Dukkhasamudayaṁ ariyasaccaṁ 16 texts and 29 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets dukkhasamudayaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ 2 0 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ,
And what is the noble truth of the origin of suffering? Ignorance is a condition for choices. Choices are a condition for consciousness. dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km) dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) " }
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ. Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
This is called the noble truth of the origin of suffering. And what is the noble truth of the cessation of suffering? When ignorance fades away and ceases with nothing left over, choices cease.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта dukkhasamudayaṁ ariyasaccaṁ 1 14 En Ru

Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Idamavoca bhagavā. Idaṁ vatvāna sugato athāparaṁ etadavoca satthā:
Когда же, монахи, понята и постигнута праведная истина о страдании, понята и постигнута праведная истина о возникновении страдания, понята и постигнута праведная истина об уничтожении страдания, понята и постигнута праведная истина о пути, ведущем к уничтожению страдания, то пресечена жажда существования, уничтожено то, что ведет к существованию, нет больше следующего существования». Так сказал Благостный, и после сказанного Счастливым учитель сказал так: dukkhanirodhaṁ → dukkhanirodho (bj, sya-all) nātikā → nādikā (bj, sya-all, km, pts1ed) Kukkuṭo → kakudho (bj, sya-all, km, pts1ed)

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования dukkhasamudayaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ 2 7 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā.
И что такое, монахи, проявление боли - благородная истина? В котором любое вовлекающее цепляние, связаное с радостью и очарованностью, там и там наслаждающимися, в частности цепляние к желаниям-страстям, цепляние к вовлеченности, цепляние к не-вовлеченности.
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ. 4.5.3. Nirodhasaccaniddesa Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?
Это называется, монахи, проявление боли - благородная истина. 4.5.3. Объяснение истины об устранении боли И что такое, монахи, устранение боли - благородная истина?

dn34 Dasuttarasutta Дасуттара-сутта dukkhasamudayaṁ ariyasaccaṁ 1 17 En Ru

dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ime cattāro dhammā abhiññeyyā. Katame cattāro dhammā sacchikātabbā?
праведную истину о страдании, праведную истину о возникновении страдания, праведную истину об уничтожении страдания, праведную истину о пути, ведущем к уничтожению страдания. Эти четыре вещи следует тщательно усвоить. Какие же четыре вещи следует испытать? dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) tathā so → bhikkhu (sya-all, km) pajānāti → jānāti (sya-all, km)

mn141 Saccavibhaṅgasutta Изложение об истинах dukkhasamudayaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ 2 2 En Ru

Katamañcāvuso, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā,
И что такое, друзья, благородная истина о происхождении страдания? Это жажда, которая приводит к новому существованию, сопровождаемая наслаждением и страстью, наслаждением в том и в этом. Это жажда к чувственным удовольствиям, жажда к существованию, жажда к несуществованию.
idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’. Katamañcāvuso, dukkhanirodhaṁ ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo,
Это называется благородной истиной об источнике страдания. И что такое, друзья, благородная истина о прекращении страдания? Это безостаточное угасание, исчезновение, прекращение, оставление, отбрасывание, отпускание, отказ от этой самой жажды.

sn56.4 Dutiyakulaputtasutta Saccasaṁyuttaṁ A Gentleman (2nd) dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ …pe… abhisamessanti …pe…
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. … sn56.4 sn56.4

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Сутта запуска колеса Учения о Действительности dukkhasamudayaṁ ariyasaccaṁ 3 0 En Ru

Idaṁ kho pana, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ— yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Это, монахи, проявление боли - благородная истина - это какое-либо вовлекающее / повторяющееся цепляние, соединенное с радостью / наслаждением / восторгом и очарованностью, там и там восхищающееся, в частности - цепляние желания-страсти, цепляние вовлеченности / индивидуального существования, цепляние невовлеченности.
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave, pubbe …pe… udapādi. ‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘И далее это проявление боли - благородная истина должно быть прекращено' у меня, монахи, прежде неслышанных учений о действительности / явлений / законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла. ‘И далее это проявление боли - благородная истина прекращено' у меня, монахи, прежде неслышанных учений о действительности / явлений / законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла. ‘Это устранение боли - благородная истина' у меня, монахи, прежде неслышанных учений о действительности / явлений / законов вИдение возникло, знание возникло, понимание возникло, познание возникло, ясность возникла.
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘И далее это проявление боли - благородная истина прекращено' у меня, монахи, прежде неслышанных учений о действительности / явлений / законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла. ‘Это устранение боли - благородная истина' у меня, монахи, прежде неслышанных учений о действительности / явлений / законов вИдение возникло, знание возникло, понимание возникло, познание возникло, ясность возникла. ‘И далее это устранение боли - благородная истина должна быть реализована / претворена в жизнь' у меня, монахи, прежде … возникла.

