Kaṇṭak exc. kaṇṭakāpas 31 texts and 104 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.333-377 an1.333 an1.348-350 khāṇukaṇṭakaṭṭhānaṁ khāṇukaṇṭakādhānaṁ 4 2 En Ru

atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakaṭṭhānaṁ pabbatavisamaṁ;
while the hilly terrain, inaccessible riverlands, stumps and thorns, and rugged mountains are many; khāṇukaṇṭakaṭṭhānaṁ → khāṇukaṇḍakadhānaṁ (bj); khāṇukaṇṭakādhānaṁ (pts1ed)
atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakaṭṭhānaṁ pabbatavisamaṁ.
while the hilly terrain, inaccessible riverlands, stumps and thorns, and rugged mountains are many;

an2.130-140 veḷukaṇṭakiyā 1 0 En Ru

‘tādisī homi yādisī khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti.
‘May I be like the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother!’ veḷukaṇḍakiyā → veḷukaṇṭakiyā (sya-all, pts1ed) "

an3.35 Hatthakasutta With Hatthaka gokaṇṭakahatā 1 0 En Ru

“Sītā, bhante, hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viraḷāni rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambho vāto vāyati.
“The winter nights are cold, sir, and it’s the week of mid-winter, when the snow falls. Rough is the ground trampled under the cows’ hooves, and thin is the mat of leaves. The leaves are sparse on the trees, the ocher robes are cold, and cold blows the north wind.

an6.29 Udāyīsutta With Udāyī piṭṭhikaṇṭakaṭṭhikaṁ 3 3 En Ru

Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena piṭṭhikaṇṭakaṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantakaṭṭhikaṁ aññena sīsakaṭāhaṁ, aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni aṭṭhikāni puñjakitāni terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni.
Bones rid of sinews scattered in every direction. Here a hand-bone, there a foot-bone, here a shin-bone, there a thigh-bone, here a hip-bone, there a rib-bone, here a back-bone, there an arm-bone, here a neck-bone, there a jaw-bone, here a tooth, there the skull … White bones, the color of shells … Decrepit bones, heaped in a pile … Bones rotted and crumbled to powder. disāvidisāvikkhittāni → disāvidisāsu vikkhittāni (bj) | kaṭiṭṭhikaṁ → kaṭaṭṭhikaṁ (bj) | phāsukaṭṭhikaṁ aññena piṭṭhikaṇṭakaṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantakaṭṭhikaṁ aññena sīsakaṭāhaṁ → piṭṭhikaṇḍakaṁ aññena sīsakaṭāhaṁ (si, pts1ed) | piṭṭhikaṇṭakaṭṭhikaṁ aññena sīsakaṭāhaṁ (sya-all, km) | saṅkhavaṇṇappaṭibhāgāni → saṅkhavaṇṇūpanibhāni (bj, sya-all, pts1ed) | puñjakitāni → puñjakatāni (pts1ed) "

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth kaṇṭakavuttikā 1 1 En Ru

Tatridaṁ, bhante, pūraṇena kassapena nīlābhijāti paññattā, bhikkhū kaṇṭakavuttikā ye vā panaññepi keci kammavādā kriyavādā.
The blue class of rebirth consists of mendicants who live on thorns, and any others who teach the efficacy of deeds and action.

an6.58 Āsavasutta Defilements kaṇṭakaṭṭhānaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṁ hatthiṁ parivajjeti, caṇḍaṁ assaṁ parivajjeti, caṇḍaṁ goṇaṁ parivajjeti, caṇḍaṁ kukkuraṁ parivajjeti, ahiṁ khāṇuṁ kaṇṭakaṭṭhānaṁ sobbhaṁ papātaṁ candanikaṁ oḷigallaṁ, yathārūpe anāsane nisinnaṁ, yathārūpe agocare carantaṁ, yathārūpe pāpake mitte bhajantaṁ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṁ, so tañca anāsanaṁ tañca agocaraṁ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.
Take a mendicant who, reflecting rationally, avoids a wild elephant, a wild horse, a wild ox, a wild dog, a snake, a stump, thorny ground, a pit, a cliff, a swamp, and a sewer. Reflecting rationally, they avoid sitting on inappropriate seats, walking in inappropriate neighborhoods, and mixing with bad friends—whatever sensible spiritual companions would believe to be a bad setting.

