teaching, they don’t practice accordingly.
no ca kalyāṇavāco hoti …pe…   
They’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti …pe… sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
But they don’t examine the meaning of teachings they’ve memorized.
no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
Understanding the meaning and the teaching, they don’t practice accordingly.
no ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti;   
And they don’t readily memorize the teachings they’ve heard.
no ca kalyāṇavāco hoti …pe…   
They’re not a good speaker. Their voice isn’t polished, clear, articulate, and doesn’t express the meaning.
no ca sandassako hoti …pe… sabrahmacārīnaṁ.   
They don’t educate, encourage, fire up, and inspire their spiritual companions.
no ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti;   
And they don’t readily memorize the teachings they’ve heard.
no ca dhātānaṁ dhammānaṁ atthūpaparikkhitā hoti;   
Nor do they examine the meaning of teachings they’ve memorized.
no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti;   
Understanding the meaning and the teaching, they don’t practice accordingly.

an8.82 Puṇṇiyasutta With Puṇṇiya no ca 6 0 En ไทย සිං Ru

Saddho ca, puṇṇiya, bhikkhu hoti, upasaṅkamitā ca, no ca payirupāsitā …pe…   
When a mendicant has faith and approaches, but doesn’t pay homage …
payirupāsitā ca, no ca paripucchitā …   
they pay homage, but don’t ask questions …
paripucchitā ca, no ca ohitasoto dhammaṁ suṇāti …   
they ask questions, but don’t actively listen …
ohitasoto ca dhammaṁ suṇāti, no ca sutvā dhammaṁ dhāreti …   
they actively listen, but don’t remember the teaching they’ve heard …
sutvā ca dhammaṁ dhāreti, no ca dhātānaṁ dhammānaṁ atthaṁ upaparikkhati …   
they remember the teaching they’ve heard, but don’t reflect on the meaning of the teachings they’ve remembered …
dhātānañca dhammānaṁ atthaṁ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti.   
they reflect on the meaning of the teachings they’ve remembered, but, having understood the meaning and the teaching, they don’t practice accordingly.

an9.4 Nandakasutta With Nandaka no ca 4 2 En ไทย සිං Ru

Saddho ca, nandaka, bhikkhu hoti, no ca sīlavā.   
Nandaka, a mendicant is faithful but not ethical.
Saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṁ cetosamādhissa.   
A mendicant is faithful and ethical, but does not get internal serenity of heart.
‘saddho ca, nandaka, bhikkhu hoti, no ca sīlavā.   
‘Nandaka, a mendicant is faithful but not ethical.
Saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṁ cetosamādhissa …pe…   
A mendicant is faithful and ethical, but does not get internal serenity of heart. …

an9.19 Devatāsutta A Deity no ca 8 1 En ไทย සිං Ru

Te mayaṁ, bhante, paccuṭṭhimha, no ca kho abhivādimha.   
We politely rose for them, but we didn’t bow.
Te mayaṁ, bhante, paccuṭṭhimha abhivādimha, no ca tesaṁ āsanaṁ adamha.   
We politely rose for them and bowed, but we didn’t offer a seat. paccuṭṭhimha abhivādimha → paccuṭṭhimha ca abhivādimha ca (sya-all)
Te mayaṁ, bhante, paccuṭṭhimha abhivādimha āsanaṁ adamha, no ca kho yathāsatti yathābalaṁ saṁvibhajimha …pe…   
We politely rose for them, bowed, and offered a seat, but we didn’t share as best we could. …’ paccuṭṭhimha abhivādimha → paccuṭṭhimha ca abhivādimha ca (sya-all, pts1ed) | āsanaṁ → āsanañca (bj, sya-all, pts1ed)
yathāsatti yathābalaṁ saṁvibhajimha, no ca kho upanisīdimha dhammassavanāya …pe…   
‘… we didn’t sit nearby to listen to the teachings. …’ yathābalaṁ → yathābalaṁ ca (?)
upanisīdimha dhammassavanāya, no ca kho ohitasotā dhammaṁ suṇimha …pe…   
‘… we didn’t actively listen to the teachings. …’ upanisīdimha → upanisīdimha ca (sya-all)
ohitasotā ca dhammaṁ suṇimha, no ca kho sutvā dhammaṁ dhārayimha …pe…   
‘… we didn’t memorize the teachings. …’
sutvā ca dhammaṁ dhārayimha, no ca kho dhātānaṁ dhammānaṁ atthaṁ upaparikkhimha …pe…   
‘… we didn’t examine the meaning of teachings we’d memorized. …’
dhātānañca dhammānaṁ atthaṁ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjimha.   
‘… having understood the meaning and the teaching, we didn’t practice accordingly.

