Chand.*bnand 7 texts and 9 matches in Suttanta TBW


Sutta Title Words Count Mtphr Links Quote
mn112 Chabbisodhanasutta chando yo rāgo yā nandī 2 1 Рус ไทย Eng
‘cakkhusmiṁ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.

Sotasmiṁ, āvuso, sadde sotaviññāṇe … pe … ghānasmiṁ, āvuso, gandhe ghānaviññāṇe … jivhāya, āvuso, rase jivhāviññāṇe … kāyasmiṁ, āvuso, phoṭṭhabbe kāyaviññāṇe … manasmiṁ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. tasmā tathāgato anokasārī’ti vuccati. vedanādhātuyā kho gahapati … saññādhātuyā kho gahapati … sankhāradhātuyā kho gahapati … viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandī 1 0 Рус ไทย Eng
5Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Vedanādhātuyā kho, gahapati … saññādhātuyā kho, gahapati … sankhāradhātuyā kho, gahapati … viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Evaṁ kho, gahapati, anokasārī hoti.
sn22.4 Dutiyahāliddikānisutta Khandhasaṁyuttaṁ chando yo rāgo yā nandī 2 0 Рус ไทย Eng
3Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.

4Vedanādhātuyā kho, gahapati … saññādhātuyā kho, gahapati … sankhāradhātuyā kho, gahapati … viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.
sn22.111 Chandappahānasutta Khandhasaṁyuttaṁ chando yo rāgo yā nandī yā taṇhā taṁ pajahatha. evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhammaṁ. vedanāya … pe … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī 1 0 Рус ไทย Eng
1Sāvatthinidānaṁ. Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhammaṁ. Vedanāya … pe … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhamman"ti.
sn22.112 Dutiyachandappahānasutta Khandhasaṁyuttaṁ chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ … pe … vedanāya … saññāya … sankhāresu yo chando … pe … evaṁ te sankhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. viññāṇe yo chando yo rāgo yā nandī 1 0 Рус ไทย Eng
1Sāvatthinidānaṁ. Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ … pe … vedanāya … saññāya … sankhāresu yo chando … pe … evaṁ te sankhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvankatā āyatiṁ anup pāda dhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvankataṁ āyatiṁ anup pāda dhamman"ti.
sn23.2 Sattasutta Rādhasaṁyuttaṁ chando yo rāgo yā nandī yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. vedanāya … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī 1 1 Рус ไทย Eng
Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati. Vedanāya … saññāya … sankhāresu … viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
sn23.3 Bhavanettisutta Rādhasaṁyuttaṁ chando yo rāgo yā nandī 1 0 Рус ไทย Eng
Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā – ayaṁ vuccati bhavanetti. Tesaṁ nirodho bhavanettinirodho.
Main  Read  SuttaDiff  History