Indriy.*assād 13 texts and 20 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn48.2 Paṭhamasotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer (1st) indriyānaṁ assādañca indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca 2 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ gratification, drawback, and escape. imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, pts1ed, mr) "

sn48.3 Dutiyasotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer (2nd) indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.4 Paṭhamaarahantasutta Indriyasaṁyuttaṁ A Perfected One (1st) indriyānaṁ assādañca indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca 2 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A noble disciple comes to be freed by not grasping after truly understanding these five faculties’ gratification, drawback, and escape. imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, mr) "

sn48.5 Dutiyaarahantasutta Indriyasaṁyuttaṁ A Perfected One (2nd) indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.6 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) indriyānaṁ assādañca indriyānaṁ samudayañca atthaṅgamañca assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to these five faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to these five faculties. ca kho keci → ye ca kho te (sya-all, km, mr) "

sn48.21 Punabbhavasutta Indriyasaṁyuttaṁ Future Lives indriyānaṁ samudayañca atthaṅgamañca assādañca 2 0 En Ru

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these five faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. Yāvakīvañcāhaṁ → yāvakīvāhaṁ (bj) | abhisambuddho’ti paccaññāsiṁ → abhisambuddho paccaññāsiṁ (bj, sya-all, km)
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these five faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn48.26 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these six faculties’ origin, ending, gratification, drawback, and escape.

sn48.27 Arahantasutta Indriyasaṁyuttaṁ A Perfected One indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these six faculties’ origin, ending, gratification, drawback, and escape.

sn48.28 Sambuddhasutta Indriyasaṁyuttaṁ Awakened indriyānaṁ samudayañca atthaṅgamañca assādañca 2 0 En Ru

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these six faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
But when I did truly understand these six faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

sn48.29 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) indriyānaṁ samudayañca atthaṅgamañca assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.

sn48.32 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—
A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.33 Arahantasutta Indriyasaṁyuttaṁ A Perfected One indriyānaṁ samudayañca atthaṅgamañca assādañca 1 0 En Ru

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—
A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.

sn48.34 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) indriyānaṁ samudayañca atthaṅgamañca assādañca 2 0 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.