an7.53 Nandamātāsutta Nanda’s Mother veḷukaṇṭakī 1 0 En Ru

Tena kho pana samayena veḷukaṇḍakī nandamātā upāsikā rattiyā paccūsasamayaṁ paccuṭṭhāya pārāyanaṁ sarena bhāsati.
Now at that time the laywoman Veḷukaṇṭakī, Nanda’s mother, rose at the crack of dawn and recited the verses of “The Way to the Far Shore”. veḷukaṇḍakī → veḷukaṇṭakī (bj, sya-all, pts1ed) | pārāyanaṁ → pārāyaṇaṁ (bj)

an10.72 Kaṇṭakasutta Thorns kaṇṭakasutta saddakaṇṭakā kaṇṭakā kaṇṭako kaṇṭakā kaṇṭako akaṇṭakā nikkaṇṭakā akaṇṭakanikkaṇṭakā 25 0 En Ru

Kaṇṭakasutta
Thorns
Saddakaṇṭakā kho pana jhānā vuttā bhagavatā.
But the Buddha has said that sound is a thorn to absorption.
‘ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya saddakaṇṭakā kho pana jhānā vuttā bhagavatā yannūna mayaṁ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṁ appasaddā appākiṇṇā phāsuṁ vihareyyāmā’ti.
an10.72
“Sādhu sādhu, bhikkhave, yathā te mahāsāvakā sammā byākaramānā byākareyyuṁ, saddakaṇṭakā hi, bhikkhave, jhānā vuttā mayā.
“Good, good, mendicants! It’s just as those great disciples have so rightly explained. I have said that sound is a thorn to absorption.
Dasayime, bhikkhave, kaṇṭakā.
Mendicants, there are these ten thorns.
Pavivekārāmassa saṅgaṇikārāmatā kaṇṭako, asubhanimittānuyogaṁ anuyuttassa subhanimittānuyogo kaṇṭako, indriyesu guttadvārassa visūkadassanaṁ kaṇṭako, brahmacariyassa mātugāmūpacāro kaṇṭako, paṭhamassa jhānassa saddo kaṇṭako, dutiyassa jhānassa vitakkavicārā kaṇṭakā, tatiyassa jhānassa pīti kaṇṭako, catutthassa jhānassa assāsapassāso kaṇṭako, saññāvedayitanirodhasamāpattiyā saññā ca vedanā ca kaṇṭako rāgo kaṇṭako doso kaṇṭako moho kaṇṭako.
Relishing company is a thorn for someone who loves seclusion. Focusing on the beautiful feature of things is a thorn for someone pursuing the meditation on ugliness. Seeing shows is a thorn to someone restraining the senses. Lingering in the neighborhood of females is a thorn to celibacy. Sound is a thorn to the first absorption. Placing the mind and keeping it connected are a thorn to the second absorption. Rapture is a thorn to the third absorption. Breathing is a thorn to the fourth absorption. Perception and feeling are a thorn to the attainment of the cessation of perception and feeling. Greed, hate, and delusion are thorns. brahmacariyassa → brahmacārissa (bj) | mātugāmūpacāro → mātugāmopavicāro (bj, pts1ed); mātugāmūpavicaro (mr) "
Akaṇṭakā, bhikkhave, viharatha.
Mendicants, live free of thorns!
Nikkaṇṭakā, bhikkhave, viharatha.
Live rid of thorns!
Akaṇṭakanikkaṇṭakā, bhikkhave, viharatha.
Mendicants, live free of thorns and rid of thorns!
Akaṇṭakā, bhikkhave, arahanto;
The perfected ones live free of thorns,
nikkaṇṭakā, bhikkhave, arahanto;
rid of thorns,
akaṇṭakanikkaṇṭakā, bhikkhave, arahanto”ti.
free and rid of thorns.” "

