Byādh 31 texts and 133 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.36 Devadūtasutta Messengers of the Gods byādhidhammo byādhiṁ 2 0 En Ru

“ahampi khomhi byādhidhammo byādhiṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā”’ti?
“I, too, am liable to become sick. I’m not exempt from sickness. I’d better do good by way of body, speech, and mind”?’

an3.39 Sukhumālasutta A Delicate Lifestyle byādhidhammo byādhiṁ byādhitaṁ byādhikaṁ byādhidhammā 9 0 En Ru

Assutavā kho puthujjano attanā byādhidhammo samāno byādhiṁ anatīto paraṁ byādhitaṁ disvā aṭṭīyati harāyati jigucchati attānaṁyeva atisitvā:
‘When an unlearned ordinary person—who is liable to get sick, not being exempt from sickness—sees someone else who is sick, they’re horrified, repelled, and disgusted, overlooking the fact that they themselves are in the same situation.
‘ahampi khomhi byādhidhammo byādhiṁ anatīto, ahañceva kho pana byādhidhammo samāno byādhiṁ anatīto paraṁ byādhikaṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ, na metaṁ assa patirūpan’ti.
But since I, too, am liable to get sick, it would not be appropriate for me to be horrified, embarrassed, and disgusted, when I see someone else who is sick.’
Byādhidhammā jarādhammā,
For others, sickness is natural,

an3.51 Paṭhamadvebrāhmaṇasutta Two Brahmins (1st) byādhinā 2 0 En Ru

Upanīyati kho ayaṁ, brāhmaṇā, loko jarāya byādhinā maraṇena.
This world is led on by old age, sickness, and death.
Evaṁ upanīyamāne kho, brāhmaṇā, loke jarāya byādhinā maraṇena, yo idha kāyena saṁyamo vācāya saṁyamo manasā saṁyamo, taṁ tassa petassa tāṇañca leṇañca dīpañca saraṇañca parāyaṇañcāti.
But restraint here by way of body, speech, and mind is the shelter, protection, island, refuge, and haven for the departed.

an3.52 Dutiyadvebrāhmaṇasutta Two Brahmins (2nd) byādhinā 2 0 En Ru

Āditto kho ayaṁ, brāhmaṇā, loko jarāya byādhinā maraṇena.
This world is burning with old age, sickness, and death.
Evaṁ āditte kho, brāhmaṇā, loke jarāya byādhinā maraṇena, yo idha kāyena saṁyamo vācāya saṁyamo manasā saṁyamo, taṁ tassa petassa tāṇañca leṇañca dīpañca saraṇañca parāyaṇañcāti.
But restraint here by way of body, speech, and mind is the shelter, protection, island, refuge, and haven for the departed.

an3.61 Titthāyatanasutta Sectarian Tenets byādhipi 1 0 En Ru

Jātipi dukkhā, jarāpi dukkhā, (…) maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ. Saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. (…) → (byādhipi dukkho) (bj, mr); (vyādhi pi dukkhā) (pts1ed) | appiyehi sampayogo dukkho, piyehi vippayogo dukkho → etthantare pāṭho katthaci natthi

an3.62 Bhayasutta Perils byādhibhayaṁ byādhiyamānaṁ byādhiyāmi byādhiyī’ti byādhiyī’ti 7 0 En Ru

Jarābhayaṁ, byādhibhayaṁ, maraṇabhayanti.
The perils of old age, sickness, and death.
Na, bhikkhave, mātā puttaṁ byādhiyamānaṁ evaṁ labhati:
When a child is sick, a mother doesn’t get her wish:
‘ahaṁ byādhiyāmi, mā me putto byādhiyī’ti;
‘Let me be sick, may my child not be sick!’
putto vā pana mātaraṁ byādhiyamānaṁ na evaṁ labhati:
When a mother is sick, a child doesn’t get their wish:
‘ahaṁ byādhiyāmi, mā me mātā byādhiyī’ti.
‘Let me be sick, may my mother not be sick!’

an4.119 Paṭhamabhayasutta Perils (1st) byādhibhayaṁ 1 0 En Ru

Jātibhayaṁ, jarābhayaṁ, byādhibhayaṁ, maraṇabhayaṁ—
The perils of rebirth, old age, sickness, and death.

an4.182 Pāṭibhogasutta Guarantee byādhidhammaṁ byādhiyī’ti 2 0 En Ru

byādhidhammaṁ mā byādhiyī’ti natthi koci pāṭibhogo—
No-one can guarantee that someone liable to sickness will not get sick.

an4.255 Pariyesanāsutta Searches byādhidhammo byādhidhammaṁyeva byādhidhamme abyādhiṁ 5 0 En Ru

attanā byādhidhammo samāno byādhidhammaṁyeva pariyesati;
Someone liable to sickness searches only for what gets sick.
attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati;
Someone who is liable to get sick, knowing the drawback in what gets sick, searches for the sickness-free supreme sanctuary from the yoke, extinguishment.

an5.48 Alabbhanīyaṭhānasutta Things That Cannot Be Had byādhidhammaṁ byādhīyī’ti byādhīyati 6 0 En Ru

Byādhidhammaṁ mā byādhīyī’ti …pe… ‘maraṇadhammaṁ mā mīyī’ti … ‘khayadhammaṁ mā khīyī’ti … ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to sickness should not get sick. … That someone liable to death should not die. … That someone liable to ending should not end. … That someone liable to perishing should not perish. …
Puna caparaṁ, bhikkhave, assutavato puthujjanassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati … khayadhammaṁ khīyati … nassanadhammaṁ nassati.
Furthermore, an unlearned ordinary person has someone liable to sickness … death … ending … perishing.
Puna caparaṁ, bhikkhave, sutavato ariyasāvakassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati … khayadhammaṁ khīyati … nassanadhammaṁ nassati.
Furthermore, a learned noble disciple has someone liable to sickness … death … ending … perishing.

an5.50 Nāradasutta With Nārada byādhidhammaṁ byādhīyī’ti byādhīyati 6 0 En Ru

Byādhidhammaṁ mā byādhīyī’ti …pe… ‘maraṇadhammaṁ mā mīyī’ti … ‘khayadhammaṁ mā khīyī’ti … ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to sickness should not get sick. … That someone liable to death should not die. … That someone liable to ending should not end. … That someone liable to perishing should not perish. …
Puna caparaṁ, mahārāja, assutavato puthujjanassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati … khayadhammaṁ khīyati … nassanadhammaṁ nassati.
Furthermore, an unlearned ordinary person has someone liable to sickness … death … ending … perishing.
Puna caparaṁ, mahārāja, sutavato ariyasāvakassa byādhidhammaṁ byādhīyati …pe… maraṇadhammaṁ mīyati … khayadhammaṁ khīyati … nassanadhammaṁ nassati.
Furthermore, a learned noble disciple has someone liable to sickness … death … ending … perishing.

an5.54 Samayasutta Times Good for Meditation byādhito byādhinābhibhūto 2 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu byādhito hoti byādhinābhibhūto.
Furthermore, a mendicant is sick, overcome by sickness.

an5.57 Abhiṇhapaccavekkhitabbaṭhānasutta Subjects for Regular Reviewing byādhidhammomhi byādhiṁ byādhidhammo byādhidhammā 11 0 En Ru

Byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
‘I am liable to get sick, I am not exempt from sickness.’ …
Kiñca, bhikkhave, atthavasaṁ paṭicca ‘byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?
What is the advantage of often reviewing this: ‘I am liable to get sick, I am not exempt from sickness’?
Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘byādhidhammomhi, byādhiṁ anatīto’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
This is the advantage of often reviewing this: ‘I am liable to get sick, I am not exempt from sickness’.
‘Na kho ahaññeveko byādhidhammo byādhiṁ anatīto, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṁ anatītā’ti.
‘It’s not just me who is liable to get sick, not being exempt from sickness. For all sentient beings get sick according to their nature, as long as they come and go, pass away and are reborn.’
Byādhidhammā jarādhammā,
For others, sickness is natural,

an5.78 Dutiyaanāgatabhayasutta Future Perils (2nd) byādhi byādhitena byādhinā byādhitopi byādhābhibhūtena 6 0 En Ru

Hoti kho pana so samayo yaṁ imaṁ kāyaṁ byādhi phusati.
But there will come a time when this body is struck with sickness.
Byādhitena kho pana byādhinā abhibhūtena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When you’re sick, overcome by sickness, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest. byādhinā abhibhūtena → byādhābhibhūtena (bj, mr); vyādhābhibhūtena (pts1ed)
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato byādhitopi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though I’m sick.’

an6.63 Nibbedhikasutta Penetrative byādhipi 3 0 En Ru

Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. byādhipi dukkho → vyādhipi dukkho (bj); byādhipi dukkhā (sya-all, mr); vyādhipi dukkhā (pts1ed) | pañcupādānakkhandhā → pañcupādānakkhandhāpi (mr)

an7.74 Arakasutta About Araka byādhitopi 1 14 En Ru

Tatrime bhattantarāyā kapimiddhopi bhattaṁ na bhuñjati, dukkhitopi bhattaṁ na bhuñjati, byādhitopi bhattaṁ na bhuñjati, uposathikopi bhattaṁ na bhuñjati, alābhakenapi bhattaṁ na bhuñjati.
Things that prevent you from eating include anger, pain, sickness, sabbath, or being unable to get food.

an8.16 Dūteyyasutta Going on a Mission byādhati 1 0 En Ru

Yo ve na byathati patvā,
They don’t tremble when arriving na byathati → navedhati (bj); na byādhati (sya-all, pts1ed)

dn14 Mahāpadānasutta Большое наставление о наследии byādhitapurisa byādhito byādhidhammo byādhiṁ byādhidhammā byādhi 19 18 En Ru

6. Byādhitapurisa
6. Больной человек
‘Eso kho, deva, byādhito nāmā’ti.
„Божественный, он, как называют это, болен“.
‘Kiṁ paneso, samma sārathi, byādhito nāmā’ti?
„Почему же, дорогой возничий, его называют больным“?
‘Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā’ti.
„Его называют больным, Божественный, потому, что, поистине, ему следовало бы оправиться от недуга“.
‘Kiṁ pana, samma sārathi, ahampi byādhidhammo, byādhiṁ anatīto’ti?
„Как же, дорогой возничий, — я тоже подвержен болезни и не могу преодолеть болезнь“?
‘Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṁ anatītā’ti.
„И ты, Божественный, и я — все мы подвержены болезни и не можем преодолеть болезнь“.
‘dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī’ti.
„Увы! [Тяжко] то, что зовется рождением, если к родившемуся является старость, является болезнь! “.
“Eso kho, deva, byādhito nāmā”ti.
‘Божественный, он, как называют это, болен’.
“Kiṁ paneso, samma sārathi, byādhito nāmā”ti?
‘Почему же, дорогой возничий, его называют больным’?
“Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā”ti.
‘Его называют больным, Божественный, потому, что, поистине, ему следовало бы оправиться от недуга’.
“Kiṁ pana, samma sārathi, ahampi byādhidhammo, byādhiṁ anatīto”ti?
‘Как же, дорогой возничий, — я тоже подвержен болезни и не могу преодолеть болезнь’?
“Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṁ anatītā”ti.
‘И ты, Божественный, и я — все мы подвержены болезни и не можем преодолеть болезнь’.
“dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī”’ti.
‘Увы! [Тяжко] то, что зовется рождением, если к родившемуся является старость, является болезнь!“.
‘dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī’ti.
„Увы! [Тяжко] то, что зовется рождением, если к родившемуся является старость, является болезнь, является смерть!“.
“dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī”’ti.
‘Увы! [Тяжко] то, что зовется рождением, если к родившемуся является старость, является болезнь!’“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта byādhippabāḷho 1 14 En Ru

Byādhippabāḷho udapādi satthuno;
Учителя возникла сильная боль.

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования byādhidhammānaṁ byādhidhammā byādhi 3 7 En Ru

Byādhidhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘aho vata mayaṁ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti.
У существ, подверженных болезни возникает желание: ‘О, пусть мы не будем подвержены болезни, и пусть болезнь с нами не происходит’.

ud8.5 Cundasutta With Cunda byādhippabāḷho 1 0 En Ru

Byādhippabāḷho udapādi satthuno;
who had eaten the pork on the turn.

mn26 Pāsarāsisutta Благородный поиск byādhidhammo byādhidhammaṁyeva byādhidhammaṁ byādhidhammaṁ byādhidhammā byādhidhamme abyādhiṁ 25 6 En Ru

Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṁyeva pariyesati, attanā jarādhammo samāno jarādhammaṁyeva pariyesati, attanā byādhidhammo samāno byādhidhammaṁyeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaṁyeva pariyesati, attanā sokadhammo samāno sokadhammaṁyeva pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhammaṁyeva pariyesati.
И что такое неблагородный поиск? Вот некий человек, будучи сам подвержен рождению, ищет то, что тоже подвержено рождению. Будучи сам подвержен старению, он ищет то, что тоже подвержено старению. Будучи сам подвержен болезни, он ищет то, что тоже подвержено болезни. Будучи сам подвержен смерти, он ищет то, что тоже подвержено смерти. Будучи сам подвержен печали, он ищет то, что тоже подвержено печали. Будучи сам подвержен загрязнениям, он ищет то, что тоже подвержено загрязнениям.
Kiñca, bhikkhave, byādhidhammaṁ vadetha?
И о чём можно сказать как о подверженном болезни?
Puttabhariyaṁ, bhikkhave, byādhidhammaṁ, dāsidāsaṁ byādhidhammaṁ, ajeḷakaṁ byādhidhammaṁ, kukkuṭasūkaraṁ byādhidhammaṁ, hatthigavāssavaḷavaṁ byādhidhammaṁ.
Жена и дети подвержены болезни, рабы и рабыни, козы и овцы, домашняя птица и свиньи, слоны, рогатый скот, кони и кобылы подвержены болезни.
Byādhidhammā hete, bhikkhave, upadhayo.
Эти обретения подвержены болезни.
Etthāyaṁ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṁyeva pariyesati.
И тот, кто привязан к этим вещам, очарован ими, всецело предан им, будучи сам подвержен болезни, ищет то, что также подвержено болезни.
Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati.
Вот некий человек будучи сам подвержен рождению, поняв опасность в том, что подвержено рождению, ищет нерождённую наивысшую защиту от подневольности – ниббану. Будучи сам подвержен старению, поняв опасность в том, что подвержено старению, он ищет нестареющую наивысшую защиту от подневольности – ниббану. Будучи сам подвержен болезни, поняв опасность в том, что подвержено болезни, он ищет неболеющую наивысшую защиту от подневольности – ниббану. Будучи сам подвержен смерти, поняв опасность в том, что подвержено смерти, он ищет бессмертную наивысшую защиту от подневольности – ниббану. Будучи сам подвержен печали, поняв опасность в том, что подвержено печали, он ищет беспечальную наивысшую защиту от подневольности – ниббану. Будучи сам подвержен загрязнениям, поняв опасность в том, что подвержено загрязнениям, он ищет незагрязнённую наивысшую защиту от подневольности – ниббану.
Ahampi sudaṁ, bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaṁyeva pariyesāmi, attanā jarādhammo samāno jarādhammaṁyeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaṁyeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaṁyeva pariyesāmi, attanā sokadhammo samāno sokadhammaṁyeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaṁyeva pariyesāmi.
Монахи, до моего просветления, пока я всё ещё был лишь непросветлённым бодхисаттой, я, тоже будучи подвержен рождению, искал то, что подвержено рождению. Будучи подвержен старению, болезни, смерти, печали и загрязнению, я искал то, что подвержено старению… загрязнению.
‘kiṁ nu kho ahaṁ attanā jātidhammo samāno jātidhammaṁyeva pariyesāmi, attanā jarādhammo samāno …pe… byādhidhammo samāno … maraṇadhammo samāno … sokadhammo samāno … attanā saṅkilesadhammo samāno saṅkilesadhammaṁyeva pariyesāmi?
«Почему, будучи сам подвержен рождению, я тоже ищу то, что подвержено рождению? Почему сам, будучи подвержен старению… загрязнению, я тоже ищу то, что подвержено загрязнению?
Yannūnāhaṁ attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyan’ti.
Что, если я, будучи сам подвержен рождению, поняв опасность в том, что подвержено рождению, буду искать нерождённую наивысшую защиту от подневольности – ниббану? Что, если я, будучи сам подвержен старению… загрязнению, поняв опасность в том, что подвержено загрязнению, буду искать нестареющую, неболеющую, бессмертную, беспечальную, незагрязнённую наивысшую защиту от подневольности – ниббану?»
So kho ahaṁ, bhikkhave, attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ.
И затем, монахи, будучи сам подвержен рождению, поняв опасность в том, что подвержено рождению, ища нерождённую защиту от подневольности, ниббану, я достиг нерождённой защиты от подневольности, ниббаны. Будучи сам подвержен старению… болезни… смерти… печали… загрязнению, поняв опасность в том, что подвержено загрязнению, ища незагрязнённую защиту от подневольности, ниббану, я достиг незагрязнённой защиты от подневольности, ниббаны.
Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu, attanā jarādhammā samānā jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu, attanā byādhidhammā samānā …pe… attanā maraṇadhammā samānā … attanā sokadhammā samānā … attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu.
И затем монахи из группы пяти, будучи обучены и наставлены мной, будучи сами подвержены рождению, поняв опасность в том, что подвержено рождению, ища нерождённую защиту от подневольности, ниббану, достигли нерождённой защиты от подневольности, ниббаны. Будучи сами подвержены старению, болезни, смерти, печали, и загрязнению, поняв опасность в том, что подвержено старению, болезни, смерти, печали, и загрязнению, ища нестареющую… незапятнанную защиту от подневольности, ниббану, они достигли нестареющей… незапятнанной защиты от подневольности, ниббаны.

