Hatthaṁ hatthena 5 texts and 17 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an1.41-50 an1.41 an1.42 hatthena hatthaṁ 4 5 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti netaṁ ṭhānaṁ vijjati.
[Благословенный сказал]:«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы не в ту сторону и её придавили бы ногой или рукой. Не могло бы произойти такого, чтобы она поранила бы руку или ногу, и выступила бы кровь. bhecchati → bhejjati (si); bhijjissati (sya-all, km, mr)
“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati.
«Монахи, представьте, как если бы острая щепка от риса или ячменя торчала бы в нужную сторону и её придавили бы ногой или рукой. Могло бы произойти так, что она поранила бы руку или ногу, и выступила бы кровь.

dn4 Soṇadaṇḍasutta Сонаданда Сутта hatthena hatthaṁ 4 3 En Ru

Seyyathāpi, bho gotama, hatthenahatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya;
И подобно тому, почтенный Готама, как рукой моют руку или ногой моют ногу,
Seyyathāpi, brāhmaṇa, hatthenahatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya;
И подобно тому, брахаман, как рукой моют руку или ногой моют ногу,

sn45.9 Sūkasutta Maggasaṁyuttaṁ A Spike hatthena hatthaṁ 4 2 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati, lohitaṁ vā uppādessatīti—netaṁ ṭhānaṁ vijjati.
“Mendicants, suppose a spike of rice or barley was pointing the wrong way. If you trod on it with hand or foot, there’s no way it could break the skin and produce blood. sālisūkaṁ → sālisukaṁ (sya-all, pts1ed) | bhindissati → bhecchati (bj, mr) "
Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati, lohitaṁ vā uppādessatīti—ṭhānametaṁ vijjati.
Suppose a spike of rice or barley was pointing the right way. If you trod on it with hand or foot, it may well break the skin and produce blood.

sn45.154 Sūkasutta Maggasaṁyuttaṁ A Spike hatthena hatthaṁ 2 1 En Ru

“Seyyathāpi, bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhindissati lohitaṁ vā uppādessatīti—ṭhānametaṁ vijjati.
“Mendicants, suppose a spike of rice or barley was pointing the right way. If you trod on it with hand or foot, it may well break the skin and produce blood.

sn47.7 Makkaṭasutta Satipaṭṭhānasaṁyuttaṁ A Monkey hatthena hatthaṁ 3 0 En Ru

Yo pana so hoti makkaṭo bālajātiko lolajātiko, so taṁ lepaṁ upasaṅkamitvā hatthena gaṇhāti.
But a foolish and reckless monkey goes up to the tar and grabs it with a hand.
Hatthaṁ mocessāmī’ti dutiyena hatthena gaṇhāti.
Thinking to free his hand, he grabs it with his other hand.