an10.80 Āghātapaṭivinayasutta Getting Rid of Resentment kaṇṭako 1 0 En Ru

Ākaṅkho kaṇṭako iṭṭhā,
an10.80

dn5 Kūṭadantasutta Кутаданта Сутта sakaṇṭako sakaṇṭake akaṇṭakā 5 2 En Ru

‘bhoto kho rañño janapado sakaṇṭako sauppīḷo, gāmaghātāpi dissanti, nigamaghātāpi dissanti, nagaraghātāpi dissanti, panthaduhanāpi dissanti.
„Страна досточтимого царя испытывает тревогу и гнет. Встречаются грабители селений, встречаются грабители торговых поселков, встречаются грабители городов, встречаются разбойники на дорогах.
Bhavaṁ kho pana rājā evaṁ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṁ rājā.
И если досточтимый царь станет повышать подати в стране, испытывающей тревогу и гнет, тем самым досточтимый царь сделает то, чего не следует делать.
Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharissantī’ti.
и радостные люди, радуясь, танцуя с детьми на руках, поистине, будут жить, не запирая домов“.
Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṁsu.
умиротворенная страна избавилась от тревоги и гнета, и радостные люди, радуясь, танцуя с детьми на руках, поистине, стали жить, не запирая домов.
Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti.
умиротворенная страна избавилась от тревоги и гнета, и радостные люди, радуясь, танцуя с детьми на руках, поистине, стали жить, не запирая домов.

dn23 Pāyāsisutta Паяси Сутта avihatakhāṇukaṇṭake suvihatakhāṇukaṇṭake 2 9 En Ru

So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni.
И там он бы бросил раскрошившиеся, сгнившие, попорченные ветром и зноем, несвежие, находящиеся в негодном состоянии семена в неподходящую землю, в плохую почву, не расчищенную от пней,
So tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni patiṭṭhapeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni.
И там он бы бросил нераскрошившиеся, несгнившие, не попорченные ветром и зноем, свежие, находящиеся в хорошем состоянии семена в подходящую землю, в хорошую почву, тщательно расчищенную от пней,

dn30 Lakkhaṇasutta Лаккхана Сутта akhilamanimittamakaṇṭakaṁ 2 0 En Ru

So imaṁ pathaviṁ sāgarapariyantaṁ akhilamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Он занимает эту землю, ограниченную океаном, — плодородную, безопасную, умиротворенную, богатую, преуспевающую, спокойную, счастливую, свободную от недугов, — покорив ее не палкой, не мечом, [но одной лишь] добродетелью.
So imaṁ pathaviṁ sāgarapariyantaṁ akhilamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Он занимает эту землю, ограниченную океаном, — плодородную, безопасную, умиротворенную, богатую, преуспевающую, спокойную, счастливую, свободную от недугов, — покорив ее не палкой, не мечом, [но одной лишь] добродетелью.

ud3.2 Nandasutta With Nanda kāmakaṇṭako 1 3 En Ru

Maddito kāmakaṇḍako;
who has crushed the thorn of sensuality, kāmakaṇḍako → kāmakaṇṭako (bj, sya-all, pts-vp-pli1) "

mn2 Sabbāsavasutta Все пятна загрязнений ума kaṇṭakaṭṭhānaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṁ hatthiṁ parivajjeti, caṇḍaṁ assaṁ parivajjeti, caṇḍaṁ goṇaṁ parivajjeti, caṇḍaṁ kukkuraṁ parivajjeti, ahiṁ khāṇuṁ kaṇṭakaṭṭhānaṁ sobbhaṁ papātaṁ candanikaṁ oḷigallaṁ.
Вот монах, мудро осмысливая, избегает [встреч] с диким слоном, с дикой лошадью, с диким быком, с дикой собакой, со змеёй, с пнём, с колючками, с пропастью, с обрывом, с выгребной ямой, с канализацией.

