Ekanavut anuruddh 7 texts and 139 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts anuruddhamahāvitakkasutta anuruddho anuruddhassa anuruddhaṁ anuruddha anuruddha anuruddhena anuruddhasuttaṁ 38 7 Pi En Ru

Anuruddhamahāvitakkasutta
Anuruddha and the Great Thoughts Anuruddhamahāvitakkasutta → anuruddhasuttaṁ (bj)
Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṁsadāye.
And at that time Venerable Anuruddha was staying in the land of the Cetīs in the Eastern Bamboo Park.
Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as Anuruddha was in private retreat this thought came to his mind:
Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—bhaggesu susumāragire bhesakaḷāvane migadāye antarahito cetīsu pācīnavaṁsadāye āyasmato anuruddhassa sammukhe pāturahosi.
Then the Buddha knew what Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas and reappeared in front of Anuruddha in the Eastern Bamboo Park in the land of the Cetīs,
Āyasmāpi kho anuruddho bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Anuruddha bowed to the Buddha and sat down to one side.
Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:
The Buddha said to him:
“Sādhu sādhu, anuruddha.
“Good, good, Anuruddha!
Sādhu kho tvaṁ, anuruddha, yaṁ taṁ mahāpurisavitakkaṁ vitakkesi:
It’s good that you reflect on these thoughts of a great man: yaṁ taṁ mahāpurisavitakkaṁ → satta mahāpurisavitakke (pts1ed) 8D:1262
Tena hi tvaṁ, anuruddha, imampi aṭṭhamaṁ mahāpurisavitakkaṁ vitakkehi:
Well then, Anuruddha, you should also reflect on the following eighth thought of a great man:
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharissasi.
First you’ll reflect on these eight thoughts of a great man. Then whenever you want, quite secluded from sensual pleasures, secluded from unskillful qualities, you’ll enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharissasi.
You’ll enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, pītiyā ca virāgā upekkhako ca viharissasi sato ca sampajāno sukhañca kāyena paṭisaṁvedissasi yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharissasi.
You’ll enter and remain in the third absorption, where you’ll meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharissasi.
Giving up pleasure and pain, and ending former happiness and sadness, you’ll enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;
First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṁ odano vicitakāḷako anekasūpo anekabyañjano;
As you live contented your scraps of almsfood will seem to you like boiled fine rice with the dark grains picked out, served with many soups and sauces seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ;
As you live contented your lodging at the root of a tree will seem to you like a bungalow, plastered inside and out, draft-free, with latches fastened and windows shuttered seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno;
As you live contented your lodging at the root of a tree will seem to you like a couch spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends seems to a householder or householder’s child. kadalimigapavarapaccattharaṇo → kādali … paccattharaṇo (bj)
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṁ—sappi navanītaṁ telaṁ madhu phāṇitaṁ;
As you live contented your rancid urine as medicine will seem to you like various medicines—ghee, butter, oil, honey, and molasses—seem to a householder or householder’s child.
Tena hi tvaṁ, anuruddha, āyatikampi vassāvāsaṁ idheva cetīsu pācīnavaṁsadāye vihareyyāsī”ti.
Well then, Anuruddha, for the next rainy season residence you should stay right here in the land of the Cetīs in the Eastern Bamboo Park.”
“Evaṁ, bhante”ti kho āyasmā anuruddho bhagavato paccassosi.
“Yes, sir,” Anuruddha replied.
Atha kho bhagavā āyasmantaṁ anuruddhaṁ iminā ovādena ovaditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—cetīsu pācīnavaṁsadāye antarahito bhaggesu susumāragire bhesakaḷāvane migadāye pāturahosīti.
After advising Anuruddha like this, the Buddha—as easily as a strong person would extend or contract their arm, vanished from the Eastern Bamboo Park in the land of the Cetīs and reappeared in the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas.
Atha kho āyasmā anuruddho āyatikampi vassāvāsaṁ tattheva cetīsu pācīnavaṁsadāye vihāsi.
Then Anuruddha stayed the next rainy season residence right there in the land of the Cetīs in the Eastern Bamboo Park.
Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
And Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Aññataro ca panāyasmā anuruddho arahataṁ ahosīti.
And Venerable Anuruddha became one of the perfected.
Atha kho āyasmā anuruddho arahattappatto tāyaṁ velāyaṁ imā gāthāyo abhāsi:
And on the occasion of attaining perfection he recited these verses:
anuruddhena te dasāti. "

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities anuruddhasutta anuruddho anuruddhaṁ anuruddha anuruddhassa anuruddhamanāpakāyikasuttaṁ 25 2 Pi En Ru

