Goṇo 2 texts and 7 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.60 Hatthisāriputtasutta With Hatthisāriputta goṇo 3 6 En Ru

Seyyathāpi, āvuso, goṇo kiṭṭhādo dāmena vā baddho vaje vā oruddho.
Suppose an ox fond of crops was tied up or shut in a pen. dāmena vā baddho → ārāme vā bandho (mr)
Yo nu kho, āvuso, evaṁ vadeyya: ‘na dānāyaṁ goṇo kiṭṭhādo punadeva kiṭṭhaṁ otarissatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā”ti?
Would it be right to say that that ox will never again invade the crops?”
“No hidaṁ, āvuso”.
“No it would not, reverend.
“Ṭhānañhetaṁ, āvuso, vijjati, yaṁ so goṇo kiṭṭhādo dāmaṁ vā chetvā vajaṁ vā bhinditvā, atha punadeva kiṭṭhaṁ otareyyāti.
For it’s quite possible that that ox will snap the ropes or break out of the pen, and then invade the crops.”

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp goṇo 4 4 En Ru

Seyyathāpi, bhikkhave, kiṭṭhaṁ sampannaṁ kiṭṭhārakkho ca appamatto goṇo ca kiṭṭhādo aduṁ kiṭṭhaṁ otareyya.
Suppose the crops have ripened, and the caretaker is diligent. If an ox fond of crops invades the crops
Tamenaṁ kiṭṭhārakkho nāsāyaṁ suggahitaṁ gaṇheyya.
the caretaker would grab them firmly by the muzzle.
Nāsāyaṁ suggahitaṁ gahetvā uparighaṭāyaṁ suniggahitaṁ niggaṇheyya.
Then they’d grab them above the hump and hold them fast there.
Uparighaṭāyaṁ suniggahitaṁ niggahetvā daṇḍena sutāḷitaṁ tāḷeyya.
Then they’d give them a good thrashing