mn10 Satipaṭṭhānasutta Основы осознанности piṭṭhikaṇṭakaṁ piṭṭhikaṇṭakaṭṭhikaṁ 3 7 En Ru

Aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena gopphakaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ aññena sīsakaṭāhaṁ.
разъединённые кости, разбросанные повсюду – там кость руки, там кость ноги, там берцовая кость, там бедренная кость, там тазовая кость, там позвоночник, там рёбра, там грудная кость, там плечевая кость, там челюсть, там зуб, там череп, aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ → aññena piṭṭhikaṇṭakaṁ aññena piṭṭhikaṇṭakaṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena uraṭṭhikaṁ aññena bāhuṭṭhikaṁ aññena aṁsaṭṭhikaṁ (sya-all) | aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ (pts1ed) | aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ aññena sīsakaṭāhaṁ → aññena sīsakaṭāhaṁ (si)

mn12 Mahāsīhanādasutta Большое наставление о львином рыке piṭṭhikaṇṭako piṭṭhikaṇṭakaṁyeva piṭṭhikaṇṭakaṁ 10 32 En Ru

Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya.
Из-за того, что я ел так мало, мой позвоночник выпирал, как бусины на шнуре.
So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi, yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Из-за того, что я ел так мало, кожа моего живота прилипла к позвоночнику. Если я хотел дотронуться до своей кожи живота, то касался позвоночника. Если хотел коснуться позвоночника, то касался кожи живота.
Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya.
mn12
So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi. Yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
mn12

mn36 Mahāsaccakasutta Большая беседа с Саччакой piṭṭhikaṇṭako piṭṭhikaṇṭakaṁyeva piṭṭhikaṇṭakaṁ 4 16 En Ru

Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya.
мой позвоночник выступал, словно ожерелье из бусин…
So kho ahaṁ, aggivessana, udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁyeva pariggaṇhāmi, yāvassu me, aggivessana, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Из-за того, что я так мало ел, кожа моего живота настолько прилипла к позвоночнику, что когда я трогал живот, то касался также и позвоночника, а когда я трогал позвоночник, то касался также и кожи живота.

mn66 Laṭukikopamasutta Пример с перепёлкой kaṇṭakāvāṭampi kaṇṭakavaṭṭampi kaṇṭakarājimpi 4 7 En Ru

Bhūtapubbaṁ, bhante, bhikkhū rattandhakāratimisāyaṁ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi ārohanti, suttampi gāviṁ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te asaddhammena nimanteti.
Случилось так, уважаемый, что монахи, которые ходили за подаяниями в кромешной тьме ночи, вступали в выгребную яму, падали в канализацию, заходили в терновый кустарник, натыкались на спящую корову, сталкивались с хулиганами, которые уже совершили преступление, а также с теми, которые [только] планировали его, соблазнялись женщинами. ", kaṇṭakāvāṭampi → kaṇṭakavaṭṭampi (bj, pts1ed); kaṇikavāṭampi (si, mr); kaṇṭakarājimpi (sya-all, km)

mn85 Bodhirājakumārasutta With Prince Bodhi piṭṭhikaṇṭako piṭṭhikaṇṭakaṁyeva piṭṭhikaṇṭakaṁ 4 18 En Ru

Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya.
my vertebrae stuck out like beads on a string,
So kho ahaṁ, rājakumāra, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi. Yāvassu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Due to eating so little, the skin of my belly stuck to my backbone, so that when I tried to rub the skin of my belly I grabbed my backbone, and when I tried to rub my backbone I rubbed the skin of my belly.

