Kāḷ 2 texts and 10 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.26 Kāḷīsutta With Kāḷī kāḷīsutta kāḷī 3 0 En Ru

Kāḷīsutta
With Kāḷī
Ekaṁ samayaṁ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate.
At one time Venerable Mahākaccāna was staying in the land of the Avantis near Kuraraghara on Steep Mountain.
Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṁ mahākaccānaṁ etadavoca:
Then the laywoman Kāḷī of Kurughara went up to Venerable Mahākaccāna, bowed, sat down to one side, and said to him,
“vuttamidaṁ, bhante, bhagavatā kumāripañhesu:
“Sir, this was said by the Buddha in ‘The Maidens’ Questions’:

sn35.127 Bhāradvājasutta Saḷāyatanasaṁyuttaṁ With Bhāradvāja kāḷakesā 7 1 En Ru

“ko nu kho, bho bhāradvāja, hetu ko paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti?
“Master Bhāradvāja, there are these young monks who are youthful, black-haired, blessed with youth, in the prime of life; and they’ve never played around with sensual pleasures. What is the cause, what is the reason why they practice the full and pure spiritual life as long as they live, maintaining it for a long time?” susū → susu (bj, mr)
“Vuttaṁ kho etaṁ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena:
“Great king, this has been stated by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha:
‘etha tumhe, bhikkhave, mātumattīsu mātucittaṁ upaṭṭhapetha, bhaginimattīsu bhaginicittaṁ upaṭṭhapetha, dhītumattīsu dhītucittaṁ upaṭṭhapethā’ti.
‘Please, monks, think of women your mother’s age as your mother. Think of women your sister’s age as your sister. And think of women your daughter’s age as your daughter.’
Ayaṁ kho, mahārāja, hetu, ayaṁ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti.
This is a cause, great king, this is a reason why these young monks practice the full and pure spiritual life as long as they live, maintaining it for a long time.”