Kaṇṇ kacchap 3 texts and 21 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
dn1 Brahmajālasutta Брахмаджала Сутта kaṇṇasukhā kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ kaṇṇajappanaṁ kaṇṇatelaṁ 5 2 En Ru

‘Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā’ti—
„Отказываясь от грубой речи, избегая грубой речи, отшельник Готама ведет лишь такую речь, которая непорочна, радует слух, добра, доходит до сердца, вежлива, дорога многим людям, приятна многим людям“ —
seyyathidaṁ—maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ satthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahiṁsalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ
а именно: [истолковывая] знаки на драгоценностях, знаки на палках, знаки на одеждах, знаки на мечах, знаки на стрелах, знаки на луках, знаки на оружии, знаки на женщинах, знаки на мужчинах, знаки на юношах, знаки на девушках, знаки на рабах, знаки на рабынях, знаки на слонах, знаки на конях, знаки на буйволах, знаки на быках, знаки на коровах, знаки на козлах, знаки на баранах, знаки на петухах, знаки на перепелах, знаки на ящерицах, знаки на длинноухих животных, знаки на черепахах, знаки на диких зверях, —
seyyathidaṁ—āvāhanaṁ vivāhanaṁ saṁvaraṇaṁ vivaraṇaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānibandhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ
а именно: [устанавливая благоприятное время для] введения новобрачной в дом, выдачи замуж, мирных переговоров, вражды, взыскания долгов, раздачи денег; вызывая [колдовством] счастье, вызывая несчастье, вызывая выкидыш, сковывая язык, смыкая челюсти, заговаривая руки, заговаривая уши, вопрошая зеркало [о будущем], вопрошая девушку, вопрошая божество, почитая солнце, почитая Великого, извергая огонь изо рта, призывая Сири, —
seyyathidaṁ—santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho
а именно: склоняя на милость богов, исполняя обеты, заклиная духов, пребывая в земляном жилище, вызывая потенцию, вызывая импотенцию, определяя место для постройки, освящая место; [совершая ритуальное] полоскание рта, омовение, жертвоприношение; [предписывая] рвотное, слабительное, очищающее сверху, очищающее снизу, очищающее голову, масло для ушей, облегчающее средство для глаз, снадобье для носа, глазную мазь, умащивание; [бывая] глазными врачами, хирургами, леча детей, давая целебные коренья, освобождая от [ставшего ненужным] лекарства, —

dn2 Sāmaññaphalasutta Самана Пхала Сутта kaṇṇasukhā kaṇṇikalakkhaṇaṁ kacchapalakkhaṇaṁ kaṇṇajappanaṁ kaṇṇatelaṁ 5 36 En Ru

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
Отказываясь от грубой речи, избегая грубой речи, он ведет лишь такую речь, которая непорочна, радует слух, добра, доходит до сердца, вежлива, дорога многим людям, приятна многим людям. Pharusaṁ vācaṁ → pharusāvācaṁ (pts1ed) | tathārūpiṁ → evarūpiṁ (si)
Seyyathidaṁ—maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ satthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahiṁsalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikalakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ
а именно: [истолковывая] знаки на драгоценностях, знаки на палках, знаки на одеждах, знаки на мечах, знаки на стрелах, знаки на луках, знаки на оружии, знаки на женщинах, знаки на мужчинах, знаки на юношах, знаки на девушках, знаки на рабах, знаки на рабынях, знаки на слонах, знаки на конях, знаки на буйволах, знаки на быках, знаки на коровах, знаки на козлах, знаки на баранах, знаки на петухах знаки на перепелах, знаки на ящерицах, знаки на длинноухих животных, знаки на черепахах, знаки на диких зверях, —
Seyyathidaṁ—āvāhanaṁ vivāhanaṁ saṁvaraṇaṁ vivaraṇaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānibandhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ
а именно: [устанавливая благоприятное время для] введения новобрачной в дом, выдачи дочери замуж, мирных переговоров, вражды, взыскания долгов, раздачи денег; вызывая [колдовством] счастье, вызывая несчастье, вызывая выкидыш, сковывая язык, смыкая челюсти, заговаривая руки, заговаривая уши, вопрошая зеркало [о будущем], вопрошая девушку, вопрошая божество, почитая солнце, почитая Великого, извергая огонь изо рта, призывая Сири, —
Seyyathidaṁ—santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā, mūlabhesajjānaṁ anuppadānaṁ, osadhīnaṁ paṭimokkho
а именно: склоняя на милость богов, исполняя обеты, заклиная духов умерших, пребывая в земляном жилище, вызывая потенцию, вызывая импотенцию, определяя место для постройки, освещая место; [совершая ритуальное] полоскание рта, омовение, жертвоприношение; [предписывая] рвотное, слабительное, очищающее сверху, очищающее снизу, очищающее голову, масло для ушей, облегчающее средство для глаз, снадобье для носа, глазную мазь, умащивание; [бывая] глазными врачами, хирургами, леча детей, добывая целебные коренья, освобождая от [ставшего ненужным] лекарства, —

mn129 Bālapaṇḍitasutta The Foolish and the Astute kaṇṇampi kaṇṇanāsampi catukkaṇṇo kacchapā kacchapo 11 13 En Ru

kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṁsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
Catukkaṇṇo catudvāro,
‘Four are its corners, four its doors,
Macchā kacchapā susumārā, ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.
Fish, turtles, crocodiles, and various others.
Tatrāssa kāṇo kacchapo, so vassasatassa vassasatassa accayena sakiṁ ummujjeyya.
And there was a one-eyed turtle who popped up once every hundred years. vassasatassa → …pe… (bj); vassasatassa (sya-all, km, pts1ed)
api nu so kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyyā”ti?
Would that one-eyed turtle still poke its neck through the hole in that yoke?”
“Khippataraṁ kho so, bhikkhave, kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyya, ato dullabhatarāhaṁ, bhikkhave, manussattaṁ vadāmi sakiṁ vinipātagatena bālena.
“That one-eyed turtle would poke its neck through the hole in that yoke sooner than a fool who has fallen to the underworld would be reborn as a human being, I say.
kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṁsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
‘yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti, na te dhammā mayi saṁvijjanti, ahañca na tesu dhammesu sandissāmī’ti.
‘The kinds of deeds for which the kings inflict such punishments—those things are not found in me and I do not exhibit them!’