byadāb 81 texts and 205 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.65 Kesamuttisutta With the Kālāmas of Kesamutta yadā 4 0 En ไทย සිං Ru

Yadā tumhe, kālāmā, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe kālāmā attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, kālāmā, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, kālāmā, attanāva jāneyyātha—   
But when you know for yourselves:

an3.66 Sāḷhasutta With Sāḷha and His Friend yadā 4 0 En ไทย සිං Ru

Yadā tumhe, sāḷhā, attanāva jāneyyātha ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī’ti, atha tumhe, sāḷhā, pajaheyyātha.   
But when you know for yourselves: ‘These things are unskillful, blameworthy, criticized by sensible people, and when you undertake them, they lead to harm and suffering’, then you should give them up.
Yadā tumhe, sāḷhā, attanāva jāneyyātha—   
But when you know for yourselves:
Yadā tumhe, sāḷhā, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, sāḷhā, attanāva jāneyyātha—   
But when you know for yourselves:

an3.80 Cūḷanikāsutta Lesser yadā 1 0 En ไทย සිං Ru

Yadā te sattā taṁ ālokaṁ sañjāneyyuṁ, atha tathāgato ghosaṁ kareyya saddamanussāveyya.   
When sentient beings saw the light, the Realized One would project his call so that they’d hear the sound.

an4.33 Sīhasutta The Lion yadā 2 0 En ไทย සිං Ru

Evamevaṁ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā, so dhammaṁ deseti:   
In the same way, when a Realized One arises in the world—perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed—he teaches the Dhamma:
Yadā buddho abhiññāya,   
The Buddha, the teacher without a peer

an4.49 Vipallāsasutta Perversions yadā 1 0 En ไทย සිං Ru

Yadā ca buddhā lokasmiṁ,   
But when the Buddhas arise

an4.127 Paṭhamatathāgataacchariyasutta Incredible Things About the Realized One (1st) yadā 4 0 En ไทย සිං Ru

Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ.   
When the being intent on awakening passes away from the host of Joyful Gods, he’s conceived in his mother’s womb, mindful and aware. And then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.
Puna caparaṁ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ.   
Furthermore, the being intent on awakening emerges from his mother’s womb, mindful and aware. And then … an immeasurable, magnificent light appears …
Puna caparaṁ, bhikkhave, yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ.   
Furthermore, the Realized One understands the supreme perfect awakening. And then … an immeasurable, magnificent light appears …
Puna caparaṁ, bhikkhave, yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ.   
Furthermore, the Realized One rolls forth the supreme Wheel of Dhamma. And then … an immeasurable, magnificent light appears …

an4.156 Kappasutta Eons yadā 4 0 En ไทย සිං Ru

Yadā, bhikkhave, kappo saṁvaṭṭati, taṁ na sukaraṁ saṅkhātuṁ—   
When an eon contracts, it’s not easy to calculate
Yadā, bhikkhave, kappo saṁvaṭṭo tiṭṭhati, taṁ na sukaraṁ saṅkhātuṁ—   
When an eon remains fully contracted, it’s not easy to calculate
Yadā, bhikkhave, kappo vivaṭṭati, taṁ na sukaraṁ saṅkhātuṁ—   
When an eon expands, it’s not easy to calculate
Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṁ na sukaraṁ saṅkhātuṁ—   
When an eon remains fully expanded, it’s not easy to calculate

an4.193 Bhaddiyasutta With Bhaddiya yadā 4 0 En ไทย සිං Ru

Yadā tumhe, bhaddiya, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, bhaddiya, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, bhaddiya, attanāva jāneyyātha:   
But when you know for yourselves:
Yadā tumhe, bhaddiya, attanāva jāneyyātha:   
But when you know for yourselves:

an5.143 Sārandadasutta At Sārandada yadā 2 0 En ไทย සිං Ru

yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ, atha amhākaṁ āroceyyāsī”ti.   
“Mister, please tell us when you see the Buddha.” yadā tvaṁ → yathā tvaṁ (si, pts1ed)

an6.16 Nakulapitusutta Nakula’s Father yadā 2 0 En ไทย සිං Ru

Tvañceva kho, gahapati, jānāsi ahañca, yaṁ no soḷasavassāni gahaṭṭhakaṁ brahmacariyaṁ samāciṇṇaṁ.   
Both you and I know that we have remained celibate while at home for the past sixteen years. yaṁ no → yadā no (bj); yadā te (si); yathā (sya-all); yathā no (pts1ed) | samāciṇṇaṁ → samādinnaṁ (bj)

an6.55 Soṇasutta With Soṇa yadā 3 3 En ไทย සිං Ru

“Taṁ kiṁ maññasi, soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā”ti?   
“When your harp’s strings were tuned too tight, was it resonant and playable?”
“Taṁ kiṁ maññasi, soṇa, yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā”ti?   
“When your harp’s strings were tuned too slack, was it resonant and playable?”
Yadā pana te, soṇa, vīṇāya tantiyo na accāyatā honti nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā”ti?   
“But when your harp’s strings were tuned neither too tight nor too slack, but fixed at an even tension, was it resonant and playable?”