Anuruddhasutta
Anuruddha and the Agreeable Deities Anuruddhasutta → anuruddhamanāpakāyikasuttaṁ (bj)
Tena kho pana samayena āyasmā anuruddho divāvihāraṁ gato hoti paṭisallīno.
Now at that time Venerable Anuruddha had gone into retreat for the day’s meditation.
Atha kho sambahulā manāpakāyikā devatā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmantaṁ anuruddhaṁ etadavocuṁ:
Then several deities of the Lovable Host went up to Venerable Anuruddha, bowed, stood to one side, and said to him:
“mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.
“Honorable Anuruddha, we are the deities called ‘Lovable’. We wield authority and control over three things.
Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma;
We can turn any color we want on the spot.
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā”ti.
We are the deities called ‘Lovable’. We wield authority and control over these three things.”
Atha kho āyasmato anuruddhassa etadahosi:
Then Venerable Anuruddha thought,
Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva nīlā ahesuṁ nīlavaṇṇā nīlavatthā nīlālaṅkārā.
Then those deities, knowing Anuruddha’s thought, all turned blue.
Atha kho āyasmato anuruddhassa etadahosi:
Then Venerable Anuruddha thought,
Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṁ odātavaṇṇā odātavatthā odātālaṅkārā.
Then those deities, knowing Anuruddha’s thought, all turned white.
Atha kho āyasmā anuruddho indriyāni okkhipi.
But Venerable Anuruddha averted his senses.
Atha kho tā devatā “na khvayyo anuruddho sādiyatī”ti tatthevantaradhāyiṁsu.
Then those deities, thinking “Master Anuruddha isn’t enjoying this,” vanished right there. na khvayyo → na kho ayyo (bj) | sādiyatī”ti → sādīyatīti (bj); sādayatīti (saddanīti dhātumālā)
Atha kho āyasmā anuruddho sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Then in the late afternoon, Anuruddha came out of retreat and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:
‘mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.
an8.46
Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma;
an8.46
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā’ti.
an8.46
Atha kho, bhante, tā devatā ‘na khvayyo anuruddho sādiyatī’ti tatthevantaradhāyiṁsu.
an8.46
“Aṭṭhahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
Anuruddha, when they have eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.
Imehi kho, anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.
When they have these eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.

dn14 Mahāpadānasutta Большое наставление о наследии ekanavutikappe ekanavuto 6 18 Pi En Ru

“Ito so, bhikkhave, ekanavutikappe yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi.
«Девяносто один мировой период тому назад, монахи, в мире родился Випасси — Благостный, архат, всецело просветленный. ekanavutikappe → ekanavuto kappo (bj, sya-all, km, pts1ed)
“Ito so, bhikkhave, ekanavutikappe yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi.
«Девяносто один мировой период тому назад, монахи, в мире родился Випасси — Благостный, архат, всецело просветленный.
‘ito so, mārisā, ekanavutikappe yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi.
„Девяносто один мировой период тому назад, досточтимый, в мире родился Випасси — Благостный, архат, всецело просветленный.
‘ito so, mārisā, ekanavutikappe yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi.
„Девяносто один мировой период тому назад, досточтимый, в мире родился Випасси — Благостный, архат, всецело просветленный.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта anuruddhaṁ anuruddha anuruddho anuruddhassa 15 14 Pi En Ru

Atha kho āyasmā ānando āyasmantaṁ anuruddhaṁ etadavoca:
И тогда достопочтенный Ананда так сказал достопочтенному Ануруддхе:
“parinibbuto, bhante anuruddha, bhagavā”ti.
«Господин Ануруддха, Благостный достиг ниббаны».
Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:
И когда Благостный достиг ниббаны, то с достижением ниббаны достопочтенный Ануруддха произнес такие строфы:
Atha kho āyasmā anuruddho bhikkhū āmantesi:
И тогда достопочтенный Ануруддха обратился к монахам:
“Kathaṁbhūtā pana, bhante, āyasmā anuruddho devatā manasi karotī”ti?
«На какого же рода божества, господин, обращает внимание достопочтенный Ануруддха?» bhante, āyasmā anuruddho devatā manasi karotī”ti → bhante anuruddha devatā manasi karoti (bj); bhante anuruddha devatā manasikarontīti (sya-all, km, mr)
Atha kho āyasmā ca anuruddho āyasmā ca ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ.
И тогда достопочтенный Ануруддха и достопочтенный Ананда провели остаток этой ночи в добродетельной беседе.
Atha kho āyasmā anuruddho āyasmantaṁ ānandaṁ āmantesi:
И тогда достопочтенный Ануруддха обратился к достопочтенному Ананде:
“Evaṁ, bhante”ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya attadutiyo kusināraṁ pāvisi.
«Хорошо, господин», — согласился с достопочтенным Ануруддхой достопочтенный Ананда, оделся утром, взял сосуд для подаяний и верхнюю одежду и вместе с другим [монахом] вошел в Кусинару.
Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ:
И тогда кусинарийские маллы так сказали достопочтенному Ануруддхе:
“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aṭṭha mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā:
«Какова, господин, причина, каково основание, по которому эти восемь предводителей маллов, омывших голову, надевших новые одежды [и решивших]:
Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ:
И тогда кусинарийские маллы так сказали достопочтенному Ануруддхе:
“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime cattāro mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā:
«Какова, господин Ануруддха, причина, каково основание, по которому эти четыре предводителя маллов, омывших голову, надевших новые одежды [и решивших]:

