Kāmā 807 texts and 3657 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.11-20 an1.11 an1.16 kāmacchando 8 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, subhanimittaṁ.

Subhanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattatī”ti.

«Монахи, я не вижу ни одной другой вещи, из-за которой бы возникало невозникшее чувственное желание, а возникшее чувственное желание бы увеличивалось и разрасталось, как образ привлекательного.

У того, кто немудро направляет внимание на образ привлекательного, невозникшее чувственное желание возникает, а возникшее чувственное желание увеличивается и разрастается».

Subhanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattatī”ti.

Paṭhamaṁ.

У того, кто немудро направляет внимание на образ привлекательного, невозникшее чувственное желание возникает, а возникшее чувственное желание увеличивается и разрастается».

12 12

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṁ, bhikkhave, asubhanimittaṁ.

Asubhanimittaṁ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti.

«Монахи, я не вижу ни одной другой вещи, из-за которой бы не возникало невозникшее чувственное желание, а возникшее чувственное желание бы отбрасывалось, как образ непривлекательного.

У того, кто мудро направляет внимание на образ непривлекательного, невозникшее чувственное желание не возникает, а возникшее чувственное желание отбрасывается».

Asubhanimittaṁ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti.

Chaṭṭhaṁ.

У того, кто мудро направляет внимание на образ непривлекательного, невозникшее чувственное желание не возникает, а возникшее чувственное желание отбрасывается».

17 17

an1.209-218 an1.209 sikkhākāmānaṁ 1 0 En Ru

“Etadaggaṁ, bhikkhave, mama sāvakānaṁ bhikkhūnaṁ sikkhākāmānaṁ yadidaṁ rāhulo.

… Saddhāpabbajitānaṁ yadidaṁ raṭṭhapālo.

“The foremost of my monk disciples who want to train is Rāhula.

… who went forth out of faith is Raṭṭhapāla.

an2.1-10 an2.5 kāmaṁ 3 0 En Ru

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.

Tassa mayhaṁ, bhikkhave, appamādādhigatā sambodhi, appamādādhigato anuttaro yogakkhemo.

‘Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’

It was by diligence that I achieved awakening, and by diligence that I achieved the supreme sanctuary from the yoke.
nhāru → nahāru (bj, sya-all, km, pts1ed)

Saṁyojanasutta → Saṁyojanasutta → saññojanīyasuttaṁ (bj)

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti, tumhepi, bhikkhave, nacirasseva—

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha.

‘Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’

You will soon realize the supreme culmination of the spiritual path in this very life. You will live having achieved with your own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

Kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.

Evañhi vo, bhikkhave, sikkhitabban”ti.

“Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.”’

That’s how you should train.”

an2.11-20 an2.13 kāmehi 1 1 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

an2.32-41 an2.36 an2.37 an2.38 kāmānaṁyeva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ kāme kāmamajjhāvasati kāmapariḷāhena kāmavitakkehi kāmapariyesanāya kāmarāgavinivesavinibandha 19 2 En Ru

So kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

So bhavānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

They simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures.

They simply practice for disillusionment, dispassion, and cessation regarding future lives.

Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu kho, brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantī”ti.

“Ko pana, bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantī”ti?

“It is because of their insistence on sensual desire, their shackles, avarice, and attachment, that aristocrats fight with aristocrats, brahmins fight with brahmins, and householders fight with householders.”

“What is the cause, Master Kaccāna, what is the reason why ascetics fight with ascetics?”
Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu → kāmarāgavinivesavinibandha (bj, sya-all, km, pts1ed)

kandarāyano → kaṇḍarāyaṇo (bj); kaṇḍarāyano (sya-all, km, pts1ed)

“Atthi pana, bho kaccāna, koci lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti?

“Atthi, brāhmaṇa, lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti.

“Master Kaccāna, is there anyone in the world who has gone beyond the insistence on sensual desire and the insistence on views?”

“There is, brahmin.”

“Atthi, brāhmaṇa, lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti.

“Ko pana so, bho kaccāna, lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti?

“There is, brahmin.”

“Who in the world has gone beyond the insistence on sensual desire and the insistence on views?”

“Ko pana so, bho kaccāna, lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti?

“Atthi, brāhmaṇa, puratthimesu janapadesu sāvatthī nāma nagaraṁ.

“Who in the world has gone beyond the insistence on sensual desire and the insistence on views?”

“In the eastern lands there is a city called Sāvatthī.

So hi, brāhmaṇa, bhagavā imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti.

Evaṁ vutte, ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi:

He, brahmin, has gone beyond the insistence on sensual desire and the insistence on views.”

When this was said, the brahmin Ārāmadaṇḍa got up from his seat, arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha, and expressed this heartfelt sentiment three times:

Yo hi so bhagavā imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti.

“Abhikkantaṁ, bho kaccāna, abhikkantaṁ, bho kaccāna.

He who has gone beyond the insistence on sensual desire and the insistence on views.

Excellent, Master Kaccāna! Excellent!

Vuddho cepi, brāhmaṇa, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati kāmamajjhāvasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussuko.

Atha kho so bālo na therotveva saṅkhyaṁ gacchati.

If an elder, though eighty, ninety, or a hundred years old, still dwells in the midst of sensual pleasures, enjoying them, consumed by thoughts of them, burning with fever for them, and eagerly seeking more,

they are reckoned as a child, not a senior.

So ca na kāme paribhuñjati na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussuko.

Atha kho so paṇḍito therotveva saṅkhyaṁ gacchatī”ti.

does not dwell in the midst of sensual pleasures, enjoying them, consumed by thoughts of them, burning with fever for them, and eagerly seeking more,

they are reckoned as astute, a senior.”

an2.64-76 an2.65 kāmasukhañca 1 0 En Ru

Kāmasukhañca nekkhammasukhañca.

Imāni kho, bhikkhave, dve sukhāni.

Sensual happiness and the happiness of renunciation.

These are the two kinds of happiness.

an3.29 Andhasutta Blind kāmabhogī 1 0 En Ru

kāmabhogī ca mānavo;

Ito so nirayaṁ gantvā,

and enjoying sensual pleasures.

From here they go to hell—

an3.33 Sāriputtasutta With Sāriputta kāmasaññānaṁ 1 0 En Ru

‘Pahānaṁ kāmasaññānaṁ,

domanassāna cūbhayaṁ;

‘The giving up of sensual desires

and aversions, both;

an3.35 Hatthakasutta With Hatthaka kāmesu 1 0 En Ru

Yo na limpati kāmesu,

sītibhūto nirūpadhi.

Sensual pleasures slip off them,

they’re cooled, free of attachments.
limpati → lippati (sya-all, km, pts1ed, mr) "


an3.39 Sukhumālasutta A Delicate Lifestyle kāmāni 1 0 En Ru

Kāmāni paṭisevituṁ;

Anivatti bhavissāmi,

to indulge in sensual pleasures;

there’s no turning back,

an3.40 Ādhipateyyasutta In Charge kāme kāmavitakkaṁ 3 0 En Ru

Ahañceva kho pana yādisake kāme ohāya agārasmā anagāriyaṁ pabbajito tādisake vā kāme pariyeseyyaṁ tato vā pāpiṭṭhatare, na metaṁ patirūpan’ti.

So iti paṭisañcikkhati:

But it would not be appropriate for me to seek sensual pleasures like those I abandoned when I went forth, or even worse.’

Then they reflect:
yādisake → yādisake vā (bj, pts1ed, mr) | vā → ca (mr) | vā → ca (mr)

pajānanti → jānanti (pts1ed, mr)

an3.42 Tiṭhānasutta Three Grounds dassanakāmo sotukāmo 3 0 En Ru

Sīlavantānaṁ dassanakāmo hoti, saddhammaṁ sotukāmo hoti, vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato.

Imehi kho, bhikkhave, tīhi ṭhānehi saddho pasanno veditabbo.

They like to see ethical people. They like to hear the true teaching. And they live at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.

These are the three grounds by which a person with faith and confidence can be known.

Dassanakāmo sīlavataṁ,

saddhammaṁ sotumicchati;

They like to see ethical people;

they want to hear the true teaching;

an3.48 Pabbatarājasutta The King of Mountains kāmakāmino 2 0 En Ru

modanti kāmakāmino”ti.

Navamaṁ. "

enjoying all the pleasures they desire.” "


an3.57 Vacchagottasutta With Vacchagotta anabbhakkhātukāmā kāmacchando 2 0 En Ru

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.

“Ye te, vaccha, evamāhaṁsu:

For we don’t want to misrepresent Master Gotama.”

“Vaccha, those who say this

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Imāni pañcaṅgāni vippahīnāni honti.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five factors they’ve given up.

an3.58 Tikaṇṇasutta With Tikaṇṇa kāmehi kāmāsavāpi 2 0 En Ru

“Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

“Brahmin, it’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

an3.59 Jāṇussoṇisutta With Jānussoṇi kāmehi kāmāsavāpi 2 0 En Ru

“Idha pana, brāhmaṇa, bhikkhu vivicceva kāmehi …pe…

catutthaṁ jhānaṁ upasampajja viharati.

“Brahmin, it’s when a mendicant, quite secluded from sensual pleasures …

enters and remains in the fourth absorption.

an3.63 Venāgapurasutta At Venāgapura ukkāmukhe nikāmalābhī kāmehi 14 4 En Ru

Seyyathāpi, bho gotama, nekkhaṁ jambonadaṁ dakkhakammāraputtasuparikammakataṁ ukkāmukhe sukusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca;

evamevaṁ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto.

or a pendant of river gold, fashioned by a deft smith, well-wrought in the forge, and placed on a cream rug where it shines and glows and radiates.

In the same way, your faculties are so very clear, and the complexion of your skin is pure and bright.

āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇī kadalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ, evarūpānaṁ nūna bhavaṁ gotamo uccāsayanamahāsayanānaṁ nikāmalābhī akicchalābhī akasiralābhī”ti.

“Yāni kho pana tāni, brāhmaṇa, uccāsayanamahāsayanāni, seyyathidaṁ—

sofas, couches, woolen covers—shag-piled, colorful, white, embroidered with flowers, quilted, embroidered with animals, double-or single-fringed—and silk covers studded with gems, as well as silken sheets, woven carpets, rugs for elephants, horses, or chariots, antelope hide rugs, and spreads of fine deer hide, with a canopy above and red cushions at both ends.”

“Brahmin, these various kinds of high and luxurious bedding
gonako → goṇako (bj, sya-all, pts1ed) | cittako → cittakā (bj); cittikā (sya-all) | kadalimigapavarapaccattharaṇaṁ → kādalimigapavarapaccattharaṇaṁ (bj); kādasimigapavarapaccattharaṇaṁ (sya-all)

laddhā ca pana → laddhā ca (bj, pts1ed); laddhāni ca (sya-all, km)

Tīṇi kho, imāni, brāhmaṇa, uccāsayanamahāsayanāni, yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī.

Katamāni tīṇi?

There are, brahmin, these three high and luxurious beds that I get these days when I want, without trouble or difficulty.

What three?

Imāni kho, brāhmaṇa, tīṇi uccāsayanamahāsayanāni, yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī”ti.

“Katamaṁ pana taṁ, bho gotama, dibbaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī”ti?

These are the three high and luxurious beds that I get these days when I want, without trouble or difficulty.”

“But what, Master Gotama, is the heavenly high and luxurious bed?”

“Katamaṁ pana taṁ, bho gotama, dibbaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī”ti?

“Idhāhaṁ, brāhmaṇa, yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.

“But what, Master Gotama, is the heavenly high and luxurious bed?”

“Brahmin, when I am living supported by a village or town, I robe up in the morning and, taking my bowl and robe, enter the town or village for alms.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi;

Quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Idaṁ kho, brāhmaṇa, dibbaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī”ti.

“Acchariyaṁ, bho gotama, abbhutaṁ, bho gotama.

This is the heavenly high and luxurious bed that I get these days when I want, without trouble or difficulty.”

“It’s incredible, Master Gotama, it’s amazing!

Katamaṁ pana taṁ, bho gotama, brahmaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī”ti?

“Idhāhaṁ, brāhmaṇa, yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.

But what, Master Gotama, is the divine high and luxurious bed?”

“Brahmin, when I am living supported by a village or town, I robe up in the morning and, taking my bowl and robe, enter the town or village for alms.

Idaṁ kho, brāhmaṇa, brahmaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī”ti.

“Acchariyaṁ, bho gotama, abbhutaṁ, bho gotama.

This is the divine high and luxurious bed that I get these days when I want, without trouble or difficulty.”

“It’s incredible, Master Gotama, it’s amazing!

Katamaṁ pana taṁ, bho gotama, ariyaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī”ti?

“Idhāhaṁ, brāhmaṇa, yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.

“But what, Master Gotama, is the noble high and luxurious bed?”

“Brahmin, when I am living supported by a village or town, I robe up in the morning and, taking my bowl and robe, enter the town or village for alms.

Idaṁ kho, brāhmaṇa, ariyaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī”ti.

“Acchariyaṁ, bho gotama, abbhutaṁ, bho gotama.

This is the noble high and luxurious bed that I get these days when I want, without trouble or difficulty.”

“It’s incredible, Master Gotama, it’s amazing!

an3.64 Sarabhasutta With Sarabha pakkāmi 1 6 En Ru

Atha kho bhagavā sippinikātīre paribbājakārāme tikkhattuṁ sīhanādaṁ naditvā vehāsaṁ pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṁ paribbājakaṁ samantato vācāyasannitodakena sañjambharimakaṁsu:

Then the Buddha, having roared his lion’s roar three times in the wanderers’ monastery on the bank of the Sappinī river, rose into the sky and flew away.

Soon after the Buddha left, those wanderers beset Sarabha on all sides with sneering and jeering.

an3.67 Kathāvatthusutta Topics of Discussion kathākāmo 1 0 En Ru

Sace cassa kathākāmo,

kālamaññāya paṇḍito;

If an astute person wants to hold a discussion

connected with the teaching and its meaning—

an3.73 Mahānāmasakkasutta With Mahānāma the Sakyan kāmehi 1 0 En Ru

Idha, mahānāma, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, mahānāma, sekho samādhi.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is called the immersion of a trainee.

an3.76 Paṭhamabhavasutta Continued Existence (1st) kāmadhātuvepakkañca kāmabhavo 2 0 En Ru

Kāmadhātuvepakkañca, ānanda, kammaṁ nābhavissa, api nu kho kāmabhavo paññāyethā”ti?

“No hetaṁ, bhante”.

“If, Ānanda, there were no deeds to result in the sensual realm, would continued existence in the sensual realm still come about?”

“No, sir.”

an3.77 Dutiyabhavasutta Continued Existence (2nd) kāmadhātuvepakkañca kāmabhavo 2 0 En Ru

Kāmadhātuvepakkañca, ānanda, kammaṁ nābhavissa, api nu kho kāmabhavo paññāyethā”ti?

“No hetaṁ, bhante”.

“If, Ānanda, there were no deeds to result in the sensual realm, would continued existence in the sensual realm still come about?”

“No, sir.”

an3.78 Sīlabbatasutta Precepts and Observances pakkāmi 1 0 En Ru

Atha kho āyasmā ānando “samanuñño me satthā”ti, uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:

Then Ānanda, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then, not long after Ānanda had left, the Buddha addressed the mendicants:

an3.79 Gandhajātasutta Fragrances kāmesumicchācārā 2 0 En Ru

pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,

vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

They live at home with a heart rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.

pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,

vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato’ti.

an3.79

an3.79

an3.86 Paṭhamasikkhāsutta Training (1st) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha attakāmā kulaputtā sikkhanti.

Tisso imā, bhikkhave, sikkhā yatthetaṁ sabbaṁ samodhānaṁ gacchati.

“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

These are all included in the three trainings.

an3.87 Dutiyasikkhāsutta Training (2nd) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.

Tisso imā, bhikkhave, sikkhā yatthetaṁ sabbaṁ samodhānaṁ gacchati.

“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

These are all included in the three trainings.

an3.88 Tatiyasikkhāsutta Training (3rd) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.

Tisso imā, bhikkhave, sikkhā yatthetaṁ sabbaṁ samodhānaṁ gacchati.

“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

These are all included in the three trainings.

an3.89 Paṭhamasikkhattayasutta Three Trainings (1st) kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, bhikkhave, adhicittasikkhā.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is called the training in the higher mind.

an3.90 Dutiyasikkhattayasutta Three Trainings (2nd) kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, bhikkhave, adhicittasikkhā.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is called the training in the higher mind.

an3.91 Saṅkavāsutta At Paṅkadhā pakkāmi sikkhākāmo sikkhākāmā 16 0 En Ru

Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari.

When the Buddha had stayed in Paṅkadhā as long as he pleased, he set out for Rājagaha.

Traveling stage by stage, he arrived at Rājagaha,

Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaramādāya yena rājagahaṁ tena pakkāmi.

Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca:

Then Kassapagotta set his lodgings in order and, taking his bowl and robe, set out for Rājagaha.

Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, sat down to one side, and told him what had happened, saying:

Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. (…)

Tassa mayhaṁ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro:

an3.91

an3.91
(…) → (anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. tatra sudaṁ bhagavā rājagahe viharati. atha kho) (mr)

Taggha taṁ → taggha tvaṁ (bj, pts1ed) "

Majjhimo cepi, kassapa, bhikkhu hoti sikkhākāmo …pe…

navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi.

Take the case of a middle mendicant who wants to train …

Take the case of a junior mendicant who wants to train …

an3.94 Saradasutta Springtime kāmehi 1 1 En Ru

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Tasmiñce, bhikkhave, samaye ariyasāvako kālaṁ kareyya, natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyyā”ti.

Quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

If that noble disciple passed away at that time, they’re bound by no fetter that might return them to this world.” "

an3.101 Paṁsudhovakasutta A Panner kāmavitakko 1 4 En Ru

Tasmiṁ pahīne tasmiṁ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṁsāvitakko, tamenaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Tasmiṁ pahīne tasmiṁ byantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā ñātivitakko janapadavitakko anavaññattipaṭisaṁyutto vitakko, tamenaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

When they’ve been given up and eliminated, there are middling corruptions: sensual, malicious, or cruel thoughts. A sincere, capable mendicant gives these up, gets rid of, eliminates, and obliterates them.

When they’ve been given up and eliminated, there are fine corruptions: thoughts of family, country, and being looked up to. A sincere, capable mendicant gives these up, gets rid of, eliminates, and obliterates them.

an3.102 Nimittasutta Foundations ukkāmukhaṁ ukkāmukhe 6 1 En Ru

Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṁ bandheyya, ukkaṁ bandhitvā ukkāmukhaṁ ālimpeyya, ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipeyya, ukkāmukhe pakkhipitvā kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati.

Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ abhidhameyya, ṭhānaṁ taṁ jātarūpaṁ ḍaheyya.

It’s like when a goldsmith or a goldsmith’s apprentice prepares a forge, fires the crucible, picks up some gold with tongs and puts it in the crucible. From time to time they fan it, from time to time they sprinkle water on it, and from time to time they just watch over it.

If they solely fanned it, the gold would likely be scorched.
bandheyya, ukkaṁ bandhitvā ukkāmukhaṁ ālimpeyya → bandhati … ālimpeti (si, sya-all, taṁṭīkāyaṁ ca) 9M.A:182; 11M:1029 taṁaṭṭhakathāṭīkāsu ca | pakkhipeyya → pakkhipati (…) | ukkāmukhe → bandhati… ālimpeti (si, sya-all, taṁṭīkāyaṁ ca) 9M.A:182; 11M:1029 taṁaṭṭhakathāṭīkāsu ca

nibbāpeyya → nibbāyeyya (bj) "

an3.116 Āneñjasutta Imperturbable nikāmeti 3 0 En Ru

So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākāsānañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.

Ākāsānañcāyatanūpagānaṁ, bhikkhave, devānaṁ vīsati kappasahassāni āyuppamāṇaṁ.

They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite space.

The lifespan of the gods of infinite space is twenty thousand eons.

So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno viññāṇañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.

Viññāṇañcāyatanūpagānaṁ, bhikkhave, devānaṁ cattārīsaṁ kappasahassāni āyuppamāṇaṁ.

They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite consciousness.

The lifespan of the gods of infinite consciousness is forty thousand eons.

So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākiñcaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.

Ākiñcaññāyatanūpagānaṁ, bhikkhave, devānaṁ saṭṭhi kappasahassāni āyuppamāṇaṁ.

They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of nothingness.

The lifespan of the gods of nothingness is sixty thousand eons.

an3.117 Vipattisampadāsutta Failures and Accomplishments kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti.

Ayaṁ vuccati, bhikkhave, sīlavipatti.

It’s when someone kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical.

This is called ‘failure in ethics’.

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.

Ayaṁ vuccati, bhikkhave, sīlasampadā.

It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

This is called accomplishment in ethics.

an3.120 Paṭhamasoceyyasutta Purity (1st) kāmesumicchācārā 1 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti.

Idaṁ vuccati, bhikkhave, kāyasoceyyaṁ.

It’s when someone doesn’t kill living creatures, steal, or commit sexual misconduct.

This is called ‘purity of body’.

an3.121 Dutiyasoceyyasutta Purity (2nd) kāmacchandaṁ kāmacchando’ti kāmacchandassa 7 0 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ: ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti;

santaṁ vā ajjhattaṁ byāpādaṁ: ‘atthi me ajjhattaṁ byāpādo’ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti;

It’s when a mendicant who has sensual desire in them understands ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

When they have ill will in them they understand ‘I have ill will in me’; and when they don’t have ill will in them they understand ‘I don’t have ill will in me’. They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

an3.123 Kusinārasutta At Kusinārā kāmavitakkampi 1 0 En Ru

So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṁsāvitakkampi vitakketi.

Evarūpassāhaṁ, bhikkhave, bhikkhuno dinnaṁ na mahapphalanti vadāmi.

They think about it with sensual, malicious, or cruel thoughts.

A gift to such a mendicant is not very fruitful, I say.

an3.124 Bhaṇḍanasutta Arguments kāmavitakkaṁ 2 0 En Ru

Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ—

ime tayo dhamme bahulamakaṁsu’.

Sensual, malicious, and cruel thoughts. …

an3.124

Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ—

ime tayo dhamme pajahiṁsu.

Sensual, malicious, and cruel thoughts.

an3.124

an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma pakkāmi kāmānaṁ pakkāmi 6 0 En Ru

Sve dānāhaṁ bhagavantaṁ payirupāsissāmī”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:

Tomorrow I’ll pay homage to the Buddha.” He bowed to the Buddha and respectfully circled him, keeping him on his right, then he left.

Then, when the night had passed, Mahānāma the Sakyan went up to the Buddha, and sat down to one side. The Buddha said to him:

Idha, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti;

na rūpānaṁ pariññaṁ paññāpeti, na vedanānaṁ pariññaṁ paññāpeti.

One teacher advocates the complete understanding of sensual pleasures,

but not of forms or feelings.

Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti;

na vedanānaṁ pariññaṁ paññāpeti.

One teacher advocates the complete understanding of sensual pleasures and forms,

but not of feelings.

Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti, vedanānaṁ pariññaṁ paññāpeti.

Ime kho, mahānāma, tayo satthāro santo saṁvijjamānā lokasmiṁ.

One teacher advocates the complete understanding of sensual pleasures, forms, and feelings.

These are the three teachers found in the world.

Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi.

Yaṁ kapilavatthumhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti.

Then Bharaṇḍu the Kālāma left Kapilavatthu,

never to return. "

Yaṁ kapilavatthumhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti.

Catutthaṁ. "

never to return. "


an3.129 Paṭhamaanuruddhasutta With Anuruddha (1st) kāmarāgapariyuṭṭhitena 1 0 En Ru

Idha, anuruddha, mātugāmo pubbaṇhasamayaṁ maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, majjhanhikasamayaṁ issāpariyuṭṭhitena cetasā agāraṁ ajjhāvasati, sāyanhasamayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati.

Imehi kho, anuruddha, tīhi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.

A female lives at home with a heart full of the stain of stinginess in the morning, jealousy at midday, and sexual desire in the evening.

When females have these three qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.” "

an3.156-162 an3.156 Untitled Discourses on Three Practices kāmesu 2 0 En Ru

‘natthi kāmesu doso’ti.

So kāmesu pātabyataṁ āpajjati.

‘There’s nothing wrong with sensual pleasures’;

so they throw themselves into sensual pleasures.

So kāmesu pātabyataṁ āpajjati.

Ayaṁ vuccati, bhikkhave, āgāḷhā paṭipadā.

so they throw themselves into sensual pleasures.

This is called the addicted practice.

an3.163-182 an3.167 an3.168 Untitled Discourses on Three Qualities kāmesumicchācārī kāmesumicchācāre kāmesumicchācārā 6 0 En Ru

Attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti …pe….

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti …pe….

They themselves commit sexual misconduct. They encourage others to commit sexual misconduct. And they approve of committing sexual misconduct. …

They don’t themselves commit sexual misconduct. They encourage others to not commit sexual misconduct. And they approve of not committing sexual misconduct. …

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti …pe….

Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti …pe….

They don’t themselves commit sexual misconduct. They encourage others to not commit sexual misconduct. And they approve of not committing sexual misconduct. …

They themselves lie. They encourage others to lie. And they approve of lying. …

an4.5 Anusotasutta With the Stream kāme kāmesu kāmabhogino 6 0 En Ru

Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṁ karoti.

Ayaṁ vuccati, bhikkhave, anusotagāmī puggalo.

It’s a person who takes part in sensual pleasures and does bad deeds.

This is called a person who goes with the stream.

Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṁ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati.

Ayaṁ vuccati, bhikkhave, paṭisotagāmī puggalo.

It’s a person who doesn’t take part in sensual pleasures or do bad deeds. They live the full and pure spiritual life in pain and sadness, weeping, with tearful faces.

This is called a person who goes against the stream.

Ye keci kāmesu asaññatā janā,

Avītarāgā idha kāmabhogino;

All those people with unbridled sensuality,

not free of lust, enjoying sensual pleasures in this life:

Avītarāgā idha kāmabhogino;

Punappunaṁ jātijarūpagāmi te,

not free of lust, enjoying sensual pleasures in this life:

again and again, they return to birth and old age;

Kāme ca pāpe ca asevamāno;

Sahāpi dukkhena jaheyya kāme,

doesn’t take part in sensual pleasures and bad deeds.

In pain they’d give up sensual pleasures:

Sahāpi dukkhena jaheyya kāme,

Paṭisotagāmīti tamāhu puggalaṁ.

In pain they’d give up sensual pleasures:

they call that person ‘one who goes against the stream’.

an4.10 Yogasutta Yokes kāmayogo kāmānaṁ kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā kāmayogo kāmayogavisaṁyogo kāmayogavisaṁyogo kāmayogena kāme kāmanandi kāmasineho 42 0 En Ru

Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Katamo ca, bhikkhave, kāmayogo?

The yokes of sensual pleasures, future lives, views, and ignorance.

And what is the yoke of sensual pleasures?

Katamo ca, bhikkhave, kāmayogo?

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

And what is the yoke of sensual pleasures?

It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.

It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.

So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside.
atthaṅgamañca → atthagamañca (bj, pts1ed)

appajānato → nappajānato (sya-all, km, mr) | kāmanandī → kāmanandi (bj, sya-all, km) | kāmasneho → kāmasineho (bj, sya-all)

Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.

Ayaṁ vuccati, bhikkhave, kāmayogo.

So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside.

This is called the yoke of sensual pleasures.
appajānato → nappajānato (sya-all, km, mr) | kāmanandī → kāmanandi (bj, sya-all, km) | kāmasneho → kāmasineho (bj, sya-all)

diṭṭhijjhosānaṁ → diṭṭhiajjhosānaṁ (bj, pts1ed)

Ayaṁ vuccati, bhikkhave, kāmayogo.

Iti kāmayogo.

This is called the yoke of sensual pleasures.

Such is the yoke of sensual pleasures.

Iti kāmayogo.

Bhavayogo ca kathaṁ hoti?

Such is the yoke of sensual pleasures.

And what is the yoke of future lives?

Iti kāmayogo bhavayogo.

Diṭṭhiyogo ca kathaṁ hoti?

Such are the yokes of sensual pleasures and future lives.

And what is the yoke of views?

Iti kāmayogo bhavayogo diṭṭhiyogo.

Avijjāyogo ca kathaṁ hoti?

Such are the yokes of sensual pleasures, future lives, and views.

And what is the yoke of ignorance?

Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo,

saṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi. Tasmā ayogakkhemīti vuccati.

Such are the yokes of sensual pleasures, future lives, views, and ignorance.

These are bad, unskillful qualities that are corrupting, leading to future lives, hurtful, resulting in suffering and future rebirth, old age, and death. That’s why someone yoked to them is called: ‘one who has not found sanctuary from the yoke’.

Kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo.

Katamo ca, bhikkhave, kāmayogavisaṁyogo?

Unyoking from sensual pleasures, future lives, views, and ignorance.

And what is unyoking from sensual pleasures?

Katamo ca, bhikkhave, kāmayogavisaṁyogo?

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.

And what is unyoking from sensual pleasures?

It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.

Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.

It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.

So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.

Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.

Ayaṁ vuccati, bhikkhave, kāmayogavisaṁyogo.

So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.

This is called unyoking from sensual pleasures.

Ayaṁ vuccati, bhikkhave, kāmayogavisaṁyogo.

Iti kāmayogavisaṁyogo.

This is called unyoking from sensual pleasures.

Such is unyoking from sensual pleasures.

Iti kāmayogavisaṁyogo.

Bhavayogavisaṁyogo ca kathaṁ hoti?

Such is unyoking from sensual pleasures.

And what is unyoking from future lives?

Iti kāmayogavisaṁyogo bhavayogavisaṁyogo.

Diṭṭhiyogavisaṁyogo ca kathaṁ hoti?

Such is unyoking from sensual pleasures and future lives.

And what is unyoking from views?

Iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo.

Avijjāyogavisaṁyogo ca kathaṁ hoti?

Such is unyoking from sensual pleasures, future lives, and views.

And what is unyoking from ignorance?

Iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo,

visaṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati.

Such is unyoking from sensual pleasures, future lives, views, and ignorance.

These are bad, unskillful qualities that are corrupting, leading to future lives, hurtful, resulting in suffering and future rebirth, old age, and death. That’s why someone unyoked from them is called: ‘one who has found sanctuary from the yoke’.

Kāmayogena saṁyuttā,

bhavayogena cūbhayaṁ;

Yoked to both sensual pleasures

and the desire to be reborn in a future life;

Ye ca kāme pariññāya,

bhavayogañca sabbaso.

But those who fully understand sensual pleasures,

and the yoke to all future lives;

an4.11 Carasutta Walking kāmavitakko 8 0 En Ru

“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti,

“Mendicants, suppose a mendicant has a sensual, malicious, or cruel thought while walking.

They tolerate it and don’t give it up, get rid of it, eliminate it, and obliterate it.

Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti,

Suppose a mendicant has a sensual, malicious, or cruel thought while standing …

an4.11

Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti,

sitting …

an4.11

Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti,

or when lying down while awake.

They tolerate it and don’t give it up, get rid of it, eliminate it, and obliterate it.

Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

Suppose a mendicant has a sensual, malicious, or cruel thought while walking.

They don’t tolerate it, but give it up, get rid of it, eliminate it, and obliterate it.

Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

Suppose a mendicant has a sensual, malicious, or cruel thought while standing …

an4.11

Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

sitting …

an4.11

Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

or when lying down while awake.

They don’t tolerate it, but give it up, get rid of it, eliminate it, and obliterate it.

an4.14 Saṁvarasutta Restraint kāmavitakkaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

uppannaṁ byāpādavitakkaṁ …pe…

It’s when a mendicant doesn’t tolerate a sensual,

malicious,

an4.15 Paññattisutta Regarded as Foremost kāmabhogīnaṁ kāmabhoginaṁ 2 0 En Ru

Etadaggaṁ, bhikkhave, kāmabhogīnaṁ yadidaṁ—

rājā mandhātā.

The foremost pleasure seeker is

King Mandhātā.

mandhātā kāmabhoginaṁ;

Māro ādhipateyyānaṁ,

Mandhātā in enjoying sensual pleasures,

Māra in sovereignty,

an4.20 Bhattuddesakasutta A Meal Designator kāmesu 1 0 En Ru

Ye keci kāmesu asaññatā janā,

Adhammikā honti adhammagāravā;

All those people with unbridled sensuality,

unprincipled, with no respect for principle,

an4.21 Paṭhamauruvelasutta At Uruvelā (1st) attakāmena atthakāmena 3 1 En Ru

Tasmā hi attakāmena,

mahattamabhikaṅkhatā;

Therefore someone who cares for their own welfare,

and wants to become the very best they can be,
attakāmena → atthakāmena (bj, mr)

yvāyaṁ → yopāyaṁ (sabbattha) "

an4.22 Dutiyauruvelasutta At Uruvelā (2nd) nikāmalābhī 1 0 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an4.30 Paribbājakasutta Wanderers kāmesu 3 0 En Ru

‘ahametaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:

‘etu vadatu byāharatu passāmissānubhāvan’ti.

‘I’ll reject this Dhamma footprint of contentment, and describe a true ascetic or brahmin who covets sensual pleasures with acute lust.’ Then I’d say to them:

‘Let them come, speak, and discuss. We’ll see how powerful they are.’

So vata, paribbājakā, anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

Yo kho, paribbājakā, evaṁ vadeyya:

It’s quite impossible to reject this Dhamma footprint of contentment, and point out a true ascetic or brahmin who covets sensual pleasures with acute lust.

If someone should say:

Anabhijjhañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

Abyāpādañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

If you reject the Dhamma footprint of contentment, then you must honor and praise those ascetics and brahmins who covet sensual pleasures with acute lust.

If you reject the Dhamma footprint of good will, you must honor and praise those ascetics and brahmins who have ill will and malicious intent.

an4.35 Vassakārasutta With Vassakāra nikāmalābhī 3 0 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

Bhavañhi gotamo catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Bhavañhi gotamo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Master Gotama gets the four absorptions … when he wants, without trouble or difficulty.

Master Gotama has realized the undefiled freedom of heart and freedom by wisdom in this very life. He lives having realized it with his own insight due to the ending of defilements.”

Ahañhi, brāhmaṇa, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Ahañhi, brāhmaṇa, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmī’ti.

I do get the four absorptions … when I want, without trouble or difficulty.

I have realized the undefiled freedom of heart and freedom by wisdom in this very life. I live having realized it with my own insight due to the ending of defilements.

an4.38 Patilīnasutta Withdrawn kāmesanā 2 0 En Ru

Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.

Evaṁ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

It’s when they’ve given up searching for sensual pleasures, for continued existence, and for a spiritual path.

That’s how a mendicant has totally given up searching.

Kāmesanā bhavesanā,

brahmacariyesanā saha;

The search for sensual pleasures, for a good rebirth,

and the search for a spiritual path;

an4.41 Samādhibhāvanāsutta Ways of Developing Immersion Further kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is the way of developing immersion further that leads to blissful meditation in the present life.

an4.53 Paṭhamasaṁvāsasutta Living Together (1st) kāmesumicchācārī kāmesumicchācārinī kāmesumicchācārā kāmakāmino 7 0 En Ru

Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ;

bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

It’s when the husband kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence. He’s unethical, of bad character, living at home with his heart full of the stain of stinginess, abusing and insulting ascetics and brahmins.

And the wife is also … unethical, of bad character …

bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

Evaṁ kho, gahapatayo, chavo chavāya saddhiṁ saṁvasati.

And the wife is also … unethical, of bad character …

That’s how a male zombie lives with a female zombie.

Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ;

bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

It’s when the husband … is unethical, of bad character …

But the wife doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. She’s ethical, of good character, living at home with her heart rid of the stain of stinginess, not abusing and insulting ascetics and brahmins.

bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

Evaṁ kho, gahapatayo, chavo deviyā saddhiṁ saṁvasati.

But the wife doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. She’s ethical, of good character, living at home with her heart rid of the stain of stinginess, not abusing and insulting ascetics and brahmins.

That’s how a male zombie lives with a goddess.

Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;

bhariyā khvassa hoti pāṇātipātinī …pe… surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

It’s when the husband … is ethical, of good character …

But the wife … is unethical, of bad character …

modanti kāmakāmino”ti.

Tatiyaṁ. "

enjoying all the pleasures they desire.” "


an4.54 Dutiyasaṁvāsasutta Living Together (2nd) kāmesumicchācārī kāmesumicchācārinī kāmesumicchācārā kāmakāmino 6 0 En Ru

Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ;

bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

It’s when the husband kills living creatures, steals, commits sexual misconduct; he uses speech that’s false, divisive, harsh, or nonsensical; and he’s covetous, malicious, and has wrong view. He’s unethical, of bad character, living at home with his heart full of the stain of stinginess, abusing and insulting ascetics and brahmins.

And the wife is also … unethical, of bad character …

bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

Evaṁ kho, bhikkhave, chavo chavāya saddhiṁ saṁvasati.

And the wife is also … unethical, of bad character …

That’s how a male zombie lives with a female zombie.

bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

Evaṁ kho, bhikkhave, chavo deviyā saddhiṁ saṁvasati.

But the wife doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. She doesn’t use speech that’s false, divisive, harsh, or nonsensical. And she’s contented, kind-hearted, with right view. She’s ethical, of good character, living at home with her heart rid of the stain of stinginess, not abusing and insulting ascetics and brahmins.