sn56.12 Tathāgatasutta Saccasaṁyuttaṁ The Realized Ones dukkhasamudayaṁ ariyasaccaṁ 2 0 En Ru

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi. ‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the origin of suffering should be given up.’ … ‘This noble truth of the origin of suffering has been given up.’ … ‘This is the noble truth of the cessation of suffering.’ …
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the origin of suffering has been given up.’ … ‘This is the noble truth of the cessation of suffering.’ … ‘This noble truth of the cessation of suffering should be realized.’ …

sn56.13 Khandhasutta Saccasaṁyuttaṁ Aggregates dukkhasamudayaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ 4 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ? ‘Pañcupādānakkhandhā’ tissa vacanīyaṁ, seyyathidaṁ—
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. And what is the noble truth of suffering? You should say: ‘The five grasping aggregates’. dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ → dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ (bj, sya-all) seyyathidaṁ → katame pañca? seyyathīdaṁ (bj); katame pañca (sya-all, km); seyyathīdaṁ (pts1ed) " }
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā, bhavataṇhā, vibhavataṇhā.
And what is the noble truth of the origin of suffering? It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is, craving for sensual pleasures, craving to continue existence, and craving to end existence.
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ. Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
This is called the noble truth of the origin of suffering. And what is the noble truth of the cessation of suffering? It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.

sn56.14 Ajjhattikāyatanasutta Saccasaṁyuttaṁ Interior Sense Fields dukkhasamudayaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ 3 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ? ‘Cha ajjhattikāni āyatanānī’tissa vacanīyaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. And what is the noble truth of suffering? You should say: ‘The six interior sense fields’.
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā— idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
sn56.14 sn56.14 sn56.14
idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ. Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
sn56.14 sn56.14 sn56.14

sn56.21 Paṭhamakoṭigāmasutta Saccasaṁyuttaṁ At the Village of Koṭi (1st) dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthi dāni punabbhavo”ti. Idamavoca bhagavā. Idaṁ vatvāna sugato athāparaṁ etadavoca satthā:
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.” That is what the Buddha said. Then the Holy One, the Teacher, went on to say:

sn56.24 Arahantasutta Saccasaṁyuttaṁ The Perfected Ones dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi, keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu …pe… abhisambujjhissanti …
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. Whatever perfected ones, fully awakened Buddhas truly wake up—in the past, future,

sn56.27 Tathasutta Saccasaṁyuttaṁ Real dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ— imāni kho, bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni; tasmā ‘ariyasaccānī’ti vuccanti.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. These four noble truths are real, not unreal, not otherwise. That’s why they’re called ‘noble truths’.

sn56.28 Lokasutta Saccasaṁyuttaṁ The World dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo; tasmā ‘ariyasaccānī’ti vuccanti.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. In this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans, the Realized One is the Noble One. That’s why they’re called ‘noble truths’.

sn56.29 Pariññeyyasutta Saccasaṁyuttaṁ Should Be Completely Understood dukkhasamudayaṁ ariyasaccaṁ 2 0 En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ— imāni kho, bhikkhave, cattāri ariyasaccāni. Imesaṁ kho, bhikkhave, catunnaṁ ariyasaccānaṁ atthi ariyasaccaṁ pariññeyyaṁ, atthi ariyasaccaṁ pahātabbaṁ, atthi ariyasaccaṁ sacchikātabbaṁ, atthi ariyasaccaṁ bhāvetabbaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. These are the four noble truths. Of these four noble truths, there is one to be completely understood, one to be given up, one to be realized, and one to be developed.
Dukkhaṁ, bhikkhave, ariyasaccaṁ pariññeyyaṁ, dukkhasamudayaṁ ariyasaccaṁ pahātabbaṁ, dukkhanirodhaṁ ariyasaccaṁ sacchikātabbaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabbaṁ. Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Navamaṁ. "
The noble truth of suffering should be completely understood. The noble truth of the origin of suffering should be given up. The noble truth of the cessation of suffering should be realized. The noble truth of the practice that leads to the cessation of suffering should be developed. That’s why you should practice meditation …” " }

sn56.32 Khadirapattasutta Saccasaṁyuttaṁ Acacia Leaves dukkhasamudayaṁ ariyasaccaṁ 2 2 En Ru

‘ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhagāminiṁ paṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī’ti— netaṁ ṭhānaṁ vijjati. Seyyathāpi, bhikkhave, yo evaṁ vadeyya:
‘Without truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is not possible. It’s as if someone were to say:
‘ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhagāminiṁ paṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī’ti— ṭhānametaṁ vijjati. Seyyathāpi, bhikkhave, yo evaṁ vadeyya:
‘After truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’ That is possible. It’s as if someone were to say: