Kām.*lok 25 texts and 43 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.40 Ādhipateyyasutta In Charge kāmavitakkaṁ vā vitakkeyyaṁ byāpādavitakkaṁ vā vitakkeyyaṁ vihiṁsāvitakkaṁ vā vitakkeyyaṁ mahā kho panāyaṁ lokasannivāso 1 0 En Ru

Ahañceva kho pana evaṁ pabbajito samāno kāmavitakkaṁ vā vitakkeyyaṁ, byāpādavitakkaṁ vā vitakkeyyaṁ, vihiṁsāvitakkaṁ vā vitakkeyyaṁ, mahā kho panāyaṁ lokasannivāso.
And now, since I’ve now gone forth, I might have sensual, malicious, or cruel thoughts. But the population of the world is large,

an6.45 Iṇasutta Debt kāmabhogino iṇādānampi dukkhaṁ lokasmiṁ kāmabhogino vaḍḍhipi dukkhā lokasmiṁ kāmabhogino codanāpi dukkhā lokasmiṁ kāmabhogino anucariyāpi dukkhā lokasmiṁ kāmabhogino bandhanampi dukkhaṁ lokasmiṁ 1 0 En Ru

“Iti kho, bhikkhave, dāliddiyampi dukkhaṁ lokasmiṁ kāmabhogino, iṇādānampi dukkhaṁ lokasmiṁ kāmabhogino, vaḍḍhipi dukkhā lokasmiṁ kāmabhogino, codanāpi dukkhā lokasmiṁ kāmabhogino, anucariyāpi dukkhā lokasmiṁ kāmabhogino, bandhanampi dukkhaṁ lokasmiṁ kāmabhogino;
“So mendicants, poverty, debt, interest, warnings, prosecution, and imprisonment are suffering in the world for those who enjoy sensual pleasures.

an6.63 Nibbedhikasutta Penetrative kāmā yāni citrāni loke 1 0 En Ru

Nete kāmā yāni citrāni loke;
The world’s pretty things aren’t sensual pleasures. Nete → na te (sya-all)

an9.38 Lokāyatikasutta Brahmin Cosmologists kāmaguṇā ariyassa vinaye lokoti 2 3 En Ru

Pañcime, brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati.
These five kinds of sensual stimulation are called the world in the training of the Noble One.
ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati.
These five kinds of sensual stimulation are called the world in the training of the Noble One.

an10.91 Kāmabhogīsutta Pleasure Seekers kāmabhogī santo saṁvijjamānā lokasmiṁ 2 1 En Ru

“Dasayime, gahapati, kāmabhogī santo saṁvijjamānā lokasmiṁ.
“These ten pleasure seekers are found in the world.
Ime kho, gahapati, dasa kāmabhogī santo saṁvijjamānā lokasmiṁ.
These are the ten pleasure seekers found in the world.

dn23 Pāyāsisutta Паяси Сутта kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ 4 9 En Ru

“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
‘Те, которые избегают уничтожать живое, избегают брать то, что [им] не дано, избегают недостойных чувственных удовольствий, избегают лживой речи, избегают клеветнической речи, избегают грубой речи, избегают легкомысленной болтовни, не алчны, не злонамеренны в мыслях, наделены истинными воззрениями, — [все] они с распадом тела после смерти вновь рождаются в счастливом небесном мире’.
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti:
Как же смогут твои друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями и с распадом тела после смерти вновь родились в счастливом небесном мире, — явиться и передать [тебе]:
“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti devānaṁ tāvatiṁsānaṁ sahabyatan”ti.
‘Те, которые избегают уничтожать живое, избегают брать то, что [им] не дано, избегают недостойных чувственных удовольствий, избегают лживой речи, избегают хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию, — [все] они с распадом тела после смерти вновь рождаются в счастливом небесном мире спутниками тридцати трех богов’.
Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ tāvatiṁsānaṁ sahabyataṁ.
Те же твои друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию, — с распадом тела после смерти вновь родились в счастливом небесном мире спутниками тридцати трех богов.

snp1.3 Khaggavisāṇasutta kāmasukhañca loke 1 0 En Ru

“Khiḍḍaṁ ratiṁ kāmasukhañca loke,
When you realize that worldly fun and games

snp1.9 Hemavatasutta kāmaguṇā loke 1 0 En Ru

“Pañca kāmaguṇā loke,
“The world has five kinds of sensual stimulation,

snp4.2 Guhaṭṭhakasutta kāmā hi loke 1 0 En Ru

Kāmā hi loke na hi suppahāyā.
for sensual pleasures in the world are not easy to give up.

snp4.9 Māgaṇḍiyasutta kāme ca loke 1 0 En Ru

Kāme ca loke ca anūpalitto.
is unsmeared by sensuality and the world.

ud2.2 Rājasutta Kings kāmasukhaṁ loke 1 0 En Ru

“Yañca kāmasukhaṁ loke,
“Neither the pleasures of the senses,

mn4 Bhayabheravasutta Страх и ужас nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti lābhasakkārasilokanikāmanasandosahetu 1 1 En Ru

‘ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, lābhasakkārasilokanikāmanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
«Когда какие-либо жрецы и отшельники, желающие обретений, хвалы, признания…

mn25 Nivāpasutta Наживка yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise lokāmisāni upanissāya āsayaṁ kappeyyāma tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma amattā samānā na pamādaṁ āpajjissāma appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise’ti lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma amattā samānā na pamādaṁ āpajjissāma appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu amattā samānā na pamādaṁ āpajjiṁsu appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise 10 8 En Ru

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, Мара поступил с ними так, как считал нужным, из-за этой самой наживки и тех материальных вещей мира.
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise’ti.
Что, если мы сделаем своим обиталищем место рядом с наживкой, которую разместил Мара, [рядом] с теми материальными вещами мира? И тогда, сделав так, мы будем есть еду не без осторожности и не добираясь до наживки, которую разместил Мара, [не добираясь] до материальных вещей мира. Сделав так, мы не станем опьянёнными. Когда мы не опьянены, мы не впадём в беспечность. Когда мы не беспечны, Мара не поступит с нами так, как считает нужным, из-за этой самой наживки и тех материальных вещей мира».
Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.
mn25
Appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.
И тогда, сделав так, мы будем есть еду не без осторожности, не добираясь до наживки, которую разместил Мара, [не добираясь] до тех материальных вещей мира. Сделав так, мы не станем опьянёнными. Когда мы не опьянены, мы не впадём в беспечность. Когда мы не беспечны, Мара не поступит с нами так, как считает нужным, из-за этой самой наживки и тех материальных вещей мира».
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25

mn60 Apaṇṇakasutta Учение о неоспоримом kāmaṁ kho pana māhu paro loko 2 1 En Ru

Kāmaṁ kho pana māhu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;
Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет другого мира,
Kāmaṁ kho pana māhu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;
Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет другого мира,

mn82 Raṭṭhapālasutta О Раттхапале kāmehi lokamhi 1 0 En Ru

Kāmehi lokamhi na hatthi titti.
С желанием к миру не ослабшим. ",

mn84 Madhurasutta В Мадхуре kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ 2 1 En Ru

idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā?
Представь, как если бы человек из [варны] знати воздерживался бы от убийства живых существ, от взятия того, что не было дано, от неблагого поведения в чувственных удовольствиях, от лжи… от злонамеренных слов… от грубых слов… от пустой болтовни… был бы неалчным, имел бы ум без недоброжелательности, придерживался бы правильных воззрений. С распадом тела, после смерти, он бы переродился в счастливом уделе, даже в небесном мире, ", sammādiṭṭhi → sammādiṭṭhī (bj, sya1ed, sya2ed, km, pts1ed, mr)
“Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
«Если бы человек [из варны] знати был таков, господин Каччана, он бы переродился в счастливом уделе, даже в небесном мире. ",

mn93 Assalāyanasutta К Ассалаяне kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ 3 1 En Ru

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no khattiyo, no vesso, no suddo”ti?
Представь, как если бы брахман воздерживался от убийства живых существ, от взятия того, что не было дано, от неблагого поведения в чувственных удовольствиях, от лжи, от злонамеренной речи, от грубой речи, от пустословия, был неалчным, имел ум без недоброжелательности, придерживался правильных воззрений. С распадом тела, после смерти, только лишь он бы переродился в счастливом уделе, даже в небесном мире – а не знатный, торговец или слуга?» ", no → no ca (mr)
Khattiyopi hi, bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
«Нет, господин Готама. Будь то человек из [варны] знати, или брахман, или торговец, или слуга ",
sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyun”ti.
Каждый из этих четырёх варн, кто воздерживается от убийства живых существ… придерживается правильных воззрений с распадом тела, после смерти, переродился бы в счастливом уделе, даже в небесном мире». ",

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds kāmesumicchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāya vācāya paṭivirataṁ pharusāya vācāya paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ abyāpannacittaṁ sammādiṭṭhiṁ kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ 1 0 En Ru

idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesumicchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāya vācāya paṭivirataṁ pharusāya vācāya paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ abyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ.
here who refrained from killing living creatures … and had right view. And they see that that person is reborn in a heavenly realm.

sn1.30 Eṇijaṅghasutta Devatāsaṁyuttaṁ Икры как у антилопы kāmaguṇā loke 1 0 En Ru

“Pañca kāmaguṇā loke,
«В мире есть пять видов чувственных стимулов,

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None kāmā yāni citrāni loke 1 0 En Ru

“Na te kāmā yāni citrāni loke,
“The world’s pretty things aren’t sensual pleasures.

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh kāmaguṇike rāge pariññāte natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ 1 4 En Ru

Pañca kāmaguṇike rāge pariññāte natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyya.
When desire for the five kinds of sensual stimulation is completely understood, a noble disciple is bound by no fetter that might return them again to this world.

sn35.117 Kāmaguṇasutta Saḷāyatanasaṁyuttaṁ The Kinds of Sensual Stimulation kāmaguṇasutta → lokakāmaguṇa 1 1 En Ru

Kāmaguṇasutta
The Kinds of Sensual Stimulation Kāmaguṇasutta → lokakāmaguṇa 2 (pts1ed) "

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya kāmabhogino santo saṁvijjamānā lokasmiṁ 1 0 En Ru

Tayo kho me, gāmaṇi, kāmabhogino santo saṁvijjamānā lokasmiṁ.
There are these three kinds of pleasure seekers in the world.

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ 1 1 En Ru

So khvāhaṁ, bhante, imesaṁyeva pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapanno.
Because of developing and cultivating these same five faculties I lost desire for sensual pleasures. When my body broke up, after death, I was reborn in a good place, in the Brahmā realm.

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ tathā dhammaṁ desetu yathā mayaṁ puttasambādhasayanaṁ ajjhāvaseyyāma …pe… sugatiṁ saggaṁ lokaṁ 1 0 En Ru

Tesaṁ no bhavaṁ gotamo amhākaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ tathā dhammaṁ desetu yathā mayaṁ puttasambādhasayanaṁ ajjhāvaseyyāma …pe… sugatiṁ saggaṁ lokaṁ upapajjeyyāmā”ti.
Given that we have such wishes, may the Buddha teach us the Dhamma so that we may achieve them.”