That’s how a male zombie lives with a goddess.

Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;

bhariyā khvassa hoti pāṇātipātinī …pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.

It’s when the husband … is ethical, of good character …

But the wife … is unethical, of bad character …

modanti kāmakāmino”ti.

Catutthaṁ. "

"


an4.55 Paṭhamasamajīvīsutta Equality (1st) kāmakāmino 2 0 En Ru

modanti kāmakāmino”ti.

Pañcamaṁ. "

enjoying all the pleasures they desire.” "


an4.56 Dutiyasamajīvīsutta Equality (2nd) kāmakāmino 2 0 En Ru

modanti kāmakāmino”ti.

Chaṭṭhaṁ. "

"


an4.62 Ānaṇyasutta Debtlessness kāmabhoginā 2 0 En Ru

“Cattārimāni, gahapati, sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṁ samayena samayaṁ upādāya.

Katamāni cattāri?

“Householder, these four kinds of happiness can be earned by a layperson who enjoys sensual pleasures, depending on time and occasion.

What four?

Imāni kho, gahapati, cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṁ samayena samayaṁ upādāyāti.

Ānaṇyasukhaṁ ñatvāna,

These four kinds of happiness can be earned by a layperson who enjoys sensual pleasures, depending on time and occasion.

Knowing the happiness of debtlessness,

an4.64 Nirayasutta Hell kāmesumicchācārī 1 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti—

imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

They kill living creatures, steal, commit sexual misconduct, and lie.

Someone with these four qualities is cast down to hell.

an4.81 Pāṇātipātasutta Killing Living Creatures kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti—

imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

They kill living creatures, steal, commit sexual misconduct, and lie.

Someone with these four qualities is cast down to hell.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti—

imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.

They don’t kill living creatures, steal, commit sexual misconduct, or lie.

Someone with these four qualities is raised up to heaven.” "

an4.87 Puttasutta The Son nikāmalābhī 2 1 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

And they realize the undefiled freedom of heart and freedom by wisdom in this very life. …

Catunnaṁ kho panasmi jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi.

I get the four absorptions when I want, without trouble or difficulty.

And I’ve realized the undefiled freedom of heart and freedom by wisdom in this very life. …

an4.99 Sikkhāpadasutta Training Rules kāmesumicchācārā 4 0 En Ru

attanā kāmesumicchācārā paṭivirato hoti, no paraṁ kāmesumicchācārā veramaṇiyā samādapeti;

attanā musāvādā paṭivirato hoti, no paraṁ musāvādā veramaṇiyā samādapeti;

an4.99

an4.99

attanā kāmesumicchācārā appaṭivirato hoti, paraṁ kāmesumicchācārā veramaṇiyā samādapeti;

attanā musāvādā appaṭivirato hoti, paraṁ musāvādā veramaṇiyā samādapeti;

an4.99

an4.99

an4.114 Nāgasutta A Royal Elephant kāmavitakkaṁ 1 1 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.

Evaṁ kho, bhikkhave, bhikkhu hantā hoti.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them.

That’s how a mendicant destroys.

an4.122 Ūmibhayasutta The Danger of Waves kāmaguṇehi kāmaguṇānaṁ 3 4 En Ru

So tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ.

Tassa evaṁ hoti:

There they see a householder or their child amusing themselves, supplied and provided with the five kinds of sensual stimulation.

They think:

‘mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā;

saṁvijjanti kho pana me kule bhogā.

‘Formerly, as a lay person, I amused myself, supplied and provided with the five kinds of sensual stimulation.

And it’s true that my family is wealthy.

Āvaṭṭabhayanti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idaṁ vuccati, bhikkhave, āvaṭṭabhayaṁ.

‘Danger of whirlpools’ is a term for the five kinds of sensual stimulation.

This is called the danger of whirlpools.

an4.123 Paṭhamanānākaraṇasutta Difference (1st) kāmehi nikāmeti 5 0 En Ru

Idha, bhikkhave, ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Firstly, a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

They enjoy it and like it and find it satisfying.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of streaming radiance.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno, kālaṁ kurumāno subhakiṇhānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods replete with glory.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno vehapphalānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of abundant fruit.

an4.124 Dutiyanānākaraṇasutta Difference (2nd) kāmehi 1 0 En Ru

Idha, bhikkhave, ekacco puggalo vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.

Firstly, a person, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption …

They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

an4.125 Paṭhamamettāsutta Love (1st) nikāmeti 2 0 En Ru

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy this and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy this and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of streaming radiance. The lifespan of the gods of streaming radiance is two eons.

an4.138 Nikaṭṭhasutta Retreat kāmavitakkampi 2 0 En Ru

So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṁsāvitakkampi vitakketi.

Evaṁ kho, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

But they think sensual, malicious, and cruel thoughts.

That’s how a person is on retreat in body, but not mind.

So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṁsāvitakkampi vitakketi.

Evaṁ kho, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

And they think sensual, malicious, and cruel thoughts.

That’s how a person is on retreat in neither body nor mind.

an4.163 Asubhasutta Ugly kāmehi 2 0 En Ru

Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati.

So imāni pañca sekhabalāni upanissāya viharati—

It’s when a mendicant … enters and remains in the first absorption … second absorption … third absorption … fourth absorption …

They rely on these five powers of a trainee:

an4.164 Paṭhamakhamasutta Patient (1st) kāmavitakkaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.

Ayaṁ vuccati, bhikkhave, samā paṭipadā.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them.

This is called the calming practice.

an4.165 Dutiyakhamasutta Patience (2nd) kāmavitakkaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.

Ayaṁ vuccati, bhikkhave, samā paṭipadā.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them.

This is called the calming practice.

an4.169 Sasaṅkhārasutta Extra Effort kāmehi 2 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati.

So imāni pañca sekhabalāni upanissāya viharati—

It’s when a mendicant … enters and remains in the first absorption … second absorption … third absorption … fourth absorption …

They rely on these five powers of a trainee:

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati.

So imāni pañca sekhabalāni upanissāya viharati—

It’s when a mendicant … enters and remains in the first absorption … second absorption … third absorption … fourth absorption …

They rely on these five powers of a trainee:

an4.171 Cetanāsutta Intention nikāmeti 2 0 En Ru

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati;

tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of neither perception nor non-perception.

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati;

tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.

They enjoy it and like it and find it satisfying.

If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of neither perception nor non-perception.

an4.183 Sutasutta Vassakāra on What is Heard pakkāmīti 1 0 En Ru

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Tatiyaṁ. "

Then Vassakāra the brahmin, having approved and agreed with what the Buddha said, got up from his seat and left. "


an4.184 Abhayasutta Fearless kāmesu kāmā kāme 6 0 En Ru

Idha, brāhmaṇa, ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Tamenaṁ aññataro gāḷho rogātaṅko phusati.

It’s someone who isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

When they fall seriously ill,

‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.

So socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati.

‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’

They sorrow and wail and lament, beating their breast and falling into confusion.

Idha, brāhmaṇa, ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Tamenaṁ aññataro gāḷho rogātaṅko phusati.

It’s someone who is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

When they fall seriously ill,

‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.

So na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati.

‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’

They don’t sorrow and wail and lament, beating their breast and falling into confusion.

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins kāmā kāmānaṁyeva 2 0 En Ru

‘sabbe kāmā aniccā dukkhā vipariṇāmadhammā’ti.

Iti vadaṁ brāhmaṇo saccamāha, no musā.

‘All sensual pleasures are impermanent, suffering, and perishable.’

Saying this, a brahmin speaks the truth, not lies.

Api ca yadeva tattha saccaṁ tadabhiññāya kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Puna caparaṁ, paribbājakā, brāhmaṇo evamāha:

Rather, they simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures, having had insight into the truth of that.

Take another brahmin who says:

an4.187 Vassakārasutta With Vassakāra pakkāmīti 1 0 En Ru

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Sattamaṁ. "

Then Vassakāra the brahmin, having approved and agreed with what the Buddha said, got up from his seat and left. "


an4.190 Uposathasutta Sabbath kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption …

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption … third absorption … fourth absorption …

an4.193 Bhaddiyasutta With Bhaddiya anabbhakkhātukāmā 1 0 En Ru

‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti?

“Etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā ‘samaṇo no garū’ti.

I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

“Please, Bhaddiya, don’t go by oral transmission, don’t go by lineage, don’t go by testament, don’t go by canonical authority, don’t rely on logic, don’t rely on inference, don’t go by reasoned contemplation, don’t go by the acceptance of a view after consideration, don’t go by the appearance of competence, and don’t think ‘The ascetic is our respected teacher.’

an4.194 Sāmugiyasutta At Sāpūga kāmehi 1 0 En Ru

Idha, byagghapajjā, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, byagghapajjā, cittapārisuddhi.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is called purity of mind.

an4.196 Sāḷhasutta With Sāḷha taritukāmo 2 7 En Ru

Seyyathāpi, sāḷha, puriso nadiṁ taritukāmo tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya.

So tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkuccakajātaṁ.

Suppose a man who wanted to cross a river took a sharp axe into a wood.

There he’d see a large green sal tree, straight and young and grown free of defects.
kuṭhāriṁ → kuṭhariṁ (pts1ed); kudhāriṁ (mr)

dhoveyya → dhopeyya (bj, sya-all, km, pts1ed)

Seyyathāpi, sāḷha, puriso nadiṁ taritukāmo tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya.

So tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkuccakajātaṁ.

Suppose a man who wanted to cross a river took a sharp axe into a wood.

There he’d see a large green sal tree, straight and young and grown free of defects.

an4.198 Attantapasutta Fervent Mortification of Oneself kāmehi kāmāsavāpi 2 1 En Ru

vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya …pe…

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption … second absorption … third absorption … fourth absorption.

When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives …

an4.200 Pemasutta Love and Hate kāmehi 1 0 En Ru

Yasmiṁ, bhikkhave, samaye bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati,

yampissa pemā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṁ samaye na hoti, yampissa dosā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṁ samaye na hoti.

A time comes when a mendicant … enters and remains in the first absorption.

At that time they have no love born of love, hate born of love, love born of hate, or hate born of hate.

an4.201 Sikkhāpadasutta Training Rules kāmesumicchācārī kāmesumicchācāre kāmesumicchācārā 6 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Ayaṁ vuccati, bhikkhave, asappuriso.

It’s someone who kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence.

This is called an untrue person.

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti;

attanā ca musāvādī hoti, parañca musāvāde samādapeti;

an4.201

an4.201

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Ayaṁ vuccati, bhikkhave, sappuriso.

It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

This is called a true person.

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;

an4.201

an4.201

an4.203 Sattakammasutta Seven Kinds of Deeds kāmesumicchācārī kāmesumicchācāre kāmesumicchācārā 6 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti.

Ayaṁ vuccati, bhikkhave, asappuriso.

It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical.

This is called an untrue person.

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti;

attanā ca musāvādī hoti, parañca musāvāde samādapeti;

an4.203

an4.203

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti.

Ayaṁ vuccati, bhikkhave, sappuriso.

It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

This is called a true person.

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;

an4.203

an4.203

an4.204 Dasakammasutta Ten Kinds of Deeds kāmesumicchācārī 1 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti.

Ayaṁ vuccati, bhikkhave, asappuriso.

It’s someone who kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

This is called an untrue person.

an4.214 Pāṇātipātīsutta Killing Living Creatures kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

…pe… Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti …pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti.

Catutthaṁ. "

“Someone with four qualities is cast down to hell. … They kill living creatures, steal, commit sexual misconduct, and lie. … Someone with four qualities is raised up to heaven. … They don’t kill living creatures, steal, commit sexual misconduct, or lie. …” "


an4.224 Pāṇātipātīsutta Killing Living Creatures kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

…pe… Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti …pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti …pe….

Catutthaṁ. "

“A foolish person … creates much wickedness. … They kill living creatures, steal, commit sexual misconduct, and lie. … An astute person … creates much merit. … They don’t kill living creatures, steal, commit sexual misconduct, or lie. …” "


an4.235 Paṭhamasikkhāpadasutta Training Rules (1st) kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Idaṁ vuccati, bhikkhave, kammaṁ kaṇhaṁ kaṇhavipākaṁ.

It’s when someone kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence.

These are called dark deeds with dark results.

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.

It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

These are called bright deeds with bright results.

an4.236 Dutiyasikkhāpadasutta Training Rules (2nd) kāmesumicchācārā 1 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.

Idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.

It’s when someone doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re content, kind-hearted, with right view.

These are called bright deeds with bright results.
sammādiṭṭhi → sammādiṭṭhiko (bj, sya-all, km) "


an4.243 Saṅghabhedakasutta Schism in the Saṅgha lābhakāmo sakkārakāmo anavaññattikāmo anavaññattikāmoti 6 0 En Ru

Puna caparaṁ, ānanda, pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo.

Tassa evaṁ hoti:

Furthermore, a bad monk desires material possessions, honor, and admiration.

He thinks:

lābhakāmo sakkārakāmo anavaññattikāmoti, samaggā maṁ santā na sakkarissanti na garuṁ karissanti na mānessanti na pūjessanti;

vaggā pana maṁ sakkarissanti garuṁ karissanti mānessanti pūjessantī’ti.

If they’re in harmony they won’t honor, respect, revere, or venerate me,

but if they’re divided they will.’

an4.246 Seyyāsutta Lying Postures kāmabhogiseyyā kāmabhogī kāmabhogiseyyā kāmehi 5 0 En Ru

Petaseyyā, kāmabhogiseyyā, sīhaseyyā, tathāgataseyyā.

Katamā ca, bhikkhave, petaseyyā?

The ways a corpse, a pleasure seeker, a lion, and a Realized One lie down.

And how does a corpse lie down?

Katamā ca, bhikkhave, kāmabhogiseyyā?

Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti;

And how does a pleasure seeker lie down?

Pleasure seekers usually lie down on their left side.

Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti;

ayaṁ vuccati, bhikkhave, kāmabhogiseyyā.

Pleasure seekers usually lie down on their left side.

This is called the way a pleasure seeker lies down.

ayaṁ vuccati, bhikkhave, kāmabhogiseyyā.

Katamā ca, bhikkhave, sīhaseyyā?

This is called the way a pleasure seeker lies down.

And how does a lion lie down?

Idha, bhikkhave, tathāgato vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, bhikkhave, tathāgataseyyā.

It’s when a Realized One, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

This is called the way a Realized One lies down.

an4.257 Mālukyaputtasutta With Māluṅkyaputta pakkāmi 1 0 En Ru

Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

When Māluṅkyaputta had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an4.262 Araññasutta Wilderness kāmavitakkena 1 0 En Ru

Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, duppañño hoti jaḷo elamūgo—

imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu nālaṁ araññavanapatthāni pantāni senāsanāni paṭisevituṁ.

They have sensual, malicious, and cruel thoughts; or they’re witless, dull, and stupid.

When a mendicant has these four qualities they’re not ready to frequent remote lodgings in the wilderness and the forest.

an4.266 Micchācārīsutta Misconduct kāmesumicchācārī kāmesumicchācāre kāmesumicchācārassa kāmesumicchācārā 8 0 En Ru

…pe… Attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṁ bhāsati—imehi kho …pe….

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho …pe….

“… They themselves commit sexual misconduct …

They themselves don’t commit sexual misconduct …” "

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho …pe….

Tatiyaṁ. "

They themselves don’t commit sexual misconduct …” "


an5.7 Kāmasutta Sensual Pleasures kāmasutta kāmesu kāmā kāmā’tveva atthakāmāya kāmesupalāḷitasuttaṁ 12 1 En Ru

Kāmasutta

“Yebhuyyena, bhikkhave, sattā kāmesu laḷitā.

Sensual Pleasures

“Mendicants, sentient beings are mostly charmed by sensual pleasures.
Kāmasutta → kāmesupalāḷitasuttaṁ (bj)

sattā kāmesu laḷitā → palāḷitā (bj, pts1ed)

“Yebhuyyena, bhikkhave, sattā kāmesu laḷitā.

Asitabyābhaṅgiṁ, bhikkhave, kulaputto ohāya agārasmā anagāriyaṁ pabbajito hoti, ‘saddhāpabbajito kulaputto’ti alaṁvacanāya.

“Mendicants, sentient beings are mostly charmed by sensual pleasures.

When a gentleman has abandoned the scythe and flail and gone forth from the lay life to homelessness, they’re qualified to be called ‘a faithful renunciate from a good family’.
sattā kāmesu laḷitā → palāḷitā (bj, pts1ed)

Asitabyābhaṅgiṁ → asitabyābhaṅgi cepi (?)

Labbhā, bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā.

Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā, sabbe kāmā ‘kāmā’tveva saṅkhaṁ gacchanti.

Because a youth can get sensual pleasures of this kind or that.

Now, all sensual pleasures are just reckoned as ‘sensual pleasures’, regardless of whether they’re inferior, average, or superior.
Labbhā → labbhā hi (sya-all)

kaṭhalaṁ → kathalaṁ (sya-all, mr)

Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā, sabbe kāmā ‘kāmā’tveva saṅkhaṁ gacchanti.

Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya.

Now, all sensual pleasures are just reckoned as ‘sensual pleasures’, regardless of whether they’re inferior, average, or superior.

Suppose there was a little baby boy who, because of his nurse’s negligence, puts a stick or stone in his mouth.

Karaṇīyañca kho etaṁ, bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṁ upādāya.

Yato ca kho, bhikkhave, so kumāro vuddho hoti alaṁpañño, anapekkhā dāni, bhikkhave, dhāti tasmiṁ kumāre hoti:

Still, it should be done by a nurse who wants what’s best for him, out of kindness and compassion.

And when the boy has grown up and has enough sense, his nurse would not worry about him, thinking:
etaṁ → evaṁ (sya-all, pts1ed, mr)

anapekkhā dāni → anapekkhā pana (bj, sya-all, km)

an5.10 Dutiyaagāravasutta Disrespect (2nd) kāmesu 1 0 En Ru

Samāpatti ca kāmesu,

cavanā dve agāravāti. "

"


an5.14 Vitthatasutta In Detail kāmehi 1 0 En Ru

Idha, bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

It’s when a noble disciple, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

an5.23 Upakkilesasutta Corruptions kāmacchando 1 4 En Ru

Kāmacchando, byāpādo, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchā—

ime kho, bhikkhave, pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca na ca sammā samādhiyati āsavānaṁ khayāya.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements.
thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, km, pts1ed)

candimasūriye → candimasuriye (bj, sya-all, km, pts1ed) | parimaseyyaṁ → parāmaseyyaṁ (sya-all, pts1ed, mr)

an5.28 Pañcaṅgikasutta With Five Factors kāmehi 1 8 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

Firstly, a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption. It has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

They drench, steep, fill, and spread their body with rapture and bliss born of seclusion. There’s no part of the body that’s not spread with rapture and bliss born of seclusion.

an5.30 Nāgitasutta With Nāgita nikāmalābhī 4 1 En Ru

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

So taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyyā”ti.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.”

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

So taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyya.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.

an5.32 Cundīsutta With Cundī kāmesumicchācārā 1 0 En Ru

‘yadeva so hoti itthī vā puriso vā buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatin’ti.

Sāhaṁ, bhante, bhagavantaṁ pucchāmi:

‘Take a woman or man who goes for refuge to the Buddha, the teaching, and the Saṅgha, and doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. Only then do they get reborn in a good place, not a bad place, when their body breaks up, after death.’

And so I ask the Buddha:

an5.33 Uggahasutta With Uggaha pakkāmi atthakāmā sabbakāmaharaṁ 3 0 En Ru

Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Then, knowing that the Buddha had consented, Uggaha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then when the night had passed, the Buddha robed up in the morning and, taking his bowl and robe, went to Uggaha’s home, where he sat on the seat spread out.

‘yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṅkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti.

Evañhi vo, kumāriyo, sikkhitabbaṁ.

‘Our parents will give us to a husband wanting what’s best, out of kindness and compassion. We will get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.’

That’s how you should train.
yassa vo → yassa kho (si, sya-all, km); yassa (pts1ed)

garuno → guruno (mr) | garuṁ karissāma → garukarissāma (bj, sya-all, km, pts1ed) | paṭipūjessāmā’ti → patipūjessāmāti (bj); paṭipūjissāmāti (pts1ed)

Sabbakāmaharaṁ posaṁ,

bhattāraṁ nātimaññati.

always looking after her,

and bringing whatever she wants.

an5.34 Sīhasenāpatisutta With General Sīha kāmaguṇehi 1 0 En Ru

Samappitā kāmaguṇehi pañcahi;

Katvāna vākyaṁ asitassa tādino,

provided with the five kinds of sensual stimulation.

Having practiced the word of the unattached, the poised,

an5.40 Mahāsālaputtasutta Great Sal Trees kāmakāmino 2 0 En Ru

modanti kāmakāmino”ti.

Dasamaṁ.

enjoying all the pleasures they desire.”

an5.40

an5.43 Iṭṭhasutta Likable āyukāmo āyukāmena vaṇṇakāmo vaṇṇakāmena sukhakāmo sukhakāmena yasakāmo yasakāmena saggakāmo saggakāmena 10 0 En Ru

Na kho, gahapati, arahati ariyasāvako āyukāmo āyuṁ āyācituṁ vā abhinandituṁ vā āyussa vāpi hetu.

Āyukāmena, gahapati, ariyasāvakena āyusaṁvattanikā paṭipadā paṭipajjitabbā.

A noble disciple who wants to live long ought not pray for it, or hope for it, or pine for it.

Instead, they should practice the way that leads to long life.

Āyukāmena, gahapati, ariyasāvakena āyusaṁvattanikā paṭipadā paṭipajjitabbā.

Āyusaṁvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṁvattati.

Instead, they should practice the way that leads to long life.

For by practicing that way they gain long life

Na kho, gahapati, arahati ariyasāvako vaṇṇakāmo vaṇṇaṁ āyācituṁ vā abhinandituṁ vā vaṇṇassa vāpi hetu.

Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṁvattanikā paṭipadā paṭipajjitabbā.

A noble disciple who wants to be beautiful ought not pray for it, or hope for it, or pine for it.

Instead, they should practice the way that leads to beauty.

Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṁvattanikā paṭipadā paṭipajjitabbā.

Vaṇṇasaṁvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṁvattati.

Instead, they should practice the way that leads to beauty.

For by practicing that way they gain beauty

Na kho, gahapati, arahati ariyasāvako sukhakāmo sukhaṁ āyācituṁ vā abhinandituṁ vā sukhassa vāpi hetu.

Sukhakāmena, gahapati, ariyasāvakena sukhasaṁvattanikā paṭipadā paṭipajjitabbā.

A noble disciple who wants to be happy ought not pray for it, or hope for it, or pine for it.

Instead, they should practice the way that leads to happiness.

Sukhakāmena, gahapati, ariyasāvakena sukhasaṁvattanikā paṭipadā paṭipajjitabbā.

Sukhasaṁvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṁvattati.

Instead, they should practice the way that leads to happiness.

For by practicing that way they gain happiness

Na kho, gahapati, arahati ariyasāvako yasakāmo yasaṁ āyācituṁ vā abhinandituṁ vā yasassa vāpi hetu.

Yasakāmena, gahapati, ariyasāvakena yasasaṁvattanikā paṭipadā paṭipajjitabbā.

A noble disciple who wants to be famous ought not pray for it, or hope for it, or pine for it.

Instead, they should practice the way that leads to fame.

Yasakāmena, gahapati, ariyasāvakena yasasaṁvattanikā paṭipadā paṭipajjitabbā.

Yasasaṁvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṁvattati.

Instead, they should practice the way that leads to fame.

For by practicing that way they gain fame

Na kho, gahapati, arahati ariyasāvako saggakāmo saggaṁ āyācituṁ vā abhinandituṁ vā saggānaṁ vāpi hetu.

Saggakāmena, gahapati, ariyasāvakena saggasaṁvattanikā paṭipadā paṭipajjitabbā.

A noble disciple who wants to go to heaven ought not pray for it, or hope for it, or pine for it.

Instead, they should practice the way that leads to heaven.

Saggakāmena, gahapati, ariyasāvakena saggasaṁvattanikā paṭipadā paṭipajjitabbā.

Saggasaṁvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṁvattati.

Instead, they should practice the way that leads to heaven.

For by practicing that way they gain heaven,

an5.44 Manāpadāyīsutta Agreeable pakkāmi 1 0 En Ru

Atha kho bhagavā uggaṁ gahapatiṁ vesālikaṁ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho uggo gahapati vesāliko aparena samayena kālamakāsi.

And then the Buddha, having rejoiced with Ugga with these verses of appreciation, got up from his seat and left.

Then after some time Ugga passed away,

an5.51 Āvaraṇasutta Obstacles kāmacchando 1 2 En Ru

Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo.

Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo.

Sensual desire …

Ill will …

an5.52 Akusalarāsisutta A Heap of the Unskillful kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Akusalarāsīti, bhikkhave, vadamāno ime pañca nīvaraṇe sammā vadamāno vadeyya.

The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

Rightly speaking, you’d call these five hindrances a ‘heap of the unskillful’.

an5.55 Mātāputtasutta Mother and Son dassanakāmā dassanakāmo kāmaguṇā kāmoghavūḷhānaṁ kāme 10 0 En Ru

Te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ.

Mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi;

They wanted to see each other often.

The mother wanted to see her son often,

Mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi;

puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi.

The mother wanted to see her son often,

and the son his mother.

puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi.

Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi.

and the son his mother.

Seeing each other often, they became close.

bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ, mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi, puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi.

Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi, saṁsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭiseviṁsū”ti.

an5.55

an5.55

Pañca kāmaguṇā ete,

itthirūpasmiṁ dissare;

These five kinds of sensual stimulation

are apparent in a woman’s body:

Tesaṁ kāmoghavūḷhānaṁ,

kāme aparijānataṁ;

Those swept away by the flood of sensual pleasures,

not comprehending them,

kāme aparijānataṁ;

Kālaṁ gati bhavābhavaṁ,

not comprehending them,

are governed by transmigration—

Ye ca kāme pariññāya,

caranti akutobhayā;

But those who fully understand sensual pleasures

live fearing nothing from any quarter.

an5.56 Upajjhāyasutta Mentor pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.57 Abhiṇhapaccavekkhitabbaṭhānasutta Subjects for Regular Reviewing kāmāni 1 0 En Ru

Kāmāni paṭisevituṁ;

Anivatti bhavissāmi,

to indulge in sensual pleasures;

there’s no turning back,

an5.75 Paṭhamayodhājīvasutta Warriors (1st) kāmaṁ kāmehi kāmāsavāpi 3 5 En Ru

So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṁ pakkamati.

So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

But he disentangles and frees himself, and goes wherever he wants.

He frequents a secluded lodging—a wilderness, the root of a tree, a hill, a ravine, a mountain cave, a charnel ground, a forest, the open air, a heap of straw.

vivicceva kāmehi …pe…

catutthaṁ jhānaṁ upasampajja viharati.

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, he enters and remains in the first absorption …

second absorption … third absorption … fourth absorption.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) kāmā kāmehi 24 5 En Ru

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

With the similes of a skeleton …
bahupāyāsā → bahūpāyāsā (bj, sya-all, km, pts1ed) "


Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

With the similes of a skeleton …

an5.76 a scrap of meat …

Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a scrap of meat …

an5.76 a grass torch …

Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a grass torch …

an5.76 a pit of glowing coals …

Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a pit of glowing coals …

an5.76 a dream …

Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a dream …

borrowed goods …

Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

borrowed goods …

fruit on a tree …

Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

fruit on a tree …

an5.76 a butcher’s knife and chopping block …

Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a butcher’s knife and chopping block …

an5.76 a staking sword …

Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

an5.76 a staking sword …

an5.76 a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Abhiramatāyasmā brahmacariye;

an5.76 a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

Be happy with the spiritual life.

‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;

atha kho nevāhaṁ sakkomi brahmacariyaṁ sandhāretuṁ, sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti.

‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,

I am unable to keep up the spiritual life. I declare my inability to continue training. I reject it and will return to a lesser life.’

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

With the simile of a skeleton …

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Maṁsapesūpamā kāmā vuttā bhagavatā …pe… tiṇukkūpamā kāmā vuttā bhagavatā … aṅgārakāsūpamā kāmā vuttā bhagavatā … supinakūpamā kāmā vuttā bhagavatā … yācitakūpamā kāmā vuttā bhagavatā … rukkhaphalūpamā kāmā vuttā bhagavatā … asisūnūpamā kāmā vuttā bhagavatā … sattisūlūpamā kāmā vuttā bhagavatā … sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

With the simile of a skeleton …

an5.76 a scrap of meat … a grass torch … a pit of glowing coals … a dream … borrowed goods … fruit on a tree … a butcher’s knife and chopping block … a staking sword … a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

Maṁsapesūpamā kāmā vuttā bhagavatā …pe… tiṇukkūpamā kāmā vuttā bhagavatā … aṅgārakāsūpamā kāmā vuttā bhagavatā … supinakūpamā kāmā vuttā bhagavatā … yācitakūpamā kāmā vuttā bhagavatā … rukkhaphalūpamā kāmā vuttā bhagavatā … asisūnūpamā kāmā vuttā bhagavatā … sattisūlūpamā kāmā vuttā bhagavatā … sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Abhiramatāyasmā brahmacariye;

an5.76 a scrap of meat … a grass torch … a pit of glowing coals … a dream … borrowed goods … fruit on a tree … a butcher’s knife and chopping block … a staking sword … a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

Be happy with the spiritual life.

vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, he enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

When his mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—he extends it toward knowledge of the ending of defilements.

an5.80 Catutthaanāgatabhayasutta Future Perils (4th) kalyāṇakāmā kalyāṇakāmā 6 0 En Ru

Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ cīvare kalyāṇakāmā.

Te cīvare kalyāṇakāmā samānā riñcissanti paṁsukūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

In a future time there will be mendicants who like nice robes.

They will neglect the practice of wearing rag robes and the practice of frequenting remote lodgings in the wilderness and the forest.

Te cīvare kalyāṇakāmā samānā riñcissanti paṁsukūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti, cīvarahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti.

They will neglect the practice of wearing rag robes and the practice of frequenting remote lodgings in the wilderness and the forest.

They will come down to the villages, towns, and capital cities and make their homes there. And they will try to get robes in many kinds of wrong and inappropriate ways.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ piṇḍapāte kalyāṇakāmā.

Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

Furthermore, in a future time there will be mendicants who like nice almsfood.

They will neglect the practice of walking for almsfood and the practice of frequenting remote lodgings in the wilderness and the forest.

Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti.

They will neglect the practice of walking for almsfood and the practice of frequenting remote lodgings in the wilderness and the forest.

They will come down to the villages, towns, and capital cities and make their homes there. And they will try to get almsfood in many kinds of wrong and inappropriate ways.

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ senāsane kalyāṇakāmā.

Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

Furthermore, in a future time there will be mendicants who like nice lodgings.

They will neglect the practice of staying at the root of a tree and the practice of frequenting remote lodgings in the wilderness and the forest.

Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;

gāmanigamarājadhānīsu osaritvā vāsaṁ kappessanti, senāsanahetu ca anekavihitaṁ anesanaṁ appatirūpaṁ āpajjissanti.

They will neglect the practice of staying at the root of a tree and the practice of frequenting remote lodgings in the wilderness and the forest.

They will come down to the villages, towns, and capital cities and make their homes there. And they will try to get lodgings in many kinds of wrong and inappropriate ways.
rukkhamūlikattaṁ → āraññakattaṁ (sya-all, km) "


an5.87 Sīlavantasutta Ethical nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.90 Dutiyasekhasutta A Trainee (2nd) nikāmalābhī 2 0 En Ru

appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya na nikāmalābhī hoti na akicchalābhī na akasiralābhī;

riñcati paṭisallānaṁ, nānuyuñjati ajjhattaṁ cetosamathaṁ.

talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

They neglect retreat, and are not committed to internal serenity of heart.
akicchalābhī na akasiralābhī → kicchalābhī kasiralābhī (bj, sya-all, km pī) "


appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī;

na riñcati paṭisallānaṁ, anuyuñjati ajjhattaṁ cetosamathaṁ.

talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

They don’t neglect retreat, and are committed to internal serenity of heart.

an5.94 Phāsuvihārasutta Living Comfortably kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ … tatiyaṁ jhānaṁ … catutthaṁ jhānaṁ upasampajja viharati;

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption … third absorption … fourth absorption …

an5.97 Kathāsutta Talk nikāmalābhī 1 0 En Ru

appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī;

yathāvimuttaṁ cittaṁ paccavekkhati.

talk about fewness of wishes, contentment, seclusion, keeping your distance, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

They review the extent of their mind’s freedom.

an5.104 Samaṇasukhumālasutta An Exquisite Ascetic of Ascetics nikāmalābhī 4 0 En Ru

Appābādho hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

And they realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

catunnaṁ kho panasmi jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī,

āsavānaṁ khayā …pe… sacchikatvā upasampajja viharāmi.

I get the four absorptions when I want, without trouble or difficulty.

And I’ve realized the undefiled freedom of heart and freedom by wisdom in this very life.
catunnaṁ kho panasmi → catunnaṁ kho panamhi (bj); catunnaṁ kho pana (si); catunnaṁ (sya-all, pts1ed) | nikāmalābhī → nikāmalābhī homi (mr) "


an5.106 Ānandasutta With Ānanda nikāmalābhī 2 0 En Ru

catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṁ vihareyyā”ti.

And they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

That’s how a mendicant could live comfortably while staying in a monastic community.”
catunnañca → catunnaṁ (pts1ed, mr)

āsavānañca → āsavānaṁ (bj, pts1ed, mr) "

catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

And they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

And they realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.109 Cātuddisasutta All Four Quarters nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.110 Araññasutta Wilderness nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.123 Paṭhamaupaṭṭhākasutta A Carer (1st) atthakāmassa 2 0 En Ru

Asappāyakārī hoti, sappāye mattaṁ na jānāti, bhesajjaṁ nappaṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa na yathābhūtaṁ ābādhaṁ āvikattā hoti abhikkamantaṁ vā abhikkamatīti paṭikkamantaṁ vā paṭikkamatīti ṭhitaṁ vā ṭhitoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsakajātiko hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.

They do what is unsuitable. They don’t know moderation in what is suitable. They don’t take their medicine. Though their carer wants what’s best for them, they don’t accurately report their symptoms by saying when they’re getting worse, getting better, or staying the same. And they cannot endure physical pain—sharp, severe, acute, unpleasant, disagreeable, and life-threatening.

A patient with these five qualities is hard to care for.
tibbānaṁ → tippānaṁ (bj) "


Sappāyakārī hoti, sappāye mattaṁ jānāti, bhesajjaṁ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṁ ābādhaṁ āvikattā hoti abhikkamantaṁ vā abhikkamatīti paṭikkamantaṁ vā paṭikkamatīti ṭhitaṁ vā ṭhitoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotī”ti.

They do what is suitable. They know moderation in what is suitable. They take their medicine. Because their carer wants what’s best for them, they accurately report their symptoms by saying when they’re getting worse, getting better, or staying the same. And they can endure physical pain—sharp, severe, acute, unpleasant, disagreeable, and life-threatening.

A patient with these five qualities is easy to care for.” "

an5.127 Vapakāsasutta Living Apart kāmasaṅkappabahulo 2 0 En Ru

Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nālaṁ saṅghamhā vapakāsituṁ.

It’s when a mendicant is not content with any kind of robe, almsfood, lodging, and medicines and supplies for the sick. And they have a lot of sensual thoughts.

A mendicant with these five qualities is not fit to live apart from a Saṅgha community.

an5.140 Sotasutta A Listener kāmavitakkaṁ 1 1 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.

Evaṁ kho, bhikkhave, bhikkhu hantā hoti.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them.

That’s how a mendicant destroys.

an5.143 Sārandadasutta At Sārandada kāmādhimuttānaṁ kāmaṁyeva kāmādhimuttānaṁva 6 0 En Ru

Kāmādhimuttānaṁ vata bho licchavīnaṁ kāmaṁyeva ārabbha antarākathā udapādi.

Pañcannaṁ, licchavī, ratanānaṁ pātubhāvo dullabho lokasmiṁ.

“You Licchavis are so fixated on sensual pleasures, that’s the only discussion that came up!

Licchavis, the appearance of five treasures is rare in the world.
Kāmādhimuttānaṁ vata bho licchavīnaṁ → kāmādhimuttānaṁ vata vo licchavīnaṁ (bj); kāmādhimuttānaṁ vata vo licchavī (sya-all); kāmādhimuttānaṁva vo licchavī (?)

viññātā → viññātassa (bj, pts1ed) "

an5.145 Nirayasutta Hell kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence.

Someone with these five qualities is cast down to hell.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

Someone with these five qualities is raised up to heaven.” "

an5.148 Sappurisadānasutta Gifts of a True Person kāmaguṇesu 1 0 En Ru

uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṁ namati.

Attānañca parañca anupahacca kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo;

And their mind tends to enjoy the five refined kinds of sensual stimulation.

Having given a gift without hurting themselves or others, in whatever place the result of that gift manifests they become rich, affluent, and wealthy.

an5.165 Pañhapucchāsutta Asking Questions aññātukāmo 1 0 En Ru

Mandattā momūhattā paraṁ pañhaṁ pucchati, pāpiccho icchāpakato paraṁ pañhaṁ pucchati, paribhavaṁ paraṁ pañhaṁ pucchati, aññātukāmo paraṁ pañhaṁ pucchati, atha vā panevaṁcitto paraṁ pañhaṁ pucchati:

‘sace me pañhaṁ puṭṭho sammadeva byākarissati iccetaṁ kusalaṁ, no ce me pañhaṁ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmī’ti.

