Icch.*paṭisall 7 texts and 10 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an7.42 Paṭhamaniddasasutta Graduation (1st) icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo paṭisallāne tibbacchando hoti āyatiñca paṭisallāne 1 0 En Ru

Idha, sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo, vīriyārambhe tibbacchando hoti āyatiñca vīriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.
It’s when a mendicant has a keen enthusiasm to undertake the training … to examine the teachings … to get rid of desires … for retreat … to rouse up energy … for mindfulness and alertness … to penetrate theoretically. And they don’t lose these desires in the future.

dn19 Mahāgovindasutta Махаговинда Сутта icchāmahaṁ bho vassike cattāro māse paṭisallīyituṁ icchāmahaṁ bhotī vassike cattāro māse paṭisallīyituṁ 4 6 En Ru

Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
Я хочу, почтенный, в течение четырех месяцев предаваться уединению, стремиться к подвигу сострадания.
Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
Я хочу, почтенный, в течение четырех месяцев предаваться уединению, стремиться к подвигу сострадания.
icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
Я хочу, почтенные, в течение четырех месяцев предаваться уединению, стремиться к подвигу сострадания.
icchāmahaṁ, bhotī, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
Я хочу, почтенные, в течение четырех месяцев предаваться уединению, стремиться к подвигу сострадания.

sn45.11 Paṭhamavihārasutta Maggasaṁyuttaṁ Meditation (1st) icchāmahaṁ bhikkhave aḍḍhamāsaṁ paṭisallīyituṁ 1 0 En Ru

Icchāmahaṁ, bhikkhave, aḍḍhamāsaṁ paṭisallīyituṁ.
“Mendicants, I wish to go on retreat for a fortnight.

sn45.12 Dutiyavihārasutta Maggasaṁyuttaṁ Meditation (2nd) icchāmahaṁ bhikkhave temāsaṁ paṭisallīyituṁ 1 0 En Ru

Icchāmahaṁ, bhikkhave, temāsaṁ paṭisallīyituṁ.
“Mendicants, I wish to go on retreat for three months.

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī icchāmahaṁ bhikkhave aḍḍhamāsaṁ paṭisallīyituṁ 1 1 En Ru

icchāmahaṁ, bhikkhave, aḍḍhamāsaṁ paṭisallīyituṁ.
“Mendicants, I wish to go on retreat for a fortnight.

sn54.11 Icchānaṅgalasutta Ānāpānasaṁyuttaṁ Icchānaṅgala icchāmahaṁ bhikkhave temāsaṁ paṭisallīyituṁ 1 0 En Ru

icchāmahaṁ, bhikkhave, temāsaṁ paṭisallīyituṁ.
“Mendicants, I wish to go on retreat for three months.

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt icchāmahaṁ bhikkhave temāsaṁ paṭisallīyituṁ 1 0 En Ru

icchāmahaṁ, bhikkhave, temāsaṁ paṭisallīyituṁ.
‘Mendicants, I wish to go on retreat for three months.