an10.8 Jhānasutta Inspiring All Around: the Absorptions no ca 9 0 En ไทย සිං Ru

“Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā;   
“Mendicants, a mendicant is faithful but not ethical. ca → imasmiṁ vākye ayaṁ ca kāro natthi sya-all
Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto …pe…   
A mendicant is faithful and ethical, but not learned. …
bahussuto ca, no ca dhammakathiko …   
they’re not a Dhamma speaker …
dhammakathiko ca, no ca parisāvacaro …   
they don’t frequent assemblies …
parisāvacaro ca, no ca visārado parisāya dhammaṁ deseti …   
they don’t teach Dhamma to the assembly with assurance …
visārado ca parisāya dhammaṁ deseti, no ca vinayadharo …   
they’re not an expert in the monastic law …
vinayadharo ca, no ca āraññiko pantasenāsano …   
they don’t stay in the wilderness, in remote lodgings … āraññiko → āraññako (bj, sya-all, pts1ed, mr) "
āraññiko ca pantasenāsano, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …   
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …
catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.   
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an10.9 Santavimokkhasutta Inspiring All Around: the Peaceful Liberations no ca 9 0 En ไทย සිං Ru

“Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā …pe…   
“A mendicant is faithful, but not ethical. …
sīlavā ca, no ca bahussuto …   
they’re not learned. …
bahussuto ca, no ca dhammakathiko …   
they’re not a Dhamma speaker …
dhammakathiko ca, no ca parisāvacaro …   
they don’t frequent assemblies …
parisāvacaro ca, no ca visārado parisāya dhammaṁ deseti …   
they don’t teach Dhamma to the assembly with assurance …
visārado ca parisāya dhammaṁ deseti, no ca vinayadharo …   
they’re not an expert in the training …
vinayadharo ca, no ca āraññiko pantasenāsano …   
they don’t stay in the wilderness, in remote lodgings …
āraññiko ca pantasenāsano, no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati …   
they don’t have direct meditative experience of the peaceful liberations that are formless, transcending form …
ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phusitvā viharati, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.   
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an10.10 Vijjāsutta Inspiring All Around: the Three Knowledges no ca 9 0 En ไทย සිං Ru

“Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.   
“A mendicant is faithful, but not ethical.
Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto bahussuto ca,   
A mendicant is faithful and ethical, but not learned …
no ca dhammakathiko …pe…   
they’re not a Dhamma speaker …
dhammakathiko ca, no ca parisāvacaro parisāvacaro ca,   
they don’t frequent assemblies …
no ca visārado parisāya dhammaṁ deseti visārado ca parisāya dhammaṁ deseti,   
they don’t teach Dhamma to the assembly with assurance …
no ca vinayadharo vinayadharo ca,   
they’re not an expert in the monastic law …
no ca anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Anekavihitañca …pe… pubbenivāsaṁ anussarati,   
they don’t recollect their many kinds of past lives …
no ca dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena …pe…   
they don’t, with clairvoyance that is purified and superhuman, see sentient beings passing away and being reborn …
yathākammūpage satte pajānāti, no ca āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati.   
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an10.29 Paṭhamakosalasutta Kosala (1st) no ca 1 4 En ไทย සිං Ru

Etadaggaṁ, bhikkhave, bāhirakānaṁ diṭṭhigatānaṁ yadidaṁ ‘no cassaṁ, no ca me siyā, na bhavissāmi, na me bhavissatī’ti.   
This is the best of the convictions of outsiders, that is: ‘I might not be, and it might not be mine. I will not be, and it will not be mine.’

an10.83 Puṇṇiyasutta With Puṇṇiya no ca 9 0 En ไทย සිං Ru

“Saddho ca, puṇṇiya, bhikkhu hoti, no ca upasaṅkamitā; neva tāva tathāgataṁ dhammadesanā paṭibhāti.   
“Puṇṇiya, when a mendicant has faith but doesn’t approach, the Realized One doesn’t feel inspired to teach.
Saddho ca, puṇṇiya, bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā …pe…   
When a mendicant has faith and approaches, but doesn’t pay homage …
payirupāsitā ca, no ca paripucchitā …   
they pay homage, but don’t ask questions …
paripucchitā ca, no ca ohitasoto dhammaṁ suṇāti …   
they ask questions, but don’t actively listen …
ohitasoto ca dhammaṁ suṇāti, no ca sutvā dhammaṁ dhāreti …   
they actively listen, but don’t remember the teaching they’ve heard …
sutvā ca dhammaṁ dhāreti, no ca dhātānaṁ dhammānaṁ atthaṁ upaparikkhati …   
they remember the teaching they’ve heard, but don’t reflect on the meaning of the teachings they’ve remembered …
dhātānañca dhammānaṁ atthaṁ upaparikkhati no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti …   
they reflect on the meaning of the teachings they’ve remembered, but, having understood the meaning and the teaching, they don’t practice accordingly …
atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā …   
they practice accordingly, but they’re not a good speaker. Their voice is not polished, clear, articulate, and doesn’t express the meaning …
kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ, neva tāva tathāgataṁ dhammadesanā paṭibhāti.   
They’re a good speaker, but they don’t educate, encourage, fire up, and inspire their spiritual companions. The Realized One doesn’t feel inspired to teach.

an10.95 Uttiyasutta With Uttiya no ca 1 1 En ไทย සිං Ru

No ca khvassa evaṁ ñāṇaṁ hoti: ‘ettakā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā’ti.   
He doesn’t know how many creatures enter or leave the citadel.

an10.99 Upālisutta With Upāli no ca 5 3 En ไทย සිං Ru

“Imampi kho, upāli, mama sāvakā attani dhammaṁ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.   
“When my disciples see this quality inside themselves they frequent remote lodgings in the wilderness and the forest. But so far they haven’t achieved their own goal.
“Imampi kho, upāli, mama sāvakā attani dhammaṁ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.   
“When my disciples see this quality inside themselves they frequent remote lodgings in the wilderness and the forest. But so far they haven’t achieved their own goal.
“Imampi kho, upāli, mama sāvakā attani dhammaṁ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.   
“When my disciples see this quality inside themselves they frequent remote lodgings in the wilderness and the forest. But so far they haven’t achieved their own goal.
“Imampi kho, upāli, mama sāvakā attani dhammaṁ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.   
“When my disciples see this quality inside themselves they frequent remote lodgings in the wilderness and the forest. But so far they haven’t achieved their own goal.
“Imampi kho, upāli, mama sāvakā attani dhammaṁ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.   
“When my disciples see this quality inside themselves they frequent remote lodgings in the wilderness and the forest. But so far they haven’t achieved their own goal.

dn1 Brahmajālasutta The Divine Net no ca 10 2 En ไทย සිං Ru

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.   
But that’s not how this self becomes rightly annihilated.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.   
But that’s not how this self attains ultimate extinguishment in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.   
But that’s not how this self attains ultimate extinguishment in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.   
But that’s not how this self attains ultimate extinguishment in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.   
But that’s not how this self attains ultimate extinguishment in the present life.

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa no ca 1 3 En ไทย සිං Ru

Ettake kho ahaṁ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ gotamo ettakavaṇṇo.   
This is the extent of Master Gotama’s praise that I have learned. But his praises are not confined to this,

dn5 Kūṭadantasutta With Kūṭadanta no ca 15 2 En ไทย සිං Ru

Ettake kho ahaṁ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ gotamo ettakavaṇṇo.   
This is the extent of Master Gotama’s praise that I have learned. But his praises are not confined to this,
‘rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā khattiyā ānuyantā negamā ceva jānapadā ca;   
“King Mahāvijita performs a great sacrifice, but he did not announce it to the aristocrat vassals of town and country.
‘rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti.   
“King Mahāvijita performs a great sacrifice, but he did not announce it to the ministers and counselors, well-to-do brahmins, and well-off householders, both of town and country. That’s the kind of great sacrifice that this king performs.”
‘rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti.   
that he does not possess the eight factors.
‘rājā kho mahāvijito mahāyaññaṁ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…   
dn5
no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro …pe…   
dn5
no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā …pe…   
dn5
no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti …pe…   
dn5
no ca kho bahussuto tassa tassa sutajātassa …pe…   
dn5
no ca kho tassa tasseva kho pana bhāsitassa atthaṁ jānāti:   
dn5
no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti.   
dn5
No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena;   
dn5
No ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo …pe…   
dn5
no ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe…   
dn5
no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti.   
dn5