mn100 Saṅgāravasutta With Saṅgārava piṭṭhikaṇṭako piṭṭhikaṇṭakaṁyeva piṭṭhikaṇṭakaṁ 4 18 En Ru

seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya.
my vertebrae stuck out like beads on a string,
So kho ahaṁ, bhāradvāja, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi; yāvassu me, bhāradvāja, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Due to eating so little, the skin of my belly stuck to my backbone, so that when I tried to rub the skin of my belly I grabbed my backbone, and when I tried to rub my backbone I rubbed the skin of my belly.

mn119 Kāyagatāsatisutta Осознанность к телу piṭṭhikaṇṭakaṭṭhikaṁ piṭṭhikaṇṭakaṁ 2 20 En Ru

aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena gopphakaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ aññena sīsakaṭāhaṁ.
разъединённые кости, разбросанные повсюду – там кость руки, там кость ноги, там берцовая кость, там бедренная кость, там тазовая кость, там позвоночник, там рёбра, там грудная кость, там плечевая кость, там челюсть, там зуб, там череп... ", aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ aññena sīsakaṭāhaṁ → aññena piṭṭhikaṇṭhikaṁ aññena sīsakaṭāhaṁ (si), aññena piṭṭhikaṇṭakaṭṭhikaṁ … aññena sīsakaṭāhaṁ (sya-all), aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ aññena sīsakaṭāhaṁ (pts1ed)

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness khāṇukaṇṭakaṭṭhānaṁ 1 2 En Ru

evameva kho, ānanda, bhikkhu yaṁ imissā pathaviyā ukkūlavikkūlaṁ nadīviduggaṁ khāṇukaṇṭakaṭṭhānaṁ pabbatavisamaṁ taṁ sabbaṁ amanasikaritvā pathavīsaññaṁ paṭicca manasi karoti ekattaṁ.
so too, ignoring the hilly terrain, inaccessible riverlands, stumps and thorns, and rugged mountains, they focus on the oneness dependent on the perception of earth. pabbatavisamaṁ taṁ sabbaṁ → pabbatavisamaṁ sabbaṁ (mr)

mn130 Devadūtasutta Messengers of the Gods soḷasaṅgulakaṇṭakaṁ 1 1 En Ru

Tassa kho pana, bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṁ simbalivanaṁ uddhaṁ yojanamuggataṁ soḷasaṅgulakaṇṭakaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ.
Immediately adjacent to the Hell of Hot Coals is the vast Hell of the Red Silk-Cotton Wood. It’s a league high, full of sixteen-inch thorns, burning, blazing, and glowing. uddhaṁ → uccaṁ (sya-all, km); ubbhato (mr)

sn17.4 Dīghalomikasutta Lābhasakkārasaṁyuttaṁ A Fleecy Sheep kaṇṭakagahanaṁ 1 1 En Ru

Seyyathāpi, bhikkhave, dīghalomikā eḷakā kaṇṭakagahanaṁ paviseyya.
Suppose a fleecy sheep was to enter a briar patch.

sn17.8 Siṅgālasutta Lābhasakkārasaṁyuttaṁ A Jackal ukkaṇṭakena 1 0 En Ru

“Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho neva bilagato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati;
“That old jackal has the disease called mange. He’s not happy in his den, or at the root of a tree, or out in the open. ukkaṇḍakena → ukkaṇṭakena (bj); ukkannakena (bj); ukkaṇṇakena (sya-all, km, pts1ed, pts2ed) "

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering bahukaṇṭakaṁ kaṇṭako kaṇṭako kaṇṭako’ti 9 4 En Ru

