Ekadvār 5 texts and 5 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.95 Uttiyasutta With Uttiya ekadvāraṁ 1 1 En Ru

Seyyathāpi, āvuso uttiya, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ.
Suppose there was a king’s frontier citadel with fortified embankments, ramparts, and arches, and a single gate. daḷhuddhāpaṁ → daḷhuddāpaṁ (bj, pts1ed); daḷhaddālaṁ (sya-all)

dn16 Mahāparinibbānasutta Маха Париниббана Сутта ekadvāraṁ 1 14 En Ru

Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ,
Подобно тому, господин, как в пограничном городе царя, с надежным рвом, надежными стенами и башнями и одними воротами

dn28 Sampasādanīyasutta Сампасадания Сутта ekadvāraṁ 1 6 En Ru

Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ.
Подобно тому, господин, как в пограничном городе царя, с надежным рвом, надежными стенами и башнями и одними воротами находится его страж — daḷhuddhāpaṁ → daḷhuddāpaṁ (bj, pts1ed, mr); daḷhaddhālaṁ (sya-all)

sn6.6 Brahmalokasutta Brahmasaṁyuttaṁ The Negligent Brahmā paccekadvārabāhaṁ 1 1 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ upanissāya aṭṭhaṁsu. Atha kho subrahmā paccekabrahmā suddhāvāsaṁ paccekabrahmānaṁ etadavoca:
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post. But Subrahmā said to Suddhāvāsa, paccekaṁ dvārabāhaṁ → paccekadvārabāhaṁ (pts1ed, mr)

sn47.12 Nālandasutta Satipaṭṭhānasaṁyuttaṁ At Nāḷandā ekadvāraṁ 1 1 En Ru

Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ.
Suppose there was a king’s frontier citadel with fortified embankments, ramparts, and arches, and a single gate. daḷhuddhāpaṁ → daḷhuddāpaṁ (bj, pts1ed, mr); daḷhaddhālaṁ (sya-all, km)