Someone asks a question of another from stupidity and folly. Or they ask from corrupt wishes, being of wishful temperament. Or they ask in order to disparage. Or they ask wanting to understand. Or they ask with the thought,

‘If they correctly answer the question I ask it’s good. If not, I’ll correctly answer it for them.’
momūhattā → momuhattā (bj) | atha vā panevaṁcitto → atha vā pakuppanto (si, pts1ed)

ce → no ca (sya-all) "

an5.166 Nirodhasutta Cessation nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.167 Codanāsutta Accusation codetukāmena 2 0 En Ru

“codakena, āvuso, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo.

Katame pañca?

“Reverends, a mendicant who wants to accuse another should first establish five things in themselves.

What five?

Codakena, āvuso, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo.

Idhāhaṁ, āvuso, ekaccaṁ puggalaṁ passāmi akālena codiyamānaṁ no kālena kupitaṁ, abhūtena codiyamānaṁ no bhūtena kupitaṁ, pharusena codiyamānaṁ no saṇhena kupitaṁ, anatthasaṁhitena codiyamānaṁ no atthasaṁhitena kupitaṁ, dosantarena codiyamānaṁ no mettacittena kupitaṁ.

A mendicant who wants to accuse another should first establish these five things in themselves.

Take a case where I see a certain person being accused at the wrong time, not being disturbed at the right time. They’re accused falsely, not disturbed truthfully. They’re accused harshly, not disturbed gently. They’re accused harmfully, not disturbed beneficially. They’re accused with secret hate, not disturbed lovingly.

an5.171 Sārajjasutta Timidity kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako sārajjaṁ okkanto hoti.

They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence.

A lay follower with these five qualities is overcome by timidity.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado hotī”ti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

A lay follower with these five qualities is self-assured.” "

an5.174 Verasutta Threats kāmesumicchācāraṁ kāmesumicchācārī 3 0 En Ru

Pāṇātipātaṁ, adinnādānaṁ, kāmesumicchācāraṁ, musāvādaṁ, surāmerayamajjapamādaṭṭhānaṁ—

imāni kho, gahapati, pañca bhayāni verāni appahāya ‘dussīlo’ iti vuccati, nirayañca upapajjati.

Killing living creatures, stealing, committing sexual misconduct, lying, and using alcoholic drinks that cause negligence.

Unless these five dangers and threats are given up, one is said to be unethical, and is reborn in hell.

Pāṇātipātaṁ, adinnādānaṁ, kāmesumicchācāraṁ, musāvādaṁ, surāmerayamajjapamādaṭṭhānaṁ—

imāni kho, gahapati, pañca bhayāni verāni pahāya ‘sīlavā’ iti vuccati, sugatiñca upapajjati.

Killing living creatures, stealing, committing sexual misconduct, lying, and using alcoholic drinks that cause negligence.

Once these five dangers and threats are given up, one is said to be ethical, and is reborn in heaven.

Yaṁ, gahapati, kāmesumicchācārī …pe….

Yaṁ, gahapati, musāvādī …pe….

Anyone who commits sexual misconduct …

Anyone who lies …

an5.176 Pītisutta Rapture kāmūpasaṁhitaṁ 4 0 En Ru

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

The pain and sadness connected with sensual pleasures.

The pleasure and happiness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

The pleasure and happiness connected with sensual pleasures.

The pain and sadness connected with the unskillful.

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

The pain and sadness connected with sensual pleasures.

The pleasure and happiness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

The pleasure and happiness connected with sensual pleasures.

The pain and sadness connected with the unskillful.

an5.178 Rājāsutta Kings kāmesumicchācāraṁ kāmesumicchācārā kāmesumicchācārahetu 7 0 En Ru

‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.

Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti?

of a person who has given up sexual misconduct,

and then the kings have them arrested for that …?”

Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti?

“No hetaṁ, bhante”.

and then the kings have them arrested for that …?”

“No, sir.”

‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.

Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti.

an5.178

an5.178

Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti.

Api ca khvassa tatheva pāpakammaṁ pavedenti:

an5.178

Rather, the kings are informed of someone’s bad deed:

Tamenaṁ rājāno gahetvā kāmesumicchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti.

Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti?

Then the kings have them arrested for that …

Have you ever seen or heard of such a case?”

an5.179 Gihisutta A Layperson nikāmalābhiṁ kāmesumicchācārā nikāmalābhī 5 0 En Ru

“yaṁ kañci, sāriputta, jāneyyātha gihiṁ odātavasanaṁ pañcasu sikkhāpadesu saṁvutakammantaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya:

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.

“You should know this, Sāriputta, about those white-clothed laypeople whose actions are restrained in the five precepts, and who get four blissful meditations in the present life belonging to the higher mind when they want, without trouble or difficulty. They may, if they wish, declare of themselves:

‘I’ve finished with rebirth in hell, the animal realm, and the ghost realm. I’ve finished with all places of loss, bad places, the underworld. I am a stream-enterer! I’m not liable to be reborn in the underworld, and am bound for awakening.’
yaṁ kañci → yaṁ kiñci (bj); yaṅkiñci (sya-all)

ārame → nārame (bj, sya-all)

Idha, sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imesu pañcasu sikkhāpadesu saṁvutakammanto hoti.

It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

These are the five precepts in which their actions are restrained.

Katamesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?

Idha, sāriputta, ariyasāvako buddhe aveccappasādena samannāgato hoti:

And what are the four blissful meditations in the present life belonging to the higher mind that they get when they want, without trouble or difficulty?

It’s when a noble disciple has experiential confidence in the Buddha:

Imesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yaṁ kañci, sāriputta, jāneyyātha gihiṁ odātavasanaṁ—imesu pañcasu sikkhāpadesu saṁvutakammantaṁ, imesañca catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya:

These are the four blissful meditations in the present life belonging to the higher mind that they get when they want, without trouble or difficulty.

You should know this, Sāriputta, about those white-clothed laypeople whose actions are restrained in the five precepts, and who get four blissful meditations in the present life belonging to the higher mind when they want, without trouble or difficulty. They may, if they wish, declare of themselves:

Yaṁ kañci, sāriputta, jāneyyātha gihiṁ odātavasanaṁ—imesu pañcasu sikkhāpadesu saṁvutakammantaṁ, imesañca catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya:

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.

You should know this, Sāriputta, about those white-clothed laypeople whose actions are restrained in the five precepts, and who get four blissful meditations in the present life belonging to the higher mind when they want, without trouble or difficulty. They may, if they wish, declare of themselves:

‘I’ve finished with rebirth in hell, the animal realm, and the ghost realm. I’ve finished with all places of loss, bad places, the underworld. I am a stream-enterer! I’m not liable to be reborn in the underworld, and am bound for awakening.’

an5.180 Gavesīsutta About Gavesī nikāmalābhī nikāmalābhino 2 0 En Ru

‘ahaṁ kho imassa anuttarassa vimuttisukhassa nikāmalābhī homi akicchalābhī akasiralābhī.

Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino’ti.

‘I get the supreme bliss of freedom whenever I want, without trouble or difficulty.

Oh, may these five hundred mendicants do the same!’

Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino’ti.

Atha kho, ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—

Oh, may these five hundred mendicants do the same!’

Then those five hundred mendicants, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa kāmatthā kāmehi nikāmayamāno kāmatthāpi 6 1 En Ru

Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti.

So methunaṁ uppādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

And why does the brahmin not have sex outside the fertile phase of the menstrual cycle? Because his brahmin wife is not there for sensual pleasure, fun, and enjoyment, but only for procreation.

Having ensured his progeny through sex, he shaves off his hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness.

Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti.

So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.

an5.192

Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness.

So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.

Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha tiṭṭhati, taṁ na vītikkamati.

Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness.

As far as the line of the ancient brahmins extends, he doesn’t cross over it.

Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti.

Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha na tiṭṭhati, taṁ vītikkamati.

His brahmin wife is there for sensual pleasure, fun, and enjoyment, as well as for procreation.

As far as the line of the ancient brahmins extends, he crosses over it.

Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti.

So sabbakammehi jīvikaṁ kappeti.

His brahmin wife is there for sensual pleasure, fun, and enjoyment, as well as for procreation.

He earns a living by any kind of work.

an5.193 Saṅgāravasutta With Saṅgārava kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa 10 10 En Ru

Yasmiṁ, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

“Brahmin, there’s a time when your heart is overcome and mired in sensual desire and you don’t truly understand the escape from sensual desire that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

Suppose there was a bowl of water that was mixed with dye such as red lac, turmeric, indigo, or rose madder.

Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.

Suppose there was a bowl of water that was mixed with dye such as red lac, turmeric, indigo, or rose madder.

Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya.

Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in sensual desire … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

There’s a time when your heart is not overcome and mired in sensual desire and you truly understand the escape from sensual desire that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

Suppose there was a bowl of water that was not mixed with dye such as red lac, turmeric, indigo, or rose madder.

Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.

Suppose there was a bowl of water that was not mixed with dye such as red lac, turmeric, indigo, or rose madder.

A person with clear eyes checking their own reflection would truly know it and see it.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya.

Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na kāmarāgapariyuṭṭhitena cetasā viharati …pe….

A person with clear eyes checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in sensual desire … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

an5.200 Nissāraṇīyasutta Elements of Escape kāmaṁ kāmesu kāmehi kāmapaccayā kāmānaṁ kāmanandīpi kāmanandiyāpi kāme 9 0 En Ru

Idha, bhikkhave, bhikkhuno kāmaṁ manasikaroto kāmesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.

Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati.

Take a case where a mendicant focuses on sensual pleasures, but their mind isn’t secure, confident, settled, and decided about them.

But when they focus on renunciation, their mind is secure, confident, settled, and decided about it.
kāmaṁ → kāme (bj, sya-all, km)

sugataṁ → sukataṁ (pts1ed, mr) | suvisaṁyuttaṁ → visaṁyuttaṁ (katthaci)

Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ kāmehi;

ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati.

Their mind is in a good state, well developed, well risen, well freed, and well detached from sensual pleasures.

They’re freed from the distressing and feverish defilements that arise because of sensual pleasures, so they don’t experience that kind of feeling.
sugataṁ → sukataṁ (pts1ed, mr) | suvisaṁyuttaṁ → visaṁyuttaṁ (katthaci)

so → idaṁ padaṁ katthaci

ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati.

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

They’re freed from the distressing and feverish defilements that arise because of sensual pleasures, so they don’t experience that kind of feeling.

This is how the escape from sensual pleasures is explained.

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

Puna caparaṁ, bhikkhave, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.

This is how the escape from sensual pleasures is explained.

Take another case where a mendicant focuses on ill will, but their mind isn’t secure …

an5.206 Vinibandhasutta Shackles kāmesu 2 0 En Ru

Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Firstly, a mendicant isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
avītarāgo → avigatarāgo (mr) "


Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetasovinibandho.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

This is the first emotional shackle.

an5.225 Paṭhamakulūpakasutta Visiting Families (1st) kāmasaṅkappabahulo 1 0 En Ru

Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari chappañcavācāhi dhammaṁ desento āpajjati, kāmasaṅkappabahulo viharati.

Ime kho, bhikkhave, pañca ādīnavā kulūpake”ti.

You fall into an offense for wandering without leave. You fall into an offense for sitting in a private place with someone of the opposite sex. You fall into an offense for sitting in a hidden place with someone of the opposite sex. You fall into an offense for teaching more than five or six sentences to someone of the opposite sex. You have a lot of sensual thoughts.

These are the five drawbacks of visiting families.” "

an5.232 Piyasutta Liked nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an5.233 Sobhanasutta Beautification nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṁ sobhetī”ti.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

A resident mendicant with these five qualities beautifies the monastery.” "

an5.234 Bahūpakārasutta Very Helpful nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī”ti.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

A resident mendicant with these five qualities is very helpful to the monastery.” "

an5.287-292 an5.287-292 A Nun kāmesumicchācārinī kāmesumicchācārā 2 0 En Ru

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṁ nikkhittā evaṁ niraye.

They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence.

With these five qualities they’re cast down to hell.

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṁ nikkhittā evaṁ sagge”ti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

With these five qualities they’re raised up to heaven.” "

an6.16 Nakulapitusutta Nakula’s Father dassanakāmā dassanakāmatarā atthakāmā 6 0 En Ru

‘nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā’ti.

Na kho panetaṁ, gahapati, evaṁ daṭṭhabbaṁ.

‘When I’ve gone, the housewife Nakula’s mother won’t want to see the Buddha and his Saṅgha of mendicants.’

But you should not see it like this.

Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa.

Tasmātiha tvaṁ, gahapati, mā sāpekkho kālamakāsi.

When you’ve gone, I’ll want to see the Buddha and his mendicant Saṅgha even more.

So householder, don’t pass away with concerns …

Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.

Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṁ aññatarā.

to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.

She is one of those white-robed disciples of the Buddha who fulfills their ethics.

Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā”ti.

Chaṭṭhaṁ. "

to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.” "


an6.23 Bhayasutta Dangers kāmānametaṁ kāmarāgarattāyaṁ kāmā 13 10 En Ru

“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

“‘Danger’, mendicants, is a term for sensual pleasures.

‘Suffering’,

‘dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘Suffering’,

‘disease’,

‘rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘disease’,

‘boil’,

‘gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘boil’,

‘snare’,

‘saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;

‘paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘snare’,

and ‘bog’ are terms for sensual pleasures.

‘paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?

and ‘bog’ are terms for sensual pleasures.

And why is ‘danger’ a term for sensual pleasures?

Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?

Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.

And why is ‘danger’ a term for sensual pleasures?

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.

Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.

Kasmā ca, bhikkhave, dukkhanti …pe…

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.

And why are ‘suffering’,

paṅkoti kāmānametaṁ adhivacanaṁ?

Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṁ adhivacananti.

and ‘bog’ terms for sensual pleasures?

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from suffering, disease, boils, chains, or bogs in the present life or in lives to come. That is why these are terms for sensual pleasures.

Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṁ adhivacananti.

Bhayaṁ dukkhaṁ rogo gaṇḍo,

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from suffering, disease, boils, chains, or bogs in the present life or in lives to come. That is why these are terms for sensual pleasures.

Danger, suffering, disease, boils,

Ete kāmā pavuccanti,

yattha satto puthujjano.

These describe the sensual pleasures

to which ordinary people are attached.

an6.25 Anussatiṭṭhānasutta Topics for Recollection kāmaguṇānaṁ 5 5 En Ru

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idampi kho, bhikkhave, ārammaṇaṁ karitvā evam’idhekacce sattā visujjhanti.

‘Greed’ is a term for the five kinds of sensual stimulation.

Relying on this, some sentient beings are purified in this way.

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idampi kho, bhikkhave, ārammaṇaṁ karitvā evam’idhekacce sattā visujjhanti.

an6.25

an6.25

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idampi kho, bhikkhave, ārammaṇaṁ karitvā evam’idhekacce sattā visujjhanti.

an6.25

an6.25

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idampi kho, bhikkhave, ārammaṇaṁ karitvā evam’idhekacce sattā visujjhanti.

an6.25

an6.25

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Idampi kho, bhikkhave, ārammaṇaṁ karitvā evam’idhekacce sattā visujjhanti.

‘Greed’ is a term for the five kinds of sensual stimulation.

Relying on this, some sentient beings are purified in this way.

an6.26 Mahākaccānasutta With Mahākaccāna kāmaguṇānaṁ 6 6 En Ru

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

‘Greed’ is a term for the five kinds of sensual stimulation.

That noble disciple meditates with a heart just like space, abundant, expansive, limitless, free of enmity and ill will.

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

an6.26

an6.26

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

an6.26

an6.26

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

an6.26

an6.26

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

an6.26

an6.26

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena.

‘Greed’ is a term for the five kinds of sensual stimulation.

That noble disciple meditates with a heart just like space, abundant, expansive, limitless, free of enmity and ill will.

an6.27 Paṭhamasamayasutta Proper Occasions (1st) kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa 8 0 En Ru

Idha, bhikkhu, yasmiṁ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:

‘ahaṁ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāmi.

Firstly, there’s a time when a mendicant’s heart is overcome and mired in sensual desire, and they don’t truly understand the escape from sensual desire that has arisen. On that occasion they should go to an esteemed mendicant and say:

‘My heart is overcome and mired in sensual desire, and I don’t truly understand the escape from sensual desire that has arisen.

‘ahaṁ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāmi.

Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṁ desetū’ti.

‘My heart is overcome and mired in sensual desire, and I don’t truly understand the escape from sensual desire that has arisen.

Venerable, please teach me how to give up sensual desire.’

Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṁ desetū’ti.

Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṁ deseti.

Venerable, please teach me how to give up sensual desire.’

Then that esteemed mendicant teaches them how to give up sensual desire.

Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṁ deseti.

Ayaṁ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.

Then that esteemed mendicant teaches them how to give up sensual desire.

This is the first occasion for going to see an esteemed mendicant.

an6.28 Dutiyasamayasutta Proper Occasions (2nd) kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa 8 0 En Ru

Idha, bhikkhu, yasmiṁ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:

“ahaṁ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāmi.

Firstly, there’s a time when a mendicant’s heart is overcome and mired in sensual desire, and they don’t truly understand the escape from sensual desire that has arisen. On that occasion they should go to an esteemed mendicant and say:

“My heart is overcome and mired in sensual desire, and I don’t truly understand the escape from sensual desire that has arisen.

“ahaṁ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāmi.

Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṁ desetū”ti.

“My heart is overcome and mired in sensual desire, and I don’t truly understand the escape from sensual desire that has arisen.

Venerable, please teach me how to give up sensual desire.”

Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṁ desetū”ti.

Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṁ deseti.

Venerable, please teach me how to give up sensual desire.”

Then that esteemed mendicant teaches them how to give up sensual desire.

Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṁ deseti.

Ayaṁ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.

Then that esteemed mendicant teaches them how to give up sensual desire.

This is the first occasion for going to see an esteemed mendicant.

an6.29 Udāyīsutta With Udāyī kāmehi kāmarāgappahānāya 2 3 En Ru

Idha, bhante, bhikkhu vivicceva kāmehi …pe… tatiyaṁ jhānaṁ upasampajja viharati.

Idaṁ, bhante, anussatiṭṭhānaṁ evaṁ bhāvitaṁ evaṁ bahulīkataṁ diṭṭhadhammasukhavihārāya saṁvattati.

Firstly, a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption.

When this topic of recollection is developed and cultivated in this way it leads to blissful meditation in this very life.

an6.42 Nāgitasutta With Nāgita nikāmalābhī nikāmayamāno 5 1 En Ru

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī,

so taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyyā”ti.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.”

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī,

so taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyya.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.

So taṁ lābhasakkārasilokaṁ nikāmayamāno riñcati paṭisallānaṁ riñcati araññavanapatthāni pantāni senāsanāni;

gāmanigamarājadhāniṁ osaritvā vāsaṁ kappeti.

Enjoying possessions, honor, and popularity they neglect retreat, and they neglect remote lodgings in the wilderness and the forest.

They come down to villages, towns, and capital cities and make their home there.

an6.43 Nāgasutta The Giant kāmehi 1 0 En Ru

Kāmehi nekkhammarataṁ,

muttaṁ selāva kañcanaṁ.

Delighting to renounce sensual pleasures,

he’s freed like gold from stone.
nekkhammarataṁ → nekkhamme rataṁ (si)

vo → te (mr)

an6.44 Migasālāsutta With Migasālā pakkāmi 1 0 En Ru

Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṁ gahetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

Then Ānanda, after receiving almsfood at Migasālā’s home, rose from his seat and left.

Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an6.45 Iṇasutta Debt kāmabhogino kāmalābhābhijappinaṁ 13 0 En Ru

“Dāliddiyaṁ, bhikkhave, dukkhaṁ lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

“Mendicants, isn’t poverty suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”
Dāliddiyaṁ → dāḷiddiyaṁ (bj); daḷiddiyaṁ (sya-all)

daliddo → daḷiddo (bj, sya-all) | anāḷhiko → anāḷhiyo (bj); anāḷiko (si, pts1ed); anaddhiko (sya-all, km)

“Yampi, bhikkhave, daliddo assako anāḷhiko iṇaṁ ādiyati, iṇādānampi, bhikkhave, dukkhaṁ lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

“When a poor, penniless person falls into debt, isn’t being in debt also suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”
daliddo → daḷiddo (bj, sya-all) | anāḷhiko → anāḷhiyo (bj); anāḷiko (si, pts1ed); anaddhiko (sya-all, km)

kālābhataṁ → kālagataṁ (mr)

“Yampi, bhikkhave, daliddo assako anāḷhiko iṇaṁ ādiyitvā vaḍḍhiṁ paṭissuṇāti, vaḍḍhipi, bhikkhave, dukkhā lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

“When a poor person who has fallen into debt agrees to pay interest, isn’t the interest also suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”

codanāpi, bhikkhave, dukkhā lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

Isn’t being warned suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”

anucariyāpi, bhikkhave, dukkhā lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

Isn’t being prosecuted suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”

bandhanampi, bhikkhave, dukkhaṁ lokasmiṁ kāmabhogino”ti?

“Evaṁ, bhante”.

Isn’t being imprisoned suffering in the world for a person who enjoys sensual pleasures?”

“Yes, sir.”

“Iti kho, bhikkhave, dāliddiyampi dukkhaṁ lokasmiṁ kāmabhogino, iṇādānampi dukkhaṁ lokasmiṁ kāmabhogino, vaḍḍhipi dukkhā lokasmiṁ kāmabhogino, codanāpi dukkhā lokasmiṁ kāmabhogino, anucariyāpi dukkhā lokasmiṁ kāmabhogino, bandhanampi dukkhaṁ lokasmiṁ kāmabhogino;

evamevaṁ kho, bhikkhave, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu—

“So mendicants, poverty, debt, interest, warnings, prosecution, and imprisonment are suffering in the world for those who enjoy sensual pleasures.

In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities

kāmalābhābhijappinaṁ.

Tatheva ariyavinaye,

for someone who prays for pleasure and possessions.

In the same way, in the noble one’s training

an6.49 Khemasutta With Khema pakkāmi 2 0 En Ru

Atha kho āyasmā khemo “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā sumano acirapakkante āyasmante kheme bhagavantaṁ etadavoca:

Then Khema, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

And then, not long after Khema had left, Sumana said to the Buddha:

Atha kho āyasmā sumano “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkantesu āyasmante ca kheme āyasmante ca sumane bhikkhū āmantesi:

Then Sumana, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

And then, soon after Khema and Sumana had left, the Buddha addressed the mendicants:

an6.54 Dhammikasutta About Dhammika pakkāmi kāmesu kāmasaṁyojanātigā kāmarāgaṁ kāmasaññojanātitā 13 2 En Ru

Atha kho āyasmā dhammiko pattacīvaramādāya yena rājagahaṁ tena pakkāmi.

Anupubbena yena rājagahaṁ gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ dhammikaṁ bhagavā etadavoca:

Then Venerable Dhammika took his bowl and robe and set out for Rājagaha.

Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

Atha kho, brāhmaṇa dhammika, aññataro puriso suppatiṭṭhassa nigrodharājassa yāvadatthaṁ phalāni bhakkhitvā sākhaṁ bhañjitvā pakkāmi.

Atha kho, brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthāya devatāya etadahosi:

Then a certain person ate as much as he liked of the fruit, then broke off a branch and left.

Then the deity haunting the royal banyan tree thought,

“Bhūtapubbaṁ, brāhmaṇa dhammika, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo.

Sunettassa kho pana, brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṁ.

“Once upon a time, there was a Teacher called Sunetta. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples.

… Jotipālo nāma satthā ahosi titthakaro kāmesu vītarāgo.

Jotipālassa kho pana, brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṁ.

Jotipāla. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples.

yo ime cha satthāre titthakare kāmesu vītarāge, anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyyā”ti?

“Evaṁ, bhante”.

If someone with malicious intent were to abuse and insult these six teachers with their hundreds of followers, would they not create much wickedness?”

“Yes, sir.”

“Yo kho, brāhmaṇa dhammika, ime cha satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyya.

Yo ekaṁ diṭṭhisampannaṁ puggalaṁ paduṭṭhacitto akkosati paribhāsati, ayaṁ tato bahutaraṁ apuññaṁ pasavati.

“They would indeed.

But someone who abuses and insults a single person accomplished in view with malicious intent creates even more wickedness.

Kāmasaṁyojanātigā;

Kāmarāgaṁ virājetvā,

gone beyond the fetter of sensuality.

Detached from sensual desire,
Kāmasaṁyojanātigā → kāmasaññojanātitā (sya-all)

ahuṁ → ahū (si); ahu (bahūsu)

Kāmarāgaṁ virājetvā,

Brahmalokūpagā ahuṁ.

Detached from sensual desire,

they were reborn in the Brahmā realm.

Kāmasaṁyojanātigā;

Kāmarāgaṁ virājetvā,

gone beyond the fetter of sensuality.

Detached from sensual desire,

Kāmarāgaṁ virājetvā,

Brahmalokūpagā ahuṁ.

Detached from sensual desire,

they were reborn in the Brahmā realm.

Avītarāgo kāmesu,

yassa pañcindriyā mudū;

They’re not free of desire for sensual pleasures,

and their faculties are still immature:

an6.55 Soṇasutta With Soṇa nikāmayamāno 1 3 En Ru

‘lābhasakkārasilokaṁ nūna ayamāyasmā nikāmayamāno pavivekādhimutto’ti.

Na kho panetaṁ, bhante, evaṁ daṭṭhabbaṁ.

‘Maybe this venerable is dedicated to seclusion because they enjoy possessions, honor, and popularity.’

But it should not be seen like this. …

an6.56 Phaggunasutta With Phagguna pakkāmi 1 4 En Ru

Atha kho bhagavā āyasmantaṁ phaggunaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā phagguno acirapakkantassa bhagavato kālamakāsi.

Then the Buddha educated, encouraged, fired up, and inspired Venerable Phagguna with a Dhamma talk, after which he got up from his seat and left.

Not long after the Buddha left, Venerable Phagguna passed away.

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth akāmakassa 1 1 En Ru

Seyyathāpi, ānanda, puriso daliddo assako anāḷhiko, tassa akāmakassa bilaṁ olaggeyyuṁ: ‘idaṁ te, ambho purisa, maṁsañca khāditabbaṁ, mūlañca anuppadātabban’ti.

Evamevaṁ kho, ānanda, pūraṇena kassapena appaṭiññāya etesaṁ samaṇabrāhmaṇānaṁ imā chaḷabhijātiyo paññattā, yathā taṁ bālena abyattena akhettaññunā akusalena.

“It’s as if they were to force a steak on a poor, penniless person, telling them they must eat it and then pay for it.

In the same way, Pūraṇa Kassapa has described these six classes of rebirth without the consent of those ascetics and brahmins. And he has done so in a foolish, incompetent, unskilled way, lacking common sense.

an6.58 Āsavasutta Defilements kāmavitakkaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti,

paṭisaṅkhā yoniso uppannaṁ byāpādavitakkaṁ …

Take a mendicant who, reflecting rationally, doesn’t tolerate a sensual,

malicious,

an6.59 Dārukammikasutta With Dārukammika kāmabhoginā 1 0 En Ru

“Dujjānaṁ kho etaṁ, gahapati, tayā gihinā kāmabhoginā puttasambādhasayanaṁ ajjhāvasantena, kāsikacandanaṁ paccanubhontena, mālāgandhavilepanaṁ dhārayantena, jātarūparajataṁ sādiyantena ime vā arahanto ime vā arahattamaggaṁ samāpannāti.

Āraññiko cepi, gahapati, bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.

“Householder, as a layman enjoying sensual pleasures, living at home with your children, using sandalwood imported from Kāsi, wearing garlands, fragrance, and makeup, and accepting gold and money, it’s hard for you to know who is perfected or on the path to perfection.

If a mendicant living in the wilderness is restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties,

an6.60 Hatthisāriputtasutta With Hatthisāriputta kāmehi 2 6 En Ru

Idha panāvuso, ekacco puggalo vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

So ‘lābhimhi paṭhamassa jhānassā’ti saṁsaṭṭho viharati bhikkhūhi …pe…

Take the case of a person who, quite secluded from sensual pleasures … enters and remains in the first absorption.

Thinking, ‘I get the first absorption!’ they mix closely with monks …

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons atthakāmo hitakāmo yogakkhemakāmo uddharitukāmo 4 11 En Ru

Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā gūthakūpā uddharitukāmo.

So taṁ gūthakūpaṁ samantānuparigacchanto neva passeyya tassa purisassa vālaggakoṭinittudanamattampi gūthena amakkhitaṁ, yattha taṁ gahetvā uddhareyya.

Then along comes a person who wants to help make them safe, who wants to lift them out of that sewer.

But circling all around the sewer they couldn’t see even a fraction of a hair’s tip of that person that was not smeared with feces.

an6.63 Nibbedhikasutta Penetrative kāmā kāmānaṁ kāmanirodho kāmanirodhagāminī kāmaguṇā kāmūpasaṁhitā kāmo kāmayamāno kāmanirodho kāme kāmanirodhaṁ kāmanirodhagāminiṁ kāmanirodhaṁ kāmāsavo kāmanirodhagāmini 55 0 En Ru

Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā.

Vedanā, bhikkhave, veditabbā, vedanānaṁ nidānasambhavo veditabbo, vedanānaṁ vemattatā veditabbā, vedanānaṁ vipāko veditabbo, vedanānirodho veditabbo, vedanānirodhagāminī paṭipadā veditabbā.

Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.

Feelings should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.
kāmanirodho → kāmānaṁ nirodho (mr) | kāmanirodhagāminī → kāmanirodhagāmini (pts1ed); kāmānaṁ nirodhagāminī (mr)

ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete → te kāmaguṇā nāma nete kāmā (mr)

Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā’ti, iti kho panetaṁ vuttaṁ.

Kiñcetaṁ paṭicca vuttaṁ?

‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’ That’s what I said,

but why did I say it?

Pañcime, bhikkhave, kāmaguṇā—

cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

There are these five kinds of sensual stimulation.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti—

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

However, these are not sensual pleasures. In the training of the Noble One they’re called ‘kinds of sensual stimulation’.

Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti—

Saṅkapparāgo purisassa kāmo,

However, these are not sensual pleasures. In the training of the Noble One they’re called ‘kinds of sensual stimulation’.

Greedy intention is a person’s sensual pleasure.
ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete → te kāmaguṇā nāma nete kāmā (mr)

Nete → na te (sya-all)

Saṅkapparāgo purisassa kāmo,

Nete kāmā yāni citrāni loke;

Greedy intention is a person’s sensual pleasure.

The world’s pretty things aren’t sensual pleasures.

Nete kāmā yāni citrāni loke;

Saṅkapparāgo purisassa kāmo,

The world’s pretty things aren’t sensual pleasures.

Greedy intention is a person’s sensual pleasure.
Nete → na te (sya-all)

Phassanirodho → phassanirodhā (sya-all)

Saṅkapparāgo purisassa kāmo,

Tiṭṭhanti citrāni tatheva loke;

Greedy intention is a person’s sensual pleasure.

The world’s pretty things stay just as they are,

Katamo ca, bhikkhave, kāmānaṁ nidānasambhavo?

Phasso, bhikkhave, kāmānaṁ nidānasambhavo.

And what is the source of sensual pleasures?

Contact is their source.

Phasso, bhikkhave, kāmānaṁ nidānasambhavo.

Katamā ca, bhikkhave, kāmānaṁ vemattatā?

Contact is their source.

And what is the diversity of sensual pleasures?

Katamā ca, bhikkhave, kāmānaṁ vemattatā?

Añño, bhikkhave, kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu.

And what is the diversity of sensual pleasures?

The sensual desire for sights, sounds, smells, tastes, and touches are all different.

Añño, bhikkhave, kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu.

Ayaṁ vuccati, bhikkhave, kāmānaṁ vemattatā.

The sensual desire for sights, sounds, smells, tastes, and touches are all different.

This is called the diversity of sensual pleasures.

Ayaṁ vuccati, bhikkhave, kāmānaṁ vemattatā.

Katamo ca, bhikkhave, kāmānaṁ vipāko?

This is called the diversity of sensual pleasures.

And what is the result of sensual pleasures?

Katamo ca, bhikkhave, kāmānaṁ vipāko?

Yaṁ kho, bhikkhave, kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, kāmānaṁ vipāko.

And what is the result of sensual pleasures?

When one who desires sensual pleasures creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of sensual pleasures.

Yaṁ kho, bhikkhave, kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, kāmānaṁ vipāko.

Katamo ca, bhikkhave, kāmanirodho?

When one who desires sensual pleasures creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of sensual pleasures.

And what is the cessation of sensual pleasures?

Katamo ca, bhikkhave, kāmanirodho?

Phassanirodho, bhikkhave, kāmanirodho.

And what is the cessation of sensual pleasures?

When contact ceases, sensual pleasures cease.

Phassanirodho, bhikkhave, kāmanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo kāmanirodhagāminī paṭipadā, seyyathidaṁ—

When contact ceases, sensual pleasures cease.

The practice that leads to the cessation of sensual pleasures is simply this noble eightfold path, that is:
Phassanirodho → phassanirodhā (sya-all)

Yato kho → yato ca kho (bahūsu)

Ayameva ariyo aṭṭhaṅgiko maggo kāmanirodhagāminī paṭipadā, seyyathidaṁ—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

The practice that leads to the cessation of sensual pleasures is simply this noble eightfold path, that is:

right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

Kāmā, bhikkhave, veditabbā …pe… kāmanirodhagāminī paṭipadā veditabbāti,

iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’

That’s what I said, and this is why I said it.
kāmanirodhagāminī → … gāmini (bj, pts1ed)

vediyamāno → vedayamāno (sya-all, km)

kāmāsavo, bhavāsavo, avijjāsavo.

Katamo ca, bhikkhave, āsavānaṁ nidānasambhavo?

the defilements of sensuality, desire to be reborn, and ignorance.

And what is the source of defilements?

an6.73 Paṭhamatajjhānasutta First Absorption (1st) kāmacchandaṁ kāmesu 4 0 En Ru

Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.

Kāmesu kho panassa ādīnavo na yathābhūtaṁ sammappaññāya sudiṭṭho hoti.

Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

And the drawbacks of sensual pleasures haven’t been truly seen clearly with right wisdom.

Kāmesu kho panassa ādīnavo na yathābhūtaṁ sammappaññāya sudiṭṭho hoti.

Ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ.

And the drawbacks of sensual pleasures haven’t been truly seen clearly with right wisdom.

Without giving up these six qualities you can’t enter and remain in the first absorption.

Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ,

kāmesu kho panassa ādīnavo na yathābhūtaṁ sammappaññāya sudiṭṭho hoti.

Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

And the drawbacks of sensual pleasures have been truly seen clearly with right wisdom.

kāmesu kho panassa ādīnavo na yathābhūtaṁ sammappaññāya sudiṭṭho hoti.

Ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharitun”ti.

And the drawbacks of sensual pleasures have been truly seen clearly with right wisdom.

After giving up these six qualities you can enter and remain in the first absorption.” "

an6.74 Dutiyatajjhānasutta First Absorption (2nd) kāmavitakkaṁ kāmasaññaṁ 4 0 En Ru

Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ, kāmasaññaṁ, byāpādasaññaṁ, vihiṁsāsaññaṁ—

ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ.

Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions.

Without giving up these six qualities you can’t enter and remain in the first absorption.

Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ, kāmasaññaṁ, byāpādasaññaṁ, vihiṁsāsaññaṁ—

ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharitun”ti.

Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions.

After giving up these six qualities you can enter and remain in the first absorption.”

an6.75 Dukkhasutta Suffering kāmavitakkena kāmasaññāya 2 0 En Ru

Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, kāmasaññāya, byāpādasaññāya, vihiṁsāsaññāya—

imehi, kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṁ viharati savighātaṁ saupāyāsaṁ sapariḷāhaṁ, kāyassa bhedā paraṁ maraṇā duggati pāṭikaṅkhā.

Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions.

When a mendicant has these six qualities they live unhappily in the present life—with distress, anguish, and fever—and when the body breaks up, after death, they can expect a bad rebirth.

an6.81 Paṭhamanirayasutta Hell (1st) kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pāpiccho ca, micchādiṭṭhi ca.

Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

They kill living creatures, steal, commit sexual misconduct, and lie. And they have corrupt wishes and wrong view.

Someone with these six qualities is cast down to hell.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca, sammādiṭṭhi ca.

Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.

They don’t kill living creatures, steal, commit sexual misconduct, or lie. And they have few desires and right view.

Someone with these six qualities is raised up to heaven.” "

an6.82 Dutiyanirayasutta Hell (2nd) kāmesumicchācārī kāmesumicchācārā 3 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, luddho ca, pagabbho ca.

Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

They kill living creatures, steal, commit sexual misconduct, and lie. And they’re greedy and rude.

Someone with these six qualities is cast down to hell.
Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti → musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, (si, sya-all, pts1ed) evaṁ "


Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, aluddho ca, appagabbho ca.

Imehi kho, bhikkhave, chahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.

They don’t kill living creatures, steal, commit sexual misconduct, or lie. And they’re not greedy or rude.

Someone with these six qualities is raised up to heaven.” "

an6.106 Taṇhāsutta Craving kāmataṇhā 1 0 En Ru

Kāmataṇhā, bhavataṇhā, vibhavataṇhā—

imā tisso taṇhā pahātabbā.

Craving for sensual pleasures, craving for continued existence, and craving to end existence.

These are the three cravings you should give up.

an6.109 Vitakkasutta Thoughts kāmavitakko kāmavitakkassa 2 0 En Ru

Kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Ime kho, bhikkhave, tayo dhammā.

Sensual, malicious, and cruel thoughts.

These are the three things.

Kāmavitakkassa pahānāya nekkhammavitakko bhāvetabbo, byāpādavitakkassa pahānāya abyāpādavitakko bhāvetabbo, vihiṁsāvitakkassa pahānāya avihiṁsāvitakko bhāvetabbo.

Imesaṁ kho, bhikkhave, tiṇṇaṁ dhammānaṁ pahānāya ime tayo dhammā bhāvetabbā”ti.

You should develop thoughts of renunciation to give up sensual thoughts, thoughts of good will to give up malicious thoughts, and thoughts of harmlessness to give up cruel thoughts.

These are the three things you should develop to give up those three things.” "

an6.110 Saññāsutta Perceptions kāmasaññā kāmasaññāya 2 0 En Ru

Kāmasaññā, byāpādasaññā, vihiṁsāsaññā.

Ime kho, bhikkhave, tayo dhammā.

Sensual, malicious, and cruel perceptions.

These are the three things.

Kāmasaññāya pahānāya nekkhammasaññā bhāvetabbā, byāpādasaññāya pahānāya abyāpādasaññā bhāvetabbā, vihiṁsāsaññāya pahānāya avihiṁsāsaññā bhāvetabbā.

Imesaṁ kho, bhikkhave, tiṇṇaṁ dhammānaṁ pahānāya ime tayo dhammā bhāvetabbā”ti.

You should develop perceptions of renunciation to give up sensual perceptions, perceptions of good will to give up malicious perceptions, and perceptions of harmlessness to give up cruel perceptions.

These are the three things you should develop to give up those three things.” "

an6.111 Dhātusutta Elements kāmadhātu kāmadhātuyā 2 0 En Ru

Kāmadhātu, byāpādadhātu, vihiṁsādhātu.

Ime kho, bhikkhave, tayo dhammā.

The elements of sensuality, malice, and cruelty.

These are the three things.

Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā, byāpādadhātuyā pahānāya abyāpādadhātu bhāvetabbā, vihiṁsādhātuyā pahānāya avihiṁsādhātu bhāvetabbā.

Imesaṁ kho, bhikkhave, tiṇṇaṁ dhammānaṁ pahānāya ime tayo dhammā bhāvetabbā”ti.

You should develop the element of renunciation to give up the element of sensuality, the element of good will to give up the element of malice, and the element of harmlessness to give up the element of cruelty.

These are the three things you should develop to give up those three things.” "

an7.1 Paṭhamapiyasutta Pleasing (1st) lābhakāmo sakkārakāmo anavaññattikāmo 6 0 En Ru

Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.

Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

It’s when a mendicant desires material possessions, honor, and to be looked up to. They lack conscience and prudence. They have corrupt wishes and wrong view.

A mendicant with these seven qualities is disliked and disapproved by their spiritual companions, not respected or admired.

Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirīmā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca.

Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

It’s when a mendicant doesn’t desire material possessions, honor, and to be looked up to. They have conscience and prudence. They have few desires and right view.

A mendicant with these seven qualities is liked and approved by their spiritual companions, respected and admired.” "

an7.2 Dutiyapiyasutta Pleasing (2nd) lābhakāmo sakkārakāmo anavaññattikāmo 6 0 En Ru

Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, issukī ca, maccharī ca.

Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

It’s when a mendicant desires material possessions, honor, and to be looked up to. They lack conscience and prudence. They’re jealous and stingy.

A mendicant with these seven qualities is disliked and disapproved by their spiritual companions, not respected or admired.

Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirīmā ca hoti, ottappī ca, anissukī ca, amaccharī ca.

Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

It’s when a mendicant doesn’t desire material possessions, honor, and to be looked up to. They have conscience and prudence. They’re not jealous or stingy.

A mendicant with these seven qualities is liked and approved by their spiritual companions, respected and admired.” "

an7.4 Vitthatabalasutta Powers in Detail kāmehi 1 0 En Ru

Idha, bhikkhave, ariyasāvako vivicceva kāmehi

…pe…

It’s when a noble disciple, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. …

an7.4

an7.11 Paṭhamaanusayasutta Underlying Tendencies (1st) kāmarāgānusayo 1 0 En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Ime kho, bhikkhave, satta anusayā”ti.

The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

These are the seven underlying tendencies.” "

an7.12 Dutiyaanusayasutta Underlying Tendencies (2nd) kāmarāgānusayassa kāmarāgānusayo 2 0 En Ru

Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṁ vussati, paṭighānusayassa …pe…

diṭṭhānusayassa …

The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.12

Yato ca kho, bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.

Paṭighānusayo …pe…

When a mendicant has given up the underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance—cut them off at the root, made them like a palm stump, obliterated them, so they are unable to arise in the future—

an7.12

an7.22 Vassakārasutta With Vassakāra abhiyātukāmo abhiyātukāmo pakkāmīti 4 0 En Ru

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti.

So evamāha:

Now at that time King Ajātasattu of Magadha, son of the princess of Videha, wanted to invade the Vajjis.

He declared:

‘rājā, bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo.

So evamāha—

‘Sir, King Ajātasattu of Magadha, son of the princess of Videha, wants to invade the Vajjis.

He has declared:

Rājā, bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo.

So evamāha:

King Ajātasattu wants to invade the Vajjis.

He has declared:
Rājā → evañca vadeti rājā (bj, mr)

bījayamāno → vījayamāno (bj); vijamāno (cck, sya1ed); vījamāno (sya2ed, pts1ed)

Atha kho vassakāro brāhmaṇo māgadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Dutiyaṁ. "

Then Vassakāra the brahmin, having approved and agreed with what the Buddha said, got up from his seat and left. "


an7.36 Paṭhamamittasutta A Friend (1st) mittakāmena 1 0 En Ru

So mitto mittakāmena,

bhajitabbo tathāvidho”ti.

If you want to have a friend,

you should keep company with such a person.” "

an7.37 Dutiyamittasutta A Friend (2nd) mittakāmena atthakāmānukampato 2 0 En Ru

So mitto mittakāmena,

atthakāmānukampato;

If you want to have a friend,

benevolent and compassionate,

atthakāmānukampato;

Api nāsiyamānena,

benevolent and compassionate,

you should keep company with such a person,

an7.42 Paṭhamaniddasasutta Graduation (1st) pakkāmi pakkāmiṁ 2 0 En Ru

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti.

He got up from his seat, thinking,

“I will learn the meaning of this statement from the Buddha himself.”

an7.43 Dutiyaniddasasutta Graduation (2nd) pakkāmi 1 0 En Ru

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti.

He got up from his seat, thinking,

“I will learn the meaning of this statement from the Buddha himself.”

an7.47 Dutiyaaggisutta Fires (2nd) ādātukāmo ussāpetukāmo ādhātukāmo 6 0 En Ru

‘ahañhi, bhante, aggiṁ ādātukāmo, yūpaṁ ussāpetukāmo.

Ovadatu maṁ, bhante, bhagavā.

‘Sir, I want to kindle the sacrificial fire and raise the sacrificial post.

May the Buddha please advise
aggiṁ → aggissa (mr) | ādātukāmo → ādhātukāmo (sya-all, pts1ed)

ādento → ādhento (sya-all, pts1ed) | dukkhudrayāni → dukkhuddayāni (si)

“ahañhi, bho gotama, aggiṁ ādātukāmo yūpaṁ ussāpetukāmo.

Ovadatu maṁ bhavaṁ gotamo.

“Sir, I want to kindle the sacrificial fire and raise the sacrificial post.

May Master Gotama please advise

an7.50 Methunasutta Sex nikāmeti kāmaguṇehi 4 0 En Ru

So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

They enjoy it and like it and find it satisfying.

This is a break, taint, stain, or mar in celibacy.
taṁ assādeti → so tadassādeti (bj)

jarāya maraṇena → jarāmaraṇena (bj, sya-all, pts1ed)

api ca kho passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ …pe….

Napi passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ;

they see a householder or their child amusing themselves, supplied and provided with the five kinds of sensual stimulation. …

They don’t see a householder or their child amusing themselves, supplied and provided with the five kinds of sensual stimulation.

Napi passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ;

api ca kho aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti.

They don’t see a householder or their child amusing themselves, supplied and provided with the five kinds of sensual stimulation.

However, they live the celibate life wishing to be reborn in one of the orders of gods. They think: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.

Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

They enjoy it and like it and find it satisfying.

This is a break, taint, stain, or mar in celibacy.

an7.53 Nandamātāsutta Nanda’s Mother kāmehi pakkāmīti 2 0 En Ru

Idhāhaṁ, bhante, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.

Whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.
yāvade → yāvadeva (bj, sya-all, pts1ed) "


Atha kho āyasmā sāriputto nandamātaraṁ upāsikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.

Dasamaṁ.

Then Venerable Sāriputta educated, encouraged, fired up, and inspired Nanda’s Mother with a Dhamma talk, after which he got up from his seat and left.

an7.53

an7.62 Mettasutta Don’t Fear Good Deeds sabbakāmehi attakāmena atthakāmena 4 1 En Ru

Sabbakāmehi sampanne,

ratanehi ca sattahi;

It was replete with all sense pleasures,

and the seven treasures.
sampanne → sampanno (bj); sampuṇṇe (mr)

pathabyo me na vipajjati → puthavyo yena vuccati (bj, sya-all, pts1ed)

Tasmā hi attakāmena,

mahattamabhikaṅkhatā;

Therefore someone who cares for their own welfare,

and wants to become the very best they can be,
attakāmena → atthakāmena (bj, cck, sya1ed, pts1ed, mr) "


an7.63 Bhariyāsutta Kinds of Wives akammakāmā 1 0 En Ru

Akammakāmā alasā mahagghasā,

Pharusā ca caṇḍī duruttavādinī;

She’s an idle glutton who doesn’t want to work.

Her words are harsh, fierce, and rude.

an7.66 Sattasūriyasutta The Seven Suns jaṇṇukāmattampi kāmesu 2 3 En Ru

sattaporisampi mahāsamudde udakaṁ saṇṭhāti, chaporisampi, pañcaporisampi, catuporisampi, tiporisampi, dviporisampi, porisampi, aḍḍhaporisampi, kaṭimattampi, jaṇṇukāmattampi, gopphakamattampi mahāsamudde udakaṁ saṇṭhāti.

Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti;

The water that remains in the ocean is only seven fathoms deep. It’s six, five, four, three, two, one or even half a fathom deep. It’s waist high, knee high, or even ankle high.

It’s like the time after the rainy season, when the rain falls heavily and water remains here and there in the cows’ hoofprints.
porisampi → porisamattampi (sya-all, pts1ed)

tattha gopadesu → gopphakapadesesu (mr)

Bhūtapubbaṁ, bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo.

Sunettassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṁ.

Once upon a time, there was a teacher called Sunetta. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples.

an7.67 Nagaropamasutta The Simile of the Citadel nikāmalābhī kāmehi 9 12 En Ru

“Yato kho, bhikkhave, rañño paccantimaṁ nagaraṁ sattahi nagaraparikkhārehi suparikkhataṁ hoti, catunnañca āhārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Idaṁ vuccati, bhikkhave, rañño paccantimaṁ nagaraṁ akaraṇīyaṁ bāhirehi paccatthikehi paccāmittehi.

“Mendicants, when a king’s frontier citadel is well provided with seven essentials and gets four kinds of sustenance when needed, without trouble or difficulty,

it is then called a king’s frontier citadel that cannot be overrun by external foes and enemies.
suparikkhataṁ → suparikhataṁ (si); suparikkhittaṁ (pts1ed, mr)

gambhīranemā → gambhīranemi (mr) | asampavedhī → asampavedhi (cck, sya1ed, pts1ed)

Katamesaṁ catunnaṁ āhārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?

Idha, bhikkhave, rañño paccantime nagare bahuṁ tiṇakaṭṭhodakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsuvihārāya bāhirānaṁ paṭighātāya.

What are the four kinds of sustenance it gets when needed, without trouble or difficulty?

Firstly, a king’s frontier citadel has much hay, wood, and water stored up for the enjoyment, relief, and comfort of those within and to repel those outside.

Imesaṁ kho, bhikkhave, catunnaṁ āhārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho, bhikkhave, rañño paccantimaṁ nagaraṁ imehi sattahi nagaraparikkhārehi suparikkhataṁ hoti, imesañca catunnaṁ āhārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

These are the four kinds of sustenance it gets when needed, without trouble or difficulty.

When a king’s frontier citadel is well provided with seven essentials and gets four kinds of sustenance when needed, without trouble or difficulty,

Yato kho, bhikkhave, rañño paccantimaṁ nagaraṁ imehi sattahi nagaraparikkhārehi suparikkhataṁ hoti, imesañca catunnaṁ āhārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Idaṁ vuccati, bhikkhave, rañño paccantimaṁ nagaraṁ akaraṇīyaṁ bāhirehi paccatthikehi paccāmittehi.

When a king’s frontier citadel is well provided with seven essentials and gets four kinds of sustenance when needed, without trouble or difficulty,

it is then called a king’s frontier citadel that cannot be overrun by external foes and enemies.

Katamesaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?

Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṁ tiṇakaṭṭhodakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsuvihārāya bāhirānaṁ paṭighātāya.

And what are the four absorptions—blissful meditations in the present life that belong to the higher mind—that they get when they want, without trouble or difficulty?

Just as a king’s frontier citadel has much hay, wood, and water stored up for the enjoyment, relief, and comfort of those within and to repel those outside,

Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṁ tiṇakaṭṭhodakaṁ sannicitaṁ hoti abbhantarānaṁ ratiyā aparitassāya phāsuvihārāya bāhirānaṁ paṭighātāya.

Evamevaṁ kho, bhikkhave, ariyasāvako vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati

Just as a king’s frontier citadel has much hay, wood, and water stored up for the enjoyment, relief, and comfort of those within and to repel those outside,

in the same way a noble disciple, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Imesaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho, bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

These are the four absorptions—blissful meditations in the present life that belong to the higher mind—which they get when they want, without trouble or difficulty.

When a noble disciple has seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty,

Yato kho, bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Ayaṁ vuccati, bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato”ti.

When a noble disciple has seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty,

they are then called a noble disciple who cannot be overrun by Māra, who cannot be overrun by the Wicked One.” "

an7.68 Dhammaññūsutta One Who Knows the Teachings dassanakāmo dassanakāmo dassanakāmā sotukāmo sotukāmo sotukāmā 10 0 En Ru

eko ariyānaṁ dassanakāmo, eko ariyānaṁ na dassanakāmo.

Yvāyaṁ puggalo ariyānaṁ na dassanakāmo,

one likes to see the noble ones, one does not.

The person who doesn’t like to see the noble ones

Yvāyaṁ puggalo ariyānaṁ na dassanakāmo,

evaṁ so tenaṅgena gārayho.

The person who doesn’t like to see the noble ones

is reprehensible in that respect.

Yvāyaṁ puggalo ariyānaṁ dassanakāmo,

evaṁ so tenaṅgena pāsaṁso. .1

The person who does like to see the noble ones

is praiseworthy in that respect.

Dve puggalā ariyānaṁ dassanakāmā—

eko saddhammaṁ sotukāmo, eko saddhammaṁ na sotukāmo.

Two people like to see the noble ones:

one likes to hear the true teaching, one does not.

eko saddhammaṁ sotukāmo, eko saddhammaṁ na sotukāmo.

Yvāyaṁ puggalo saddhammaṁ na sotukāmo,

one likes to hear the true teaching, one does not.

The person who doesn’t like to hear the true teaching

Yvāyaṁ puggalo saddhammaṁ na sotukāmo,

evaṁ so tenaṅgena gārayho.

The person who doesn’t like to hear the true teaching

is reprehensible in that respect.

Yvāyaṁ puggalo saddhammaṁ sotukāmo,

evaṁ so tenaṅgena pāsaṁso. .2

The person who does like to hear the true teaching

is praiseworthy in that respect.

Dve puggalā saddhammaṁ sotukāmā—

eko ohitasoto dhammaṁ suṇāti, eko anohitasoto dhammaṁ suṇāti.

Two people like to hear the true teaching:

one actively listens to the teaching, one does not.

an7.69 Pāricchattakasutta The Shady Orchid Tree kāmaguṇehi kāmehi 2 0 En Ru

Yasmiṁ, bhikkhave, samaye devānaṁ tāvatiṁsānaṁ pāricchattako koviḷāro sabbaphāliphullo hoti, attamanā, bhikkhave, devā tāvatiṁsā pāricchattakassa koviḷārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti. Sabbaphāliphullassa kho pana, bhikkhave, pāricchattakassa koviḷārassa samantā paññāsayojanāni ābhāya phuṭaṁ hoti, anuvātaṁ yojanasataṁ gandho gacchati,

ayamānubhāvo pāricchattakassa koviḷārassa.

When the Shady Orchid Tree of the Gods of the Thirty-Three has fully blossomed, the gods are elated. For four heavenly months they amused themselves at the root of the tree, supplied and provided with the five kinds of sensual stimulation. When the Shady Orchid Tree has fully blossomed, its radiance spreads for fifty leagues, while its fragrance wafts for a hundred leagues.

Such is the majesty of the Shady Orchid Tree.

Yasmiṁ, bhikkhave, samaye ariyasāvako vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati,

jālakajāto, bhikkhave, ariyasāvako tasmiṁ samaye hoti devānaṁva tāvatiṁsānaṁ pāricchattako koviḷāro.

When a noble disciple, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected,

they’re like the Shady Orchid Tree when its foliage starts to regrow.

an7.73 Sunettasutta About Sunetta kāmesu 4 0 En Ru

“Bhūtapubbaṁ, bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo.

Sunettassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṁ.

“Once upon a time, mendicants, there was a Teacher called Sunetta. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples.

arako nāma satthā ahosi titthakaro kāmesu vītarāgo.

Arakassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṁ.

Araka. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples.

yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyyā”ti?

“Evaṁ, bhante”.

If someone with malicious intent were to abuse and insult these seven teachers with their hundreds of followers, would they not create much wickedness?”

“Yes, sir.”

“Yo, bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṁ so apuññaṁ pasaveyya.

Yo ekaṁ diṭṭhisampannaṁ puggalaṁ paduṭṭhacitto akkosati paribhāsati, ayaṁ tato bahutaraṁ apuññaṁ pasavati.

“They would indeed.

But someone who abuses and insults a single person accomplished in view with malicious intent creates even more wickedness.

an7.74 Arakasutta About Araka kāmesu 1 14 En Ru

“Bhūtapubbaṁ, bhikkhave, arako nāma satthā ahosi titthakaro kāmesu vītarāgo.

Arakassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṁ.

“Once upon a time, mendicants, there was a Teacher called Araka. He was a religious founder and was free of sensual desire.

He had many hundreds of disciples,

an7.75 Paṭhamavinayadharasutta An Expert in the Monastic Law (1st) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an7.76 Dutiyavinayadharasutta An Expert in the Monastic Law (2nd) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an7.77 Tatiyavinayadharasutta An Expert in the Monastic Law (3rd) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an7.79 Paṭhamavinayadharasobhanasutta Shines as an Expert in the Monastic Law (1st) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

an8.3 Paṭhamaappiyasutta Disliked (1st) lābhakāmo sakkārakāmo 4 0 En Ru

Idha, bhikkhave, bhikkhu appiyapasaṁsī ca hoti, piyagarahī ca, lābhakāmo ca, sakkārakāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

It’s when a mendicant praises the disliked and criticizes the liked. They desire material possessions and honor. They lack conscience and prudence. They have corrupt wishes and wrong view.

A mendicant with these eight qualities is disliked and disapproved by their spiritual companions, not respected or admired.

Idha, bhikkhave, bhikkhu na appiyapasaṁsī ca hoti, na piyagarahī ca, na lābhakāmo ca, na sakkārakāmo ca, hirīmā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca.

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

It’s when a mendicant doesn’t praise the disliked and criticize the liked. They don’t desire material possessions and honor. They have conscience and prudence. They have few desires and right view.

A mendicant with these eight qualities is liked and approved by their spiritual companions, and respected and admired.” "

an8.4 Dutiyaappiyasutta Disliked (2nd) lābhakāmo sakkārakāmo anavaññattikāmo 6 0 En Ru

Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, akālaññū ca, amattaññū ca, asuci ca, bahubhāṇī ca, akkosakaparibhāsako ca sabrahmacārīnaṁ.

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

It’s when a mendicant desires material possessions, honor, and to be looked up to. They know neither moderation nor the proper time. Their conduct is impure, they talk a lot, and they insult and abuse their spiritual companions.

A mendicant with these eight qualities is disliked and disapproved by their spiritual companions, not respected or admired.

Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, kālaññū ca, mattaññū ca, suci ca, na bahubhāṇī ca, anakkosakaparibhāsako ca sabrahmacārīnaṁ.

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

It’s when a mendicant doesn’t desire material possessions, honor, and to be looked up to. They know moderation and the proper time. Their conduct is pure, they don’t talk a lot, and they don’t insult and abuse their spiritual companions.

A mendicant with these eight qualities is liked and approved by their spiritual companions, and respected and admired.” "

an8.11 Verañjasutta At Verañjā kāmehi kāmāsavāpi 2 2 En Ru

So kho ahaṁ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi;

Quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

an8.12 Sīhasutta With Sīha anabbhakkhātukāmā kāmānaṁ pakkāmi avaṇṇakāmā pakkāmīti 7 1 En Ru

Anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti.

“Atthi, sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya:

For we don’t want to misrepresent the Blessed One.”

“There is, Sīha, a sense in which you could rightly say that

dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi sīhaṁ senāpatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

an8.12 a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

And when the Buddha knew that Sīha’s mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

Atha kho sīho senāpati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho sīho senāpati aññataraṁ purisaṁ āmantesi:

Then, knowing that the Buddha had consented, Sīha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Sīha addressed a certain man,

Alaṁ ayyo dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa.

Na ca panete āyasmanto jiridanti taṁ bhagavantaṁ asatā tucchā musā abhūtena abbhācikkhituṁ;

“Enough, sir. For a long time those venerables have wanted to discredit the Buddha, his teaching, and his Saṅgha.

They’ll never stop misrepresenting the Buddha with their false, hollow, lying, untruthful claims.

Ekamantaṁ nisinnaṁ kho sīhaṁ senāpatiṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.

Dutiyaṁ. "

Then the Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk, after which he got up from his seat and left. "


an8.13 Assājānīyasutta A Thoroughbred kāmaññe kāmaṁ 3 1 En Ru

Kāmaññe assā vahantu vā mā vā, ahamettha vahissāmī’ti cittaṁ uppādeti.

Gacchanto kho pana ujumaggeneva gacchati.

‘Whether or not the other horses carry their loads, I’ll carry mine.’

He always walks in a straight path.

Kāmaññe bhikkhū sikkhantu vā mā vā, ahamettha sikkhissāmī’ti cittaṁ uppādeti.

Gacchanto kho pana ujumaggeneva gacchati;

‘Whether or not the other mendicants do their training, I’ll do mine.’

They always walk in a straight path.

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ; yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṁ puññakkhettaṁ lokassā”ti.

‘Gladly, let my skin, sinews, and bones remain! Let the blood and flesh waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’

A mendicant with these eight qualities is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of veneration with joined palms, and is the supreme field of merit for the world.” "
nhāru → nahāru (bj, cck, km, pts1ed) "


an8.14 Assakhaḷuṅkasutta A Wild Colt kāmaṁ 3 8 En Ru

Puna caparaṁ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṁ anādiyitvā patodalaṭṭhiṁ dantehi mukhādhānaṁ vidhaṁsitvā yena kāmaṁ pakkamati.

Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti.

Furthermore, when the trainer says ‘giddyup!’ and spurs and goads them on, some wild colts ignore the trainer and the goad, spit out the bit, and go wherever they want.

Some wild colts are like that.
patodalaṭṭhiṁ → patodaṁ (bj, pts1ed); paṭodayaṭṭhiṁ (sya-all, km) | mukhādhānaṁ → mukhāṭhānaṁ (mr)

saṁharitvā → saṅkharitvā (mr)

So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṁ anādiyitvā codakaṁ sāpattikova yena kāmaṁ pakkamati.

Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṁ anādiyitvā patodalaṭṭhiṁ dantehi mukhādhānaṁ vidhaṁsitvā yena kāmaṁ pakkamati;

But the accused mendicant ignores the Saṅgha and the accusation and, though still guilty of the offense, they go wherever they want.

I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, ignore the trainer and the goad, spit out the bit, and go wherever they want.

Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṁ anādiyitvā patodalaṭṭhiṁ dantehi mukhādhānaṁ vidhaṁsitvā yena kāmaṁ pakkamati;

tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.

I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, ignore the trainer and the goad, spit out the bit, and go wherever they want.

an8.14

an8.21 Paṭhamauggasutta With Ugga of Vesālī kāmānaṁ pakkāmi 2 1 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

Yadā maṁ bhagavā aññāsi kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

with a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

And when he knew that my mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṁ gahetvā uṭṭhāyāsanā pakkāmi.

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Then that mendicant, after taking almsfood in Ugga of Vesālī’s home, got up from his seat and left.

Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.22 Dutiyauggasutta With Ugga of Elephant Village kāmānaṁ pakkāmi 2 1 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

Yadā maṁ bhagavā aññāsi kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

an8.22 a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

And when he knew that my mind was ready, pliable, rid of hindrances, elated, and confident he explained the special teaching of the Buddhas:

Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṁ gahetvā uṭṭhāyāsanā pakkāmi.

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Then that mendicant, after taking almsfood in Ugga of Elephant Village’s home, got up from his seat and left.

Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) pakkāmi 1 0 En Ru

Atha kho so bhikkhu hatthakassa āḷavakassa nivesane piṇḍapātaṁ gahetvā uṭṭhāyāsanā pakkāmi.

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Then that mendicant, after taking almsfood in Hatthaka of Āḷavī’s home, got up from his seat and left.

Then after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him of what he had discussed with the householder Hatthaka. The Buddha said:

an8.24 Dutiyahatthakasutta With Hatthaka (2nd) pakkāmi 1 0 En Ru

Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi:

Then the Buddha educated, encouraged, fired up, and inspired Hatthaka of Āḷavī with a Dhamma talk, after which he got up from his seat, bowed, and respectfully circled the Buddha before leaving.

Then, not long after Hatthaka had left, the Buddha addressed the mendicants:

an8.25 Mahānāmasutta With Mahānāma kāmesumicchācārā dassanakāmo sotukāmo 5 0 En Ru

“Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti;

ettāvatā kho, mahānāma, upāsako sīlavā hotī”ti.

“When a lay follower doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence,

they’re considered to be an ethical lay follower.”

attanāva bhikkhūnaṁ dassanakāmo hoti, no paraṁ bhikkhūnaṁ dassane samādapeti;

attanāva saddhammaṁ sotukāmo hoti, no paraṁ saddhammassavane samādapeti;

They like to see the mendicants, but don’t encourage others to do the same.

They like to hear the true teaching, but don’t encourage others to do the same.

attanāva saddhammaṁ sotukāmo hoti, no paraṁ saddhammassavane samādapeti;

attanāva sutānaṁ dhammānaṁ dhāraṇajātiko hoti, no paraṁ dhammadhāraṇāya samādapeti;

They like to hear the true teaching, but don’t encourage others to do the same.

They readily memorize the teachings they’ve heard, but don’t encourage others to do the same.

attanā ca bhikkhūnaṁ dassanakāmo hoti, parañca bhikkhūnaṁ dassane samādapeti;

attanā ca saddhammaṁ sotukāmo hoti, parañca saddhammassavane samādapeti;

They like to see the mendicants and encourage others to do the same.

They like to hear the true teaching and encourage others to do the same.

attanā ca saddhammaṁ sotukāmo hoti, parañca saddhammassavane samādapeti;

attanā ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti;

They like to hear the true teaching and encourage others to do the same.

They readily memorize the teachings they’ve heard and encourage others to do the same.

an8.26 Jīvakasutta With Jīvaka dassanakāmo sotukāmo 2 0 En Ru

attanā ca bhikkhūnaṁ dassanakāmo hoti, parañca bhikkhūnaṁ dassane samādapeti;

attanā ca saddhammaṁ sotukāmo hoti, parañca saddhammassavane samādapeti;

They like to see the mendicants and encourage others to do the same.

They like to hear the true teaching and encourage others to do the same.

attanā ca saddhammaṁ sotukāmo hoti, parañca saddhammassavane samādapeti;

attanā ca sutānaṁ dhammānaṁ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti;

They like to hear the true teaching and encourage others to do the same.

They readily memorize the teachings they’ve heard and encourage others to do the same.

an8.28 Dutiyabalasutta Powers (2nd) kāmā 2 0 En Ru

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.

Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:

Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.

This is a power that a mendicant who has ended the defilements relies on to claim:

Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:

‘khīṇā me āsavā’ti.

This is a power that a mendicant who has ended the defilements relies on to claim:

‘My defilements have ended.’

an8.29 Akkhaṇasutta Lost Opportunities attakāmena atthakāmena 3 0 En Ru

attakāmena jantunā.

Kathaṁ vijaññā saddhammaṁ,

for a person who loves themselves.

How is the true teaching to be understood
attakāmena → atthakāmena (bj, sya-all, pts1ed, mr)

ve → vo (sya-all)

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts kāmehi nikāmalābhī 7 7 En Ru

Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharissasi.

Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharissasi.

First you’ll reflect on these eight thoughts of a great man. Then whenever you want, quite secluded from sensual pleasures, secluded from unskillful qualities, you’ll enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

You’ll enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;

evamevaṁ te paṁsukūlacīvaraṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child.

It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṁ odano vicitakāḷako anekasūpo anekabyañjano;

evamevaṁ te piṇḍiyālopabhojanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

As you live contented your scraps of almsfood will seem to you like boiled fine rice with the dark grains picked out, served with many soups and sauces seems to a householder or householder’s child.

It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ;

evamevaṁ te rukkhamūlasenāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

As you live contented your lodging at the root of a tree will seem to you like a bungalow, plastered inside and out, draft-free, with latches fastened and windows shuttered seems to a householder or householder’s child.

It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno;

evamevaṁ te tiṇasanthārakasayanāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

As you live contented your lodging at the root of a tree will seem to you like a couch spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends seems to a householder or householder’s child.

It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
kadalimigapavarapaccattharaṇo → kādali … paccattharaṇo (bj)

kattā → pavattā (mr) "

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṁ—sappi navanītaṁ telaṁ madhu phāṇitaṁ;

evamevaṁ te pūtimuttabhesajjaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

As you live contented your rancid urine as medicine will seem to you like various medicines—ghee, butter, oil, honey, and molasses—seem to a householder or householder’s child.

It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati.

‘Samāhitassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo asamāhitassā’ti,

It’s for a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption … second absorption … third absorption … fourth absorption.

‘This teaching is for those with immersion, not those without immersion.’

an8.35 Dānūpapattisutta Rebirth by Giving kāmaguṇehi 1 0 En Ru

So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne.

Tassa evaṁ hoti:

They see a well-to-do aristocrat or brahmin or householder amusing themselves, supplied and provided with the five kinds of sensual stimulation.

It occurs to them:

an8.39 Abhisandasutta Overflowing Merit kāmesumicchācāraṁ kāmesumicchācārā 2 0 En Ru

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti

…pe…

Furthermore, a noble disciple gives up sexual misconduct. …

This is the sixth kind of overflowing merit …

an8.40 Duccaritavipākasutta The Results of Misconduct kāmesumicchācāro kāmesumicchācārassa 2 0 En Ru

Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṁvattaniko tiracchānayonisaṁvattaniko pettivisayasaṁvattaniko.

Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṁvattaniko hoti.

Sexual misconduct, when cultivated, developed, and practiced, leads to hell, the animal realm, or the ghost realm.

The minimum result it leads to for a human being is rivalry and enmity.

Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṁvattaniko hoti.

Musāvādo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṁvattaniko tiracchānayonisaṁvattaniko pettivisayasaṁvattaniko.

The minimum result it leads to for a human being is rivalry and enmity.

Lying, when cultivated, developed, and practiced, leads to hell, the animal realm, or the ghost realm.

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities atthakāmā kāmesumicchācārā sabbakāmadaṁ 3 2 En Ru

Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.

Ye te bhattu garuno honti—

Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

She honors, respects, esteems, and venerates those her husband respects, such as

pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā.

Cāgavatī kho pana hoti.

She doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

She’s generous.

Taṁ sabbakāmadaṁ posaṁ,

bhattāraṁ nātimaññati.

always looking after her,

and bringing whatever she wants.

an8.47 Dutiyavisākhāsutta With Visākhā on the Lovable Gods atthakāmā sabbakāmadaṁ 2 0 En Ru

Idha, visākhe, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī …pe….

Cāgavatī kho pana hoti.

Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely. …

She’s generous.

Taṁ sabbakāmadaṁ posaṁ,

bhattāraṁ nātimaññati.

always looking after her,

and bringing whatever she wants.

an8.48 Nakulamātāsutta With Nakula’s Mother on the Lovable Gods atthakāmā sabbakāmadaṁ 2 0 En Ru

Idha, nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.

Ye te bhattu garuno honti—

Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

She honors, respects, esteems, and venerates those her husband respects, such as

Taṁ sabbakāmadaṁ posaṁ,

bhattāraṁ nātimaññati.

always looking after her,

and bringing whatever she wants.

an8.51 Gotamīsutta With Gotamī pakkāmi 3 5 En Ru

Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā kapilavatthusmiṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ pakkāmi.

Then Mahāpajāpatī Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.

When the Buddha had stayed in Kapilavatthu as long as he pleased, he set out for Vesālī.

Atha kho bhagavā kapilavatthusmiṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena vesālī tadavasari.

When the Buddha had stayed in Kapilavatthu as long as he pleased, he set out for Vesālī.

Traveling stage by stage, he arrived at Vesālī,

Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṁ yena vesālī tena pakkāmi.

Anupubbena yena vesālī mahāvanaṁ kūṭāgārasālā tenupasaṅkami.

Then Mahāpajāpatī Gotamī had her hair shaved, and dressed in ocher robes. Together with several Sakyan ladies she set out for Vesālī.

Traveling stage by stage, she arrived at Vesālī and went to the Great Wood, the hall with the peaked roof.

an8.54 Dīghajāṇusutta With Dīghajāṇu kāmabhogino kāmabhogī 3 3 En Ru

“mayaṁ, bhante, gihī kāmabhogino puttasambādhasayanaṁ ajjhāvasāma, kāsikacandanaṁ paccanubhoma, mālāgandhavilepanaṁ dhārayāma, jātarūparajataṁ sādayāma.

Tesaṁ no, bhante, bhagavā amhākaṁ tathā dhammaṁ desetu ye amhākaṁ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā”ti.

“Sir, we are laypeople who enjoy sensual pleasures and living at home with our children. We use sandalwood imported from Kāsi, we wear garlands, perfumes, and makeup, and we accept gold and money.

May the Buddha please teach us the Dhamma in a way that leads to our welfare and happiness in this life and in future lives.”
kāmabhogino → kāmabhogī (bj, sya-all, pts1ed)

samajīvitā → samajīvikatā (bj)

an8.55 Ujjayasutta With Ujjaya gantukāmā 1 3 En Ru

“mayaṁ, bho gotama, pavāsaṁ gantukāmā.

Tesaṁ no bhavaṁ gotamo amhākaṁ tathā dhammaṁ desetu—ye amhākaṁ assu dhammā diṭṭhadhammahitāya, diṭṭhadhammasukhāya, samparāyahitāya, samparāyasukhāyā”ti.

“Master Gotama, we wish to travel abroad.

May the Buddha please teach us the Dhamma in a way that leads to our welfare and happiness in this life and in future lives.”

an8.56 Bhayasutta Danger kāmānametaṁ kāmarāgarattāyaṁ kāmā kāmādhivacanasuttaṁ 16 12 En Ru

“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

“Mendicants, ‘danger’ is a term for sensual pleasures.

‘Suffering’,

‘Dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Suffering’,

‘disease’,

‘Rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘disease’,

‘boil’,

‘Gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Sallan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘boil’,

‘dart’,

‘Sallan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘dart’,

‘snare’,

‘Saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘snare’,

‘bog’,

‘Paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘Gabbho’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

‘bog’,

and ‘womb’ are terms for sensual pleasures.

‘Gabbho’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.

Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?

and ‘womb’ are terms for sensual pleasures.

And why is ‘danger’ a term for sensual pleasures?

Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?

Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.

And why is ‘danger’ a term for sensual pleasures?

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.

Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.

Kasmā ca, bhikkhave, ‘dukkhan’ti …pe…

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.

And why are ‘suffering’,

‘gabbho’ti kāmānametaṁ adhivacanaṁ?

Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṁ adhivacanaṁ.

and ‘womb’ terms for sensual pleasures?

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from wombs in the present life or in lives to come. That is why ‘womb’ is a term for sensual pleasures.

Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṁ adhivacanaṁ.

Bhayaṁ dukkhañca rogo ca,

Someone who is besotted by sensual greed and shackled by lustful desire is not freed from wombs in the present life or in lives to come. That is why ‘womb’ is a term for sensual pleasures.

Danger, suffering, and disease,

ete kāmā pavuccanti;

Yattha satto puthujjano.

These describe the sensual pleasures

to which ordinary people are attached.

an8.57 Paṭhamaāhuneyyasutta Worthy of Offerings Dedicated to the Gods (1st) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati;

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They recollect many kinds of past lives, with features and details.

an8.58 Dutiyaāhuneyyasutta Worthy of Offerings Dedicated to the Gods (2nd) nikāmalābhī 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;

āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

an8.63 Saṅkhittasutta A Teaching in Brief pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an8.71 Paṭhamasaddhāsutta Inspiring All Around (1st) nikāmalābhī 4 0 En Ru

visārado ca parisāya dhammaṁ deseti, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …pe…

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …

they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

evaṁ so tenaṅgena aparipūro hoti.

they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

So they’re incomplete in that respect,

‘kintāhaṁ saddho ca assaṁ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseyyaṁ, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti.

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

‘How can I become faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements?’

When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

evaṁ so tenaṅgena paripūro hoti.

When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

they’re complete in that respect.

an8.86 Yasasutta With Nāgita nikāmalābhī nikāmalābhiniyo nikāmalābhino nikāmayamāno 16 1 En Ru

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī. Yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī,

so taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyyā”ti.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.”
nikāmalābhī → nikāmalābhī assaṁ (bahūsu)

ekaccā nayimassa → ekaccā imassa (?) | assu → idaṁ padaṁ katthaci | akicchalābhiniyo → nikāmalābhiniyo akicchalābhiniyo (?)

Yo kho, nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī. Yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī,

so taṁ mīḷhasukhaṁ middhasukhaṁ lābhasakkārasilokasukhaṁ sādiyeyya.

There are those who can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

Let them enjoy the filthy, lazy pleasure of possessions, honor, and popularity.

devatāpi kho, nāgita, ekaccā nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo, yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

Tumhākampi kho, nāgita, saṅgamma samāgamma saṅgaṇikavihāraṁ anuyuttānaṁ viharataṁ evaṁ hoti:

Even some of the deities can’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

When you all come together to enjoy each other’s company, I think:
ekaccā nayimassa → ekaccā imassa (?) | assu → idaṁ padaṁ katthaci | akicchalābhiniyo → nikāmalābhiniyo akicchalābhiniyo (?)

Tumhākampi → tāsampi (?) | anuyuttānaṁ viharataṁ → anuyutte viharante disvā (?)

‘na hi nūname āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino. Yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

Tathā hi paname āyasmanto saṅgamma samāgamma saṅgaṇikavihāraṁ anuyuttā viharanti’.

‘These venerables mustn’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

That must be because they come together to enjoy each other’s company.’
na hi nūname → naha nūna me (bj, sya-all, pts1ed) | assu → idaṁ padaṁ katthaci

aṅgulipatodakena → aṅgulipatodakehi (bj, pts1ed, mr); aṅgulipaṭodakena (sya-all)

‘na hi nūname āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino. Yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

Tathā hi paname āyasmanto aññamaññaṁ aṅgulipatodakena sañjagghanti saṅkīḷanti’.

‘These venerables mustn’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

That must be because they’re poking each other with their fingers, giggling and playing together.’

‘na hi nūname āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino. Yassāhaṁ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī.

Tathā hi paname āyasmanto yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyuttā viharanti’.

‘These venerables mustn’t get the bliss of renunciation, the bliss of seclusion, the bliss of peace, the bliss of awakening when they want, without trouble or difficulty like I can.

That must be because they eat as much as they like until their bellies are full, then indulge in the pleasures of sleeping, lying down, and drowsing.’

So taṁ lābhasakkārasilokaṁ nikāmayamāno riñcati paṭisallānaṁ, riñcati araññavanapatthāni pantāni senāsanāni;

gāmanigamarājadhāniṁ osaritvā vāsaṁ kappeti.

Enjoying possessions, honor, and popularity they neglect retreat, and they neglect remote lodgings in the wilderness and the forest.

They come down to villages, towns and capital cities and make their homes there.

an9.1 Sambodhisutta Awakening nikāmalābhī 2 0 En Ru

Puna caparaṁ, āvuso, bhikkhu yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.

Sambodhipakkhikānaṁ, āvuso, dhammānaṁ ayaṁ tatiyā upanisā bhāvanāya.

Furthermore, a mendicant gets to take part in talk about self-effacement that helps open the heart, when they want, without trouble or difficulty. That is, talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

This is the third vital condition for the development of the awakening factors.

yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

Kalyāṇamittassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa—

take part in talk about self-effacement that helps open the heart …

A mendicant with good friends, companions, and associates can expect to

an9.3 Meghiyasutta With Meghiya kāmavitakko kāmavitakkena nikāmalābhī 6 0 En Ru

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Atha kho āyasmato meghiyassa etadahosi:

sensual, malicious, and cruel thoughts.

Then he thought,

kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkenā”ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:

sensual, malicious, and cruel thoughts.”

Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened.

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tassa mayhaṁ, bhante, etadahosi:

an9.3

an9.3

kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkenā’”ti.

“Aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripakkāya saṁvattanti.

an9.3

“Meghiya, when the heart’s release is not ripe, five things help it ripen.

Puna caparaṁ, meghiya, yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.

Aparipakkāya, meghiya, cetovimuttiyā ayaṁ tatiyo dhammo paripakkāya saṁvattati.

Furthermore, a mendicant gets to take part in talk about self-effacement that helps open the heart, when they want, without trouble or difficulty. That is, talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

This is the third thing …

‘yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī’.

Kalyāṇamittassetaṁ, meghiya, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa: ‘āraddhavīriyo viharissati …pe… anikkhittadhuro kusalesu dhammesu’.

take part in talk about self-effacement that helps open the heart …

A mendicant with good friends, companions, and associates can expect to be energetic …

an9.7 Sutavāsutta With Sutavā the Wanderer kāme 2 2 En Ru

abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyabhūto’ti.

Kacci metaṁ, bhante, bhagavato sussutaṁ suggahitaṁ sumanasikataṁ sūpadhāritan”ti?

A mendicant with defilements ended can’t deliberately take the life of a living creature, take something with the intention to steal, have sex, tell a deliberate lie, or store up goods for their own enjoyment like they did as a lay person.’

I trust I properly heard, learned, applied the mind, and remembered that from the Buddha?”
sampajānamusā → sampajānaṁ musā (si) "


abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu chandāgatiṁ gantuṁ, abhabbo khīṇāsavo bhikkhu dosāgatiṁ gantuṁ, abhabbo khīṇāsavo bhikkhu mohāgatiṁ gantuṁ, abhabbo khīṇāsavo bhikkhu bhayāgatiṁ gantuṁ’.

Pubbe cāhaṁ, sutavā, etarahi ca evaṁ vadāmi:

A mendicant with defilements ended can’t deliberately take the life of a living creature, take something with the intention to steal, have sex, tell a deliberate lie, or store up goods for their own enjoyment like they did as a lay person. And they can’t make decisions prejudiced by favoritism, hostility, stupidity, or cowardice.’

In the past, as today, I say this:

an9.8 Sajjhasutta With the Wanderer Sajjha kāme 2 2 En Ru

abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyabhūto’ti.

Kacci metaṁ, bhante, bhagavato sussutaṁ suggahitaṁ sumanasikataṁ sūpadhāritan”ti?

A mendicant with defilements ended can’t deliberately take the life of a living creature, take something with the intention to steal, have sex, tell a deliberate lie, or store up goods for their own enjoyment like they did as a lay person.’

I trust I properly heard, learned, applied the mind, and remembered that from the Buddha?”

abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ …pe… abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṁ paccakkhātuṁ, abhabbo khīṇāsavo bhikkhu dhammaṁ paccakkhātuṁ, abhabbo khīṇāsavo bhikkhu saṅghaṁ paccakkhātuṁ, abhabbo khīṇāsavo bhikkhu sikkhaṁ paccakkhātuṁ’.

Pubbe cāhaṁ, sajjha, etarahi ca evaṁ vadāmi:

A mendicant with defilements ended can’t deliberately kill a living creature, take something with the intention to steal, have sex, tell a deliberate lie, or store up goods for their own enjoyment like they used to as a lay person. And they can’t abandon the Buddha, the teaching, the Saṅgha, or the training.’

In the past, as today, I say this:

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar pakkāmi 1 9 En Ru

Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho aññataro bhikkhu acirapakkante āyasmante sāriputte bhagavantaṁ etadavoca:

Then Sāriputta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

And then, not long after Sāriputta had left, a certain monk said to the Buddha,

an9.12 Saupādisesasutta With Something Left Over pakkāmi 1 0 En Ru

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti.

He got up from his seat, thinking,

“I will learn the meaning of this statement from the Buddha himself.”

an9.20 Velāmasutta About Velāma kāmaguṇesu kāmesumicchācārā 3 0 En Ru

Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṁ namati, na uḷārāya vatthabhogāya cittaṁ namati, na uḷārāya yānabhogāya cittaṁ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṁ namati.

Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti na sotaṁ odahanti na aññā cittaṁ upaṭṭhapenti.

Then wherever the result of any such gift manifests, their mind doesn’t incline toward enjoyment of nice food, clothes, vehicles, or the five refined kinds of sensual stimulation.

And their children, wives, bondservants, employees, and workers don’t want to listen to them. They don’t actively listen or try to understand.

Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṁ namati, uḷārāya vatthabhogāya cittaṁ namati, uḷārāya yānabhogāya cittaṁ namati, uḷāresu pañcasu kāmaguṇesu bhogāya cittaṁ namati.

Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi sussūsanti sotaṁ odahanti aññā cittaṁ upaṭṭhapenti.

Then wherever the result of any such gift manifests, their mind inclines toward enjoyment of nice food, clothes, vehicles, or the five refined kinds of sensual stimulation.

And their children, wives, bondservants, employees, and workers want to listen. They actively listen and try to understand.

pāṇātipātā veramaṇiṁ, adinnādānā veramaṇiṁ, kāmesumicchācārā veramaṇiṁ, musāvādā veramaṇiṁ, surāmerayamajjapamādaṭṭhānā veramaṇiṁ, yo ca antamaso gandhohanamattampi mettacittaṁ bhāveyya, (…) idaṁ tato mahapphalataraṁ.

Yañca, gahapati, velāmo brāhmaṇo dānaṁ adāsi mahādānaṁ, yo cekaṁ diṭṭhisampannaṁ bhojeyya …

It would be more fruitful to develop a heart of love—even just as long as it takes to pull a cow’s udder—than to undertake the training rules.

It would be more fruitful to develop the perception of impermanence—even for as long as a finger-snap—than to do all of these things, including developing a heart of love for as long as it takes to pull a cow’s udder.”
gandhohanamattampi → gandhūhanamattampi (bj); gaddūhanamattampi (sya-all, pts1ed) | (…) → (yo ca accharāsaṅghātamattampi aniccasaññaṁ bhāveyya) (mr) "


an9.25 Paññāsutta Consolidated by Wisdom kāmabhavāyā’ti 1 0 En Ru

‘anāvattidhammaṁ me cittaṁ kāmabhavāyā’ti paññāya cittaṁ suparicitaṁ hoti;

‘anāvattidhammaṁ me cittaṁ rūpabhavāyā’ti paññāya cittaṁ suparicitaṁ hoti;

… ‘My mind is not liable to return to rebirth in the sensual realm.’

… ‘My mind is not liable to return to rebirth in the realm of luminous form.’

an9.26 Silāyūpasutta The Simile of the Stone Pillar kāmabhavāyā’ti 1 1 En Ru

‘anāvattidhammaṁ me cittaṁ kāmabhavāyā’ti cetasā cittaṁ suparicitaṁ hoti;

‘anāvattidhammaṁ me cittaṁ rūpabhavāyā’ti cetasā cittaṁ suparicitaṁ hoti;

… ‘My mind is not liable to return to rebirth in the sensual realm.’

… ‘My mind is not liable to return to rebirth in the realm of luminous form.’

an9.27 Paṭhamaverasutta Dangers and Threats (1st) kāmesumicchācārī 1 0 En Ru

kāmesumicchācārī …

musāvādī …

Anyone who commits sexual misconduct …

Anyone who lies …

an9.31 Anupubbanirodhasutta Progressive Cessations kāmasaññā 2 0 En Ru

Paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti;

dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti;

For someone who has attained the first absorption, sensual perceptions have ceased.

For someone who has attained the second absorption, the placing of the mind and keeping it connected have ceased.
kāmasaññā → āmisasaññā (cck, sya2ed); āmissasaññā (sya1ed) "


an9.33 Anupubbavihārasamāpattisutta The Nine Progressive Meditative Attainments kāmā kāme kāmehi 7 0 En Ru

Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi.

‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti—

Where sensual pleasures cease, and those who have thoroughly ended sensual pleasures meditate, I say: ‘Clearly those venerables are desireless, extinguished, crossed over, and gone beyond in that respect.’

If someone should say, ‘I do not know or see where sensual pleasures cease’,

‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti—

ahametaṁ na jānāmi ahametaṁ na passāmī’ti, iti yo evaṁ vadeyya, so evamassa vacanīyo:

If someone should say, ‘I do not know or see where sensual pleasures cease’,

they should be told:

‘idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti.

‘Reverend, it’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

That’s where sensual pleasures cease.’

Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti.

Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya;

That’s where sensual pleasures cease.’

Clearly someone who is not devious or deceitful would approve and agree with that statement.

an9.34 Nibbānasukhasutta Extinguishment is Bliss kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi kāmasahagatā 9 8 En Ru

Pañcime, āvuso, kāmaguṇā.

Katame pañca?

Reverend, there are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, āvuso, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, āvuso, pañca kāmaguṇā.

Yaṁ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccatāvuso, kāmasukhaṁ.

These are the five kinds of sensual stimulation.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.

Yaṁ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccatāvuso, kāmasukhaṁ.

Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.

First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho.

First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

While a mendicant is in such a meditation, should perceptions accompanied by sensual pleasures beset them due to loss of focus, that’s an affliction for them.

Tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho.

Seyyathāpi, āvuso, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;

While a mendicant is in such a meditation, should perceptions accompanied by sensual pleasures beset them due to loss of focus, that’s an affliction for them.

Suppose a happy person were to experience pain; that would be an affliction for them.

Seyyathāpi, āvuso, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;

evamevassa te kāmasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho.

Suppose a happy person were to experience pain; that would be an affliction for them.

In the same way, should perceptions accompanied by sensual pleasures beset them due to loss of focus, that’s an affliction for them.

an9.35 Gāvīupamāsutta The Simile of the Cow kāmehi 4 3 En Ru

‘yannūnāhaṁ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyyan’ti.

So na sakkoti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharituṁ.

‘Why don’t I, quite secluded from sensual pleasures, secluded from unskillful qualities, enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.’

But they’re not able to enter and remain in the first absorption.

So na sakkoti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharituṁ.

Ayaṁ vuccati, bhikkhave, ‘bhikkhu ubhato bhaṭṭho ubhato parihīno, seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṁ’.

But they’re not able to enter and remain in the first absorption.

This is called a mendicant who has slipped and fallen from both sides. They’re like the mountain cow who was foolish, incompetent, unskillful, and lacking in common sense when roaming on rugged mountains.

an9.36 Jhānasutta Depending on Absorption kāmehi 2 4 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.

Take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption.

They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṁ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā;

evamevaṁ kho, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

It’s like an archer or their apprentice who first practices on a straw man or a clay model. At a later time they become a long-distance shooter, a marksman, who shatters large objects.

In the same way a noble disciple, quite secluded from sensual pleasures, enters and remains in the first absorption.
padāletā → padāḷetā (bj); padālitā (sya-all, mr) "


an9.38 Lokāyatikasutta Brahmin Cosmologists kāmaguṇā kāmūpasaṁhitā kāmehi 5 3 En Ru

Pañcime, brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati.

Katame pañca?

These five kinds of sensual stimulation are called the world in the training of the Noble One.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;

ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These five kinds of sensual stimulation are called the world in the training of the Noble One.

ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati.

Idha, brāhmaṇā, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

These five kinds of sensual stimulation are called the world in the training of the Noble One.

Take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Idha, brāhmaṇā, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma, lokassa ante viharati’.

Take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

This is called a mendicant who, having gone to the end of the world, meditates at the end of the world.

an9.40 Nāgasutta The Simile of the Bull Elephant in the Forest kāmehi 1 0 En Ru

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So attamano soṇḍaṁ saṁharati.

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

They happily relieve their itches.

an9.41 Tapussasutta With the Householder Tapussa kāmabhogino kāmārāmā kāmaratā kāmasammuditā kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ kāmasammuditā kāmesu kāmehi kāmasahagatā 22 8 En Ru

“Mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā.

Tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ.

“Honorable Ānanda, we are laypeople who enjoy sensual pleasures. We like sensual pleasures, we love them and take joy in them.

But renunciation seems like an abyss.

Tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ.

Sutaṁ metaṁ, bhante, ‘imasmiṁ dhammavinaye daharānaṁ daharānaṁ bhikkhūnaṁ nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati etaṁ santanti passato’.

But renunciation seems like an abyss.

I have heard that in this teaching and training there are very young mendicants whose minds are secure in renunciation; they’re confident, settled, and decided about it. They see it as peaceful.

‘mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ’.

Sutaṁ metaṁ, bhante, ‘imasmiṁ dhammavinaye daharānaṁ daharānaṁ bhikkhūnaṁ nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati etaṁ santanti passato.

an9.41

an9.41

kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ca ānisaṁso anadhigato, so ca me anāsevito.

Tasmā me nekkhamme cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṁ santanti passato’.

‘I haven’t seen the drawbacks of sensual pleasures, and so I haven’t cultivated that. I haven’t realized the benefits of renunciation, and so I haven’t developed that.

That’s why my mind isn’t secure in renunciation, and not confident, settled, and decided about it. And it’s why I don’t see it as peaceful.’

‘sace kho ahaṁ kāmesu ādīnavaṁ disvā taṁ bahulaṁ kareyyaṁ, nekkhamme ānisaṁsaṁ adhigamma tamāseveyyaṁ,

ṭhānaṁ kho panetaṁ vijjati yaṁ me nekkhamme cittaṁ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṁ santanti passato’.

‘Suppose that, seeing the drawbacks of sensual pleasures, I were to cultivate that. And suppose that, realizing the benefits of renunciation, I were to develop that.

It’s possible that my mind would become secure in renunciation; it would be confident, settled, and decided about it. And I would see it as peaceful.’
bahulaṁ kareyyaṁ → bahulīkareyyaṁ (bj, sya-all, pts1ed)

cetovimutti → vimutti (si, mr) "

So kho ahaṁ, ānanda, aparena samayena kāmesu ādīnavaṁ disvā taṁ bahulamakāsiṁ, nekkhamme ānisaṁsaṁ adhigamma tamāseviṁ.

Tassa mayhaṁ, ānanda, nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati etaṁ santanti passato.

And so, after some time, I saw the drawbacks of sensual pleasures and cultivated that, and I realized the benefits of renunciation and developed that.

Then my mind became secure in renunciation; it was confident, settled, and decided about it. I saw it as peaceful.

So kho ahaṁ, ānanda, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Tassa mayhaṁ, ānanda, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

And so, quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

While I was in that meditation, perceptions accompanied by sensual pleasures beset me due to loss of focus, and that was an affliction for me.

Tassa mayhaṁ, ānanda, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

Seyyathāpi, ānanda, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;

While I was in that meditation, perceptions accompanied by sensual pleasures beset me due to loss of focus, and that was an affliction for me.

Suppose a happy person were to experience pain; that would be an affliction for them.

Seyyathāpi, ānanda, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya;

evamevassa me kāmasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

Suppose a happy person were to experience pain; that would be an affliction for them.

In the same way, when perceptions accompanied by sensual pleasures beset me due to loss of focus, that was an affliction for me.

an9.42 Sambādhasutta Cramped kāmaguṇā kāmūpasaṁhitā kāmehi 5 0 En Ru

“Pañcime, āvuso, kāmaguṇā sambādho vutto bhagavatā.

Katame pañca?

“Reverend, these five kinds of sensual stimulation are called ‘confinement’ by the Buddha.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation that are called ‘confinement’ by the Buddha.

Ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.

Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

These are the five kinds of sensual stimulation that are called ‘confinement’ by the Buddha.

Now, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena.

Now, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha spoke of an opportunity amid confinement in a qualified sense.

an9.43 Kāyasakkhīsutta A Personal Witness kāmehi 1 0 En Ru

Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Yathā yathā ca tadāyatanaṁ tathā tathā naṁ kāyena phusitvā viharati.

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

They meditate directly experiencing that dimension in every way.

an9.44 Paññāvimuttasutta Freed by Wisdom kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati,

paññāya ca naṁ pajānāti.

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

And they understand that with wisdom.

an9.45 Ubhatobhāgavimuttasutta Freed Both Ways kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Yathā yathā ca tadāyatanaṁ tathā tathā naṁ kāyena phusitvā viharati, paññāya ca naṁ pajānāti.

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

They meditate directly experiencing that dimension in every way. And they understand that with wisdom.

an9.46 Sandiṭṭhikadhammasutta In This Very Life kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena …pe….

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha spoke of the teaching apparent in the present life in a qualified sense. …

an9.47 Sandiṭṭhikanibbānasutta Extinguishment Is Visible in This Very Life kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, sandiṭṭhikaṁ nibbānaṁ vuttaṁ bhagavatā pariyāyena …pe….

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha said that extinguishment is apparent in the present life in a qualified sense. …

an9.51 Diṭṭhadhammanibbānasutta Extinguishment in the Present Life kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṁ vuttaṁ bhagavatā pariyāyena …pe….

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha spoke of extinguishment in the present life in a qualified sense. …

an9.52 Khemasutta A Safe Place kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, khemaṁ vuttaṁ bhagavatā pariyāyena …pe….

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha spoke of a safe place in a qualified sense. …

an9.61 Anupubbanirodhasutta Progressive Cessation kāmehi 1 0 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena …pe….

“First, take a mendicant who, quite secluded from sensual pleasures … enters and remains in the first absorption.

To this extent the Buddha spoke of progressive cessation in a qualified sense. …

an9.63 Sikkhādubbalyasutta Weaknesses in Training and Mindfulness Meditation kāmesumicchācāro 1 0 En Ru

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṁ—

imāni kho, bhikkhave, pañca sikkhādubbalyāni.

Killing living creatures, stealing, sexual misconduct, lying, and using alcoholic drinks that cause negligence.

These are the five weaknesses when you’re training.

an9.64 Nīvaraṇasutta Hindrances kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—

imāni kho, bhikkhave, pañca nīvaraṇāni.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five hindrances.

an9.65 Kāmaguṇasutta Kinds of Sensual Stimulation kāmaguṇasutta kāmaguṇā kāmūpasaṁhitā kāmaguṇānaṁ 6 0 En Ru

Kāmaguṇasutta

“Pañcime, bhikkhave, kāmaguṇā.

Kinds of Sensual Stimulation

“Mendicants, there are these five kinds of sensual stimulation.

“Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

“Mendicants, there are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

Ime kho, bhikkhave, pañca kāmaguṇā.

Imesaṁ kho, bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti.

These are the five kinds of sensual stimulation.

To give up these five kinds of sensual stimulation you should develop the four kinds of mindfulness meditation. …” "

Imesaṁ kho, bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti.

Tatiyaṁ. "

To give up these five kinds of sensual stimulation you should develop the four kinds of mindfulness meditation. …” "


an9.67 Orambhāgiyasutta Lower Fetters kāmacchando 1 0 En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—

imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.

Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

These are the five lower fetters.

an9.72 Cetasovinibandhasutta Emotional Shackles kāmesu nīvaraṇākāmā 3 0 En Ru

Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Firstly, a mendicant isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetasovinibandho.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

This is the first emotional shackle.

Sikkhā nīvaraṇākāmā,

Khandhā ca orambhāgiyā gati;

an9.72

an9.72

an9.82 Cetasovinibandhasutta Emotional Shackles kāmesu 1 0 En Ru

Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti …pe…

ime kho, bhikkhave, pañca cetasovinibandhā.

Firstly, a mendicant isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures. …

These are the five emotional shackles.

an9.92 Cetasovinibandhasutta Emotional Shackles kāmesu 1 0 En Ru

Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti …pe…

ime kho, bhikkhave, pañca cetasovinibandhā.

Firstly, a mendicant isn’t free of greed for sensual pleasures. …

These are the five emotional shackles.

an10.8 Jhānasutta Inspiring All Around: the Absorptions nikāmalābhī 4 0 En Ru

āraññiko ca pantasenāsano, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …

catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …

they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Evaṁ so tenaṅgena aparipūro hoti.

they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

So they’re incomplete in that respect,

‘kintāhaṁ saddho ca assaṁ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseyyaṁ, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti.

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

‘How can I become faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, an expert in the training, one who lives in the wilderness, in remote lodgings, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements?’

When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, an expert in the training, one who lives in the wilderness, in remote lodgings, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

evaṁ so tenaṅgena paripūro hoti.

When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, an expert in the training, one who lives in the wilderness, in remote lodgings, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

they’re complete in that respect.

an10.12 Pañcaṅgasutta Five Factors kāmacchando 2 0 En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Evaṁ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.

It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

That’s how a mendicant has given up five factors.
thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, pts1ed)

pañca aṅge → pañcaṅgāni (bj, sya-all) | vivajjayaṁ → vivajjiya (mr) "

Kāmacchando ca byāpādo,

thinamiddhañca bhikkhuno;

Sensual desire, ill will,

dullness and drowsiness,

an10.13 Saṁyojanasutta Fetters kāmacchando 1 0 En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—

imāni pañcorambhāgiyāni saṁyojanāni.

Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

These are the five lower fetters.

an10.14 Cetokhilasutta Emotional Barrenness kāmesu 4 2 En Ru

Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Firstly, a mendicant isn’t free of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetasovinibandho asamucchinno hoti.

This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

This is the first emotional shackle they haven’t cut off.

Idha, bhikkhave, bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Yo so, bhikkhave, bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.

Firstly, a mendicant is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

This being so, their mind inclines toward keenness, commitment, persistence, and striving.

Yo so, bhikkhave, bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetasovinibandho susamucchinno hoti.

This being so, their mind inclines toward keenness, commitment, persistence, and striving.

This is the first emotional shackle they’ve cut off.

an10.17 Paṭhamanāthasutta A Protector (1st) dhammakāmo 2 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

Furthermore, a mendicant loves the teachings and is a delight to converse with, being full of joy in the teaching and training.

an10.17

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

ayampi dhammo nāthakaraṇo.

an10.17

This too is a quality that serves as protector.

an10.18 Dutiyanāthasutta A Protector (2nd) dhammakāmo 2 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

‘Dhammakāmo vatāyaṁ bhikkhu piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo’ti therāpi naṁ bhikkhū vattabbaṁ anusāsitabbaṁ maññanti, majjhimāpi bhikkhū … navāpi bhikkhū vattabbaṁ anusāsitabbaṁ maññanti.

Furthermore, a mendicant loves the teachings and is a delight to converse with, being full of joy in the teaching and training.

Knowing this, the mendicants—whether senior, middle, or junior—think that mendicant is worth advising and instructing.

‘Dhammakāmo vatāyaṁ bhikkhu piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo’ti therāpi naṁ bhikkhū vattabbaṁ anusāsitabbaṁ maññanti, majjhimāpi bhikkhū … navāpi bhikkhū vattabbaṁ anusāsitabbaṁ maññanti.

Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Knowing this, the mendicants—whether senior, middle, or junior—think that mendicant is worth advising and instructing.

Being treated with such kindness by the senior, middle, and junior mendicants, that mendicant can expect only growth, not decline.

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) kāmacchando kāmesanā kāmasaṅkappo 3 0 En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Evaṁ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.

It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

That’s how a mendicant has given up five factors.

Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.

Evaṁ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

It’s when they’ve given up searching for sensual pleasures, for continued existence, and for a spiritual life.

That’s how a mendicant has totally given up searching.

Idha, bhikkhave, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti.

Evaṁ kho, bhikkhave, bhikkhu anāvilasaṅkappo hoti.

It’s when a mendicant has given up intentions of sensuality, malice, and cruelty.

That’s how a mendicant has unsullied intentions.

an10.29 Paṭhamakosalasutta Kosala (1st) kāmānaṁ kāmānañcāhaṁ 2 4 En Ru

‘samaṇo gotamo na kāmānaṁ pariññaṁ paññāpeti, na rūpānaṁ pariññaṁ paññāpeti, na vedanānaṁ pariññaṁ paññāpetī’ti.

Kāmānañcāhaṁ, bhikkhave, pariññaṁ paññāpemi, rūpānañca pariññaṁ paññāpemi, vedanānañca pariññaṁ paññāpemi, diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṁ paññāpemī”ti.

‘The ascetic Gotama doesn’t advocate the complete understanding of sensual pleasures, forms, or feelings.’

But I do advocate the complete understanding of sensual pleasures, forms, and feelings. And I advocate complete extinguishment by not grasping in this very life, wishless, extinguished, and cooled.” "

Kāmānañcāhaṁ, bhikkhave, pariññaṁ paññāpemi, rūpānañca pariññaṁ paññāpemi, vedanānañca pariññaṁ paññāpemi, diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṁ paññāpemī”ti.

Navamaṁ. "

But I do advocate the complete understanding of sensual pleasures, forms, and feelings. And I advocate complete extinguishment by not grasping in this very life, wishless, extinguished, and cooled.” "


an10.30 Dutiyakosalasutta Kosala (2nd) dassanakāmā nikāmalābhī pakkāmīti 6 0 En Ru

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.

“Eso, mahārāja, vihāro saṁvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi; vivarissati te bhagavā dvāran”ti.

For I want to see the Buddha.”

“Great king, that’s his dwelling, with the door closed. Approach it quietly, without hurrying; go onto the porch, clear your throat, and knock with the latch. The Buddha will open the door.”

Puna caparaṁ, bhante, bhagavā yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī.

Yampi, bhante, bhagavā yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

Furthermore, the Buddha gets to take part in talk about self-effacement that helps open the heart, when he wants, without trouble or difficulty. That is, talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Puna caparaṁ, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Yampi, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

Furthermore, the Buddha gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty.

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.

Dasamaṁ.

Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an10.30

an10.44 Kusinārasutta At Kusinārā codetukāmena 7 0 En Ru

“Codakena, bhikkhave, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ paccavekkhitvā pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo.

Katame pañca dhammā ajjhattaṁ paccavekkhitabbā?

“Mendicants, a mendicant who wants to accuse another should first check five things in themselves and establish five things in themselves.

What five things should they check in themselves?

Codakena, bhikkhave, bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ:

‘parisuddhakāyasamācāro nu khomhi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṁsena.

A mendicant who wants to accuse another should check this:

‘Is my bodily behavior pure? Do I have pure bodily behavior that is impeccable and irreproachable?

Puna caparaṁ, bhikkhave, codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ:

‘parisuddhavacīsamācāro nu khomhi, parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṁsena.

Furthermore, a mendicant who wants to accuse another should check this:

‘Is my verbal behavior pure? Do I have pure verbal behavior that is impeccable and irreproachable?

Puna caparaṁ, bhikkhave, codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ:

‘mettaṁ nu kho me cittaṁ paccupaṭṭhitaṁ sabrahmacārīsu anāghātaṁ.

Furthermore, a mendicant who wants to accuse another should check this:

‘Is my heart established in love for my spiritual companions, without resentment?

Puna caparaṁ, bhikkhave, codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ:

‘bahussuto nu khomhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Furthermore, a mendicant who wants to accuse another should check this:

‘Am I very learned, remembering and keeping what I’ve learned? These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. Am I very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically?

Puna caparaṁ, bhikkhave, codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ:

‘ubhayāni kho pana me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso.

Furthermore, a mendicant who wants to accuse another should check this:

‘Have both monastic codes been passed down to me in detail, well analyzed, well mastered, and well evaluated in both the rules and accompanying material?

Codakena, bhikkhave, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ paccavekkhitvā ime pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo”ti.

Catutthaṁ. "

A mendicant who wants to accuse another should first check these five things in themselves and establish these five things in themselves.” "


an10.46 Sakkasutta Сакка Сутта kāmā 1 0 En Ru

Kāmā hi, bhante, aniccā tucchā musā mosadhammā”ti.

“Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya.

“Страсти-желания, почтенный, ненадежны, пусты, ложны, замутненные явления”.

“Вот, Сакьи, мой последователь десять лет небеспечно, пылко, решительно пребывающий, как я обучал, так практикующий, ту же сотню лет и ту же сотню сотен лет и ту же сотню тысяч лет может пребывать чувствующим только приятное.

an10.50 Bhaṇḍanasutta Arguments dhammakāmo 2 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

Furthermore, a mendicant loves the teachings and is a delight to converse with, being full of joy in the teaching and training. …

an10.50

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

an10.50

an10.50

an10.60 Girimānandasutta With Girimānanda kāmavitakkaṁ 1 0 En Ru

Idhānanda, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti.

Ayaṁ vuccatānanda, pahānasaññā.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, and they don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them.

This is called the perception of giving up.

an10.71 Ākaṅkhasutta One Might Wish nikāmalābhī 1 0 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa …pe… brūhetā suññāgārānaṁ.

Ākaṅkheyya ce, bhikkhave, bhikkhu ‘āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.

A mendicant might wish: ‘May I get the four absorptions—blissful meditations in the present life that belong to the higher mind—when I want, without trouble or difficulty.’ So let them fulfill their precepts …

A mendicant might wish: ‘May I realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with my own insight due to the ending of defilements.’ So let them fulfill their precepts, be committed to inner serenity of the heart, not neglect absorption, be endowed with discernment, and frequent empty huts.

an10.75 Migasālāsutta With Migasālā pakkāmi 1 0 En Ru

Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṁ gahetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

Then Ānanda, after receiving almsfood at Migasālā’s home, rose from his seat and left.

Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an10.87 Nappiyasutta Disciplinary Issues sikkhākāmo sikkhākāmassa 5 2 En Ru

Puna caparaṁ, bhikkhave, bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī.

Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Furthermore, a mendicant doesn’t want to train, and doesn’t praise taking up the training. …

an10.87
sikkhāsamādānassa → sikkhākāmassa (mr)

paṭisanthārako → paṭisandhārako (mr)

Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī.

an10.87

Furthermore, a mendicant has corrupt wishes, and doesn’t praise getting rid of wishes. …

Puna caparaṁ, bhikkhave, bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī.

Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

Furthermore, a mendicant wants to train, and praises taking up the training. …

an10.87

Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī.

an10.87

Furthermore, a mendicant has few desires, and praises getting rid of desires. …

an10.89 Kokālikasutta With Kokālika pakkāmi 1 10 En Ru

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi sabbo kāyo phuṭo ahosi.

Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Not long after he left his body erupted with boils the size of mustard seeds.

an10.90 Khīṇāsavabalasutta The Powers of One Who has Ended Defilements kāmā 2 0 En Ru

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.

Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:

Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.

This is a power that a mendicant who has ended the defilements relies on to claim:

Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:

‘khīṇā me āsavā’ti.

This is a power that a mendicant who has ended the defilements relies on to claim:

‘My defilements have ended.’

an10.91 Kāmabhogīsutta Pleasure Seekers kāmabhogīsutta kāmabhogī kāmabhogīnaṁ 49 1 En Ru

Kāmabhogīsutta

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Pleasure Seekers

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

“Dasayime, gahapati, kāmabhogī santo saṁvijjamānā lokasmiṁ.

Katame dasa?

“These ten pleasure seekers are found in the world.

What ten?

Idha, gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena;

adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti.

First, a pleasure seeker seeks wealth using illegitimate, coercive means.

They don’t make themselves happy and pleased, nor share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena;

adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using illegitimate, coercive means.

They make themselves happy and pleased, but don’t share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena;

adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using illegitimate, coercive means.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi;

dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They don’t make themselves happy and pleased, nor share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi;

dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti, na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They make themselves happy and pleased, but don't share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi;

dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena;

dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They don’t make themselves happy and pleased, nor share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena;

dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, but don’t share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena;

dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gahapati, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena;

dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, and they share it and make merit.

Tatra, gahapati, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī tīhi ṭhānehi gārayho.

‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who doesn’t make themselves happy and pleased, nor share it and make merit. They may be criticized on three grounds.

They seek for wealth using illegitimate, coercive means. This is the first ground for criticism.

Ayaṁ, gahapati, kāmabhogī imehi tīhi ṭhānehi gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṁso.

This pleasure seeker may be criticized on these three grounds.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be criticized on two grounds, and praised on one.

Tatra, gahapati, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṁso.

‘Adhammena bhoge pariyesati sāhasenā’ti, iminā paṭhamena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be criticized on two grounds, and praised on one.

They seek for wealth using illegitimate, coercive means. This is the first ground for criticism.

Ayaṁ, gahapati, kāmabhogī imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṁso.

Tatra, gahapati, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṁso.

This pleasure seeker may be criticized on these two grounds, and praised on this one.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, and shares it and makes merit. They may be criticized on one ground, and praised on two.

Tatra, gahapati, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṁso.

‘Adhammena bhoge pariyesati sāhasenā’ti, iminā ekena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, and shares it and makes merit. They may be criticized on one ground, and praised on two.

They seek for wealth using illegitimate, coercive means. This is the one ground for criticism.

Ayaṁ, gahapati, kāmabhogī iminā ekena ṭhānena gārayho, imehi dvīhi ṭhānehi pāsaṁso.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena pāsaṁso tīhi ṭhānehi gārayho.

This pleasure seeker may be criticized on this one ground, and praised on these two.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who doesn’t make themselves happy and pleased, nor share it and make merit. They may be praised on one ground, and criticized on three.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena pāsaṁso tīhi ṭhānehi gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā ekena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who doesn’t make themselves happy and pleased, nor share it and make merit. They may be praised on one ground, and criticized on three.

They seek for wealth using legitimate, non-coercive means. This is the one ground for praise.

Ayaṁ, gahapati, kāmabhogī iminā ekena ṭhānena pāsaṁso imehi tīhi ṭhānehi gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi pāsaṁso dvīhi ṭhānehi gārayho.

This pleasure seeker may be praised on this one ground, and criticized on these three.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be praised on two grounds, and criticized on two.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi pāsaṁso dvīhi ṭhānehi gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be praised on two grounds, and criticized on two.

They seek for wealth using legitimate, non-coercive means. This is the first ground for praise.

Ayaṁ, gahapati, kāmabhogī imehi dvīhi ṭhānehi pāsaṁso imehi dvīhi ṭhānehi gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, ayaṁ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

This pleasure seeker may be praised on these two grounds, and criticized on these two.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, and shares it and make merit. They may be praised on three grounds, and criticized on one.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, ayaṁ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, and shares it and make merit. They may be praised on three grounds, and criticized on one.

They seek for wealth using legitimate, non-coercive means. This is the first ground for praise.

Ayaṁ, gahapati, kāmabhogī imehi tīhi ṭhānehi pāsaṁso iminā ekena ṭhānena gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena pāsaṁso dvīhi ṭhānehi gārayho.

This pleasure seeker may be praised on these three grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who doesn’t make themselves happy and pleased, nor share it and make merit. They may be praised on one ground and criticized on two.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī ekena ṭhānena pāsaṁso dvīhi ṭhānehi gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā ekena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who doesn’t make themselves happy and pleased, nor share it and make merit. They may be praised on one ground and criticized on two.

They seek for wealth using legitimate, non-coercive means. This is the one ground for praise.

Ayaṁ, gahapati, kāmabhogī iminā ekena ṭhānena pāsaṁso imehi dvīhi ṭhānehi gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

This pleasure seeker may be praised on this one ground, and criticized on these two.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be praised on two grounds and criticized on one.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ, gahapati, kāmabhogī dvīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit. They may be praised on two grounds and criticized on one.

They seek for wealth using legitimate, non-coercive means. This is the first ground for praise.

Ayaṁ, gahapati, kāmabhogī imehi dvīhi ṭhānehi pāsaṁso iminā ekena ṭhānena gārayho.

Tatra, gahapati yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge gathito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjati, ayaṁ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

This pleasure seeker may be praised on these two grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. But they enjoy that wealth tied, infatuated, attached, blind to the drawbacks, and not understanding the escape. They may be praised on three grounds and criticized on one.

Tatra, gahapati yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge gathito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjati, ayaṁ, gahapati, kāmabhogī tīhi ṭhānehi pāsaṁso ekena ṭhānena gārayho.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. But they enjoy that wealth tied, infatuated, attached, blind to the drawbacks, and not understanding the escape. They may be praised on three grounds and criticized on one.

They seek for wealth using legitimate, non-coercive means. This is the first ground for praise.

Ayaṁ, gahapati, kāmabhogī imehi tīhi ṭhānehi pāsaṁso iminā ekena ṭhānena gārayho.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṁ, gahapati, kāmabhogī catūhi ṭhānehi pāsaṁso.

This pleasure seeker may be praised on these three grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. And they enjoy that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape. They may be praised on four grounds.

Tatra, gahapati, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṁ, gahapati, kāmabhogī catūhi ṭhānehi pāsaṁso.

‘Dhammena bhoge pariyesati asāhasenā’ti, iminā paṭhamena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. And they enjoy that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape. They may be praised on four grounds.

They seek for wealth using legitimate, non-coercive means. This is the first ground for praise.

Ayaṁ, gahapati, kāmabhogī imehi catūhi ṭhānehi pāsaṁso.

Ime kho, gahapati, dasa kāmabhogī santo saṁvijjamānā lokasmiṁ.

This pleasure seeker may be praised on these four grounds.

These are the ten pleasure seekers found in the world.

Ime kho, gahapati, dasa kāmabhogī santo saṁvijjamānā lokasmiṁ.

Imesaṁ kho, gahapati, dasannaṁ kāmabhogīnaṁ yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṁ imesaṁ dasannaṁ kāmabhogīnaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

These are the ten pleasure seekers found in the world.

The pleasure seeker who seeks wealth using legitimate, non-coercive means, who makes themselves happy and pleased, and shares it and makes merit, and who uses that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape is the foremost, best, chief, highest, and finest of the ten.

Imesaṁ kho, gahapati, dasannaṁ kāmabhogīnaṁ yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṁ imesaṁ dasannaṁ kāmabhogīnaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

Seyyathāpi, gahapati, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo. Sappimaṇḍo tattha aggamakkhāyati.

The pleasure seeker who seeks wealth using legitimate, non-coercive means, who makes themselves happy and pleased, and shares it and makes merit, and who uses that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape is the foremost, best, chief, highest, and finest of the ten.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.
pāmokkho → mokkho (si)

pāmokkho → mokkho (si) "

Seyyathāpi, gahapati, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo. Sappimaṇḍo tattha aggamakkhāyati.

Evamevaṁ kho, gahapati, imesaṁ dasannaṁ kāmabhogīnaṁ yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati, ayaṁ imesaṁ dasannaṁ kāmabhogīnaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cā”ti.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.

In the same way, the pleasure seeker who seeks wealth using legitimate, non-coercive means, who makes themselves happy and pleased, and shares it and makes merit, and who uses that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape is the foremost, best, chief, highest, and finest of the ten.” "

an10.92 Bhayasutta Dangers kāmesumicchācārī 1 0 En Ru

kāmesumicchācārī …

musāvādī …

Anyone who commits sexual misconduct …

Anyone who lies …

an10.93 Kiṁdiṭṭhikasutta What Is Your View? appasaddakāmā pakkāmi 2 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Such venerables like the quiet, are educated to be quiet, and praise the quiet.

Hopefully if he sees that our assembly is quiet he’ll see fit to approach.”

Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante anāthapiṇḍike gahapatimhi bhikkhū āmantesi:

after which Anāthapiṇḍika got up from his seat, bowed, and respectfully circled the Buddha before leaving.

Then, not long after Anāthapiṇḍika had left, the Buddha addressed the mendicants:

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita appasaddakāmā pakkāmi 2 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Such venerables like the quiet, are educated to be quiet, and praise the quiet.

Hopefully if he sees that our assembly is quiet he’ll see fit to approach.”

Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhū āmantesi:

After Vajjiyamāhita had been educated, encouraged, fired up, and inspired with a Dhamma talk by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha before leaving.

Then, not long after Vajjiyamāhita had left, the Buddha addressed the mendicants:

an10.98 Therasutta A Senior Mendicant dhammakāmo nikāmalābhī 2 0 En Ru

dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo,

santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena,

They love the teachings and are a delight to converse with, being full of joy in the teaching and training.

They’re content with any kind of robes, almsfood, lodgings, and medicines and supplies for the sick.

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They realize the undefiled freedom of heart and freedom by wisdom in this very life, and they live having realized it with their own insight due to the ending of defilements.

an10.99 Upālisutta With Upāli kāmaṁ kāmaguṇehi kāmūpasaṁhitehi kāmehi 7 3 En Ru

Kaṇṇasandhovikampi khiḍḍaṁ kīḷitvā piṭṭhisandhovikampi khiḍḍaṁ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṁ pakkameyyan’ti.

So taṁ udakarahadaṁ ogāhetvā kaṇṇasandhovikampi khiḍḍaṁ kīḷeyya piṭṭhisandhovikampi khiḍḍaṁ kīḷeyya;

When I’ve bathed and drunk, I’ll emerge from the water and go wherever I want.’

And that’s just what he does.
nhatvā → nahātvā (bj, pts1ed); nhātvā (sya-all)

Mahā, upāli → mahāhupāli (bj, pts1ed)

kaṇṇasandhovikampi khiḍḍaṁ kīḷitvā piṭṭhisandhovikampi khiḍḍaṁ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṁ pakkameyya.

Taṁ kissa hetu?

an10.99

Why is that?

kaṇṇasandhovikampi khiḍḍaṁ kīḷitvā piṭṭhisandhovikampi khiḍḍaṁ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṁ pakkameyyan’ti.

So taṁ udakarahadaṁ sahasā appaṭisaṅkhā pakkhandeyya.

When I’ve bathed and drunk, I’ll emerge from the water and go wherever I want.’

They jump into the lake rashly, without thinking.

pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti

cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

He accordingly amuses himself, supplied and provided with the five kinds of sensual stimulation.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

sotaviññeyyehi saddehi …

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

Taṁ kiṁ maññasi, upāli,

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

What do you think, Upāli?

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Taṁ kiṁ maññasi, upāli,

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

What do you think, Upāli?

an10.100 Abhabbasutta Cannot kāmabhogī 1 0 En Ru

Kāmabhogī bhayaṁ diṭṭhi,

vajjiyamāhituttiyā;

an10.100

an10.100

an10.101 Samaṇasaññāsutta Perceptions for Ascetics sikkhākāmo 1 0 En Ru

Santatakārī hoti santatavutti sīlesu, anabhijjhālu hoti, abyāpajjo hoti, anatimānī hoti, sikkhākāmo hoti, “idamatthan”tissa hoti jīvitaparikkhāresu, āraddhavīriyo ca viharati.

Imā kho, bhikkhave, tisso samaṇasaññā bhāvitā bahulīkatā ime satta dhamme paripūrentī”ti.

Their deeds and behavior are always consistent with the precepts. They’re content, kind-hearted, and humble. They want to train. They use the necessities of life after reflecting on their purpose. They’re energetic.

When those three perceptions for ascetics are developed and cultivated they fulfill these seven things.” "
Santatakārī → niccaṁ santatakārī (bj); satatakārī (sya-all, pts1ed, mr) | santatavutti → satatavuttī (sya-all, pts1ed) | āraddhavīriyo ca → āraddhaviriyo ca (bj, pts1ed); āraddhaviriyo (sya-all) "


an10.117 Saṅgāravasutta With Saṅgārava kāme 1 0 En Ru

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

an10.118 Orimatīrasutta The Near Shore kāme 1 0 En Ru

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

an10.167 Brāhmaṇapaccorohaṇīsutta The Brahmin Ceremony of Descent kāmesumicchācārassa kāmesumicchācāraṁ kāmesumicchācārā 3 0 En Ru

… ‘Kāmesumicchācārassa kho pāpako vipāko—

diṭṭhe ceva dhamme abhisamparāyañcā’ti.

… ‘Sexual misconduct has a bad result

in the present life and in lives to come.’

So iti paṭisaṅkhāya kāmesumicchācāraṁ pajahati;

kāmesumicchācārā paccorohati.

Reflecting like this, they give up sexual misconduct,

they descend from sexual misconduct.

kāmesumicchācārā paccorohati.

… ‘Musāvādassa kho pāpako vipāko—

they descend from sexual misconduct.

… ‘Lying has a bad result

an10.168 Ariyapaccorohaṇīsutta The Noble Descent kāmesumicchācārassa kāmesumicchācārā 2 0 En Ru

… ‘Kāmesumicchācārassa kho pāpako vipāko …pe…

kāmesumicchācārā paccorohati.

… ‘Sexual misconduct has a bad result …’ …

they descend from sexual misconduct.

kāmesumicchācārā paccorohati.

… ‘Musāvādassa kho pāpako vipāko …pe…

they descend from sexual misconduct.

… ‘Lying has a bad result …’ …

an10.169 Saṅgāravasutta With Saṅgārava kāmesumicchācāro kāmesumicchācārā kāme 3 0 En Ru

Kāmesumicchācāro orimaṁ tīraṁ, kāmesumicchācārā veramaṇī pārimaṁ tīraṁ.

Musāvādo orimaṁ tīraṁ, musāvādā veramaṇī pārimaṁ tīraṁ.

Sexual misconduct is the near shore, and avoiding sexual misconduct is the far shore.

Lying is the near shore, and not lying is the far shore.

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

an10.170 Orimasutta The Near Shore kāmesumicchācāro kāmesumicchācārā kāme 3 0 En Ru

Kāmesumicchācāro orimaṁ tīraṁ, kāmesumicchācārā veramaṇī pārimaṁ tīraṁ.

Musāvādo orimaṁ tīraṁ, musāvādā veramaṇī pārimaṁ tīraṁ.

Sexual misconduct is the near shore, and avoiding sexual misconduct is the far shore.

Lying is the near shore, and not lying is the far shore.

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

an10.171 Paṭhamaadhammasutta Bad Principles (1st) kāmesumicchācāro kāmesumicchācārā 2 0 En Ru

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi—

ayaṁ vuccati, bhikkhave, adhammo ca anattho ca.

Killing living creatures, stealing, and sexual misconduct; speech that’s false, divisive, harsh, or nonsensical; covetousness, ill will, and wrong view.

These are called bad principles with bad results.

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi—

ayaṁ vuccati, bhikkhave, dhammo ca attho ca.

Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.

These are called good principles with good results.

an10.172 Dutiyaadhammasutta Bad Principles (2nd) kāmesumicchācāro kāmesumicchācārā kāmesumicchācārapaccayā 4 1 En Ru

Kāmesumicchācāro, āvuso, adhammo;

kāmesumicchācārā veramaṇī dhammo;

Sexual misconduct is a bad principle.

Avoiding sexual misconduct is a good principle.

kāmesumicchācārā veramaṇī dhammo;

ye ca kāmesumicchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho;

Avoiding sexual misconduct is a good principle.

And the many bad, unskillful qualities produced by sexual misconduct are bad results.

ye ca kāmesumicchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho;

kāmesumicchācārā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

And the many bad, unskillful qualities produced by sexual misconduct are bad results.

And the many skillful qualities fully developed because of avoiding sexual misconduct are good results.

kāmesumicchācārā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.

Musāvādo, āvuso, adhammo;

And the many skillful qualities fully developed because of avoiding sexual misconduct are good results.

Lying is a bad principle.

an10.173 Tatiyaadhammasutta Bad Principles (3rd) kāmesumicchācāro kāmesumicchācārā 2 0 En Ru

kāmesumicchācāro, bhikkhave, adhammo;

kāmesumicchācārā veramaṇī dhammo …

Sexual misconduct is a bad principle.

Avoiding sexual misconduct is a good principle. …

kāmesumicchācārā veramaṇī dhammo …

musāvādo, bhikkhave, adhammo;

Avoiding sexual misconduct is a good principle. …

Lying is a bad principle.

an10.174 Kammanidānasutta Sources of Deeds kāmesumicchācārampāhaṁ 1 0 En Ru

Kāmesumicchācārampāhaṁ, bhikkhave, tividhaṁ vadāmi—

lobhahetukampi, dosahetukampi, mohahetukampi.

I say that sexual misconduct is threefold:

caused by greed, hate, or delusion.

an10.175 Parikkamanasutta The Bypass kāmesumicchācārissa kāmesumicchācārā 2 0 En Ru

Kāmesumicchācārissa, bhikkhave, kāmesumicchācārā veramaṇī parikkamanaṁ hoti.

Musāvādissa, bhikkhave, musāvādā veramaṇī parikkamanaṁ hoti.

Avoiding sexual misconduct bypasses sexual misconduct.

Not lying bypasses lying.

an10.176 Cundasutta With Cunda kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 3 0 En Ru

Kāmesumicchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti.

Evaṁ kho, cunda, tividhaṁ kāyena asoceyyaṁ hoti.

They commit sexual misconduct. They have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

This is the threefold impurity by way of body.
mātāpiturakkhitā → sya-all, pts1ed potthakesu | gottarakkhitā → bj, sya-all, pts1ed potthakesu

so ajānaṁ vā āha: ‘jānāmī’ti, jānaṁ vā āha: ‘na jānāmī’ti; apassaṁ vā āha: ‘passāmī’ti, passaṁ vā āha: ‘na passāmī’ti → so ajānaṁ vā ahaṁ jānāmīti, jānaṁ vā ahaṁ na jānāmīti, apassaṁ vā ahaṁ passāmīti, passaṁ vā ahaṁ na passāmīti (pts1ed, mr)

Kāmesumicchācāraṁ pahāya, kāmesumicchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.

Evaṁ kho, cunda, tividhaṁ kāyena soceyyaṁ hoti.

They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

This is the threefold purity by way of body.

an10.177 Jāṇussoṇisutta With Jānussoṇi kāmesumicchācārī kāmesumicchācārā kāmaguṇānaṁ 8 0 En Ru

“Idha, brāhmaṇa, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti.

So kāyassa bhedā paraṁ maraṇā nirayaṁ upapajjati.

“Brahmin, take someone who kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

When their body breaks up, after death, they’re reborn in hell.

Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.

So kāyassa bhedā paraṁ maraṇā manussānaṁ sahabyataṁ upapajjati.

Take someone else who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. They're contented, kind-hearted, and have right view.

When their body breaks up, after death, they’re reborn in the human realm.

Idha, brāhmaṇa, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti;

so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ.

Take someone who kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

They give to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, perfumes, and makeup; and bed, house, and lighting.

Yaṁ kho, brāhmaṇa, idha pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko, tena so kāyassa bhedā paraṁ maraṇā hatthīnaṁ sahabyataṁ upapajjati.

Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, tena so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa.

Since in this life they killed living creatures … and had wrong view, they were reborn in the company of elephants.

Since they gave to ascetics or brahmins … they get to have food and drink, garlands and various adornments.

So tattha lābhī hoti mānusakānaṁ pañcannaṁ kāmaguṇānaṁ.

Yaṁ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṁ maraṇā manussānaṁ sahabyataṁ upapajjati.

There they get to have the five kinds of human sensual stimulation.

Since in this life they didn’t kill living creatures … and had right view, they were reborn in the company of humans.

Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, tena so tattha lābhī hoti mānusakānaṁ pañcannaṁ kāmaguṇānaṁ.

Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.

Since they gave to ascetics or brahmins … they get to have the five kinds of human sensual stimulation.

Take someone else who doesn’t kill living creatures … and has right view.

So tattha lābhī hoti dibbānaṁ pañcannaṁ kāmaguṇānaṁ.

Yaṁ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṁ maraṇā devānaṁ sahabyataṁ upapajjati.

There they get to have the five kinds of heavenly sensual stimulation.

Since in this life they didn’t kill living creatures … and had right view, they were reborn in the company of the gods.

Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, tena so tattha lābhī hoti dibbānaṁ pañcannaṁ kāmaguṇānaṁ.

Api ca, brāhmaṇa, dāyakopi anipphalo”ti.

Since they gave to ascetics or brahmins … they get to have the five kinds of heavenly sensual stimulation.

It’s never fruitless for the donor.”

an10.178 Sādhusutta Good kāmesumicchācāro kāmesumicchācārā 2 0 En Ru

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi—

idaṁ vuccati, bhikkhave, asādhu.

Killing living creatures, stealing, and sexual misconduct; speech that’s false, divisive, harsh, or nonsensical; covetousness, ill will, and wrong view.

This is called what is not good.

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi—

idaṁ vuccati, bhikkhave, sādhū”ti.

Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.

This is called what is good.” "

an10.199-210 an10.199-210 Should Not Associate, Etc. kāmesumicchācārī kāmesumicchācārā 3 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti—

imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo na sevitabbo.

They kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

You should not associate with a person who has these ten qualities.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—

imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo sevitabbo.

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.

You should associate with a person who has these ten qualities.”

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—

imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo bahuṁ puññaṁ pasavatī”ti.

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.

A person who has these ten qualities creates much merit.”

an10.211 Paṭhamanirayasaggasutta Heaven and Hell (1st) kāmesu kāmesumicchācāraṁ kāmesumicchācārā 3 0 En Ru

Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti.

Musāvādī hoti, sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘jānāmī’ti, jānaṁ vā āha: ‘na jānāmī’ti, apassaṁ vā āha: ‘passāmī’ti, passaṁ vā āha: ‘na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

They commit sexual misconduct. They have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

They lie. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I know.’ Knowing, they say ‘I don’t know.’ Not seeing, they say ‘I see.’ And seeing, they say ‘I don’t see.’ So they deliberately lie for the sake of themselves or another, or for some trivial worldly reason.

Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.

Musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

They give up sexual misconduct. They don’t have sex with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sex with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

They give up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.

an10.212 Dutiyanirayasaggasutta Heaven and Hell (2nd) kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 3 0 En Ru

kāmesumicchācārī hoti …

musāvādī hoti …

They commit sexual misconduct. …

They lie. …

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti …

musāvādaṁ pahāya musāvādā paṭivirato hoti …

They give up sexual misconduct. …

They give up lying. …

an10.213 Mātugāmasutta A Female kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

kāmesumicchācārī hoti …

musāvādī hoti …

She commits sexual misconduct. …

She lies. …

kāmesumicchācārā paṭivirato hoti …

musāvādā paṭivirato hoti …

She doesn’t commit sexual misconduct. …

She doesn’t lie. …

an10.215 Visāradasutta Assured kāmesumicchācārinī kāmesumicchācārā 2 0 En Ru

kāmesumicchācārinī hoti …

musāvādinī hoti …

an10.215

an10.215

kāmesumicchācārā paṭiviratā hoti …

musāvādā paṭiviratā hoti …

an10.215

an10.215

an10.216 Saṁsappanīyasutta Creepy Creatures kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

kāmesumicchācārī hoti …

musāvādī hoti …

commits sexual misconduct …

lies …

kāmesumicchācārā paṭivirato hoti …

musāvādaṁ pahāya musāvādā paṭivirato hoti …

sexual misconduct …

lying …

an10.217 Paṭhamasañcetanikasutta Intentional (1st) kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 3 2 En Ru

Kāmesumicchācārī hoti, yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti.

Evaṁ kho, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

They commit sexual misconduct. They have sex with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They have sex with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

These are the three kinds of corruption and failure of bodily action.

Kāmesumicchācāraṁ pahāya, kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.

Evaṁ kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

They give up sexual misconduct. They don’t have sex with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sex with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

These are the three kinds of successful bodily action.

an10.221 Untitled Discourse on Ten Qualities kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti—

imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

They kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

Someone with these ten qualities is cast down to hell.

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—

imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti. "

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.

Someone with these ten qualities is raised up to heaven.” "

an10.222 Untitled Discourse on Twenty Qualities kāmesumicchācārī kāmesumicchācāre kāmesumicchācārā 4 0 En Ru

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti;

attanā ca musāvādī hoti, parañca musāvāde samādapeti;

an10.222

an10.222

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;

an10.222

an10.222

an10.223 Untitled Discourse on Thirty Qualities kāmesumicchācārī kāmesumicchācāre kāmesumicchācārā 6 0 En Ru

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti;

attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti;

an10.223

an10.223

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti;

an10.223

an10.223

an10.224 Untitled Discourse on Forty Qualities kāmesumicchācārī kāmesumicchācāre kāmesumicchācārassa kāmesumicchācārā 8 0 En Ru

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṁ bhāsati;

attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṁ bhāsati;

an10.224

an10.224

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati;

an10.224

an10.224

an11.9 Saddhasutta With Sandha kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa kāmarāgaṁyeva 7 0 En Ru

So kāmarāgaṁyeva antaraṁ katvā jhāyati pajjhāyati nijjhāyati avajjhāyati,

byāpādapariyuṭṭhitena cetasā viharati …

Harboring sensual desire within they meditate and concentrate and contemplate and ruminate.

Their heart is overcome by ill will …

an11.13 Nandiyasutta With Nandiya upagantukāmo atthakāmā 3 3 En Ru

Tena kho pana samayena bhagavā sāvatthiyaṁ vassāvāsaṁ upagantukāmo hoti.

Assosi kho nandiyo sakko:

Now at that time the Buddha wanted to commence the rains residence at Sāvatthī.

Nandiya the Sakyan heard about this,
hoti → ahosi (mr)

upagacchi → upagañchi (bj, pts1ed)

“bhagavā kira sāvatthiyaṁ vassāvāsaṁ upagantukāmo”ti.

Atha kho nandiyassa sakkassa etadahosi:

an11.13

and thought,

yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā’ti.

Iti kho te, nandiya, kalyāṇamitte ārabbha ajjhattaṁ sati upaṭṭhāpetabbā.

to have good friends who advise and instruct me out of kindness and compassion.’

In this way you should establish mindfulness internally based on good friends.

an11.14 Subhūtisutta With Subhūti dhammakāmo nikāmalābhī 6 0 En Ru

Puna caparaṁ, subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.

Yampi, subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, idampi, subhūti, saddhassa saddhāpadānaṁ hoti.

Furthermore, a mendicant loves the teachings and is a delight to converse with, being full of joy in the teaching and training.

When a mendicant loves the teachings, this is an outcome of faith.

Yampi, subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, idampi, subhūti, saddhassa saddhāpadānaṁ hoti.

Puna caparaṁ, subhūti, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

When a mendicant loves the teachings, this is an outcome of faith.

Furthermore, a mendicant lives with energy roused up for giving up unskillful qualities and embracing skillful qualities. They are strong, staunchly vigorous, not slacking off when it comes to developing skillful qualities.

Puna caparaṁ, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yampi, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampi, subhūti, saddhassa saddhāpadānaṁ hoti.

Furthermore, a mendicant gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

When a mendicant gets the four absorptions, this is an outcome of faith.

Yampi, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampi, subhūti, saddhassa saddhāpadānaṁ hoti.

Puna caparaṁ, subhūti, bhikkhu anekavihitaṁ pubbenivāsaṁ anussarati,

When a mendicant gets the four absorptions, this is an outcome of faith.

Furthermore, a mendicant recollects many kinds of past lives.

Ayaṁ, bhante, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.

Ayaṁ, bhante, bhikkhu āraddhavīriyo viharati …pe… thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

This mendicant loves the teachings …

This mendicant is energetic …

Ayaṁ, bhante, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Ayaṁ, bhante, bhikkhu anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

This mendicant gets the four absorptions …

This mendicant recollects their many kinds of past lives …

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka dassanakāmā kāmehi 2 2 En Ru

Dassanakāmā hi mayaṁ, bhante, āyasmantaṁ ānandan”ti.

“Eso, gahapati, āyasmā ānando vesāliyaṁ viharati beluvagāmake”ti.

For I want to see him.”

“Householder, Venerable Ānanda is staying near Vesālī in the little village of Beluva.”

“Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So iti paṭisañcikkhati:

“Householder, it’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Then they reflect:

an11.17 Gopālasutta The Cowherd kāmavitakkaṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ … uppannaṁ vihiṁsāvitakkaṁ …

uppannuppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti.

It’s when a mendicant tolerates a sensual, malicious, or cruel thought that has arisen. They don’t give it up, get rid of it, eliminate it, and obliterate it.

They tolerate any bad, unskillful qualities that have arisen. They don’t give them up, get rid of them, eliminate them, and obliterate them.

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ … uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Evaṁ kho, bhikkhave, bhikkhu āsāṭikaṁ hāretā hoti.

It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, but gives it up, gets rid of it, eliminates it, and exterminates it. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them.

That’s how a mendicant picks out flies’ eggs.

dn1 Brahmajālasutta Брахмаджала Сутта kāmāvacaro kāmaguṇehi kāmā kāmehi 4 2 En Ru

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.

Taṁ tvaṁ na jānāsi na passasi.

Существует ведь, досточтимый, другое свое ‘я’ — божественное, имеющее форму, принадлежащее к миру чувственного, питающееся материальной пищей.

Ты не знаешь, не видишь его.

‘yato kho, bho, ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

„Ведь насколько, досточтимый, это свое ‘я’ услаждается, будучи наделено и одарено пятью признаками чувственности, настолько, досточтимый, это свое ‘я’ и достигает высшего освобождения в зримом мире“. —

Так некоторые учат о высшем освобождении живого существа в зримом мире.

Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Yato kho, bho, ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

Ведь чувственные удовольствия, досточтимый, непостоянны, приносят несчастье, изменчивы по природе, с их изменчивостью и превратностью возникают горе, плач, несчастье, неудовлетворенность, беспокойство.

И насколько, досточтимый, это свое ‘я’, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания — связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии], настолько, досточтимый, это свое ‘я’ и достигает высшего освобождения в зримом мире“. —

Yato kho, bho, ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

И насколько, досточтимый, это свое ‘я’, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания — связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии], настолько, досточтимый, это свое ‘я’ и достигает высшего освобождения в зримом мире“. —

Так некоторые учат о высшем освобождении живого существа в зримом мире.

dn2 Sāmaññaphalasutta Самана Пхала Сутта kāmaguṇehi yenakāmaṅgamo yenakāmaṅgamo’ti kāmehi kāmāsavāpi pakkāmi pakkāmiṁ 11 36 En Ru

Ayañhi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, devo maññe.

Ahaṁ panamhissa dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako.

Ведь этот царь Магадхи Аджатасатту Ведехипутта, будучи наделен и снабжен пятью признаками чувственности, услаждается, я сказал бы, словно бог, —

я же — его раб, исполняющий работу, рано встающий, поздно ложащийся, послушно выполняющий всё, приятно ведущий себя, сладкоречивый, не спускающий с тебя глаз.

Ayañhi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, devo maññe.

Ahaṁ panamhissa kassako gahapatiko karakārako rāsivaḍḍhako.

Ведь этот царь Магадхи Аджатасатту Ведехипутта, будучи наделен и снабжен пятью признаками чувственности, услаждается, я сказал бы, словно бог, —

я же — его земледелец, домоправитель, уплачивающий подати, умножающий [его] богатства.

Seyyathāpi, mahārāja, puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo.

So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Подобно тому, великий царь, как, если человек будет рабом, не зависящим от себя, зависящим от другого, не имеющим права идти, куда хочет,

и со временем освободится от этого рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочет,

So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Tassa evamassa:

и со временем освободится от этого рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочет,

и сможет сказать себе:

‘ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo.

Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti.

„Вот прежде я был рабом, не зависящим от себя, зависящим от другого, не имеющим права идти, куда хочу;

теперь же я освободился от рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочу“, —

Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti.

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

теперь же я освободился от рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочу“, —

он получит от этого радость, достигнет удовлетворения.

So vivicceva kāmehi, vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

Освободившись от чувственных удовольствий, освободившись от нехороших свойств, он достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Он обливает, заливает, переполняет, пропитывает это тело радостью и счастьем, рожденным уединенностью, и не остается во всем теле ничего, что не было бы пропитано радостью и счастьем, рожденным уединенностью.

Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkantassa rañño māgadhassa ajātasattussa vedehiputtassa bhikkhū āmantesi:

И вот царь Магадхи Аджатасатту Ведехипутта, возрадовавшись и удовлетворившись словами Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И вот вскоре после ухода царя Магадхи Аджатасатту Ведехипутты Благостный обратился к монахам:

dn3 Ambaṭṭhasutta Амбаттха Сутта kāmalāpinī pariṇāmetukāmo okkāmukhaṁ akāmā kāmehi kāmaguṇehi pakkāmi kāmānaṁ ukkāmukhaṁ 10 7 En Ru

“Laṭukikāpi kho, ambaṭṭha, sakuṇikā sake kulāvake kāmalāpinī hoti.

Sakaṁ kho panetaṁ, ambaṭṭha, sakyānaṁ yadidaṁ kapilavatthuṁ, nārahatāyasmā ambaṭṭho imāya appamattāya abhisajjitun”ti.

«Даже перепелка, Амбаттха, маленькая птичка, и та щебечет, как хочет, в своем гнезде.

Ведь этот Капилаваттху, Амбаттха, принадлежит сакьям, и поэтому не стоит, Амбаттха, сердиться по столь ничтожному поводу».

Bhūtapubbaṁ, ambaṭṭha, rājā okkāko yā sā mahesī piyā manāpā, tassā puttassa rajjaṁ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi—

okkāmukhaṁ karakaṇḍaṁ hatthinikaṁ sinisūraṁ.

Когда-то давно, Амбаттха, царь Оккака, желая передать царство сыну своей любимой и дорогой первой супруги, побудил оставить страну старших

сыновей Оккамукху, Каранду, Хаттхинию, Синипуру.

okkāmukhaṁ karakaṇḍaṁ hatthinikaṁ sinisūraṁ.

Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tattha vāsaṁ kappesuṁ.

сыновей Оккамукху, Каранду, Хаттхинию, Синипуру.

Оставив страну, они нашли пристанище на склонах Гималаев на берегу лотосового пруда, в большой роще [деревьев] сака.
karakaṇḍaṁ → karakaṇḍuṁ (sya-all); karaṇḍuṁ (pts1ed) | sinisūraṁ → nipuraṁ (bj); sinipuraṁ (sya-all); sīnipuraṁ (pts1ed) | okkāmukhaṁ → ukkāmukhaṁ (bj, sya-all)

kaṇhaṁ nāma → sā kaṇhaṁ (pts1ed)

“ayaṁ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo.

Sace tvaṁ na byākarissasi, aññena vā aññaṁ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā ettheva te sattadhā muddhā phalissati.

«Вот, Амбаттха, тебе задается вопрос, связанный с истиной, на который следует ответить без страсти.

Если ты не ответишь или уклонишься, [сказав] о другом, или останешься безмолвным, или уйдешь, то голова твоя тут же разорвется на семь частей.

So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati …pe…

idampissa hoti caraṇasmiṁ.

Освободившись от чувственных удовольствий, освободившись от нехороших свойств, он достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Это и есть часть его праведности. Подобно тому, Амбаттха

Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti ambaṭṭhaṁyeva māṇavaṁ paṭimānento.

И вот юный Амбаттха взошел на повозку, [запряженную] кобылой, и удалился.

В это самое время брахман Поккхарасади, выйдя из Уккаттхи вместе с большим числом брахманов, уселся в своей роще, ожидая юного Амбаттху.

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi brāhmaṇaṁ pokkharasātiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—

проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

И когда Благостный узнал, что брахман Поккхарасади готов в мыслях, смягчен в мыслях, непредвзят в мыслях, возвышен в мыслях, умиротворен в мыслях, то он преподал наставление в истине, высочайшее для Будд:

dn4 Soṇadaṇḍasutta Сонаданда Сутта adhiyitukāmā akāmakānaṁ khīṇakāmarāgo pakkāmi pakkāmīti 5 3 En Ru

Bhavañhi soṇadaṇḍo bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…

Bhavañhi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayoanuppatto;

Ведь досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текста, желая изучать священные тексты, то по этой причине не досточтимый Сонаданда должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Сонаданду.

Ведь досточтимый Сонаданда стар, преклонных лет, много прожил, достиг конца жизненного пути, исполнился его срок,

Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…

Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya …pe…

Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Ведь отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe…

Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…

Ведь отшельник Готама, почтенные, уничтожил [в себе] чувственную страсть, освободился от непостоянства. А раз отшельник Готама, почтенные, уничтожил [в себе] чувственную страсть, освободился от непостоянства, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Ведь отшельник Готама, почтенные, проповедует [значимость] кармы, проповедует [значимость] действия, безупречно чтит род брахманов. А раз отшельник Готама, почтенные, проповедует [значимость] кармы, проповедует [значимость] действия, безупречно чтит род брахманов, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi:

Тогда брахман Сонаданда, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И когда прошла эта ночь, брахман Сонаданда, приказав приготовить в своем доме изысканную твердую пищу и мягкую пищу, сообщил Благостному о времени:

Atha kho bhagavā soṇadaṇḍaṁ brāhmaṇaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.

Soṇadaṇḍasuttaṁ niṭṭhitaṁ catutthaṁ. "

И тогда Благостный, наставив, побудив, воодушевив, порадовав брахмана Сонаданду добродетельной беседой, поднялся с сиденья и удалился.

«Сонаданда-сутта» Окончена. Четвертая. "

dn5 Kūṭadantasutta Кутаданта Сутта adhiyitukāmā akāmakānaṁ khīṇakāmarāgo yiṭṭhukāmassa kāmesu kāmesumicchācārā kāmānaṁ pakkāmi pakkāmīti yiṭṭhakāmassa 12 2 En Ru

Bhavañhi kūṭadanto bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā …pe…

Bhavañhi kūṭadanto jiṇṇo vuddho mahallako addhagato vayoanuppatto.

Ведь досточтимый Кутаданта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Кута-данта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты, то по этой причине не досточтимый Кутаданта должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Кутаданту.