mn82 Raṭṭhapālasutta О Раттхапале byādhipārijuññaṁ byādhipārijuññena byādhipārijuññaṁ 5 0 En Ru

Jarāpārijuññaṁ, byādhipārijuññaṁ, bhogapārijuññaṁ, ñātipārijuññaṁ.
Утрата посредством старости, утрата посредством болезни, утрата посредством [потери] богатства, утрата посредством [потери] родных. ",
Katamañca, bho raṭṭhapāla, byādhipārijuññaṁ?
И что такое утрата посредством болезни? ",
So tena byādhipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством болезни, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Idaṁ vuccati, bho raṭṭhapāla, byādhipārijuññaṁ.
Это называется утратой посредством болезни. ",
Taṁ bhoto raṭṭhapālassa byādhipārijuññaṁ natthi.
Господин Раттхапала не пережил какой-либо утраты посредством старости. ",

mn130 Devadūtasutta Messengers of the Gods byādhidhammo byādhiṁ 2 1 En Ru

ahampi khomhi byādhidhammo, byādhiṁ anatīto.
“I, too, am liable to become sick. I’m not exempt from sickness. I’d better do good by way of body, speech, and mind”?’

mn141 Saccavibhaṅgasutta Изложение об истинах byādhidhammānaṁ 1 2 En Ru

byādhidhammānaṁ, āvuso, sattānaṁ …
болезни …

sn3.18 Kalyāṇamittasutta Kosalasaṁyuttaṁ Good Friends byādhidhammā byādhito 2 0 En Ru

Mamañhi, ānanda, kalyāṇamittaṁ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, byādhidhammā sattā byādhito parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.
For, by relying on me as a good friend, sentient beings who are liable to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress are freed from all these things.

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi byādhayissasī 1 0 En Ru

neva maṁ byādhayissasī”ti.
it won’t bother me.”

sn8.1 Nikkhantasutta Vaṅgīsasaṁyuttaṁ Renounced byādhayissanti 2 0 En Ru

Neva maṁ byādhayissanti,
they won’t scare me, byādhayissanti → byāthayissanti (?) "

sn35.33-42 sn35.35 sn35.42 Saḷāyatanasaṁyuttaṁ Ten on Liable to Be Reborn, Etc. byādhidhammaṁ jātijarābyādhimaraṇaṁ 2 0 En Ru

“Sabbaṁ, bhikkhave, byādhidhammaṁ …
“Mendicants, all is liable to fall sick. …”
Jātijarābyādhimaraṇaṁ,
sn35.42

sn48.41 Jarādhammasutta Indriyasaṁyuttaṁ Old Age byādhidhammo 1 0 En Ru

jarādhammo yobbaññe, byādhidhammo ārogye, maraṇadhammo jīvite.
When young you’re liable to grow old; when healthy you’re liable to get sick; and when alive you’re liable to die.

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Сутта запуска колеса Учения о Действительности byādhipi 1 0 En Ru

jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ—saṅkhittena pañcupādānakkhandhā dukkhā.
Рождение / зарождение, в том числе болезненно, старость, в том числе болезненна, заболевание, в том числе болезненно, умирание, в том числе болезненно, соединение с нелюбимыми болезненно, разъединение с любимыми болезненно, не обретать желанное, в том числе болезненно, сжато пять групп поддержания болезненны. pañcupādānakkhandhā → pañcupādānakkhandhāpi (pts1ed, mr)