an8.12 Sīhasutta With Sīha yadā 1 1 En ไทย සිං Ru

Yadā bhagavā aññāsi sīhaṁ senāpatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
And when the Buddha knew that Sīha’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

an8.21 Paṭhamauggasutta With Ugga of Vesālī yadā 1 1 En ไทย සිං Ru

Yadā maṁ bhagavā aññāsi kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
And when he knew that my mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

an8.22 Dutiyauggasutta With Ugga of Elephant Village yadā 1 1 En ไทย සිං Ru

Yadā maṁ bhagavā aññāsi kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
And when he knew that my mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

an8.70 Bhūmicālasutta Earthquakes yadā 6 0 En ไทย සිං Ru

Puna caparaṁ, ānanda, yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the being intent on awakening passes away from the host of Joyful Gods, he’s conceived in his mother’s belly, mindful and aware. Then the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the being intent on awakening comes out of his mother’s belly mindful and aware, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One realizes the supreme perfect awakening, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One rolls forth the supreme Wheel of Dhamma, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One becomes fully extinguished in the element of extinguishment with nothing left over, the earth shakes and rocks and trembles.

an10.85 Katthīsutta A Boaster yadā 1 1 En ไทย සිං Ru

yadā te, samma, dhanena dhanakaraṇīyaṁ assa, yāceyyāsi maṁ dhanaṁ. Dassāmi te dhanan’ti.   
‘My dear friend, when you need money for some payment, just ask me and I’ll give it.’ dhanena → bandho (mr) | assa, yāceyyāsi maṁ → yācissasi maṁ (bj, pts1ed); pavedeyyāsi maṁ (sya-all); parājeyyāpi maṁ (mr) "

an11.14 Subhūtisutta With Subhūti yadā 1 0 En ไทย සිං Ru

Yadā ca tvaṁ, subhūti, ākaṅkheyyāsi tathāgataṁ dassanāya, iminā saddhena bhikkhunā saddhiṁ upasaṅkameyyāsi tathāgataṁ dassanāyā”ti.   
And when you want to see the Realized One, you should come together with him.” "

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life yadā 1 36 En ไทย සිං Ru

Cātumahābhūtiko ayaṁ puriso, yadā kālaṁ karoti, pathavī pathavikāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti.   
This person is made up of the four primary elements. When they die, the earth in their body merges and coalesces with the main mass of earth. The water in their body merges and coalesces with the main mass of water. The fire in their body merges and coalesces with the main mass of fire. The air in their body merges and coalesces with the main mass of air. The faculties are transferred to space.

dn3 Ambaṭṭhasutta With Ambaṭṭha yadā 2 7 En ไทย සිං Ru

Iti kho, ambaṭṭha, yadā khattiyo paramanihīnataṁ patto hoti, tadāpi khattiyāva seṭṭhā, hīnā brāhmaṇā.   
Yet still the aristocrats are superior and the brahmins inferior.
Yadā bhagavā aññāsi brāhmaṇaṁ pokkharasātiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—   
And when the Buddha knew that Pokkharasādi’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

dn5 Kūṭadantasutta With Kūṭadanta yadā 1 2 En ไทย සිං Ru

Yadā bhagavā aññāsi kūṭadantaṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—   
And when he knew that Kūṭadanta’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind yadā 16 18 En ไทย සිං Ru