Seyyathāpi, bhikkhave, puriso bahukaṇṭakaṁ dāyaṁ paviseyya. Tassa puratopi kaṇṭako, pacchatopi kaṇṭako, uttaratopi kaṇṭako, dakkhiṇatopi kaṇṭako, heṭṭhatopi kaṇṭako, uparitopi kaṇṭako. So satova abhikkameyya, satova paṭikkameyya: ‘mā maṁ kaṇṭako’ti.
Suppose a person was to enter a thicket full of thorns. They’d have thorns in front and behind, to the left and right, below and above. So they’d go forward mindfully and come back mindfully, thinking, ‘May I not get any thorns!’
Evameva kho, bhikkhave, yaṁ loke piyarūpaṁ sātarūpaṁ, ayaṁ vuccati ariyassa vinaye kaṇṭako”ti.
In the same way, whatever in the world seems nice and pleasant is called a thorn in the training of the Noble One.

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp sakaṇṭako 2 4 En Ru

Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca.
‘This path is dangerous and perilous, thorny and tangled; it’s a wrong turn, a bad path, a harmful way.
Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca.
‘This path is dangerous and perilous, thorny and tangled; it’s a wrong turn, a bad path, a harmful way.

sn35.247 Chappāṇakopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Six Animals kusakaṇṭakā asucigāmakaṇṭako’ti kaṇṭakoti 3 5 En Ru

Tassa kusakaṇṭakā ceva pāde vijjheyyuṁ, sarapattāni ca gattāni vilekheyyuṁ.
The kusa thorns would pierce their feet, and the reed leaves would scratch their limbs. sarapattāni ca gattāni → sarapattāni pakkagattāni (sya-all, km); arupakkāni gattāni (pts1ed, mr)
‘ayañca so āyasmā evaṅkārī evaṁsamācāro asucigāmakaṇṭako’ti.
‘This venerable, acting like this, behaving like this, is a filthy village thorn.’ ayañca so → ayañca kho (pts1ed, mr); ayaṁ so (?)
Taṁ kaṇṭakoti iti viditvā saṁvaro ca asaṁvaro ca veditabbo.
Understanding that they’re a thorn, they should understand restraint and lack of restraint.

sn47.26 Padesasutta Satipaṭṭhānasaṁyuttaṁ Partly kaṇṭakīvane 1 0 En Ru

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho sākete viharanti kaṇḍakīvane.
At one time the venerables Sāriputta, Mahāmoggallāna, and Anuruddha were staying near Sāketa, in the Thorny Wood. kaṇḍakīvane → kaṇṭakīvane (bj, sya-all, km, pts1ed)

sn52.4 Paṭhamakaṇḍakīsutta Anuruddhasaṁyuttaṁ At Thorny Wood (1st) kaṇṭakīsuttaṁ kaṇṭakī kaṇṭakīvane 3 0 En Ru

Paṭhamakaṇḍakīsutta
At Thorny Wood (1st) Paṭhamakaṇḍakīsutta → kaṇṭakīsuttaṁ (bj); kaṇṭakī 1 (pts1ed)
Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane.
At one time the venerables Anuruddha, Sāriputta, and Mahāmoggallāna were staying near Sāketa, in the Thorny Wood. kaṇḍakīvane → kaṇṭakīvane (bj, sya-all, pts1ed) "

sn55.12 Brāhmaṇasutta Sotāpattisaṁyuttaṁ The Brahmins kaṇṭakaṭṭhānaṁ kaṇṭakaṁ 2 0 En Ru

So tvaṁ mā sobbhaṁ parivajjehi, mā papātaṁ, mā khāṇuṁ, mā kaṇḍakaṭhānaṁ, mā candaniyaṁ, mā oḷigallaṁ.
Do not avoid a pit, a cliff, a stump, thorny ground, a swamp, or a sewer. kaṇḍakaṭhānaṁ → kaṇḍakādhānaṁ (bj); kaṇṭakaṭṭhānaṁ (sya-all); kaṇṭakaṁ ṭhānaṁ (pts1ed); kaṇḍakaṁ ṭhānaṁ (mr) | candaniyaṁ → candanikaṁ (bj, sya-all) | oḷigallaṁ → oligallaṁ (bj)