thag16.9 Chapter One anuruddhattheragāthā anuruddhova anuruddho anuruddhoti 8 0 Pi En Ru

Anuruddhattheragāthā
Anuruddha
anuruddhova jhāyati.
Anuruddha practices absorption.
anuruddhova jhāyati.
Anuruddha practices absorption.
anuruddhova jhāyati.
Anuruddha practices absorption.
anuruddho anāsavo.
Anuruddha is without defilements.
anuruddho anāsavo.
Anuruddha is without defilements.
anuruddhoti maṁ vidū;
where I was known as ‘Anuruddha’.
Anuruddho thero …. "

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке anuruddhappaṭiviruddhassa ananuruddhaappaṭiviruddhassā’ti ananuruddhaappaṭiviruddhassāvuso anuruddhappaṭiviruddhassā’ti anuruddhappaṭiviruddhā ananuruddhaappaṭiviruddhā 6 0 Pi En Ru

‘Sā panāvuso, niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhaappaṭiviruddhassā’ti?
[Далее их следует спросить]: «Но, друзья, эта цель для того, кто благоволит и противится, или же для того, кто не благоволит и не противится?»
‘ananuruddhaappaṭiviruddhassāvuso, sā niṭṭhā, na sā niṭṭhā anuruddhappaṭiviruddhassā’ti.
«Друзья, эта цель для того, кто не благоволит и не противится, а не для того, кто благоволит и противится».
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;
Любые жрецы и отшельники, которые не понимают в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения5 в отношении этих двух воззрений – подвержены страсти, подвержены злобе, подвержены заблуждению, подвержены жажде, подвержены цеплянию, не обладают видением, благоволят и противятся, наслаждаются и радуются разрастанию.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;
Любые жрецы и отшельники, которые понимают в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этих двух воззрений – не имеют страсти, не имеют злобы, не имеют заблуждения, не имеют жажды, не имеют цепляния, обладают видением, не благоволят и не противятся, не наслаждаются и не радуются разрастанию.

mn68 Naḷakapānasutta В Налакапане anuruddho anuruddhaṁ anuruddhā anuruddhā 41 1 Pi En Ru

āyasmā ca anuruddho, āyasmā ca bhaddiyo, āyasmā ca kimilo, āyasmā ca bhagu, āyasmā ca koṇḍañño, āyasmā ca revato, āyasmā ca ānando, aññe ca abhiññātā abhiññātā kulaputtā.
достопочтенный Ануруддха, достопочтенный Нандия, достопочтенный Кимбила, достопочтенный Бхагу, достопочтенный Кундадхана, достопочтенный Ревата, достопочтенный Ананда, а также другие очень известные представители клана. ", kimilo → kimbilo (bj, sya1ed, sya2ed, km, pts1ed); kimmilo (cck) | bhaddiyo → nandiyo (pts1ed) | koṇḍañño → kuṇḍadhāno (bj, pts1ed)
Atha kho bhagavā āyasmantaṁ anuruddhaṁ āmantesi:
И тогда он обратился к достопочтенному Ануруддхе: ",
“kacci tumhe, anuruddhā, abhiratā brahmacariye”ti?
«Ануруддха, радуетесь ли все вы святой жизни?» ",
“Sādhu sādhu, anuruddhā.
«Хорошо, хорошо, Ануруддха! ",
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.
Подобает всем вам, представителям клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной, радоваться святой жизни. ",
Yena tumhe, anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā.
Поскольку вы всё ещё черноволосые юноши, наделённые благословением молодости на первом этапе жизни, вы могли бы потакать чувственным удовольствиям, но всё же вы оставили жизнь домохозяйскую ради жизни бездомной. ",
Te ca kho pana tumhe, anuruddhā, neva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṁ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṁ pabbajitā, nājīvikāpakatā agārasmā anagāriyaṁ pabbajitā.
Не из-за царей вы оставили жизнь домохозяйскую ради жизни бездомной, не из-за воров, не из-за долгов, страха или же потребности в средствах к жизни. ",
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?
",
“Evaṁ pabbajitena ca pana, anuruddhā, kulaputtena kimassa karaṇīyaṁ?
«Ануруддха, что следует сделать представителю клана, который таким образом ушёл в бездомную жизнь? ",
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.
Пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, алчность вторгается в его ум и остаётся [пребывать в нём], недоброжелательность вторгается в его ум и остаётся, лень и апатия вторгаются в его ум и остаются, неугомонность и сожаление вторгаются в его ум и остаются, сомнение вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] вторгается в его ум и остаётся, праздность вторгается в его ум и остаётся. ", thinamiddhampi → thīnamiddhampi (bj, sya-all, km, pts1ed) | aññaṁ vā → aññaṁ ca (mr)
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.
Именно так оно, пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, ",
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.
Когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это, алчность не вторгается в его ум и не остаётся [пребывать в нём], недоброжелательность не вторгается в его ум и не остаётся, лень и апатия не вторгаются в его ум и не остаются, неугомонность и сожаление не вторгаются в его ум и не остаются, сомнение не вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] не вторгается в его ум и не остаётся, праздность не вторгается в его ум и не остаётся. ",
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ.
Именно так оно, когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это. ",
Kinti vo, anuruddhā, mayi hoti:
Ануруддха, если это так, думаете ли вы все обо мне следующее: ",
“Sādhu sādhu, anuruddhā.
«Хорошо, хорошо, Ануруддха! ",
Tathāgatassa, anuruddhā, ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
Татхагата отбросил пятна, которые загрязняют, ведут к новому существованию, ведут к беде, созревают в страдании, ведут к будущему рождению, старению, смерти. Он срубил их под корень, сделал подобными обрубку пальмы, уничтожил так, что они более не смогут возникнуть в будущем. ",
Seyyathāpi, anuruddhā, tālo matthakacchinno abhabbo punavirūḷhiyā;
Подобно тому как пальма, верхушка которой отрезана, не сможет расти дальше, – ",
evameva kho, anuruddhā, tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;
точно также Татхагата отбросил пятна, которые загрязняют… не смогут возникнуть в будущем. ",
Taṁ kiṁ maññasi, anuruddhā,
Как ты думаешь Ануруддха? ",
“Na kho, anuruddhā, tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ na ‘iti maṁ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti:
«Ануруддха, не ради интриг с целью обмануть людей; не ради того, чтобы польстить людям; не ради обретений, похвалы, признания; не ради мысли: «Пусть люди знают, что я таков», Татхагата, когда умирает ученик, объявляет о его перерождении так: «Такой-то и такой-то переродился в таком-то и таком-то месте, а такой-то и такой-то переродился в таком-то и таком-то месте». ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",
Tesaṁ taṁ, anuruddhā, hoti dīgharattaṁ hitāya sukhāya.
и это приведёт к их благополучию и счастью на долгое время. ",
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.
Вот каким образом этот монах имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.
И таким образом этот монах также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.
И таким образом этот монах также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.
И таким образом этот монах также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.
Вот каким образом эта монахиня имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.
И таким образом эта монахиня также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.
И таким образом эта монахиня также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.
И таким образом эта монахиня также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.
Вот каким образом этот мирянин имеет комфортное пребывание. ",
Evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.
И таким образом этот мирянин также имеет комфортное пребывание. ",
Evampi kho, anuruddhā upāsakassa phāsuvihāro hoti.
И таким образом этот мирянин также имеет комфортное пребывание. ",
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.
И таким образом также эта мирянка имеет комфортное пребывание. ",
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.
И таким образом также эта мирянка имеет комфортное пребывание. ",
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.
И таким образом также эта мирянка имеет комфортное пребывание. ",
Iti kho, anuruddhā, tathāgato na janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ na ‘iti maṁ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti:
Так, Ануруддха, не ради интриг с целью обмануть людей; не ради того, чтобы польстить людям; не ради обретений, похвалы, признания; не ради мысли: «Пусть люди знают, что я таков», Татхагата, когда умирает ученик, объявляет о его перерождении так: ",
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким. ",
Tesaṁ taṁ, anuruddhā, hoti dīgharattaṁ hitāya sukhāyā”ti.
и это приведёт к их благополучию и счастью на долгое время. ",
Attamano āyasmā anuruddho bhagavato bhāsitaṁ abhinandīti.
Достопочтенный Ануруддха был доволен и восхитился словами Благословенного. "