Dhammatā esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkamati.   
It’s normal that, when the being intent on awakening passes away from the host of Joyful Gods, he is conceived in his mother’s womb.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, cattāro naṁ devaputtā catuddisaṁ rakkhāya upagacchanti: ‘mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti.   
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, four gods approach to guard the four quarters, so that no human or non-human or anyone at all shall harm the being intent on awakening or his mother. catuddisaṁ → cātuddisaṁ (sya-all, km)
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesumicchācārā, viratā musāvādā, viratā surāmerayamajjappamādaṭṭhānā.   
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, she becomes naturally ethical. She refrains from killing living creatures, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena.   
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāreti.   
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, she obtains the five kinds of sensual stimulation and amuses herself, supplied and provided with them.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.   
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.
Evameva kho, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati, sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.   
In the same way, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṁ paṭiggaṇhanti, pacchā manussā.   
It’s normal that, when the being intent on awakening emerges from his mother’s womb, gods receive him first, then humans.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṁ hoti, cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti: ‘attamanā, devi, hohi; mahesakkho te putto uppanno’ti.   
It’s normal that, when the being intent on awakening emerges from his mother’s womb, before he reaches the ground, four gods receive him and place him before his mother, saying: ‘Rejoice, O Queen! An illustrious son is born to you.’
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.   
It’s normal that, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean. udena → uddena (bj, sya-all, km, pts1ed); udarena (katthaci) | asucinā suddho → visuddho (sya-all)
Evameva kho, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito, udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.   
In the same way, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti—ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṁ karonti mātu ca.   
It’s normal that, when the being intent on awakening emerges from his mother’s womb, two streams of water appear in the sky, one cool, one warm, for bathing the being intent on awakening and his mother.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkammeva devānaṁ devānubhāvaṁ.   
It’s normal that, when the being intent on awakening emerges from his mother’s womb, then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.
Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—   
And when he knew that their minds were ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:
Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—   
And when he knew that their minds were ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:
Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—   
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment yadā 6 14 En ไทย සිං Ru

Puna caparaṁ, ānanda, yadā bodhisatto tusitakāyā cavitvā sato sampajāno mātukucchiṁ okkamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the being intent on awakening passes away from the host of Joyful Gods, he’s conceived in his mother’s belly, mindful and aware. Then the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the being intent on awakening comes out of his mother’s belly mindful and aware, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One realizes the supreme perfect awakening, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One rolls forth the supreme Wheel of Dhamma, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.
Puna caparaṁ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.   
Furthermore, when the Realized One becomes fully extinguished in the element of extinguishment with nothing left over, the earth shakes and rocks and trembles.

dn18 Janavasabhasutta With Janavasabha yadā 5 6 En ไทย සිං Ru

Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṁ nesaṁ hoti āsanasmiṁ;   
When the gods of the Thirty-Three have a gathering like this, that is how they are seated.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he does so after manifesting in a solid corporeal form.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he outshines the other gods in beauty and glory,
evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca.   
dn18
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, not a single god in that assembly greets him by bowing down or rising up or inviting him to a seat.

dn19 Mahāgovindasutta The Great Steward yadā 5 6 En ไทย සිං Ru

Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti, idaṁ nesaṁ hoti āsanasmiṁ;   
When the gods of the Thirty-Three have a gathering like this, that is how they are seated.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he does so after manifesting in a solid corporeal form.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, he outshines the other gods in beauty and glory,
evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca.   
dn19
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.   
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, not a single god in that assembly greets him by bowing down or rising up or inviting him to a seat.

dn21 Sakkapañhasutta Sakka’s Questions yadā 4 2 En ไทย සිං Ru

‘Tena hi, bhagini, yadā bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena bhagavantaṁ abhivādehi:   
‘Well then, sister, please convey my message when the Buddha emerges from that immersion.’
yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti, hāyanti asurakāyā’ti.   
‘When a Realized One arises in the world, perfected and fully awakened, the heavenly hosts swell, while the demon hosts dwindle.’
Tyassu yadā maṁ jānanti,   
And when they found out that I
Yadā ca buddhamaddakkhiṁ,   
Now since I’ve seen the Buddha,