dn6 Mahālisutta With Mahāli no ca 17 0 En ไทย සිං Ru

‘yadagge ahaṁ, mahāli, bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti.   
‘Mahāli, soon I will have been living in dependence on the Buddha for three years. I see divine sights that are pleasant, sensual, and arousing, but I don’t hear divine sounds that are pleasant, sensual, and arousing.’
“Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
“Mahāli, take a mendicant who has developed immersion to the eastern quarter in one aspect: so as to see divine sights but not to hear divine sounds.
So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
When they have developed immersion for that purpose,
Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.   
they see divine sights but don’t hear divine sounds.
Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
Because that is how it is for a mendicant who develops immersion in that way.
uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
above, below, across …
So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
dn6
Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.   
dn6
Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
That is how it is for a mendicant who develops immersion in that way.
Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
Take a mendicant who has developed immersion to the eastern quarter in one aspect: so as to hear divine sounds but not to see divine sights.
So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
When they have developed immersion for that purpose,
Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.   
they hear divine sounds but don’t see divine sights.
Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
Because that is how it is for a mendicant who develops immersion in that way.
uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
above, below, across …
So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
dn6
Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.   
dn6
Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.   
That is how it is for a mendicant who develops immersion in that way.

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa no ca 9 2 En ไทย සිං Ru

‘sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, no ca kho visārado nadatī’ti.   
‘The ascetic Gotama roars his lion’s roar, and he roars it in the assemblies. But he doesn’t roar it boldly.’
‘sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṁ pañhaṁ pucchanti …pe…   
‘The ascetic Gotama roars his lion’s roar, he roars it in the assemblies, and he roars it boldly. But they don’t question him. …
pañhañca naṁ pucchanti; no ca kho nesaṁ pañhaṁ puṭṭho byākaroti …pe…   
Or he doesn’t answer their questions. …
pañhañca nesaṁ puṭṭho byākaroti; no ca kho pañhassa veyyākaraṇena cittaṁ ārādheti …pe…   
Or his answers are not satisfactory. …
pañhassa ca veyyākaraṇena cittaṁ ārādheti; no ca kho sotabbaṁ maññanti …pe…   
Or they don’t think him worth listening to. …
sotabbañcassa maññanti; no ca kho sutvā pasīdanti …pe…   
Or they’re not confident after listening. …
sutvā cassa pasīdanti; no ca kho pasannākāraṁ karonti …pe…   
Or they don’t show their confidence. …
pasannākārañca karonti; no ca kho tathattāya paṭipajjanti …pe…   
Or they don’t practice accordingly. …
tathattāya ca paṭipajjanti; no ca kho paṭipannā ārādhentī’ti.   
Or they don’t succeed in their practice.’

dn26 Cakkavattisutta The Wheel-Turning Monarch no ca 2 4 En ไทย සිං Ru

no ca kho rājisiṁ upasaṅkamitvā ariyaṁ cakkavattivattaṁ pucchi.   
But he didn’t go to the royal sage and ask about the noble duty of a wheel-turning monarch.
Tesaṁ sutvā dhammikañhi kho rakkhāvaraṇaguttiṁ saṁvidahi, no ca kho adhanānaṁ dhanamanuppadāsi.   
After listening to them, he provided just protection and security. But he did not provide money to the penniless in the realm.

dn29 Pāsādikasutta An Impressive Discourse no ca 14 2 En ไทย සිං Ru

Etehi cepi, cunda, aṅgehi samannāgataṁ brahmacariyaṁ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addhagato vayoanuppatto.   
Now suppose, Cunda, that a spiritual path possesses those factors. But the teacher is not senior, long standing, long gone forth, advanced in years, and reached the final stage of life.
Etehi cepi, cunda, aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto, no ca khvassa therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā.   
Now suppose that a spiritual path possesses those factors and the teacher is senior. But there are no senior monk disciples who are competent, educated, assured, have attained sanctuary from the yoke,
No ca khvassa majjhimā bhikkhū sāvakā honti …pe…   
But there are no competent middle monks,
majjhimā cassa bhikkhū sāvakā honti, no ca khvassa navā bhikkhū sāvakā honti …pe…   
junior monks,
navā cassa bhikkhū sāvakā honti, no ca khvassa therā bhikkhuniyo sāvikā honti …pe…   
senior nuns,
therā cassa bhikkhuniyo sāvikā honti, no ca khvassa majjhimā bhikkhuniyo sāvikā honti …pe…   
middle nuns,
majjhimā cassa bhikkhuniyo sāvikā honti, no ca khvassa navā bhikkhuniyo sāvikā honti …pe…   
junior nuns,
navā cassa bhikkhuniyo sāvikā honti, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino …pe…   
celibate white-clothed laymen,
upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino, no ca khvassa upāsakā sāvakā honti gihī odātavasanā kāmabhogino …pe…   
white-clothed laymen enjoying sensual pleasures,
upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo …pe…   
celibate white-clothed laywomen,
upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …pe…   
white-clothed laywomen enjoying sensual pleasures. …
upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo, no ca khvassa brahmacariyaṁ hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ …pe…   
There are white-clothed laywomen enjoying sensual pleasures, but the spiritual path is not successful and prosperous, extensive, popular, widespread, and well proclaimed wherever there are gods and humans …
brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, no ca kho lābhaggayasaggappattaṁ.   
the spiritual path is successful and prosperous, extensive, popular, widespread, and well proclaimed wherever there are gods and humans, but it has not reached the peak of material possessions and fame.
‘atītaṁ kho addhānaṁ ārabbha samaṇo gotamo atīrakaṁ ñāṇadassanaṁ paññapeti, no ca kho anāgataṁ addhānaṁ ārabbha atīrakaṁ ñāṇadassanaṁ paññapeti, tayidaṁ kiṁsu tayidaṁ kathaṁsū’ti?   
‘The ascetic Gotama demonstrates boundless knowledge and vision of the past, but not of the future. What’s up with that?’

dn30 Lakkhaṇasutta The Marks of a Great Man no ca 1 0 En ไทย සිං Ru

Imāni kho, bhikkhave, dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi isayo dhārenti, no ca kho te jānanti:   
Seers who are outsiders remember these marks, but they do not know

snp2.13 Sammāparibbājanīyasutta no ca 1 0 En ไทย සිං Ru

No ca bhikkhu hiṁseyya kañci loke;   
a mendicant would hurt no-one in the world;

snp3.7 Selasutta no ca 1 0 En ไทย සිං Ru

No ca kho naṁ jānāmi buddho vā no vā.   
But I don’t know whether or not he is an awakened one.

ud7.8 Kaccānasutta Kaccāna no ca 1 0 En ไทย සිං Ru

No cassa no ca me siyā,   
‘It might not be, and it might not be mine,

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint no ca 4 6 En ไทย සිං Ru

Ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.   
Reverends, though the eye is intact internally, so long as exterior sights don’t come into range and there’s no corresponding engagement, there’s no manifestation of the corresponding type of consciousness.
Ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti bāhirā ca rūpā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.   
Though the eye is intact internally and exterior sights come into range, so long as there’s no corresponding engagement, there’s no manifestation of the corresponding type of consciousness.
mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.   
mind is intact internally, so long as exterior thoughts don’t come into range and there’s no corresponding engagement, there’s no manifestation of the corresponding type of consciousness.
Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.   
Though the mind is intact internally and exterior thoughts come into range, so long as there’s no corresponding engagement, there’s no manifestation of the corresponding type of consciousness.

mn29 Mahāsāropamasutta The Longer Simile of the Heartwood no ca 12 7 En ไทย සිං Ru

So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.
So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29
So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn29

mn30 Cūḷasāropamasutta The Shorter Simile of the Heartwood no ca 6 13 En ไทย සිං Ru

So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.   
mn30
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn30
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
mn30
So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.
So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.
So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo.   
They’re happy with that, but they haven’t got all they wished for.

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga no ca 7 4 En ไทย සිං Ru

“Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.   
“Reverend Sāriputta, it’s when two mendicants engage in discussion about the teaching. They question each other and answer each other’s questions without faltering, and their discussion on the teaching flows on. saṁsādenti → saṁsārenti (mr)
“Idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
“Reverend Moggallāna, it’s when a mendicant masters their mind and is not mastered by it.
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
In the same way, a mendicant masters their mind and is not mastered by it.
‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti. Te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.   
‘It’s when two mendicants engage in discussion about the teaching …
‘idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti no ca bhikkhu cittassa vasena vattati.   
‘Reverend Moggallāna, it’s when a mendicant masters their mind and is not mastered by it …
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
mn32
Sāriputto hi, moggallāna, cittaṁ vasaṁ vatteti no ca sāriputto cittassa vasena vattati.   
For Sāriputta masters his mind and is not mastered by it …”

mn47 Vīmaṁsakasutta The Inquirer no ca 1 0 En ไทย සිං Ru

etaṁ pathohamasmi, etaṁ gocaro, no ca tena tammayo’ti.   
I am that range and that territory, but I do not identify with that.’ etaṁ pathohamasmi, etaṁ gocaro → etapathohamasmi etagocaro (bj, sya-all, km, pts1ed) "

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta no ca 6 5 En ไทย සිං Ru

“Sace hi, bho gotama, imaṁ dhammaṁ bhavaṁyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṁsu;   
“If Master Gotama was the only one to succeed in this teaching, not any monks,
Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, no ca kho bhikkhuniyo ārādhikā abhavissaṁsu;   
If Master Gotama and the monks were the only ones to succeed in this teaching, not any nuns …
Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu;   
celibate laymen …
Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu;   
laymen enjoying sensual pleasures …
Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu;   
celibate laywomen …
Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṁsu;   
laywomen enjoying sensual pleasures,

mn78 Samaṇamuṇḍikasutta With Uggāhamāna Samaṇamuṇḍika no ca 1 0 En ไทย සිං Ru

Idha, thapati, bhikkhu sīlavā hoti no ca sīlamayo,   
It’s when a mendicant behaves ethically, but they don’t identify with their ethical behavior.

mn80 Vekhanasasutta With Vekhanasa no ca 1 3 En ไทย සිං Ru

so mokkhomhīti kho jāneyya no ca bandhanaṁ.   
They’d know ‘I’m released,’ and there would be no more bonds.

mn82 Raṭṭhapālasutta With Raṭṭhapāla no ca 3 0 En ไทย සිං Ru

no ca pāragavesino.   
but not a seeker of the far shore.
no ca pāragavesino.   
but not a seeker of the far shore.
no ca pāragavesino.   
but not a seeker of the far shore.

mn91 Brahmāyusutta With Brahmāyu no ca 1 2 En ไทย සිං Ru

Rasapaṭisaṁvedī kho pana so bhavaṁ gotamo āhāraṁ āhāreti, no ca rasarāgapaṭisaṁvedī.   
He eats experiencing the taste, but without experiencing greed for the taste.

mn92 Selasutta With Sela no ca 1 0 En ไทย සිං Ru

no ca kho naṁ jānāmi buddho vā no vā.   
But I don’t know whether or not he is an awakened one.

mn93 Assalāyanasutta With Assalāyana no ca 1 1 En ไทย සිං Ru

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no khattiyo, no vesso, no suddo”ti?   
Suppose a brahmin were to refrain from killing living creatures, stealing, and committing sexual misconduct; from using speech that’s false, divisive, harsh, or nonsensical; and from covetousness, malice, and wrong view. When their body breaks up, after death, they’d be reborn in a good place, a heavenly realm. Would this happen only to an brahmin, and not to an aristocrat, a peasant, or a menial?” no → no ca (mr)

mn95 Caṅkīsutta With Caṅkī no ca 1 2 En ไทย සිං Ru

Ettake kho ahaṁ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ gotamo ettakavaṇṇo;   
This is the extent of Master Gotama’s praise that I have learned. But his praises are not confined to this,

mn98 Vāseṭṭhasutta With Vāseṭṭha no ca 1 1 En ไทย සිං Ru

Ajānantā no pabrunti,   
Ignorant, they declare Ajānantā no → ajānantā no ca (sya-all); ajānantā noti ajānantā eva (ṭīkā) | pabrunti → pabruvanti (bj, pts1ed); brūhanti (sya-all)

mn106 Āneñjasappāyasutta Conducive to the Imperturbable no ca 3 0 En ไทย සිං Ru

‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi yaṁ, bhūtaṁ—taṁ pajahāmī’ti.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’
‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṁ bhūtaṁ—taṁ pajahāmī’ti.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’
‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṁ bhūtaṁ—taṁ pajahāmī’ti.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine. I am giving up what exists, what has come to be.’

