dn18 |
Janavasabhasutta With Janavasabha |
chandasamādhippadhānasaṅkhārasamannāgataṁ nandanti |
3 |
6 |
Ru
ไทย
En
|
Idaṁ disvāna nandanti,
Seeing this, they delight—
Idaṁ disvāna nandanti,
Seeing this, they delight—
Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
|
dn21 |
Sakkapañhasutta Sakka’s Questions |
chandajātikaṁ chandanidānaṁ chandapabhavaṁ chandasamudayaṁ chande chando nandeyya nandeyyaṁ ekantachandā |
18 |
2 |
Ru
ไทย
En
|
Yathāpi muni nandeyya,
And just like the sage would be rejoicing,
Evaṁ nandeyyaṁ kalyāṇi,
so I’d be rejoicing, lady,
“Piyāppiyaṁ kho, devānaminda, chandanidānaṁ chandasamudayaṁ chandajātikaṁ chandapabhavaṁ;
“Desire is the source of what is liked and disliked.”
chande sati piyāppiyaṁ hoti;
dn21
chande asati piyāppiyaṁ na hotī”ti.
dn21
“Chando pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo;
“But what is the source of desire?”
kismiṁ sati chando hoti;
dn21
kismiṁ asati chando na hotī”ti?
dn21
“Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo;
“Thought is the source of desire.”
vitakke sati chando hoti;
dn21
vitakke asati chando na hotī”ti.
dn21
“Sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā”ti?
“Dear sir, do all ascetics and brahmins have the same doctrine, ethics, desires, and attachments?”
“Na kho, devānaminda, sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā”ti.
“No, lord of gods, they do not.”
“Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā”ti?
“Why not?”
Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā”ti.
That’s why not all ascetics and brahmins have the same doctrine, ethics, desires, and attachments.”
|
dn22 |
Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation |
chandaṁ nandīrāgasahagatā kāmacchandaṁ kāmacchandassa kāmacchando’ti |
12 |
7 |
Ru
ไทย
En
|
Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, chasing pleasure in various realms. That is,
Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
dn30 |
Lakkhaṇasutta The Marks of a Great Man |
nandane nandati nekkhammachandābhirato |
6 |
0 |
Ru
ไทย
En
|
Nekkhammachandābhirato vicakkhaṇo;
seeing clearly, loving renunciation,
Nekkhammachandābhirato vicakkhaṇo,
seeing clearly, loving renunciation,
Nandane ciramabhippamodati.
he rejoiced long in Nandana heaven.
Nekkhammachandābhirato vicakkhaṇo;
seeing clearly, loving renunciation,
Nekkhammachandābhirato vicakkhaṇo;
seeing clearly, loving renunciation,
Sahitehi nandati pamodati ca.
rejoicing together with the united.
|
dn31 |
Siṅgālasutta Advice to Sigālaka |
chandā chandāgatiṁ nandati |
6 |
1 |
Ru
ไทย
En
|
Chandāgatiṁ gacchanto pāpakammaṁ karoti, dosāgatiṁ gacchanto pāpakammaṁ karoti, mohāgatiṁ gacchanto pāpakammaṁ karoti, bhayāgatiṁ gacchanto pāpakammaṁ karoti.
One does bad deeds prejudiced by favoritism, hostility, stupidity, and cowardice.
Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati;
When a noble disciple is not prejudiced by favoritism, hostility, stupidity, and cowardice,
“Chandā dosā bhayā mohā,
“If you act against the teaching
Chandā dosā bhayā mohā,
If you don’t act against the teaching
Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṁ bhaṇamānaṁ nivāreti, vaṇṇaṁ bhaṇamānaṁ pasaṁsati.
They don’t delight in your misfortune. They delight in your good fortune. They keep others from criticizing you. They encourage praise of you.
|
dn33 |
Saṅgītisutta Reciting in Concert |
avigatacchando chandāgatiṁ chandaṁ chandasamādhipadhānasaṅkhārasamannāgataṁ nandūpasecanaṁ kāmacchandanīvaraṇaṁ kāmacchando tibbacchando |
20 |
20 |
Ru
ไทย
En
|
Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
Rūpūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati rūpārammaṇaṁ rūpappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati;
As long as consciousness remains, it remains involved with form, supported by form, founded on form. And with a sprinkle of relishing, it grows, increases, and matures.
saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.