dn23 Pāyāsisutta With Pāyāsi yadā 14 9 En ไทย සිං Ru

Yadā mayaṁ jānāma ‘kālaṅkato so puriso’ti, atha naṁ kumbhiṁ oropetvā ubbhinditvā mukhaṁ vivaritvā saṇikaṁ nillokema:   
When we know that that man has passed away, we lift down the pot and break it open, uncover the mouth, and slowly peek inside, thinking, nillokema → vilokema (sya-all, km)
Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca.   
So long as they are alive, they’re lighter, softer, more flexible.
Yadā pana so kālaṅkato hoti tadā garutaro ca hoti patthinnataro ca akammaññataro ca.   
But when they die they become heavier, stiffer, less flexible.
Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā, yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto”ti?   
When would that iron ball be lighter, softer, and more workable—when it’s burning or when it’s cool?”
Yadā so, bho kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca.   
“So long as the iron ball is full of heat and air—burning, blazing, and glowing—it’s lighter, softer, and more workable.
Yadā pana so ayoguḷo neva tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā”ti.   
But when it lacks heat and air—cooled and extinguished—it’s heavier, stiffer, and less workable.”
Yadā panāyaṁ kāyo neva āyusahagato hoti na usmāsahagato na viññāṇasahagato tadā garutaro ca hoti patthinnataro ca akammaññataro ca.   
But when it lacks life and warmth and consciousness it’s heavier, stiffer, and less flexible.
Yadā so āmato hoti, tyāhaṁ evaṁ vadāmi:   
When he’s nearly dead, I tell them to
yadā kira, bho, ayaṁ saṅkho nāma purisasahagato ca hoti vāyāmasahagato ca vāyusahagato ca, tadāyaṁ saṅkho saddaṁ karoti, yadā panāyaṁ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṁ saṅkho saddaṁ karotī’ti.   
‘So, it seems, when what is called a horn is accompanied by a person, effort, and wind, it makes a sound. But when these things are absent it makes no sound.’ vāyāmasahagato → vāyosahagato (sya-all, km)
Yadā panāyaṁ kāyo neva āyusahagato hoti, na usmāsahagato, na viññāṇasahagato, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṁ kappeti, cakkhunāpi rūpaṁ na passati, sotenapi saddaṁ na suṇāti, ghānenapi gandhaṁ na ghāyati, jivhāyapi rasaṁ na sāyati, kāyenapi phoṭṭhabbaṁ na phusati, manasāpi dhammaṁ na vijānāti.   
But when it lacks life and warmth and consciousness it does none of these things.
Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kañcideva karaṇīyaṁ uppajji.   
When the boy was ten or twelve years old, the ascetic had some business come up in the country. hoti → ahosi (?)
Yadā aññāsi dutiyo satthavāho:   
Now, when the second caravan leader knew that

dn24 Pāthikasutta About Pāṭikaputta yadā 3 0 En ไทย සිං Ru

Yadā kho so, bhaggava, puriso aññāsi:   
When that man knew
Yadā kho so, bhaggava, licchavimahāmatto aññāsi:   
When the Licchavi minister knew
Yadā kho, bhaggava, jāliyo dārupattikantevāsī aññāsi:   
When Jāliya knew

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā yadā 1 4 En ไทย සිං Ru

Yadā aññāsi sandhāno gahapati:   
Then the householder Sandhāna realized,

dn26 Cakkavattisutta The Wheel-Turning Monarch yadā 2 4 En ไทย සිං Ru

yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti.   
‘My good man, when you see that the heavenly wheel-treasure has receded back from its place, please tell me.’
yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti.   
dn26

iti83 Pañcapubbanimittasutta yadā 3 0 En ไทย සිං Ru

Yadā, bhikkhave, devo devakāyā cavanadhammo hoti, pañcassa pubbanimittāni pātubhavanti—   
“Mendicants, when a god is due to pass away from the realm of the gods, five warning signs appear.
Yadā devo devakāyā,   
“When, with the fading of life,
devā devaṁ yadā vidū;   
that when the gods know a god

snp1.11 Vijayasutta yadā 1 0 En ไทย සිං Ru

Yadā ca so mato seti,   
And when it lies dead,

snp3.7 Selasutta yadā 1 0 En ไทย සිං Ru

Yadā cāhaṁ, bho, samaṇena gotamena saddhiṁ manteyyaṁ, mā me bhonto antarantarā kathaṁ opātetha;   
When I’m consulting with the ascetic Gotama, don’t interrupt.

snp4.14 Tuvaṭakasutta yadā 1 0 En ไทย සිං Ru

Phassena yadā phuṭṭhassa,   
Though struck by contacts,

ud1.1 Paṭhamabodhisutta Upon Awakening (1st) yadā 1 0 En ไทย සිං Ru

Yadā have pātubhavanti dhammā,   
“When things become clear

ud1.2 Dutiyabodhisutta Upon Awakening (2nd) yadā 1 0 En ไทย සිං Ru

Yadā have pātubhavanti dhammā,   
“When things become clear

ud1.3 Tatiyabodhisutta Upon Awakening (3rd) yadā 1 0 En ไทย සිං Ru

Yadā have pātubhavanti dhammā,   
“When things become clear

ud1.7 Ajakalāpakasutta At Ajakalāpaka yadā 1 0 En ไทย සිං Ru

Yadā sakesu dhammesu,   
“When a brahmin gets over

ud1.10 Bāhiyasutta With Bāhiya yadā 1 0 En ไทย සිං Ru

Yadā ca attanāvedi,   
And when a sage, a brahmin, finds understanding attanāvedi → … vedī (bj); … vedhī (mr)