mn127 Anuruddhasutta With Anuruddha no ca 3 5 En ไทย සිං Ru

Hoti kho so, gahapati, samayo, yā tā devatā ekajjhaṁ sannipatanti, tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattañhi kho paññāyati no ca ābhānānattaṁ.   
There comes a time, householder, when the deities gather together as one. When they do so, a difference in their color is evident, but not in their radiance.
Tesaṁ ekaṁ gharaṁ pavesitānaṁ accinānattañhi kho paññāyetha, no ca ābhānānattaṁ;   
You can detect a difference in their flames, but not in their radiance.
evameva kho, gahapati, hoti kho so samayo, yā tā devatā ekajjhaṁ sannipatanti tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattañhi kho paññāyati, no ca ābhānānattaṁ.   
In the same way, when the deities gather together as one, a difference in their color is evident, but not in their radiance.

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict no ca 3 0 En ไทย සිං Ru

Kathañca, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā?   
And how is there flattering and rebuking without teaching Dhamma?
Evaṁ kho, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.   
That’s how there is flattering and rebuking without teaching Dhamma.
Tatra, bhikkhave, yāyaṁ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;   
Flattering and rebuking without teaching Dhamma is a principle beset by pain, harm, stress, and fever, and it is the wrong way.

mn146 Nandakovādasutta Advice from Nandaka no ca 1 16 En ไทย සිං Ru

Evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā honti no ca kho paripuṇṇasaṅkappā”ti.   
In the same way, those nuns were uplifted by Nandaka’s Dhamma teaching, but they still haven’t found what they’re looking for.”

sn1.41 Ādittasutta Devatāsaṁyuttaṁ On Fire no ca 1 0 En ไทย සිං Ru

no ca yaṁ tattha ḍayhati.   
not the one that’s burnt.

sn2.1 Paṭhamakassapasutta Devaputtasaṁyuttaṁ With Kassapa (1st) no ca 1 0 En ไทย සිං Ru

“bhikkhuṁ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti.   
“The Buddha has revealed the mendicant, but not his instructions to a mendicant.”

sn12.38 Cetanāsutta Nidānasaṁyuttaṁ Intention no ca 2 0 En ไทย සිං Ru

Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa ṭhitiyā.   
If you don’t intend or plan or have underlying tendencies, this doesn’t become a support for the continuation of consciousness.

sn12.39 Dutiyacetanāsutta Nidānasaṁyuttaṁ Intention (2nd) no ca 2 0 En ไทย සිං Ru

Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa ṭhitiyā.   
If you don’t intend or plan or have underlying tendencies, this doesn’t become a support for the continuation of consciousness.

sn12.40 Tatiyacetanāsutta Nidānasaṁyuttaṁ Intention (3rd) no ca 2 0 En ไทย සිං Ru

Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa ṭhitiyā.   
If you don’t intend or plan or have underlying tendencies, this doesn’t become a support for the continuation of consciousness.

sn21.9 Tissasutta Bhikkhusaṁyuttaṁ With Tissa no ca 2 0 En ไทย සිං Ru

“Tathāhi pana tvaṁ, tissa, vattā no ca vacanakkhamo;   
“That’s because you admonish others, but don’t accept admonition yourself.
na kho te taṁ, tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ vattā no ca vacanakkhamo.   
As a gentleman who has gone forth in faith from the lay life to homelessness, it’s not appropriate for you to admonish others without accepting admonition yourself.

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father no ca 3 0 En ไทย සිං Ru

‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’”ti?   
‘Sir, how do you define someone ailing in body and ailing in mind, and someone ailing in body and healthy in mind’?”
Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto?   
And how is a person ailing in body and healthy in mind?
Evaṁ kho, gahapati, āturakāyo hoti no ca āturacitto”ti.   
That’s how a person is ailing in body and healthy in mind.”

