Catugguṇ 12 texts and 22 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.67 Paṭhamanaḷakapānasutta At Naḷakapāna (1st) catugguṇaṁ 1 4 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
And then the Buddha spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.

an10.68 Dutiyanaḷakapānasutta At Naḷakapāna (2nd) catugguṇaṁ 1 4 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
And then the Buddha spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта catugguṇaṁ 6 14 En Ru

“iṅgha me tvaṁ, ānanda, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, ānanda, nisīdissāmī”ti.
«Подстели-ка мне, Ананда, ткань, сложенную вчетверо, — я измучился, Ананда, и присяду».
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi.
«Хорошо, господин», — согласился с Благостным достопочтенный Ананда и подстелил сложенную вчетверо ткань.
“iṅgha me tvaṁ, cundaka, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, cundaka, nipajjissāmī”ti.
«Постели-ка мне, Чундака, ткань, сложенную вчетверо — я измучился, Чундака, и прилягу».
“Evaṁ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi.
«Хорошо, господин», — согласился с Благостным достопочтенный Чундака и постелил сложенную вчетверо ткань.
Catugguṇaṁ santhara me nipajjaṁ;
«Расстели мне для лежанья сложенную вчетверо [ткань]»
Catugguṇaṁ santhari khippameva;
Быстро расстелил сложенную вчетверо [ткань].

dn33 Saṅgītisutta Сангити Сутта catugguṇaṁ 1 20 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
И тогда Благостный расстелил сложенную вчетверо ткань, лег, словно лев, на правый бок, положил ногу на ногу и, наделенный способностью самосознания и вдумчивостью, устремил ум к тому, чтобы подняться, [когда настанет время].

ud8.5 Cundasutta With Cunda catugguṇaṁ 6 0 En Ru

“iṅgha me tvaṁ, ānanda, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, ānanda, nisīdissāmī”ti.
“Please, Ānanda, fold my outer robe in four and spread it out for me. I am tired and will sit down.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.
“Yes, sir,” replied Ānanda, and did as he was asked.
“iṅgha me tvaṁ, cundaka, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, cundaka, nipajjissāmī”ti.
“Please, Cundaka, fold my outer robe in four and spread it out for me. I am tired and will lie down.”
“Evaṁ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.
“Yes, sir,” replied Cundaka, and did as he was asked.
Catugguṇaṁ santhara me nipajjaṁ”.
“Spread out my folded robe so I can lie down.” santhara → patthara (bj, pts-vp-pli1)
Catugguṇaṁ santhari khippameva;
who quickly spread the folded robe. santhari → patthari (bj, sya-all, pts-vp-pli1)

mn36 Mahāsaccakasutta Большая беседа с Саччакой catugguṇaṁ 1 16 En Ru

“Abhijānāmahaṁ, aggivessana, gimhānaṁ pacchime māse pacchābhattaṁ piṇḍapātapaṭikkanto catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sato sampajāno niddaṁ okkamitā”ti.
– Я припоминаю, Аггивессана, что в прошлом месяце жаркого сезона, после принятия пищи, вернувшись с моего хождения за подаяниями, сложив своё внешнее одеяние вчетверо, я лёг на правый бок и заснул, будучи осознанным и бдительным.

mn53 Sekhasutta Ученик catugguṇaṁ 1 1 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi, pāde pādaṁ accādhāya, sato sampajāno, uṭṭhānasaññaṁ manasi karitvā.
Затем Благословенный, расстелив четырежды сложенную накидку из лоскутов, лёг на правый бок, приняв позу льва, положив одну ступню на другую, будучи осознанным и бдительным, отметив в уме, когда следует вставать.

mn81 Ghaṭikārasutta Гончар Гхатикара catugguṇaṁ 1 0 En Ru

Atha kho āyasmā ānando catugguṇaṁ saṅghāṭiṁ paññapetvā bhagavantaṁ etadavoca:
И тогда Достопочтенный Ананда сложил вчетверо свою сшитую из лоскутов накидку, расстелил её, и сказал Благословенному: ",

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter catugguṇaṁ 1 0 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno.
And then he spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware.

sn4.13 Sakalikasutta Mārasaṁyuttaṁ A Splinter catugguṇaṁ 1 0 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.
And then he spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware.

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes catugguṇaṁ 1 0 En Ru

Atha khvāhaṁ, āvuso, paṭapilotikānaṁ saṅghāṭiṁ catugguṇaṁ paññapetvā bhagavantaṁ etadavocaṁ:
So I spread out my outer robe of patches folded in four and said to him,

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt catugguṇaṁ 1 2 En Ru

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi, pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
And then the Buddha spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.