ud4.8 Sundarīsutta With Sundarī yadā 1 0 En ไทย සිං Ru

Yadā te aññiṁsu aññatitthiyā paribbājakā:   
When those wanderers knew

ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper yadā 1 2 En ไทย සිං Ru

Yadā bhagavā aññāsi suppabuddhaṁ kuṭṭhiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
When the Buddha knew that Suppabuddha’s mind was ready, supple, without hindrances, elated, and confident, he revealed the teaching unique to the Buddhas:

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar yadā 2 32 En ไทย සිං Ru

Yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatāmi.   
When I saw a cowherd or a shepherd, or someone gathering grass or sticks, or a lumberjack, I’d flee from forest to forest, from thicket to thicket, from valley to valley, from uplands to uplands. sampatāmi → papatāmi (bj, sya-all, pts1ed)
evameva kho ahaṁ, sāriputta, yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatāmi.   
mn12

mn43 Mahāvedallasutta The Great Classification yadā 2 1 En ไทย සිං Ru

Yadā nu kho, āvuso, imaṁ kāyaṁ kati dhammā jahanti; athāyaṁ kāyo ujjhito avakkhitto seti, yathā kaṭṭhaṁ acetanan”ti?   
“How many things must this body lose before it lies forsaken, tossed aside like an insentient log?”
Yadā kho, āvuso, imaṁ kāyaṁ tayo dhammā jahanti—āyu usmā ca viññāṇaṁ; athāyaṁ kāyo ujjhito avakkhitto seti, yathā kaṭṭhaṁ acetanan”ti.   
“This body must lose three things before it lies forsaken, tossed aside like an insentient log: vitality, warmth, and consciousness.”

mn50 Māratajjanīyasutta The Rebuke of Māra yadā 2 6 En ไทย සිං Ru

yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya.   
‘When spike meets spike in your heart, yadā kho te → yato te (mr)

mn56 Upālisutta With Upāli yadā 1 9 En ไทย සිං Ru

Yadā bhagavā aññāsi upāliṁ gahapatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
And when he knew that Upāli’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

mn65 Bhaddālisutta With Bhaddāli yadā 1 4 En ไทย සිං Ru

Appakā kho tumhe, bhaddāli, tena samayena ahuvattha yadā vo ahaṁ ājānīyasusūpamaṁ dhammapariyāyaṁ desesiṁ.   
There were only a few of you there at the time when I taught the exposition of the teaching on the simile of the thoroughbred colt.

mn76 Sandakasutta With Sandaka yadā 2 4 En ไทย සිං Ru

Cātumahābhūtiko ayaṁ puriso yadā kālaṁ karoti, pathavī pathavīkāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti.   
This person is made up of the four primary elements. When they die, the earth in their body merges and coalesces with the main mass of earth. The water in their body merges and coalesces with the main mass of water. The fire in their body merges and coalesces with the main mass of fire. The air in their body merges and coalesces with the main mass of air. The faculties are transferred to space.
Cātumahābhūtiko ayaṁ puriso yadā kālaṁ karoti, pathavī pathavīkāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti.   
mn76

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī yadā 2 6 En ไทย සිං Ru

yadā ca kho ahaṁ, bhante, imaṁ parisaṁ upasaṅkanto homi athāyaṁ parisā mamaññeva mukhaṁ ullokentī nisinnā hoti:   
But when I have come to the assembly, they sit gazing up at my face alone, thinking,
yadā pana, bhante, bhagavā imaṁ parisaṁ upasaṅkanto hoti athāhañceva ayañca parisā bhagavato mukhaṁ ullokentā nisinnā homa:   
But when the Buddha has come to the assembly, both myself and the assembly sit gazing up at your face, thinking, ullokentā → ullokento (bj); olokentī (sya-all, km, mr)

mn82 Raṭṭhapālasutta With Raṭṭhapāla yadā 1 0 En ไทย සිං Ru

Yathā bhagavā aññāsi:   
When he knew that Yathā → yadā (bj, pts1ed)