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying no ca 5 0 En ไทย සිං Ru

“‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti—   
“‘It might not be, and it might not be mine. It will not be, and it will not be mine.’
“yathā kathaṁ pana, bhante, ‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti—   
“But sir, how
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti—   
‘It might not be, and it might not be mine. It will not be, and it will not be mine’—
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine.’
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘It might not be, and it might not be mine. It will not be, and it will not be mine.’

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya no ca 2 0 En ไทย සිං Ru

‘no cassaṁ no ca me siyā nābhavissaṁ na me bhavissatī’ti.   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’
‘no cassaṁ no ca me siyā nābhavissaṁ na me bhavissatī’ti;   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’

sn22.101 Vāsijaṭasutta Khandhasaṁyuttaṁ The Adze no ca 1 4 En ไทย සිං Ru

No ca khvassa evaṁ ñāṇaṁ hoti:   
They don’t know

sn22.153 Nocamesiyāsutta Khandhasaṁyuttaṁ It Might Not Be Mine no ca 5 0 En ไทย සිං Ru

‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
‘I might not be, and it might not be mine. I will not be, and it will not be mine’?”
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
‘I might not be, and it might not be mine. I will not be, and it will not be mine’?”
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
‘I might not be, and it might not be mine. I will not be, and it will not be mine’?”

sn24.4 Nocamesiyāsutta Diṭṭhisaṁyuttaṁ It Might Not Be Mine no ca 6 0 En ไทย සිං Ru

‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
‘I might not be, and it might not be mine. I will not be, and it will not be mine’?”
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’ti.   
‘I might not be, and it might not be mine. I will not be, and it will not be mine.’
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
sn24.4
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
sn24.4
‘no cassaṁ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?   
sn24.4

sn24.18 Nevahotinanahotitathāgatosutta Diṭṭhisaṁyuttaṁ a Realized One neither still exists nor no longer exists no ca 1 0 En ไทย සිං Ru

so attā no ca me siyā;   
sn24.18

sn24.44 Adukkhamasukhīsutta Diṭṭhisaṁyuttaṁ The Self Is Neither Happy Nor Suffering no ca 1 0 En ไทย සිං Ru

attā no ca me siyā;   
sn24.44

sn35.70 Upavāṇasandiṭṭhikasutta Saḷāyatanasaṁyuttaṁ Upavāna on What is Visible in This Very Life no ca 5 0 En ไทย සිං Ru

Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedī ca hoti, no ca rūparāgappaṭisaṁvedī.   
Take a mendicant who sees a sight with their eyes. They experience the sight but no desire for the sight.
Yaṁ taṁ, upavāṇa, bhikkhu cakkhunā rūpaṁ disvā rūpappaṭisaṁvedīhi kho hoti, no ca rūparāgappaṭisaṁvedī.   
Since this is so,
Puna caparaṁ, upavāṇa, bhikkhu jivhāya rasaṁ sāyitvā rasappaṭisaṁvedīhi kho hoti, no ca rasarāgappaṭisaṁvedī. Asantañca ajjhattaṁ rasesu rāgaṁ ‘natthi me ajjhattaṁ rasesu rāgo’ti pajānāti …pe….   
Next, take a mendicant who hears … smells … tastes … touches …
Puna caparaṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedīhi kho hoti, no ca dhammarāgappaṭisaṁvedī.   
sn35.70
Yaṁ taṁ, upavāṇa, bhikkhu manasā dhammaṁ viññāya dhammappaṭisaṁvedīhi kho hoti, no ca dhammarāgappaṭisaṁvedī.   
Next, take a mendicant who knows a thought with their mind. They experience the thought but no desire for the thought.

sn46.8 Upavānasutta Bojjhaṅgasaṁyuttaṁ With Upavāna no ca 2 0 En ไทย සිං Ru

“Satisambojjhaṅgaṁ kho, āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’ti …pe…   
As a mendicant rouses up the awakening factor of mindfulness, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’ …
upekkhāsambojjhaṅgaṁ āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’”ti.   
As they rouse up the awakening factor of equanimity, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’