Or as long as consciousness remains, it remains involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it grows, increases, and matures.
chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.
making decisions prejudiced by favoritism, hostility, stupidity, and cowardice.
kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
identity view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.
Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
Firstly, a mendicant isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.
Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
dn33
Idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo.
A mendicant has a keen enthusiasm to undertake the training …
Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo.
to examine the teachings …
Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo.
to get rid of desires …
Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo.
for retreat …
Vīriyārambhe tibbacchando hoti, āyatiñca vīriyārambhe avigatapemo.
to rouse up energy …
Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo.
for mindfulness and alertness …
Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.
to penetrate theoretically. And they don’t lose these desires in the future.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
|
mn23 |
Vammikasutta The Ant-Hill |
nandīrāgaṁ nandīrāgassetaṁ kāmacchandanīvaraṇassa |
3 |
13 |
Ru
ไทย
En
|
kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.
the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
‘Maṁsapesī’ti kho, bhikkhu, nandīrāgassetaṁ adhivacanaṁ.
‘Lump of meat’ is a term for greed and relishing.
Ukkhipa maṁsapesiṁ, pajaha nandīrāgaṁ;
‘Throw out the lump of meat’ means ‘give up greed and relishing’ …
|
mn36 |
Mahāsaccakasutta The Longer Discourse With Saccaka |
nando kāmacchando |
4 |
16 |
Ru
ไทย
En
|
nando vaccho, kiso saṅkicco, makkhali gosālo—
Nanda Vaccha, Kisa Saṅkicca, and Makkhali Gosāla.
“Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ na suppahīno hoti, na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.
“In the same way, there are ascetics and brahmins who don’t live withdrawn in body and mind from sensual pleasures. They haven’t internally given up or stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they feel painful, sharp, severe, acute feelings due to overexertion, they are incapable of knowledge and vision, of supreme awakening.
“Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti, na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.
“In the same way, there are ascetics and brahmins who live withdrawn in body and mind from sensual pleasures. But they haven’t internally given up or stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they suffer painful, sharp, severe, acute feelings due to overexertion, they are incapable of knowledge and vision, of supreme awakening.
“Evameva kho, aggivessana, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.
“In the same way, there are ascetics and brahmins who live withdrawn in body and mind from sensual pleasures. And they have internally given up and stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they suffer painful, sharp, severe, acute feelings due to overexertion, they are capable of knowledge and vision, of supreme awakening.
|
mn44 |
Cūḷavedallasutta The Shorter Classification |
chandarāgo nandīrāgasahagatā |
2 |
0 |
Ru
ไทย
En
|
“Yāyaṁ, āvuso visākha, taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
“It’s the craving that leads to future lives, mixed up with relishing and greed, chasing pleasure in various realms. That is,
Yo kho, āvuso visākha, pañcasu upādānakkhandhesu chandarāgo taṁ tattha upādānan”ti.
The desire and greed for the five grasping aggregates is the grasping there.”
|
mn75 |
Māgaṇḍiyasutta With Māgaṇḍiya |
chandarāgo nandane |
4 |
8 |
Ru
ไทย
En
|
So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya.
There they’d amuse themselves in the Garden of Delight, escorted by a band of nymphs, supplied and provided with the five kinds of heavenly sensual stimulation.
Taṁ kiṁ maññasi, māgaṇḍiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya, mānusakānaṁ vā pañcannaṁ kāmaguṇānaṁ mānusakehi vā kāmehi āvaṭṭeyyā”ti?
What do you think, Māgaṇḍiya? Would that god—amusing themselves in the Garden of Delight, escorted by a band of nymphs, supplied and provided with the five kinds of heavenly sensual stimulation—envy that householder or householder’s child their five kinds of human sensual stimulation, or return to human sensual pleasures?”
Tassa saha cakkhuppādā yo amusmiṁ telamalikate sāhuḷicīre chandarāgo so pahīyetha.
As soon as their eyes were cured they’d lose all desire for that dirty, soiled garment.
Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo so pahīyetha;
And as soon as your vision arises you might give up desire for the five grasping aggregates.
|
mn112 |
Chabbisodhanasutta The Sixfold Purification |
chando nandī |
4 |
1 |
Ru
ไทย
En
|
‘cakkhusmiṁ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
‘I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of desire and greed and relishing and craving; attraction, grasping, mental fixation, insistence, and underlying tendency for the eye, sights, eye consciousness, and things knowable by eye consciousness.
manasmiṁ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
mind, thoughts, mind consciousness, and things knowable by mind consciousness.
|
mn141 |
Saccavibhaṅgasutta The Analysis of the Truths |
chandaṁ nandīrāgasahagatā |
5 |
2 |
Ru
ไทย
En
|
Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, chasing pleasure in various realms. That is,
Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn22.3 |
Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni |
avigatacchando chando nandī vigatacchando |
6 |
0 |
Ru
ไทย
En
|
Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up any desire, greed, relishing, and craving for the form element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
the consciousness element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
It’s when someone isn’t rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.
Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
It’s when someone is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.
|
sn22.4 |
Dutiyahāliddikānisutta Khandhasaṁyuttaṁ Hāliddikāni (2nd) |
chando nandī |
4 |
0 |
Ru
ไทย
En
|
“Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.
“Householder, consider any desire, greed, relishing, and craving for the form element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. With the ending, fading away, cessation, giving away, and letting go of that, the mind is said to be ‘well freed’.
viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.
the consciousness element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. With the ending, fading away, cessation, giving away, and letting go of that, the mind is said to be ‘well freed’.
|
sn22.111 |
Chandappahānasutta Khandhasaṁyuttaṁ Giving Up Desire |
chandappahānasutta chando nandī |
5 |
0 |
Ru
ไทย
En
|
Chandappahānasutta
Giving Up Desire
“Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
“Mendicants, you should give up any desire, greed, relishing, and craving for form.
viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
consciousness.
|
sn22.112 |
Dutiyachandappahānasutta Khandhasaṁyuttaṁ Giving Up Desire (2nd) |
chandappahānāti chando nandī dutiyachandappahānasutta |
7 |
0 |
Ru
ไทย
En
|
Dutiyachandappahānasutta
Giving Up Desire (2nd)
“Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Mendicants, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
saṅkhāresu yo chando …pe…
choices …
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
duve ca chandappahānāti. "
|
sn23.2 |
Sattasutta Rādhasaṁyuttaṁ Sentient Beings |
avigatacchandā chando nandī vigatacchandā |
6 |
1 |
Ru
ไทย
En
|
“Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
“Rādha, when you cling, strongly cling, to desire, greed, relishing, and craving for form, then a being is spoken of.
viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
consciousness, then a being is spoken of.
Yāvakīvañca tesu paṁsvāgārakesu avigatarāgā honti avigatacchandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā, tāva tāni paṁsvāgārakāni allīyanti keḷāyanti dhanāyanti mamāyanti.
As long as they’re not rid of greed, desire, fondness, thirst, passion, and craving for those sandcastles, they cherish them, fancy them, treasure them, and treat them as their own.
Yato ca kho, rādha, kumārakā vā kumārikāyo vā tesu paṁsvāgārakesu vigatarāgā honti vigatacchandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṁsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṁsenti vikīḷaniyaṁ karonti.
But when they are rid of greed, desire, fondness, thirst, passion, and craving for those sandcastles, they scatter, destroy, and demolish them with their hands and feet, making them unplayable.
|
sn23.3 |
Bhavanettisutta Rādhasaṁyuttaṁ The Conduit To Rebirth |
chando nandī |
3 |
0 |
Ru
ไทย
En
|
“Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā—
“Rādha, any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies—
viññāṇe yo chando …pe… adhiṭṭhānābhinivesānusayā—
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies—
|
sn23.9 |
Chandarāgasutta Rādhasaṁyuttaṁ Desire and Greed |
chandarāgasutta chando nandī |
9 |
0 |
Ru
ไทย
En
|
Chandarāgasutta
Desire and Greed
“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form.
Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …
saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
choices …
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
consciousness.
|
sn23.10 |
Dutiyachandarāgasutta Rādhasaṁyuttaṁ Desire and Greed (2nd) |
chandarāgāpare chando nandī dutiyachandarāgasutta |
10 |
0 |
Ru
ไทย
En
|
Dutiyachandarāgasutta
Desire and Greed (2nd)
“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …
saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
choices …
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
chandarāgāpare duveti. "
|
sn35.162 |
Koṭṭhikaaniccasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Impermanence |
chando nandikkhayavagga |
18 |
0 |
Ru
ไทย
En
|
16. Nandikkhayavagga
16. The End of Relishing
“Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo.
“Koṭṭhita, you should give up desire for what is impermanent.
Cakkhu kho, koṭṭhika, aniccaṁ; tatra te chando pahātabbo.
The eye,
Rūpā aniccā; tatra te chando pahātabbo.
sights,
Cakkhuviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.
eye consciousness,
Cakkhusamphasso anicco; tatra te chando pahātabbo.
and eye contact are impermanent: you should give up desire for them.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent: you should give up desire for it.
jivhā aniccā; tatra te chando pahātabbo.
The ear … nose … tongue … body …
Rasā aniccā; tatra te chando pahātabbo.
sn35.162
Jivhāviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.
sn35.162
Jivhāsamphasso anicco; tatra te chando pahātabbo.
sn35.162
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…
sn35.162
mano anicco; tatra te chando pahātabbo.
The mind,
Dhammā aniccā; tatra te chando pahātabbo.
thoughts,
Manoviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.
mind consciousness,
Manosamphasso anicco; tatra te chando pahātabbo.
and mind contact are impermanent: you should give up desire for them.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent: you should give up desire for it.
Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo”ti.
Koṭṭhita, you should give up desire for what is impermanent.” "
|
sn35.163 |
Koṭṭhikadukkhasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Suffering |
chando nandikkhayavagga |
14 |
0 |
Ru
ไทย
En
|
16. Nandikkhayavagga
16. The End of Relishing
“Yaṁ kho, koṭṭhika, dukkhaṁ tatra te chando pahātabbo.
“Koṭṭhita, you should give up desire for what is suffering.
Cakkhu kho, koṭṭhika, dukkhaṁ; tatra te chando pahātabbo.
The eye,
Rūpā dukkhā; tatra te chando pahātabbo.
sights,
Cakkhuviññāṇaṁ dukkhaṁ; tatra te chando pahātabbo.
eye consciousness,
Cakkhusamphasso dukkho; tatra te chando pahātabbo.
and eye contact are suffering: you should give up desire for them.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering; you should give up desire for it.
jivhā dukkhā; tatra te chando pahātabbo …pe…
The ear … nose … tongue … body …
mano dukkho; tatra te chando pahātabbo.
The mind,
Dhammā dukkhā; tatra te chando pahātabbo.
thoughts,
Manoviññāṇaṁ dukkhaṁ; tatra te chando pahātabbo.
mind consciousness,
Manosamphasso dukkho; tatra te chando pahātabbo.
and mind contact are suffering: you should give up desire for them.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also suffering: you should give up desire for it.
Yaṁ kho, koṭṭhika, dukkhaṁ tatra te chando pahātabbo”ti.
Koṭṭhita, you should give up desire for what is suffering.” "
|
sn35.164 |
Koṭṭhikaanattasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Not-Self |
chando nandikkhayavagga |
12 |
0 |
Ru
ไทย
En
|
16. Nandikkhayavagga
16. The End of Relishing
“Yo kho, koṭṭhika, anattā tatra te chando pahātabbo.
“Koṭṭhita, you should give up desire for what is not-self.
Cakkhu kho, koṭṭhika, anattā; tatra te chando pahātabbo.
The eye,
Rūpā anattā; tatra te chando pahātabbo.
sights,
Cakkhuviññāṇaṁ anattā; tatra te chando pahātabbo.
eye consciousness,
Cakkhusamphasso anattā; tatra te chando pahātabbo.
and eye contact are not-self: you should give up desire for them.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also not-self: You should give up desire for it.
jivhā anattā; tatra te chando pahātabbo …pe…
The ear … nose … tongue … body …
mano anattā; tatra te chando pahātabbo.
The mind,
Dhammā anattā; tatra te chando pahātabbo.
thoughts,
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also not-self: you should give up desire for it.
Yo kho, koṭṭhika, anattā, tatra te chando pahātabbo”ti.
Koṭṭhita, you should give up desire for what is not-self.” "
|