Daṇḍādānasatthādānak|adhivacanas 4 texts and 11 matches in Suttanta Pali


Sutta Title Words Count Mtphr Links Quote
dn15 Mahānidānasutta The Great Discourse on Causation adhivacanasamphasso daṇḍādānasatthādānak 7 5 Rus ไทย Eng

Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
Owing to safeguarding, many bad, unskillful things come to be: taking up the rod and the sword, quarrels, arguments, and disputes, accusations, divisive speech, and lies.
‘Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
‘Owing to safeguarding, many bad, unskillful things come to be: taking up the rod and the sword, quarrels, arguments, and disputes, accusations, divisive speech, and lies’—that’s what I said. And this is a way to understand how this is so.
Ārakkho ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhaveyyun”ti?
Suppose there were totally and utterly no safeguarding for anyone anywhere. When there’s no safeguarding at all, with the cessation of safeguarding, would those many bad, unskillful things still come to be?”
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.
“That’s why this is the cause, source, origin, and reason for the origination of those many bad, unskillful things, namely safeguarding.
Yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā”ti?
Suppose there were none of the features, attributes, signs, and details by which the set of mental phenomena known as name is found. Would labeling contact still be found in the category of physical phenomena?”
“Yehi, ānanda, ākārehi …pe… yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā”ti?
“Suppose there were none of the features, attributes, signs, and details by which the set of phenomena known as name and the set of phenomena known as form are found. Would either labeling contact or impingement contact still be found?”

dn34 Dasuttarasutta Up to Ten daṇḍādānasatthādānak 1 17 Rus ไทย Eng

taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
Craving is a cause of seeking. Seeking is a cause of gaining material possessions. Gaining material possessions is a cause of assessing. Assessing is a cause of desire and lust. Desire and lust is a cause of attachment. Attachment is a cause of ownership. Ownership is a cause of stinginess. Stinginess is a cause of safeguarding. Owing to safeguarding, many bad, unskillful things come to be: taking up the rod and the sword, quarrels, arguments, disputes, accusations, divisive speech, and lies.

mn18 Madhupiṇḍikasutta The Honey-Cake daṇḍādānasatthādānak 2 2 Rus ไทย Eng

Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
just this is the end of the underlying tendencies to desire, repulsion, views, doubt, conceit, the desire to be reborn, and ignorance. This is the end of taking up the rod and the sword, the end of quarrels, arguments, and disputes, of accusations, divisive speech, and lies.
Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
mn18

mn60 Apaṇṇakasutta Guaranteed daṇḍādānasatthādānak 1 1 Rus ไทย Eng

Dissanti kho pana rūpādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā.
Now, owing to form, bad things are seen: taking up the rod and the sword, quarrels, arguments, and disputes, accusations, divisive speech, and lies.

Main  Read  SuttaDiff  History  Words