mn83 Maghadevasutta About King Makhādeva yadā 6 2 En ไทย සිං Ru

yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha me āroceyyāsī’ti.   
‘My dear barber, when you see grey hairs growing on my head, please tell me.’
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.   
For dear prince, you too will one day see grey hairs growing on your head. When this happens, after giving a prize village to the barber and carefully instructing the crown prince in kingship, you should shave off your hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.
yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha kho āroceyyāsī’ti.   
‘My dear barber, when you see grey hairs growing on my head, please tell me.’
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.   
mn83
yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha me āroceyyāsī’ti.   
‘My dear barber, when you see grey hairs growing on my head, please tell me.’
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.   
mn83

mn88 Bāhitikasutta The Imported Cloth yadā 1 0 En ไทย සිං Ru

Yadā uparipabbate mahāmegho abhippavuṭṭho hoti, athāyaṁ aciravatī nadī ubhato kūlāni saṁvissandantī gacchati;   
when it has rained heavily in the mountains, and the river overflows both its banks.

mn91 Brahmāyusutta With Brahmāyu yadā 1 2 En ไทย සිං Ru

Yadā bhagavā aññāsi brahmāyuṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—   
And when the Buddha knew that Brahmāyu’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

mn92 Selasutta With Sela yadā 1 0 En ไทย සිං Ru

Yadā cāhaṁ, bho, samaṇena gotamena saddhiṁ manteyyaṁ, mā me bhonto antarantarā kathaṁ opātetha.   
When I’m consulting with the ascetic Gotama, don’t interrupt.

mn95 Caṅkīsutta With Caṅkī yadā 1 2 En ไทย සිං Ru

yadā me samaṇo gotamo cakkhuṁ upasaṁharissati, athāhaṁ samaṇaṁ gotamaṁ pañhaṁ pucchissāmī”ti.   
“When the ascetic Gotama looks at me, I’ll ask him a question.”

mn100 Saṅgāravasutta With Saṅgārava yadā 1 18 En ไทย සිං Ru

“Tena hi, bhoti, yadā samaṇo gotamo cañcalikappaṁ anuppatto hoti atha me āroceyyāsī”ti.   
“Well then, ma’am, let me know when the Buddha arrives in Caṇḍalakappa.”

mn123 Acchariyaabbhutasutta Incredible and Amazing yadā 13 2 En ไทย සිං Ru

yadā, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkamati,   
‘When the being intent on awakening passes away from the host of Joyful Gods, he is conceived in his mother’s womb.
yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, cattāro devaputtā catuddisaṁ ārakkhāya upagacchanti—mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti.   
‘When the being intent on awakening is conceived in his mother’s belly, four gods approach to guard the four quarters, so that no human or non-human or anyone at all shall harm the being intent on awakening or his mother.’
yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā’ti.   
‘When the being intent on awakening is conceived in his mother’s belly, she becomes naturally ethical. She refrains from killing living creatures, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence.’
yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenā’ti.   
‘When the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.’
yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’ti.   
‘When the being intent on awakening is conceived in his mother’s belly, she obtains the five kinds of sensual stimulation and amuses herself, supplied and provided with them.’
yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyaṁ.   
‘When the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.
Evameva kho, ānanda, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyan’ti.   
In the same way, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.’
yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṁ paṭhamaṁ paṭiggaṇhanti pacchā manussā’ti.   
‘When the being intent on awakening emerges from his mother’s womb, gods receive him first, then humans.’
yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṁ hoti, cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti—attamanā, devi, hohi; mahesakkho te putto uppanno’ti.   
‘When the being intent on awakening emerges from his mother’s womb, before he reaches the ground, four gods receive him and place him before his mother, saying: “Rejoice, O Queen! An illustrious son is born to you.”’
yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.   
‘When the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean. udena → uddena (bj, sya-all, km, pts1ed) | visado → visuddho (sya-all) "
Evameva kho, ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado’ti.   
In the same way, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.’
yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti—ekā sītassa, ekā uṇhassa; yena bodhisattassa udakakiccaṁ karonti mātu cā’ti.   
‘When the being intent on awakening emerges from his mother’s womb, two streams of water appear in the sky, one cool, one warm, for bathing the being intent on awakening and his mother.’
yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ.   
‘When the being intent on awakening emerges from his mother’s womb, then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.

sn3.15 Dutiyasaṅgāmasutta Kosalasaṁyuttaṁ Battle (2nd) yadā 2 0 En ไทย සිං Ru

Yadā caññe vilumpanti,   
But as soon as others plunder him,
Yadā ca paccati pāpaṁ,   
But as soon as that wickedness ripens,

sn9.14 Gandhatthenasutta Vanasaṁyuttaṁ The Thief of Scent yadā 1 0 En ไทย සිං Ru

yadā passasi edisan”ti.   
whenever you see something like this.”

sn10.3 Sūcilomasutta Yakkhasaṁyuttaṁ With Spiky yadā 1 0 En ไทย සිං Ru

api ca tvaṁ, āvuso, puccha yadā kaṅkhasī”ti. (…)   
But anyway, ask what you wish.” (…) → (atha kho sūcilomo yakkho bhagavantaṁ gāthāya ajjhabhāsi.) (bj, pts2ed)

sn10.12 Āḷavakasutta Yakkhasaṁyuttaṁ With Āḷavaka yadā 1 0 En ไทย සිං Ru

Api ca tvaṁ, āvuso, puccha yadā kaṅkhasī”ti (…).   
But anyway, ask what you wish.” (…) → (atha kho āḷavako yakkho bhagavantaṁ gāthāya ajjhabhāsi.) (bj, pts2ed)

sn11.4 Vepacittisutta Sakkasaṁyuttaṁ With Vepacitti yadā 1 0 En ไทย සිං Ru

Yadā naṁ maññati bālo,   
When a fool thinks,

sn11.5 Subhāsitajayasutta Sakkasaṁyuttaṁ Victory by Good Speech yadā 1 0 En ไทย සිං Ru

Yadā naṁ maññati bālo,   
When a fool thinks,

sn22.78 Sīhasutta Khandhasaṁyuttaṁ The Lion yadā 2 0 En ไทย සිං Ru

Evameva kho, bhikkhave, yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So dhammaṁ deseti:   
In the same way, when a Realized One arises in the world—perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed—he teaches the Dhamma:
Yadā buddho abhiññāya,   
“The Buddha, the teacher without a peer

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka yadā 2 1 En ไทย සිං Ru

Yadā kho, āvuso, tassa purisassa evamassa:   
But when that person realizes that
yadā hi so puriso amuṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evaṁ āha:   
When that person went to the householder or householder’s son and offered to

sn22.95 Pheṇapiṇḍūpamasutta Khandhasaṁyuttaṁ A Lump of Foam yadā 1 7 En ไทย සිං Ru

yadā kāyaṁ jahantimaṁ;   
when they leave the body,

sn24.5 Natthidinnasutta Diṭṭhisaṁyuttaṁ There’s No Meaning in Giving yadā 1 0 En ไทย සිං Ru

Cātumahābhūtiko ayaṁ puriso yadā kālaṁ karoti pathavī pathavīkāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati.   
This person is made up of the four primary elements. When they die, the earth in their body merges and coalesces with the main mass of earth. The water in their body merges and coalesces with the main mass of water. The fire in their body merges and coalesces with the main mass of fire. The air in their body merges and coalesces with the main mass of air. Cātumahābhūtiko ayaṁ → cātummahābhūtiko ayaṁ (bj, km); cātummahābhūtikoyaṁ (sya-all); catummahābhūtiko (pts1ed)

sn32.53 Sītavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Cool Clouds yadā 1 0 En ไทย සිං Ru

Tesaṁ yadā evaṁ hoti:   
Sometimes they think:

sn32.54 Uṇhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Warm Clouds yadā 1 0 En ไทย සිං Ru

Tesaṁ yadā evaṁ hoti:   
Sometimes they think:

sn32.55 Abbhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Storm Clouds yadā 1 0 En ไทย සිං Ru

Tesaṁ yadā evaṁ hoti:   
Sometimes they think:

sn32.56 Vātavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Windy Clouds yadā 1 0 En ไทย සිං Ru

Tesaṁ yadā evaṁ hoti:   
Sometimes they think:

sn32.57 Vassavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Rainy Clouds yadā 1 0 En ไทย සිං Ru

Tesaṁ yadā evaṁ hoti:   
Sometimes they think:

sn35.94 Adantaaguttasutta Saḷāyatanasaṁyuttaṁ Untamed, Unguarded yadā 1 0 En ไทย සිං Ru

Evaṁ mano chassu yadā subhāvito,   
When the mind is well developed like this regarding the six,

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers yadā 1 13 En ไทย සිං Ru

Yadā ca kho te, ambho purisa, imesaṁ catunnaṁ āsīvisānaṁ uggatejānaṁ ghoravisānaṁ aññataro vā aññataro vā kuppissati, tato tvaṁ, ambho purisa, maraṇaṁ vā nigacchasi, maraṇamattaṁ vā dukkhaṁ.   
But when one or other of these four poisonous vipers gets angry with you, you’ll meet with death or deadly pain.

sn35.240 Kummopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tortoise yadā 1 1 En ไทย සිං Ru

Yadā kho, bhikkhave, kummo kacchapo soṇḍipañcamānaṁ aṅgānaṁ aññataraṁ vā aññataraṁ vā aṅgaṁ na abhininnāmi, atha siṅgālo kummamhā nibbijja pakkāmi, otāraṁ alabhamāno.   
But when that tortoise didn’t stick one or other of its limbs or neck out from its shell, the jackal left disappointed, since it couldn’t find a vulnerability.

sn35.247 Chappāṇakopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Six Animals yadā 2 5 En ไทย සිං Ru

Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha kho yo nesaṁ pāṇakānaṁ balavataro assa tassa te anuvatteyyuṁ, anuvidhāyeyyuṁ vasaṁ gaccheyyuṁ.   
When those six animals became exhausted and worn out, the strongest of them would get their way, and they’d all have to submit to their control. pāṇakānaṁ → pāṇako (bj); pāṇakā (sya-all) "
Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha tameva khīlaṁ vā thambhaṁ vā upatiṭṭheyyuṁ, upanisīdeyyuṁ, upanipajjeyyuṁ.   
When those six animals became exhausted and worn out, they’d stand or sit or lie down right by that post or pillar.

sn35.248 Yavakalāpisutta Saḷāyatanasaṁyuttaṁ The Sheaf of Barley yadā 2 2 En ไทย සිං Ru

Yadā kho, bhikkhave, vepacittissa asurindassa evaṁ hoti:   
That is, until he thought,
Yadā ca kho, bhikkhave, vepacittissa asurindassa evaṁ hoti:   
But when he thought,

sn41.2 Paṭhamaisidattasutta Cittasaṁyuttaṁ Isidatta (1st) yadā 2 0 En ไทย සිං Ru

Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā”ti.   
So when a similar question comes up, you should also answer it as you feel inspired.” " aññathāpi → yadā aññadāpi (bj, pts1ed); aññadāpi (?) "

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) yadā 1 0 En ไทย සිං Ru

Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā”ti.   
So when a similar question comes up, you should also answer it as you feel inspired.”

sn41.8 Nigaṇṭhanāṭaputtasutta Cittasaṁyuttaṁ The Jain Ascetic of the Ñātika Clan yadā 1 0 En ไทย සිං Ru

Yadā nesaṁ atthaṁ ājāneyyāsi, atha maṁ paṭihareyyāsi saddhiṁ nigaṇṭhaparisāya.   
When you understand what they mean, then, together with your assembly of Jain ascetics, you can rebut me.

sn42.11 Bhadrakasutta Gāmaṇisaṁyuttaṁ With Bhadraka yadā 1 0 En ไทย සිං Ru

yadā te ciravāsimātā adiṭṭhā ahosi, assutā ahosi, te ciravāsimātuyā chando vā rāgo vā pemaṁ vā”ti?   
Before you’d seen or heard of Ciravāsi’s mother, did you have any desire or love or fondness for her?” ciravāsimātā → ciravāsissa mātā (bj, pts1ed) "

sn47.6 Sakuṇagghisutta Satipaṭṭhānasaṁyuttaṁ A Hawk yadā 1 0 En ไทย සිං Ru

Yadā kho, bhikkhave, aññāsi lāpo sakuṇo ‘bahuāgato kho myāyaṁ sakuṇagghī’ti, atha tasseva leḍḍussa antaraṁ paccupādi.   
When the quail knew that the hawk was nearly there, he slipped under that clod.

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains yadā 22 2 En ไทย සිං Ru

yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ āgacchantaṁ arahantaṁ sammāsambuddhaṁ, atha amhākaṁ āroceyyāsī”ti.   
“My good man, let us know when you see the Blessed One coming, the perfected one, the fully awakened Buddha.”
Yadā mayaṁ, bhante, bhagavantaṁ suṇāma:   
“Sir, when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
But when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:   
And when we hear that
“Idha mayaṁ, bhante, yadā rājā pasenadi kosalo uyyānabhūmiṁ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā te kappetvā, yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṁ purato ekaṁ pacchato nisīdāpema.   
“Sir, it’s when King Pasenadi of Kosala wants to go and visit a park. We have to harness and prepare his royal elephants. Then we have to seat his dear and beloved wives on the elephants, one in front of us, and one behind.