Ведь досточтимый Кутаданта стар, преклонных лет, много прожил, достиг конца жизненного пути, исполнился его срок, отшельник же Готама и молод, и лишь недавно странствует. А раз досточтимый Кутаданта стар, преклонных лет, много прожил, достиг конца жизненного пути, исполнился его срок,

Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…

Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…

Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Ведь отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор. А раз отшельник Готама, почтенные, прекрасен, приятен для глаз, доставляет отраду, наделен высшей красотой телосложения, превосходен, как Брахма, с телом, как у Брахмы, с обликом, великим на взор, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe…

Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…

Ведь отшельник Готама, почтенные, уничтожил [в себе] чувственную страсть, освободился от непостоянства. А раз отшельник Готама, почтенные, уничтожил [в себе] чувственную страсть, освободился от непостоянства, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Ведь отшельник Готама, почтенные, проповедует [значимость] кармы, проповедует [значимость] действия, безупречно чтит род брахманов. А раз отшельник Готама, почтенные, проповедует [значимость] кармы, проповедует [значимость] действия, безупречно чтит род брахманов, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa kocideva vippaṭisāro:

‘“mahā vata me bhogakkhandho vigacchissatī”ti, so bhotā raññā vippaṭisāro na karaṇīyo.

„Может быть, у досточтимого царя, желающего совершить великое жертвоприношение, возникнет такого рода сожаление:

‘Увы, у меня уйдет [на это] великое богатство’, — так досточтимому царю не следует испытывать этого сожаления.
yiṭṭhukāmassa → yajamānassa (sya-all); yiṭṭhakāmassa (mr)

barihisatthāya → parihiṁsatthāya (si, sya-all, mr); parahiṁsatthāya (mr)

kāmesu micchācārinopi kāmesumicchācārā paṭiviratāpi …

musāvādinopi musāvādā paṭiviratāpi …

следующие ложным [путем] чувственных удовольствий и отказывающиеся следовать ложным [путем] чувственных удовольствий …

ведущие лживые речи и отказывающиеся вести лживые речи …

pāṇātipātā veramaṇiṁ, adinnādānā veramaṇiṁ, kāmesumicchācārā veramaṇiṁ, musāvādā veramaṇiṁ, surāmerayamajjapamādaṭṭhānā veramaṇiṁ.

Ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.

воздерживаясь уничтожать живое, воздерживаясь брать то, что не дано, воздерживаясь от неправедного поведения в области чувственного, воздерживаясь от лживой речи, воздерживаясь от хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие,

то это жертвоприношение — и менее трудно, и менее беспокойно, и более плодоносно, и более достославно, чем это тройное успешное совершение жертвоприношения с шестнадцатью принадлежностями, и чем это благоприятствующее семейству жертвоприношение — постоянное подаяние, и чем это дарение обители, и чем эти обращения к прибежищу».

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi kūṭadantaṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—

проповедь о даянии, проповедь о нравственности, проповедь о небе и преподнес наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

И когда Благостный узнал, что брахман Кутаданта готов в мыслях, смягчен в мыслях, непредвзят в мыслях, возвышен в мыслях, умиротворен в мыслях, то он преподал наставление в истине, высочайшее для Будд:

Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāṭe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi:

Тогда брахман Кутаданта, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И когда прошла эта ночь, брахман Кутаданта, приказав приготовить у себя около ямы для жертвоприношения изысканную твердую пищу и мягкую пищу, сообщил Благостному о времени:

Ekamantaṁ nisinnaṁ kho kūṭadantaṁ brāhmaṇaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.

Kūṭadantasuttaṁ niṭṭhitaṁ pañcamaṁ. "

И тогда Благостный, наставив, побудив, воодушевив, порадовав сидящего в стороне брахмана Кутаданту добродетельной беседой, поднялся с сиденья и удалился.

«Кутаданта-сутта» окончена. Пятая. "

dn6 Mahālisutta Махали Сутта dassanakāmā kāmūpasaṁhitāni kāmūpasaṁhitānaṁ 56 0 En Ru

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.

“Akālo kho, āvuso, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti.

Ведь мы желаем видеть этого Готаму».

«Не время, почтенные, видеть Благостного. Благостный предается размышлению».

dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.

“Akālo kho, mahāli, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti.

Ведь мы желаем видеть Благостного, архата, всецело просветленного».

«Не время, Оттхаддха, видеть Благостного. Благостный предается размышлению». —

‘yadagge ahaṁ, mahāli, bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti.

Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī”ti?

«Некогда в прежние дни, господин, сын личчхавов Сунаккхатта приблизился ко мне и, приблизившись, сказал мне: „С тех пор, Махали, как я пребываю рядом с Благостным — не более трех лет, — я вижу небесные образы, приятные, несущие удовольствие, восхитительные, но не слышу небесных звуков, приятных, несущих удовольствие, восхитительных“. —

Итак, господин, сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, — ведь не лишены же они существования?»

Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī”ti?

2.1. Ekaṁsabhāvitasamādhi

Итак, господин, сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, — ведь не лишены же они существования?»

2.1. Сосредоточение на одном

“Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti.

“Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti?

«Да, Махали, сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, — ведь они не лишены существования».

«Какова же, господин, причина, каково основание, по которому сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, не лишенных существования?»

“Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti?

“Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

«Какова же, господин, причина, каково основание, по которому сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, не лишенных существования?»

«Вот, Махали, монахом [обращенным] в восточную сторону, владеет сосредоточенность на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных.

“Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

«Вот, Махали, монахом [обращенным] в восточную сторону, владеет сосредоточенность на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных.

[Обращенный] в восточную сторону, сосредоточенный на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных,

So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обращенный] в восточную сторону, сосредоточенный на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных,

он видит в восточной стороне небесные образы, приятные, несущие удовольствие, восхитительные, и не слышит небесных звуков, приятных, несущих удовольствие, восхитительных.

Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он видит в восточной стороне небесные образы, приятные, несущие удовольствие, восхитительные, и не слышит небесных звуков, приятных, несущих удовольствие, восхитительных.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe…

Ведь здесь, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенность на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных.

И вот далее, Махали, монахом, [обращенным] в южную сторону …

uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

вверх, вниз или поперек, владеет сосредоточенность на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных.

[Обратив взор] вверх, вниз или поперек, сосредоточенный на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных,

So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обратив взор] вверх, вниз или поперек, сосредоточенный на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных,

он видит наверху, внизу или поперек небесные образы, приятные, несущие удовольствие, восхитительные, и не слышит небесных звуков, приятных, несущих удовольствие, восхитительных.

Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он видит наверху, внизу или поперек небесные образы, приятные, несущие удовольствие, восхитительные, и не слышит небесных звуков, приятных, несущих удовольствие, восхитительных.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Ведь здесь, Махали, монахом, [обратившим взор] вверх, вниз или поперек, владеет сосредоточенность на одном — видеть небесные образы, приятные, несущие удовольствие, восхитительные, и не слышать небесных звуков, приятных, несущих удовольствие, восхитительных.

Вот, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенностью на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных.

Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Вот, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенностью на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных.

[Обращенный] в восточную сторону, сосредоточенный на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных,

So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обращенный] в восточную сторону, сосредоточенный на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных,

он слышит в восточной стороне небесные звуки, приятные, несущие удовольствие, восхитительные, и не видит небесных образов, приятных, несущих удовольствие, восхитительных.

Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он слышит в восточной стороне небесные звуки, приятные, несущие удовольствие, восхитительные, и не видит небесных образов, приятных, несущих удовольствие, восхитительных.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe…

Ведь здесь, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенность на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных.

9. И вот далее, Махали, монахом, [обращенным] в южную сторону …

uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

вверх, вниз или поперек, владеет сосредоточенность на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных.

[Обратив слух] вверх, вниз или поперек, сосредоточенный на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных,

So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обратив слух] вверх, вниз или поперек, сосредоточенный на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных,

он слышит наверху, внизу или поперек небесные звуки, приятные, несущие удовольствие, восхитительные, и не видит небесных образов, приятных, несущих удовольствие, восхитительных.

Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он слышит наверху, внизу или поперек небесные звуки, приятные, несущие удовольствие, восхитительные, и не видит небесных образов, приятных, несущих удовольствие, восхитительных.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Ведь здесь, Махали, монахом, [обратившим слух] вверх, вниз или поперек, владеет сосредоточенность на одном — слышать небесные звуки, приятные, несущие удовольствие, восхитительные, и не видеть небесных образов, приятных, несущих удовольствие, восхитительных.

Вот, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенность на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные.

Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Вот, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенность на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные.

[Обращенный] в восточную сторону, сосредоточенный на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные,

So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обращенный] в восточную сторону, сосредоточенный на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные,

он и видит в восточной стороне небесные образы, приятные, несущие удовольствие, восхитительные, и слышит небесные звуки, приятные, несущие удовольствие, восхитительные.

Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он и видит в восточной стороне небесные образы, приятные, несущие удовольствие, восхитительные, и слышит небесные звуки, приятные, несущие удовольствие, восхитительные.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe…

Ведь здесь, Махали, монахом, [обращенным] в восточную сторону, владеет сосредоточенность на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные.

11. И вот далее, Махали, монахом, [обращенным] в южную сторону …

uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

вверх, вниз или поперек, владеет сосредоточенность на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные.

[Обратив взор и слух] вверх, вниз или поперек, сосредоточенный на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные,

So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

[Обратив взор и слух] вверх, вниз или поперек, сосредоточенный на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные,

он и видит наверху, внизу или поперек небесные образы, приятные, несущие удовольствие, восхитительные, и слышит небесные звуки, приятные, несущие удовольствие, восхитительные.

Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.

Taṁ kissa hetu?

он и видит наверху, внизу или поперек небесные образы, приятные, несущие удовольствие, восхитительные, и слышит небесные звуки, приятные, несущие удовольствие, восхитительные.

В чем же причина?

Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Ayaṁ kho, mahāli, hetu ayaṁ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti.

Ведь здесь, Махали, монахом, [обратившим взор и слух] вверх, вниз или поперек, владеет сосредоточенность на том и другом — и видеть небесные образы, приятные, несущие удовольствие, восхитительные, и слышать небесные звуки, приятные, несущие удовольствие, восхитительные.

Такова, Махали, причина, таково основание, по которому сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, не лишенных существования».

Ayaṁ kho, mahāli, hetu ayaṁ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti.

“Etāsaṁ nūna, bhante, samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī”ti.

Такова, Махали, причина, таково основание, по которому сын личчхавов Сунаккхатта не слышал существующих небесных звуков, приятных, несущих удовольствие, восхитительных, не лишенных существования».

«Так ради того ли, господин, чтобы испытать подобные состояния сосредоточенности, монахи ведут при Благостном целомудренную жизнь?»

dn8 Mahāsīhanādasutta Маха Сиханада Сутта anabbhakkhātukāmā 1 2 En Ru

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.

“Ye te, kassapa, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, na me te vuttavādino, abbhācikkhanti ca pana maṁ te asatā abhūtena.

Ведь мы не хотим клеветать на досточтимого Готаму».

«Те, Кассапа, которые говорят так: „Отшельник Готама осуждает всякое подвижничество, не колеблясь, он порицает и обвиняет всякого подвижника, живущего в лишениях“, — не говорят сказанного мною и лживым образом, недостойно клевещут на меня.

dn9 Poṭṭhapādasutta Поттхапада Сутта appasaddakāmo kāmehi kāmasaññā pakkāmi kāmemī’ti kāmesi kāmesī’ti 8 7 En Ru

Appasaddakāmo kho so āyasmā appasaddassa vaṇṇavādī.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

любя бесшумность, этот достопочтенный восхваляет бесшумность и,

увидев, как бесшумно [наше] собрание, быть может, решит приблизиться».

So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Tassa yā purimā kāmasaññā, sā nirujjhati.

он достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Уничтожается его прежнее сознание чувственных удовольствий.

Tassa yā purimā kāmasaññā, sā nirujjhati.

Vivekajapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, vivekajapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti.

Уничтожается его прежнее сознание чувственных удовольствий.

В это время [в нем] возникает подлинное, утонченное сознание радости и счастья, рожденного уединенностью, и с этого времени он становится подлинно и утонченно сознающим радость и счастье, рожденное уединенностью.

Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṁ paribbājakaṁ samantato vācā sannitodakena sañjhabbharimakaṁsu:

И тогда Благостный, поднявшись с сиденья, удалился.

И вот, вскоре после того как Благостный удалился, те странствующие аскеты стали со всех сторон задевать язвительной речью странствующего аскета Поттхападу:

‘ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi taṁ kāmemī’ti.

Tamenaṁ evaṁ vadeyyuṁ:

„Я желаю, я люблю самую прекрасную женщину в этой стране“.

Ему сказали бы на это:

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

„Эй, мужчина, знаешь ли ты о той самой прекрасной женщине в стране, которую ты желаешь и любишь, — кто эта самая прекрасная женщина в стране: кшатрийка, брахманка, вайшийка или шудрянка?“

И, будучи спрошен, он сказал бы, что не [знает].

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ evaṁnāmā evaṅgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṁ gāme vā nigame vā nagare vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

„Эй, мужчина, знаешь ли ты о той самой прекрасной женщине в стране, которую ты желаешь и любишь, — каково имя этой самой прекрасной женщины в стране, каков род, высокого она роста, низкого или среднего, темная [у нее] кожа, черная или золотистая, в каком селении, торговом поселке или городе она живет?“ —

И, будучи спрошен, он сказал бы, что не [знает].

‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti?

Iti puṭṭho ‘āmā’ti vadeyya.

„Эй, мужчина, не желаешь ли ты и любишь ту, которой не знаешь и не видишь?“ —

И, будучи спрошен, он сказал бы, что это так.

dn10 Subhasutta Субха Сутта yenakāmaṅgamo yenakāmaṅgamo’ti kāmehi kāmāsavāpi 8 25 En Ru

Seyyathāpi, māṇava, puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo.

So aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Подобно тому, юноша, как, если человек будет рабом, не зависящим от себя, зависящим от другого, не имеющим права идти, куда хочет.

И со временем освободится от этого рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочет.

So aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Tassa evamassa:

И со временем освободится от этого рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочет.

И думает:

‘ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo.

Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti.

„Вот прежде я был рабом, не зависящим от себя, зависящим от другого, не имеющим права идти, куда хочу.

Теперь же я освободился от рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочу“.

Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti.

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

Теперь же я освободился от рабства, став зависящим от себя, не зависящим от другого, раскрепощенным, имеющим право идти, куда хочу“.

Он получит от этого радость, достигнет удовлетворения.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

достигает первой ступени созерцания

не остается во всем теле ничего, что не было бы пропитано радостью и счастьем, рожденным уединенностью.

Yampi, māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

И когда, юноша, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии;

когда] он обливает, заливает, переполняет, пропитывает это тело радостью и счастьем, рожденным уединенностью, и не остается во всем теле ничего, что не было бы пропитано радостью и счастьем, рожденным уединенностью, —

dn13 Tevijjasutta Тевиджа Сутта kāmemī’ti kāmesi kāmesī’ti taritukāmo kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmandubandhanabaddhā kāmacchandanīvaraṇaṁ 15 11 En Ru

‘ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi, taṁ kāmemī’ti.

Tamenaṁ evaṁ vadeyyuṁ:

„Я желаю, я люблю самую прекрасную женщину в этой стране“.

Ему сказали бы на это:

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ—

khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti?

„Эй, мужчина, знаешь ли ты о той самой прекрасной женщине в стране, которую ты желаешь и любишь, кто эта самая прекрасная женщина в стране:

кшатрийка, брахманка, вайшийка или шудрянка?“

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ—evaṁnāmā evaṅgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṁ gāme vā nigame vā nagare vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

„Эй, мужчина, знаешь ли ты о той самой прекрасной женщине в стране, которую ты желаешь и любишь, каково имя этой самой прекрасной женщины в стране, каков род, высокого она роста, низкого или среднего, темная [у нее] кожа, черная или золотистая, в каком селении, торговом поселке или городе она живет?“

И, будучи спрошен, он сказал бы, что не [знает].

‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti?

Iti puṭṭho ‘āmā’ti vadeyya.

„Эй, мужчина, не желаешь ли ты и любишь ту, которой не знаешь и не видишь?“

И, будучи спрошен, он сказал бы, что это так.

Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo.

So orime tīre ṭhito pārimaṁ tīraṁ avheyya:

и вот человек, имеющий дело на другом берегу, стремящийся на другой берег, пришел бы, желая перейти на другой берег, переправиться на другой берег.

И, стоя на этом берегу, он стал бы взывать к другому берегу:

Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo.

So orime tīre daḷhāya anduyā pacchābāhaṁ gāḷhabandhanaṁ baddho.

и вот человек, имеющий дело на другом берегу, стремящийся на другой берег, пришел бы, желая перейти на другой берег, переправиться на другой берег.

И на этом берегу ему крепкими путами туго связали бы руки за спиной.

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Sotaviññeyyā saddā …pe…

Образы, воспринимаемые глазом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные;

звуки, воспринимаемые ухом …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, vāseṭṭha, pañca kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti.

прикосновения, воспринимаемые телом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные.

Эти пять признаков чувственности, Васеттха, и зовутся путами, и зовутся оковами в [учении о] должном поведении праведника.

Ime kho, vāseṭṭha, pañca kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti.

Ime kho, vāseṭṭha, pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

Эти пять признаков чувственности, Васеттха, и зовутся путами, и зовутся оковами в [учении о] должном поведении праведника.

Этим пяти признакам чувственности, Васеттха, и предаются брахманы, сведущие в трех ведах, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления.

Ime kho, vāseṭṭha, pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā, te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā, te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjantā kāmandubandhanabaddhā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantīti, netaṁ ṭhānaṁ vijjati.

Этим пяти признакам чувственности, Васеттха, и предаются брахманы, сведущие в трех ведах, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления.

Итак, Васеттха, эти брахманы, сведущие в трех ведах, пребывают в отказе от тех свойств, которые делают брахманом, и пребывают в приверженности к тем свойствам, которые делают не-брахманом, — предаваясь пяти признакам чувственности, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления, связанные узами чувственности [они надеются, что] с распадом тела после смерти достигнут соединения с Брахмой. А такого быть не может.

Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā, te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā, te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjantā kāmandubandhanabaddhā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantīti, netaṁ ṭhānaṁ vijjati.

Seyyathāpi, vāseṭṭha, ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā.

Итак, Васеттха, эти брахманы, сведущие в трех ведах, пребывают в отказе от тех свойств, которые делают брахманом, и пребывают в приверженности к тем свойствам, которые делают не-брахманом, — предаваясь пяти признакам чувственности, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления, связанные узами чувственности [они надеются, что] с распадом тела после смерти достигнут соединения с Брахмой. А такого быть не может.

Ведь подобным же образом, Васеттха, эта река Ачиравати могла бы быть полноводной, наполненной до краев, так что даже ворона могла бы пить из нее,

Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo.

So orime tīre sasīsaṁ pārupitvā nipajjeyya.

и вот человек, имеющий дело на другом берегу, стремящийся на другой берег, пришел бы, желая перейти на другой берег, переправиться на другой берег.

И на этом берегу он улегся бы [спать], укрывшись с головой.

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Ime kho, vāseṭṭha, pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti.

Преграда чувственного возбуждения, преграда злонамеренности, преграда косности, преграда беспокойства и терзаний, преграда сомнения.

Эти пять преград, Васеттха, и зовутся заграждающими, и зовутся преграждающими, и зовутся закрывающими, и зовутся покрывающими в [учении о] должном поведении праведника.

dn14 Mahāpadānasutta Большое наставление о наследии kāmesumicchācārā kāmaguṇūpasaṁhitaṁ kāmaguṇānaṁ kāmaguṇehi sabbakāmehi kāmaguṇāni dassanakāmo’ti kāmānaṁ kāmesu kāmacchandaṁ 27 18 En Ru

Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesumicchācārā, viratā musāvādā, viratā surāmerayamajjappamādaṭṭhānā.

Ayamettha dhammatā.

Этот порядок вещей, монахи, таков, что когда бодхисаттва, входит в материнское лоно, мать бодхисаттвы — нравственна по своей природе, избегает уничтожать живое, избегает брать то, что не дано [ей], избегает неправедного поведения в области чувственного, избегает лживой речи, избегает хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие.

Таков здесь порядок вещей.

Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena.

Ayamettha dhammatā.

Этот порядок вещей, монахи, таков, что когда бодхисаттва, входит в материнское лоно, у матери бодхисаттвы не возникает в мыслях признаков чувственного влечения к мужчинам, и мать бодхисаттвы неспособна преступить свой долг из-за какого-либо мужчины, охваченного страстью.

Таков здесь порядок вещей.

Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāreti.

Ayamettha dhammatā.

Этот порядок вещей, монахи, таков, что когда бодхисаттва входит в материнское лоно, мать бодхисаттвы обладает пятью признаками чувственности; она услаждается будучи наделена и снабжена пятью признаками чувственности.

Таков здесь порядок вещей.

Atha kho, bhikkhave, bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi.

Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi.

И вот, монахи, царь Бандхума наделил брахманов-прорицателей безупречными одеждами и исполнил все их желания.

И вот, монахи, царь Бандхума приставил нянек к царевичу Випасси.
acchādāpetvā → acchādetvā (sya-all, km)

kho pana, bhikkhave, vipassī kumāro mañjussaro ca → kumāro brahmassaro mañjussaro ca (mr)

pañca kāmaguṇāni upaṭṭhāpesi.

Tatra sudaṁ, bhikkhave, vipassī kumāro vassike pāsāde cattāro māse nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṁ orohatīti.

и снабдил [их всем необходимым для] удовлетворения пяти чувств.

И там, монахи, царевич Випасси [проводил] четыре дождливых месяца во дворце для дождливого времени года, окруженный женщинами-музыкантшами, и не спускался вниз из дворца.

Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañca kāmaguṇāni upaṭṭhāpesi:

‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.

И вот, монахи, царь Бандхума приказал доставлять царевичу Випасси еще больше удовольствий для удовлетворения пяти чувств с тем:

чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.

Tatra sudaṁ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Atha kho, bhikkhave, vipassī kumāro bahūnaṁ vassānaṁ …pe…

И так, монахи, царевич Випасси услаждался, будучи наделен и снабжен пятью признаками чувственности.

И вот, монахи, по прошествии многих лет…

Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañca kāmaguṇāni upaṭṭhāpesi:

‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.

И вот, монахи, царь Бандхума приказал доставлять царевичу Випасси еще больше удовольствий для удовлетворения пяти чувств с тем, чтобы царевич Випасси не отказывался от царства,

чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.

Tatra sudaṁ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Atha kho, bhikkhave, vipassī kumāro bahūnaṁ vassānaṁ …pe…

И так, монахи, царевич Випасси услаждался, будучи наделен и снабжен пятью признаками чувственности.

И вот, монахи, по прошествии многих лет…

Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañca kāmaguṇāni upaṭṭhāpesi:

‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.

И вот, монахи, царь Бандхума приказал доставлять царевичу Випасси еще больше удовольствий для удовлетворения пяти чувств с тем:

чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.

Tatra sudaṁ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Atha kho, bhikkhave, vipassī kumāro bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi:

И так, монахи, царевич Випасси услаждался, будучи наделен и снабжен пятью признаками чувственности.

И вот, монахи, по прошествии многих лет, многих сотен лет, многих тысяч лет царевич Випасси обратился к возничему:

vipassī, bhante, bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati, so tumhākaṁ dassanakāmo’ti.

‘Evaṁ, bhante’ti kho, bhikkhave, dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ etadavoca:

‘Господа, Випасси — Благостный, архат, всецело просветленный — достиг царской столицы Бандхумати и пребывает в оленьей роще Кхема. Он желает видеть вас’“.

'Я достиг этой истины — глубокой, трудной для рассмотрения, трудной для постижения, несущей покой, возвышенной, недоступной рассудку, тонкой, ведомой лишь мудрецам:

‘vipassī, bhante, bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati; so tumhākaṁ dassanakāmo’ti.

Atha kho, bhikkhave, khaṇḍo ca rājaputto tisso ca purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyiṁsu. Yena khemo migadāyo tena pāyiṁsu.

‘Господа, Випасси — Благостный, архат, всецело просветленный — достиг царской столицы Бандхумати и пребывает в оленьей роще Кхема. Он желает видеть вас’“.

И вот, монахи, царевич Кханда и сын главного жреца Тисса приказали запрячь самые лучшие колесницы, взошли на лучшую колесницу и в сопровождении самых лучших колесниц выехали из царской столицы Бандхумати. И направились в оленью рощу Кхема.

dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—

проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

И когда Благостный узнал, что они готовы в мыслях, смягчены в мыслях, непредвзяты в мыслях, возвышенны в мыслях, умиротворены в мыслях, то он преподал наставление в истине, высочайшее для Будд

Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—

А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

И когда Благостный узнал, что они готовы в мыслях, смягчены в мыслях, непредвзяты в мыслях, возвышенны в мыслях, умиротворены в мыслях, то он преподал наставление в истине, высочайшее для Будд

Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—

А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

И когда Благостный узнал, что они готовы в мыслях, смягчены в мыслях, непредвзяты в мыслях, возвышенны в мыслях, умиротворены в мыслях, то он преподал наставление в истине, высочайшее для Будд

Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti …

pe…

Мы же, досточтимый, ведя целомудренную жизнь при Благостном Випасси, отвергнув среди чувственности чувственные побуждения, вновь родились здесь …


Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.

Atha khvāhaṁ, bhikkhave, avihehi devehi saddhiṁ yena atappā devā tenupasaṅkamiṁ …pe…

Мы же, досточтимый, ведя целомудренную жизнь при Благостном, отвергнув среди чувственности чувственные побуждения, вновь родились здесь“.

И затем, монахи, вместе с богами авиха я приблизился к богам атаппа. И затем, монахи, вместе с богами авиха и богами атаппа я приблизился к богам судасса …

Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.

Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:

Мы же, досточтимый, ведя целомудренную жизнь при Благостном Випасси, отвергнув среди чувственности чувственные побуждения, вновь родились здесь“.

И вот в этом же собрании богов, монахи, многие тысячи божеств приблизились ко мне; приблизившись, они приветствовали меня и стали в стороне. И вот, монахи, стоя в стороне, эти божества сказали мне:

te mayaṁ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.

Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:

мы же, досточтимый, ведя целомудренную жизнь при Благостных Какусандхе, Конагамане, Кассапе, отвергнув среди чувственности чувственные побуждения, вновь родились здесь“.

И вот в этом же собрании богов, монахи, многие тысячи божеств приблизились ко мне; приблизившись, они приветствовали меня и стали в стороне. И вот, монахи, стоя в стороне, эти божества сказали мне:

Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.

Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.

Мы же, досточтимый, ведя целомудренную жизнь при Благостном, отвергнув среди чувственности чувственные побуждения, вновь родились здесь“.

И вот, монахи, Татхагата сам тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: „Эти Благостные были такого-то происхождения,

dn15 Mahānidānasutta Маха Нидана Сутта kāmabhavo kāmupādānaṁ kāmataṇhā 3 5 En Ru

kāmupādānaṁ vā diṭṭhupādānaṁ vā sīlabbatupādānaṁ vā attavādupādānaṁ vā, sabbaso upādāne asati upādānanirodhā api nu kho bhavo paññāyethā”ti?

“No hetaṁ, bhante”.

привязанность к чувственным удовольствиям, привязанность к образам действия и обетам, привязанность к взглядам, привязанность к теориям о личности - при повсеместном отсутствии привязанности, при условии прекращения привязанности возможно ли будет обнаружить вовлеченность'?

'Конечно нет, почтенный'.

kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti?

“No hetaṁ, bhante”.

жажды чувственных удовольствий, жажды якобы вечно существующего или жажды якобы полностью уничтожающегося, при повсеместном отсутствии жажды возможно ли будет обнаружить поиск'?

'Конечно нет, почтенный'.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта abhiyātukāmo abhiyātukāmo pakkāmi kāmāsavā gantukāmā gantukāme sikkhākāmā pakkāmī 23 14 En Ru

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti.

So evamāha:

И в это самое время царь Магадхи Аджатасатту Ведехипутта пожелал напасть на ваджджийцев.

И он сказал так:

‘rājā, bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo.

So evamāha:

„Господин, царь Магадхи Аджатасатту Ведехипутта пожелал напасть на ваджджийцев.

И он сказал так:

Rājā, bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo.

So evamāha:

Почтенный Готама, царь Магадхи Аджатасатту Ведехипутта пожелал напасть на ваджджийцев.

И он сказал так:
Rājā → evañca vadeti rājā (mr)

bījayamāno → vījayamāno (bj); vījiyamāno (sya-all); vījamāno (pts1ed)

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

3. Bhikkhuaparihāniyadhamma

И вот главный советник Магадхи, брахман Вассакара, возрадовавшись и удовлетворившись словами Благостного, поднялся с сиденья и удалился.

3. Условия, предотвращающие упадок монахов

kāmāsavā, bhavāsavā, avijjāsavā”ti.

Atha kho bhagavā rājagahe yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi:

от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

И вот Благостный, пробыв в Раджагахе, сколько хотел, обратился к достопочтенному Ананде:

kāmāsavā, bhavāsavā, avijjāsavā”ti.

Atha kho bhagavā ambalaṭṭhikāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi:

порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

И вот Благостный, пробыв в Амбалаттхике, сколько хотел, обратился к достопочтенному Ананде:

kāmāsavā, bhavāsavā, avijjāsavā”ti.

5. Dussīlaādīnava

порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

5. Беды безнравственных людей

Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti:

И вот, поблагодарив Сунидху и Вассакару, главных советников Магадхи, такими строфами, Благостный поднялся с сиденья и удалился.

И в это самое время Сунидха и Вассакара, главные советники Магадхи, шаг за шагом следуя за Благостным, [сказали]:

Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā, pāraṁ gantukāmā.

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena.

Одни люди стали искать лодку, другие стали искать плот, третьи стали сплетать стебли, желая перебраться на другой берег.

И вот, подобно тому как сильный человек вытягивает согнутую руку или сгибает вытянутую руку, точно так же Благостный вместе с толпой монахов исчез с этого берега реки Ганг и появился на том берегу.

Addasā kho bhagavā te manusse appekacce nāvaṁ pariyesante appekacce uḷumpaṁ pariyesante appekacce kullaṁ bandhante apārā pāraṁ gantukāme.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

И Благостный увидел, как одни люди ищут лодку, другие ищут плот, третьи сплетают стебли, желая перебраться на другой берег.

И в это время, узнав о таких делах, Благостный взволнованно воскликнул:

kāmāsavā, bhavāsavā, avijjāsavā”ti.

9. Anāvattidhammasambodhiparāyaṇa

от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

9. Те, кому уготовано невозвращение и гарантировано постижение

kāmāsavā, bhavāsavā, avijjāsavā”ti.

(…)

порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

(…)

Atha kho ambapālī gaṇikā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Assosuṁ kho vesālikā licchavī: “bhagavā kira vesāliṁ anuppatto vesāliyaṁ viharati ambapālivane”ti.

Тогда ганика Амбапали, узнав о согласии Благостного, поднялась с сиденья, приветствовала Благостного и, обойдя [его] с правой стороны, удалилась.

И личчхавы из Весали услышали, что Благостный достиг Весали и пребывает [там] в Весали, в манговой роще.

Atha kho bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Tatrapi sudaṁ bhagavā vesāliyaṁ viharanto ambapālivane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:

И вот Благостный, наставив, побудив, воодушевив, порадовав ганику Амбапали добродетельной беседой, поднялся с сиденья и удалился.

И, пребывая там, в Весали, в роще Амбапали, Благостный повел с монахами такую добродетельную беседу, посвященную [нравственности]:

kāmāsavā, bhavāsavā, avijjāsavā”ti.

12. Veḷuvagāmavassūpagamana

от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

12. Вступление в сезон дождей в деревне Велува

Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Dutiyabhāṇavāro.

Ибо те, Ананда, которые теперь или же с моей кончиной пребудут, [видя] свет в самих себе и прибежище в самих себе, не [видя] прибежища в чем-либо ином; [видя] свет в истине и прибежище в истине, не [видя] прибежища в чем-либо ином, которые стремятся к учению, — те мои монахи, Ананда, достигнут вершины».

Окончен второй раздел поучения.

kāmāsavā, bhavāsavā, avijjāsavā”ti.

22. Catumahāpadesakathā

от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

22. Рассказ о четырёх главных основаниях

kāmāsavā, bhavāsavā, avijjāsavā”ti.

23. Kammāraputtacundavatthu

от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

23. История Чунды - сына мастера по металлам

Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ bhagavato kālaṁ ārocāpesi:

Тогда сын кузнеца Чунда, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И вот с исходом этой ночи сын кузнеца Чунда приказал приготовить в своем жилище изысканную твердую пищу и мягкую пищу и много мягкой свинины и сообщил Благостному о времени:

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

(…)

И Благостный наставил, побудил, воодушевил, порадовал сидящего в стороне сына кузнеца Чунду добродетельной беседой и, поднявшись с сиденья, удалился.

(…)

Āḷāre kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmī”ti.

“Taṁ kiṁ maññasi, pukkusa,

И выразив великое удовлетворение Аларой Каламой, он удалился».

«Как же ты думаешь об этом, Пуккуса?

Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī”ti.

Evaṁ vutte, pukkuso mallaputto bhagavantaṁ etadavoca:

И выразив великое удовлетворение мной, он приветствовал меня и, обойдя с правой стороны, удалился».

И когда так было сказано, Пуккуса Маллапутта сказал Благостному:

Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ bhagavato kāyaṁ upanāmesi.

И вот Пуккуса Маллапутта, наставленный, побужденный, воодушевленный, обрадованный добродетельной беседой с Благостным, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И вот, вскоре после того как Пуккуса Маллапутта удалился, достопочтенный Ананда одел тело Благостного в эту пару чистых златоцветных [одежд], пригодных для ношения,

dn17 Mahāsudassanasutta Махасудассана Сутта kāmesu sabbakāmehi kāmavitakka kāmehi 6 12 En Ru

‘pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ.

„Не убивайте живого. Не берите того, что не дано [вам]. Не поступайте неправедно, [следуя] чувственным влечениям. Не произносите лжи. Не пейте хмельного. Поедайте [лишь] то, что может быть съедено“.

И вот, Ананда, те враждебные цари, которые были в восточной стороне, стали подданными царя Махасудассаны.

‘pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho panānanda, uttarāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ.

„Не убивайте живого. Не берите того, что не дано [вам]. Не поступайте неправедно, [следуя] чувственным влечениям. Не произносите лжи. Не пейте хмельного. Поедайте [лишь] то, что может быть съедено“.

И вот, Ананда, те враждебные цари, которые были в северной стороне, стали подданными царя Махасудассаны.

Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā mahāsudassano ‘ye tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā’, te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi.

Paṭhamabhāṇavāro.

И вот, Ананда, когда и дворец Дхамма, и лотосовый пруд Дхамма были завершены, царь Махасудассана удовлетворил все желания отшельников из отшельников, бывших в почете, и брахманов из брахманов, бывших в почете в то время, и взошел во дворец Дхамма».

[Окончен] первый раздел поучения.
pokkharaṇiyā rājā mahāsudassano ‘ye → ye kho panānanda (sya-all, km, pts1ed, mr)

rañño, ānanda, mahāsudassanassa → idaṁ pāṭho pts1ed potthake natthi

‘tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka.

Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṁsāvitakkā’ti.

„Остановитесь [здесь], помыслы чувственности! Остановитесь, помыслы злонамеренности! Остановитесь, помыслы насилия!

Не идите дальше, помыслы чувственности! Не идите дальше, помыслы злонамеренности! Не идите дальше, помыслы насилия!“

Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṁsāvitakkā’ti.

Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṁ kūṭāgāraṁ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsi.

Не идите дальше, помыслы чувственности! Не идите дальше, помыслы злонамеренности! Не идите дальше, помыслы насилия!“

И тогда, Ананда, царь Махасудассана вступил в покои Махавьюха, уселся на ложе из золота и, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достиг первой ступени созерцания — связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, — и стал пребывать [в ней].

Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṁ kūṭāgāraṁ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsi.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsi.

И тогда, Ананда, царь Махасудассана вступил в покои Махавьюха, уселся на ложе из золота и, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достиг первой ступени созерцания — связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, — и стал пребывать [в ней].

Подавив устремленный рассудок и углубленное рассуждение, он достиг второй ступени созерцания — несущей внутреннее успокоение и собранность в сердце, лишенной устремленного рассудка, лишенной углубленного рассуждения, рожденной сосредоточенностью, дарующей радость и счастье, — и стал пребывать [в ней].

dn18 Janavasabhasutta Джанавасабха Сутта pakkāmi kāmehi 5 6 En Ru

Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya nātikaṁ piṇḍāya pāvisi.

Сказав так Благостному о последователях из Магадхи, достопочтенный Ананда поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.

И вот вскоре после того как достопочтенный Ананда удалился, Благостный оделся утром, взял сосуд для подаяний и верхнюю одежды и отправился в Надику за милостыней.

Idha bho ekacco saṁsaṭṭho viharati kāmehi saṁsaṭṭho akusalehi dhammehi.

So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati.

Вот, почтенные, некто живет связанный признаками чувственности, связанный с нехорошими свойствами.

Со временем он слышит праведную истину, тщательно устремляет [к ней] ум, следует истине во всей ее последовательности.

So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ asaṁsaṭṭho viharati kāmehi asaṁsaṭṭho akusalehi dhammehi.

Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.

Достигнув слушания праведной истины, тщательного устремления ума, следования истине во всей ее последовательности, он живет не связанный с признаками чувственности, не связанный с нехорошими свойствами.

У него, не связанного с признаками чувственности, не связанного с нехорошими свойствами, возникает счастье и удовлетворенность, большая чем счастье.

Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.

Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha;

У него, не связанного с признаками чувственности, не связанного с нехорошими свойствами, возникает счастье и удовлетворенность, большая чем счастье.

Подобно тому, почтенные, как радость рождает удовлетворение,

Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha;

evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.

Подобно тому, почтенные, как радость рождает удовлетворение,

так же точно, почтенные, у не связанного с признаками чувственности, не связанного с нехорошими свойствами, возникает счастье и удовлетворенность, большая чем счастье.
pāmojjaṁ → pāmujjaṁ (pts1ed, mr)

dvārā → dvārāti (sya-all, km, mr)

dn19 Mahāgovindasutta Махаговинда Сутта kāmaguṇehi dassanakāmo’ dassanakāmo kāmā kāmehi yiṭṭhukāmassa kāmāni ñātikāmānaṁ bhattukāmānaṁ 12 6 En Ru

“yasmiṁ vata, bho, mayaṁ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, tasmiṁ no samaye govindo brāhmaṇo kālaṅkato”ti.

Evaṁ vutte, bho, reṇu rājaputto rājānaṁ disampatiṁ etadavoca:

‘Увы, почтенные! Едва мы доверили брахману Говинде все дела и стали услаждаться, будучи наделены и одарены пятью признаками чувственности, как брахман Говинда окончил свои дни!’

Когда так было сказано, царский сын Рену сказал царю:

‘bhavamatthu bhavantaṁ jotipālaṁ, rājā disampati bhavantaṁ jotipālaṁ māṇavaṁ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo’”ti.

“Evaṁ, devā”ti kho, bho, so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami; upasaṅkamitvā jotipālaṁ māṇavaṁ etadavoca:

‘Пусть здравствует досточтимый юноша Джотипала. Царь Дисампати обращается к досточтимому юноше Джотипале. Царь Дисампати желает видеть досточтимого юношу Джотипалу’“.

„Хорошо, Божественный“, — согласился этот слуга с царем Дисампати и вот, почтенные, он приблизился к юноше Джотипале и, приблизившись, так сказал юноше Джотипале:

“bhavamatthu bhavantaṁ jotipālaṁ, rājā disampati bhavantaṁ jotipālaṁ māṇavaṁ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo”ti.

“Evaṁ, bho”ti kho, bho, jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami; upasaṅkamitvā disampatinā raññā saddhiṁ sammodi;

„Пусть здравствует досточтимый юноша Джотипала. Царь Дисампати обращается к досточтимому юноше Джотипале. Царь Дисампати желает видеть досточтимого юношу Джотипалу“.

„Хорошо, почтенный“, — согласился юноша Джотипала с этим слугой, и вот, почтенные, он приблизился к царю Дисампати, приблизившись, он обменялся с царем Дисампати дружескими, дружелюбными словами и почтительным приветствием и сел в стороне.

Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca:

И помазанный на царство Рену стал наслаждаться, будучи наделен и одарен пятью признаками чувственности.

И тогда, почтенные, брахман Махаговинда приблизился к тем шести кшатриям и, приблизившись, так сказал тем шестерым кшатриям:

Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Ko nu kho pana, bho, jānāti, madanīyā kāmā?

досточтимый Рену помазан на царство и наслаждается, будучи наделен и одарен пятью признаками чувственности.

Кто же знает, почтенные? Чувственные удовольствия опьяняют.

Ko nu kho pana, bho, jānāti, madanīyā kāmā?

Āyantu, bhonto, yena reṇu rājā tenupasaṅkamatha; upasaṅkamitvā reṇuṁ rājānaṁ evaṁ vadetha:

Кто же знает, почтенные? Чувственные удовольствия опьяняют.

Идите же, почтенные, приблизьтесь к царю Рену и, приблизившись, так скажите царю Рену:

“Sace te ūnaṁ kāmehi,

ahaṁ paripūrayāmi te;

„Если тебе недостает удовольствий,

я восполню их,

“Namatthi ūnaṁ kāmehi,

hiṁsitā me na vijjati;

„Нет у меня недостатка в удовольствиях,

никто не вредит мне,

yiṭṭhukāmassa me sato;

Aggi pajjalito āsi,

все требуемые обряды,

Огонь был разожжен

“Sace jahatha kāmāni,

yattha satto puthujjano;

„Если вы оставляете чувственные удовольствия,

к которым привязаны миряне,

“Tvaññeva no ñāti ñātikāmānaṁ, tvaṁ pana bhattā bhattukāmānaṁ.

Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.

„Ты — наш родственник из желанных родственников, ты и супруг из желанных супругов.

Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.

dn20 Mahāsamayasutta Махасамая Сутта abhikkāmuṁ kāmaseṭṭho abhikkāmi pakkāmuṁ 19 3 En Ru

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Candano kāmaseṭṭho ca,

kinnighaṇḍu nighaṇḍu ca;

Чандана и камасеттха,

киннугханду и нигханду,

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Modamānā abhikkāmuṁ,

bhikkhūnaṁ samitiṁ vanaṁ.

Они радуются,

что пришли в лес в собрание монахов.

Mārasenā abhikkāmi,

passa kaṇhassa mandiyaṁ.

Пришло войско Мары —

взгляните на безрассудство Канхи:

Vītarāgehi pakkāmuṁ,

nesaṁ lomāpi iñjayuṁ.

[Враги] оставили свободных от страсти,

не поколебав на них ни волоска.

dn21 Sakkapañhasutta Саккапаньха Сутта kāmūpasañhitā kāmo kāmūpasañhitā parakāminī sukhakāmā upasaṅkamitukāmo kāmaguṇehi kāme kāmehi kāmesu kāmasaṁyojanabandhanāni kāmābhibhū 14 2 En Ru

Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṁ assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā:

“Vande te pitaraṁ bhadde,

И, стоя в стороне, отпрыск гандхаббов Панчасикха заиграл на желтой ви́не из белувы и произнес эти строфы, связанные с Буддой, связанные с истиной, связанные с архатами, связанные с любовью:

«Чту твоего отца Тимбару,

kāmo vellitakesiyā;

Anekabhāvo samuppādi,

волнистокудрая,

И стала великой,

Kadā saṁyūḷhā pana te, pañcasikha, imā gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā”ti?

“Ekamidaṁ, bhante, samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.

Когда же, Панчасикха, ты сложил эти строфы, связанные с Буддой, связанные с истиной, связанные с архатами, связанные с любовью?»

«Однажды, господин, Благостный, тут же после того как он достиг просветления, пребывал в Урувеле, на берегу реки Неранджары, у подножия баньяна, [принадлежащего] козьим пастухам.

Sā kho pana, bhante, bhaginī parakāminī hoti;

sikhaṇḍī nāma mātalissa saṅgāhakassa putto, tamabhikaṅkhati.

Между тем, господин, эта госпожа любила другого,

желала Сикхаддхи, сына возницы Матали.

Athāhaṁ beluvapaṇḍuvīṇaṁ ādāya yena timbaruno gandhabbarañño nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā beluvapaṇḍuvīṇaṁ assāvesiṁ, imā ca gāthā abhāsiṁ buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā—

Vande te pitaraṁ bhadde,

я взял тогда желтую ви́ну из белувы, приблизился к жилищу царя гандхаббов Тимбару, заиграл на желтой ви́не из белувы и произнес эти строфы, связанные с Буддой, связанные с истиной, связанные с архатами, связанные с любовью:

«Чту твоего отца Тимбару,

sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā”ti.

Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadanti.

ведь боги, люди, асуры, наги, гандхаббы и многие другие сонмы [существ] желают счастья».

Так Татхагаты приветствуют великих владык подобного рода.

“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo; api ca devānaṁ tāvatiṁsānaṁ kehici kehici kiccakaraṇīyehi byāvaṭo; evāhaṁ nāsakkhiṁ bhagavantaṁ dassanāya upasaṅkamituṁ.

Ekamidaṁ, bhante, samayaṁ bhagavā sāvatthiyaṁ viharati salaḷāgārake.

«Давно уже, господин, я желал приблизиться, чтобы лицезреть Благостного, но, занятый всевозможными делами тридцати трех богов, которые надлежало сделать, я не мог приблизиться, чтобы лицезреть Благостного.

Но вот однажды, господин, Благостный пребывал в Саваттхи, в обители из салы.
kehici → kehici (sya-all, km)

bhūjati → bhuñjatī (bj); bhujagī (sya-all, km); bhuñjati (pts1ed)

Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṁ upaṭṭhānaṁ āgacchanti amhākaṁ pāricariyaṁ.

Te amhākaṁ upaṭṭhānaṁ āgate amhākaṁ pāricariyaṁ gopako devaputto paṭicodesi:

Наделенные, одаренные, наслаждающиеся пятью признаками чувственности, они стали нашими подчиненными, нашими прислужниками.

И божественный отпрыск Гопака стал порицать их, ставших нашими подчиненными, нашими прислужниками:

Tesaṁ, bhante, gopakena devaputtena paṭicoditānaṁ dve devā diṭṭheva dhamme satiṁ paṭilabhiṁsu kāyaṁ brahmapurohitaṁ, eko pana devo kāme ajjhāvasi.

‘Upāsikā cakkhumato ahosiṁ,

И вот, господин, из них, порицаемых божественным отпрыском Гопакой, двое богов обрели в зримом мире способность самосознания, [достигнув] сонма жрецов Брахмы, один же бог остался привержен чувственным удовольствиям.

[И Гопака сказал далее]: „Я был прозревшей преданной мирянкой,

Dibbehi kāmehi samaṅgibhūto’;

Te coditā gotamasāvakena,

наделенным небесными удовольствиями“.

И, порицаемые учеником Готамы,

Kāmesu ādīnavamaddasaṁsu;

Te kāmasaṁyojanabandhanāni,

узрели опасность чувственных удовольствий.

Разорвав узы, созданные чувственными удовольствиями,

Te kāmasaṁyojanabandhanāni,

Pāpimayogāni duraccayāni.

Разорвав узы, созданные чувственными удовольствиями,

трудноодолимые путы зла,

Kāmābhibhū sakyamunīti ñāyati;

Tasseva te puttā satiyā vihīnā,

победивший чувственность, зовущийся мудрецом из сакьев.

Эти его отпрыски, лишенные способности самосознания, оставили существование

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования kāmacchandaṁ kāmacchando’ti kāmacchandassa anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā kāmataṇhā kāmesumicchācārā kāmehi 18 7 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.

Вот, монахи, либо монах существующий внутренний импульс страсти / желания познаёт, как ‘существует мой внутренний импульс желания‘, либо не существующий внутренний импульс желания познаёт, как ‘не существует мой внутренний импульс желания‘, и как невозникшего импульса желания происходит появление и это познаёт, и как покинутого импульса желания в дальнейшем не происходит появление и это познаёт.

Либо существующую внутреннюю враждебность познаёт, как ‘существует моя внутренняя враждебность‘, или не существующую внутренную враждебность познаёт, как ‘не существует моя внутренняя враждебность‘, и как невозникшей враждебности происходит появление и это познаёт, и как покинутой враждебности в дальнейшем не происходит появление и это познаёт.

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṁ saṅgati samāgamo samodhānaṁ missībhāvo,

ayaṁ vuccati, bhikkhave, appiyehi sampayogo dukkho.

Здесь, когда некто имеет нежелательное, нелюбимое, непривлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления; или происходит связь, контакт, взаимоотношения, взаимодействие с теми, кто желает зла, кто желает нанести вред, кто желает неудобства, кто желает не достичь свободы от оков –

это называется, монахи, соединение с нелюбимыми болезненно.

Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṁ asaṅgati asamāgamo asamodhānaṁ amissībhāvo,

ayaṁ vuccati, bhikkhave, piyehi vippayogo dukkho.

Здесь некто имеет желательное, любимое, привлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления или имеет связь, соприкосновение, взаимоотношения, взаимодействие с теми, кто желает добра, кто желает принести пользу, кто желает удобства, кто желает достичь свободы от оков, с матерью, отцом, братом, сестрой, друзьями, коллегами или родственниками, а потом лишается этой связи, соприкосновения, взаимоотношений, взаимодействия –

это называется, монахи, разъединение с любимыми болезненно.

kāmataṇhā bhavataṇhā vibhavataṇhā.

Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

цепляние к желаниям-страстям, цепляние к вовлеченности, цепляние к не-вовлеченности.

И где, монахи, это зарождающееся цепляние зарождается, где обитающее обитает?

Pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī.

Ayaṁ vuccati, bhikkhave, sammākammanto.

Отвергающий уменьшение жизни, отвергающий не данное даяние, отвергающий ошибочное поведение в желаниях-страстях.

Это называется, монахи, правильный поступок.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Вот, монахи, монах именно отделившись от желаний-страстей и отделившись от неблаготворных явлений с восприятием с выслеживанием, озаренность и приятное чувство от различения, первую джхану пребывает достигнув.

С выравниванием восприятий и выслеживаний, внутренне умиротворенный, единение разума без восприятия и без выслеживания озаренность и приятное чувство от объединенности, вторую джхану пребывает достигнув.

dn23 Pāyāsisutta Паяси Сутта kāmesumicchācārī kāmesumicchācārā pañcakāmaguṇāni kāmaguṇehi nimujjitukāmatā jīvitukāme amaritukāme sukhakāme jīvitukāmā amaritukāmā sukhakāmā pakkāmi sotukāmo 26 9 En Ru

“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.

Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā.

«Вот, почтенный Кассапа, у меня есть друзья, приближенные кровные родичи, которые уничтожали живое, брали то, что [им] не дано, предавались недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, были алчны, злонамеренны в мыслях, наделены ложными воззрениями.

Со временем у них возникли недуги, страдания, тяжкие болезни.

“ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantī”ti.

Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.

‘Те, которые уничтожают живое, берут то, что [им] не дано, предаются недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, алчны, злонамеренны в мыслях, наделены ложными воззрениями, — [все] они с распадом тела после смерти вновь рождаются в бедствии, несчастье, страдании, преисподней’.

А вы, досточтимые, уничтожали живое, брали то, что [вам] не дано, предавались недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, были алчны, злонамеренны в мыслях, наделены ложными воззрениями.

Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.

Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissanti.

А вы, досточтимые, уничтожали живое, брали то, что [вам] не дано, предавались недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, были алчны, злонамеренны в мыслях, наделены ложными воззрениями.

И если слова этих досточтимых отшельников и брахманов верны, то [и вы], досточтимые, с распадом тела после смерти вновь родитесь в бедствии, несчастье, страдании, преисподней.

Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā labhissanti nirayapālesu:

‘āgamentu tāva bhavanto nirayapālā, yāva mayaṁ pāyāsissa rājaññassa gantvā ārocema:

Так неужели твои друзья, приближенные, кровные родичи, которые уничтожали живое, брали то, что [им] не дано, предавались недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, были алчны, злонамеренны в мыслях, наделены ложными воззрениями и с распадом тела после смерти вновь родились в бедствии, несчастье, страдании, преисподней, — получат [согласие] от стражей преисподней [на такую просьбу]:

„Пусть подождут досточтимые стражи преисподней, пока мы не явимся к принцу Паяси и не передадим:

“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.

Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā.

«Вот, почтенный Кассапа, у меня есть друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями.

Со временем у них возникли недуги, страдания, тяжкие болезни.

“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.

‘Те, которые избегают уничтожать живое, избегают брать то, что [им] не дано, избегают недостойных чувственных удовольствий, избегают лживой речи, избегают клеветнической речи, избегают грубой речи, избегают легкомысленной болтовни, не алчны, не злонамеренны в мыслях, наделены истинными воззрениями, — [все] они с распадом тела после смерти вновь рождаются в счастливом небесном мире’.

А вы, досточтимые, избегали уничтожать живое, избегали брать то, что [вам] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями.

Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.

Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti.

А вы, досточтимые, избегали уничтожать живое, избегали брать то, что [вам] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями.

И если слова этих досточтимых отшельников и брахманов верны, то [и вы], досточтимые, с распадом тела после смерти вновь родитесь в счастливом небесном мире.

‘tena hi, bho, taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti.

Te taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṁ.

„Возведите же, почтенные, этого человека на террасу дворца и доставьте [ему] удовольствия, [связанные с] пятью признаками чувственности“.

И они возвели бы этого человека на террасу дворца и доставили [ему] удовольствия, [связанные с] пятью признаками чувственности.

Te taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṁ.

Taṁ kiṁ maññasi, rājañña,

И они возвели бы этого человека на террасу дворца и доставили [ему] удовольствия, [связанные с] пятью признаками чувственности.

Как же ты думаешь об этом, принц?

api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṁ gūthakūpe nimujjitukāmatā assā”ti?

“No hidaṁ, bho kassapa”.

Возникло ли бы у этого человека — тщательно омытого, тщательно умащенного, приведшего в порядок волосы и бороду, наряженного, носящего венок, одетого в белые одежды, взошедшего на превосходную верхнюю террасу дворца, наделенного, одаренного и услаждающегося пятью признаками чувственности, — желание снова погрузиться в эту яму с нечистотами?»

«Конечно нет, почтенный Кассапа».

Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti:

‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti?

Как же смогут твои друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями и с распадом тела после смерти вновь родились в счастливом небесном мире, — явиться и передать [тебе]:

„Существует другой мир, существуют самопроизвольно родившиеся, существует созревший плод добрых и злых действий“?

“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā,

te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā.

«Вот, почтенный Кассапа, у меня есть друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию.

Со временем у них возникли недуги, страдания, тяжкие болезни.

“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti devānaṁ tāvatiṁsānaṁ sahabyatan”ti.

Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

‘Те, которые избегают уничтожать живое, избегают брать то, что [им] не дано, избегают недостойных чувственных удовольствий, избегают лживой речи, избегают хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию, — [все] они с распадом тела после смерти вновь рождаются в счастливом небесном мире спутниками тридцати трех богов’.

А вы, досточтимые, избегали уничтожать живое, избегали брать то, что [вам] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию.

Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti, devānaṁ tāvatiṁsānaṁ sahabyataṁ.

А вы, досточтимые, избегали уничтожать живое, избегали брать то, что [вам] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию.

И если слова этих досточтимых отшельников и брахманов верны, то [и вы], досточтимые, с распадом тела после смерти вновь родитесь в счастливом небесном мире спутниками тридцати трех богов.

Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ tāvatiṁsānaṁ sahabyataṁ.

Sace pana tesaṁ evaṁ bhavissati:

Те же твои друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию, — с распадом тела после смерти вновь родились в счастливом небесном мире спутниками тридцати трех богов.

И если они скажут себе так:

‘yāva mayaṁ dve vā tīṇi vā rattindivā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, atha mayaṁ pāyāsissa rājaññassa gantvā āroceyyāma:

“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti.

„Давайте сначала в течение двух или трех ночей и дней будем наслаждаться, наделенные и одаренные пятью божественными признаками чувственности, а потом явимся к принцу Паяси и передадим:

‘Существует другой мир, существуют самопроизвольно родившиеся, существует созревший плод добрых и злых действий’“,

“Idhāhaṁ, bho kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle.

Tassa mayhaṁ, bho kassapa, evaṁ hoti—

«Вот, почтенный Кассапа, я вижу отшельников и брахманов — добродетельных, наделенных превосходными свойствами, стремящихся жить, стремящихся не умирать, стремящихся к счастью, отвращающихся от несчастья.

И я, почтенный Кассапа, так думаю об этом:

‘ito no matānaṁ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṁ na mārenti.

Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:

‘Когда мы умрем, нам будет лучше’, то эти почтенные отшельники и брахманы — добродетельные, наделенные превосходными свойствами, стремятся жить, стремятся не умирать, стремятся к счастью, отвращаются от несчастья“.

Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
attānaṁ na mārenti → etthantare pāṭho sya-all, km, pts1ed potthakesu natthi

mātusapattiṁ → mātusapatiṁ (sya-all)

Tesaṁ pekkhamānānaṁ saṅkhaṁ gahetvā tikkhattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ ādāya pakkāmi.

Atha kho, rājañña, tesaṁ paccantajanapadānaṁ manussānaṁ etadahosi:

И на их глазах он поднял раковину, трижды протрубил в раковину и, взяв раковину [с собой], ушел.

И тогда, принц, эти люди, родившиеся на границе, подумали:

Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṁ vasitvā pakkāmi.

Atha kho, rājañña, tassa aggikassa jaṭilassa etadahosi:

И их предводитель, проведя одну ночь близ жилья этого аскета, поклоняющегося огню, отправился дальше.

И тогда, принц, этот аскет, поклоняющийся огню, подумал так:

Api cāhaṁ imāni vicitrāni pañhāpaṭibhānāni sotukāmo evāhaṁ bhavantaṁ kassapaṁ paccanīkaṁ kātabbaṁ amaññissaṁ.

Abhikkantaṁ, bho kassapa, abhikkantaṁ, bho kassapa.

но я хотел услышать эти разнообразные ответы на вопрос и поэтому считал, что надо возразить досточтимому Кассапе.

Превосходно, почтенный Кассапа! Превосходно, почтенный Кассапа!

dn24 Pāthikasutta Патхика Сутта pakkāmi 1 0 En Ru

Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadi, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkāmi.

So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupesi.

сделав там логово, вышел вечером из логова; выйдя из логова, приободрился; приободрившись, огляделся по всем четырем сторонам; оглядевшись по всем четырем сторонам, трижды прорычал львиным рыком; трижды прорычав львиным рыком, отправился на поиски добычи.

И, убив лучших зверей, вдоволь наевшись нежного мяса, он вернулся в то же логово.

dn25 Udumbarikasutta Удумбарика Сутта appasaddakāmā appasaddakāmo cāvetukāmo patiṭṭhāpetukāmo vivecetukāmo 11 4 En Ru

Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Любя бесшумность, воспитанные в бесшумности, эти достопочтенные восхваляют бесшумность

и, увидев, как бесшумно [наше] собрание, быть может решать приблизиться».

Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya.

Любя бесшумность, этот достопочтенный восхваляет бесшумность

и, увидев, как бесшумно [наше] собрание, быть может, решит приблизиться.

‘uddesā no cāvetukāmo samaṇo gotamo evamāhā’ti.

Na kho panetaṁ, nigrodha, evaṁ daṭṭhabbaṁ.

„Отшельник Готама сказал так из желания лишить нас [своих] правил“.

Не следует, Нигродха, считать так —

‘ājīvā no cāvetukāmo samaṇo gotamo evamāhā’ti.

Na kho panetaṁ, nigrodha, evaṁ daṭṭhabbaṁ.

„Отшельник Готама сказал так из желания лишить нас [нашего] образа жизни“.

Не следует, Нигродха, считать так —

‘ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā’ti.

Na kho panetaṁ, nigrodha, evaṁ daṭṭhabbaṁ.

„Отшельник Готама сказал так из желания утвердить [в нас] те свойства, которые [для нас] нехороши и считаются нехорошими [у нас] с учителями“.

Не следует, Нигродха, считать так —

‘ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṁ, tehi vivecetukāmo samaṇo gotamo evamāhā’ti.

Na kho panetaṁ, nigrodha, evaṁ daṭṭhabbaṁ.

„Отшельник Готама сказал так из желания избавить [нас] от тех свойств, которые для нас хороши и считаются хорошими [у нас] с учителями“.

Не следует, Нигродха, считать так —

dn26 Cakkavattisutta Чаккавати Сутта kāmā kāme kāmesumicchā kāmesumicchācāro kāmesumicchācāre kāmesumicchācārā kāmehi 13 4 En Ru

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ.

Ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja.

Я насладился уже мирскими удовольствиями, и теперь время стремиться к божественным удовольствиям.

Иди же, дорогой царевич, владей этой землей, ограниченной морем.

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ.

„Не убивайте живого. Не берите того, что не дано [вам]. Не поступайте неправедно, [следуя] чувственным влечениям. Не произносите лжи. Не пейте хмельного. Поедайте [лишь] то, что может быть съедено“.

И вот, монахи, те враждебные цари, которые были в восточной стороне, стали подданными царя повелителя мира.

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ.

„Не убивайте живого. Не берите того, что не дано [вам]. Не поступайте неправедно, [следуя] чувственным влечениям. Не произносите лжи. Не пейте хмельного. Поедайте [лишь] то, что может быть съедено“.

И вот, монахи, те враждебные цари, которые были в западной стороне, стали подданными царя повелителя мира.

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ.

„Не убивайте живого. Не берите того, что не дано [вам]. Не поступайте неправедно, [следуя] чувственным влечениям. Не произносите лжи. Не пейте хмельного. Поедайте [лишь] то, что может быть съедено“.

И вот, монахи, те враждебные цари, которые были в северной стороне, стали подданными царя, повелителя мира.

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ, ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja.

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.

Я насладился уже человеческими удовольствиями, и теперь время стремиться к божественным удовольствиям. Иди же, дорогой царевич, владей этой землей, ограниченной морем.

Я же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate …pe… kāmesumicchācāro vepullamagamāsi, kāmesumicchācāre vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ dasavassasahassāyukānaṁ manussānaṁ pañcavassasahassāyukā puttā ahesuṁ.

Итак, монахи, у неимущих, не наделенных имуществом, возросла бедность, с возрастанием бедности … возросло неправедное поведение в области чувственного, с возрастанием неправедного поведения в области чувственного у этих существ уменьшился срок жизни, уменьшилась красота.

С уменьшением их срока жизни, уменьшением красоты дети людей, живших десять тысяч лет, стали жить пять тысяч лет.

Pisuṇāya vācāya vepullaṁ gatāya kāmesumicchācāro vepullamagamāsi.

Kāmesumicchācāre vepullaṁ gate dve dhammā vepullamagamaṁsu, pharusā vācā samphappalāpo ca.

С возрастанием дурной речи возросло неправедное поведение в области чувственного.

С возрастанием неправедного поведения в области чувственного возросли два обычая: грубая речь и легкомысленная болтовня.

Kāmesumicchācāre vepullaṁ gate dve dhammā vepullamagamaṁsu, pharusā vācā samphappalāpo ca.

Dvīsu dhammesu vepullaṁ gatesu abhijjhābyāpādā vepullamagamaṁsu.

С возрастанием неправедного поведения в области чувственного возросли два обычая: грубая речь и легкомысленная болтовня.

С возрастанием [этих] двух обычаев возросли алчность и злонамеренность.

kāmesumicchācārā virameyyāma …

musāvādā virameyyāma …

воздержимся от неправедного поведения в области чувственного …

воздержимся от лживой речи …

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …

Вот, монахи, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Подавив устремленный рассудок и углубленное рассуждение … дарующей радость и счастье, и пребывает [в этом состоянии]…

dn27 Aggaññasutta Наставление о знании начала kāmesumicchācārī kāmesumicchācārā 3 10 En Ru

Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī.

Iti kho, vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā naalamariyā naalamariyasaṅkhātā kaṇhā kaṇhavipākā viññugarahitā, khattiyepi te idhekacce sandissanti.

И некоторым кшатриям, Васеттха, свойственно здесь убивать живое, брать то, что не дано, предаваться неправедному поведению в области чувственного, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, алчности, злонамеренности, неправедным воззрениям.

И эти свойства, Васеттха, — нехорошие и считающиеся нехорошими, порицаемые и считающиеся порицаемыми, неуместные и считающиеся неуместными, недостаточно праведные и считающиеся недостаточно праведными, темные, ведущие к темному, порицаемые мудрыми — видны здесь в некоторых кшатриях.

suddopi kho, vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī.

Iti kho, vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā …pe…

и некоторым шудрам, Васеттха, свойственно здесь убивать живое, брать то, что не дано, предаваться неправедному поведению в области чувственного, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, алчности, злонамеренности, неправедным воззрениям.

И эти свойства, Васеттха, — нехорошие и считающиеся нехорошими…

Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī.

Iti kho, vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā, khattiyepi te idhekacce sandissanti.

И некоторым кшатриям, Васеттха, свойственно здесь отказываться от убийства живого, отказываться брать то, что не дано, отказываться от неправедного поведения в области чувственного, отказываться от лживой речи, отказываться от клеветнической речи, отказываться от грубой речи, отказываться от легкомысленной болтовни, быть неалчным, незлонамеренным, иметь праведные воззрения.

И эти свойства, Васеттха, — хорошие и считающиеся хорошими, непорицаемые и считающиеся непорицаемыми, уместные и считающиеся уместными, достаточно праведные и считающиеся достаточно праведными, чистые, ведущие к чистому, восхваляемые мудрыми — видны здесь в некоторых кшатриях.

dn28 Sampasādanīyasutta Сампасадания Сутта kāmesu kāmasukhallikānuyogamanuyutto nikāmalābhī 4 6 En Ru

Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṁ nijigīsanako, indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca.

Etadānuttariyaṁ, bhante, purisasīlasamācāre.

Ведь человек, господин, должен быть правдивым, верующим, не обманщиком, не болтуном, не прорицателем, не фокусником, не желающим страстно все новой и новой прибыли, охраняющим врата жизненных способностей, знающим меру в пище, мягким в действиях, склонным к бодрствованию, не ленивым, полным сил, знающим, вдумчивым, приятным в речах, должного поведения, стойким, понимающим, не жадным до чувственных удовольствий, наделенным способностью самосознания, рассудительным.

Непревзойденна, господин, эта [истина] относительно нравственного поведения людей.
nijigīsanako → nijihiṁsanako (bj); nijigiṁsanako (sya-all); nijigiṁsitā (pts1ed)

devā → sattā (sya-all)

Na ca, bhante, bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyutto dukkhaṁ anariyaṁ anatthasaṁhitaṁ.

Catunnañca bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

И Благостный, господин, не следует обычаю мирских наслаждений, связанному с чувственными влечениями — низменному, свойственному невежественным простым людям, неправедному, бесполезному, — и не следует обычаю самоизнурения— мучительному, неправедному, бесполезному.

Благостный обретает без труда, обретает без забот, обретает по желанию благостные состояния в [этом] зримом мире, поднявшиеся над [чувственными] помышлениями и связанные с четырьмя ступенями созерцания.

Catunnañca bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

1.17. Anuyogadānappakāra

Благостный обретает без труда, обретает без забот, обретает по желанию благостные состояния в [этом] зримом мире, поднявшиеся над [чувственными] помышлениями и связанные с четырьмя ступенями созерцания.

1.17. Anuyogadānappakāra

dn29 Pāsādikasutta Пассадика Сутта kāmabhogino kāmabhoginiyo kāmaguṇehi kāmehi kāme 11 2 En Ru

upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino, no ca khvassa upāsakā sāvakā honti gihī odātavasanā kāmabhogino …pe…

upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo …pe…

есть у него и [подобные] преданные миряне-ученики, живущие в доме и носящие белые одежды, целомудренные, но нет у него [подобных же] преданных мирян-учеников, живущих в доме, носящих белые одежды, удовлетворяющих чувственные желания …

есть у него и [подобные] преданные миряне-ученики, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания, но нет у него [подобных же] преданных мирянок-учениц, живущих в доме, носящих белые одежды, целомудренных …

upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo …pe…

upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …pe…

есть у него и [подобные] преданные миряне-ученики, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания, но нет у него [подобных же] преданных мирянок-учениц, живущих в доме, носящих белые одежды, целомудренных …

есть у него и [подобные] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, целомудренные, но нет у него [подобных же] преданных мирянок-учениц, живущих в доме, носящих белые одежды, удовлетворяющих чувственные желания …

upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …pe…

upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo, no ca khvassa brahmacariyaṁ hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ …pe…

есть у него и [подобные] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, целомудренные, но нет у него [подобных же] преданных мирянок-учениц, живущих в доме, носящих белые одежды, удовлетворяющих чувственные желания …

же есть у него и [подобные] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания, но целомудрие его не является процветающим, преуспевающим, распространившимся, достоянием многих людей, широко разнесшимся, хорошо преподанным среди людей …

upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo, no ca khvassa brahmacariyaṁ hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ …pe…

brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, no ca kho lābhaggayasaggappattaṁ.

же есть у него и [подобные] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания, но целомудрие его не является процветающим, преуспевающим, распространившимся, достоянием многих людей, широко разнесшимся, хорошо преподанным среди людей …

или же и целомудрие его является процветающим, преуспевающим, распространившимся, достоянием многих людей, широко разнесшимся, хорошо преподанным среди людей, но [оно] не достигло верха благополучия и верха славы, —

Upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino …

upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo …

и есть у него [подобные же] преданные миряне-ученики, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания …

и есть у него [подобные же] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, целомудренные …

upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …

brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, lābhaggappattañca yasaggappattañca.

и есть у него [подобные же] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания …

и целомудрие его является процветающим, преуспевающим, распространившимся, достоянием многих людей, широко разнесшимся, хорошо преподанным среди людей, и [оно] достигло верха благополучия и верха славы, —

santi kho pana me, cunda, etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino …

santi kho pana me, cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo …

И есть теперь у меня, Чунда, [подобные же] преданные миряне-ученики, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания …

И есть теперь у меня, Чунда, [подобные же] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, целомудренные …

santi kho pana me, cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo …

etarahi kho pana me, cunda, brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ.

И есть теперь у меня, Чунда, [подобные же] преданные мирянки-ученицы, живущие в доме, носящие белые одежды, удовлетворяющие чувственные желания …

И целомудрие мое, Чунда, теперь является процветающим, преуспевающим, распространившимся, достоянием многих людей, широко разнесшимся, хорошо преподанным среди людей.

Puna caparaṁ, cunda, idhekacco pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Ayaṁ catuttho sukhallikānuyogo.

И далее, Чунда, вот кто-либо услаждается, будучи наделен и одарен пятью признаками чувственности, —

это четвертая привязанность к удовольствиям.

Idha, cunda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ayaṁ paṭhamo sukhallikānuyogo.

Вот, Чунда, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Это — первая привязанность к удовольствиям.

Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ; abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ; abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ; abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ; abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe āgārikabhūto; abhabbo khīṇāsavo bhikkhu chandāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu dosāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu mohāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu bhayāgatiṁ gantuṁ.

Yo so, āvuso, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun’ti.

монах, уничтоживший порочные свойства, неспособен, почтенный, намеренно лишать жизни живое существо. Монах, уничтоживший порочные свойства, неспособен брать то, что не дано [ему и что] зовется воровством. Монах, уничтоживший порочные свойства, неспособен следовать обычаю совокупления. Монах, уничтоживший порочные свойства, неспособен говорить сознательную ложь. Монах, уничтоживший порочные свойства, неспособен собирать запасы, чтобы предаваться чувственным удовольствиям, как [он делал это] прежде, живя дома. Монах, уничтоживший порочные свойства, неспособен следовать путем желаний. Монах, уничтоживший порочные свойства, неспособен следовать путем ненависти. Монах, уничтоживший порочные свойства, неспособен следовать путем заблуждений. Монах, уничтоживший порочные свойства, неспособен следовать путем страха.

Так, почтенный, монах-архат, уничтоживший порочные свойства, достигший совершенства, сделавший то, что надлежит сделать, сбросивший бремя, достигший благой цели, уничтоживший узы следующего рождения, освободившийся благодаря должному знанию — неспособен совершать девять этих вещей“.

dn30 Lakkhaṇasutta Лаккхана Сутта sabbakāmabhogaṁ kāmabhogīnaṁ kāmabhoginaṁ aññātukāmo kāmabhogī atthakāmo hitakāmo phāsukāmo yogakkhemakāmo 11 0 En Ru

Yadi ca jahati sabbakāmabhogaṁ,

Kathayati dhammakathaṁ jino janassa;

Если же он оставляет наслаждение всем чувственным,

То — победитель — он ведет с людьми беседы о добродетели;

Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṁ.

Rājā samāno idaṁ labhati …pe…

Он становится и главным, и лучшим, и первым, и высшим, и превосходнейшим среди вкушающих чувственные удовольствия.

Это он получает, будучи царем …

Aggataṁ vajati kāmabhoginaṁ;

Tena uttaritaro na vijjati,

То становится главным среди вкушающих чувственные удовольствия;

Нет [человека] превосходнее его

Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṁ.

Rājā samāno idaṁ labhati …pe…

Он велик постижением, и нет никого из вкушающих чувственные удовольствия, кто был бы равен ему или выше постижением.

Это он получает, будучи царем …

Aññātukāmo paripucchitā ahu;

Sussūsitā pabbajitaṁ upāsitā,

Стремясь к знанию, он спрашивал;

Желая учиться, чтя отшельничество,

Idha ca mahīpatissa kāmabhogī,

Gihipatirūpakā bahū bhavanti;

Здесь у [него —] владыки земли — чувственные наслаждения,

И есть многое, подобающее домохозяину;

Yadi ca jahati sabbakāmabhogaṁ,

Labhati anuttaraṁ uttamadhanaggan”ti.

Если же он оставляет чувственные наслаждения,

То обретает несравненное, превосходное, высшее богатство“».

bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo:

‘kintime saddhāya vaḍḍheyyuṁ, sīlena vaḍḍheyyuṁ, sutena vaḍḍheyyuṁ, cāgena vaḍḍheyyuṁ, dhammena vaḍḍheyyuṁ, paññāya vaḍḍheyyuṁ, dhanadhaññena vaḍḍheyyuṁ, khettavatthunā vaḍḍheyyuṁ, dvipadacatuppadehi vaḍḍheyyuṁ, puttadārehi vaḍḍheyyuṁ, dāsakammakaraporisehi vaḍḍheyyuṁ, ñātīhi vaḍḍheyyuṁ, mittehi vaḍḍheyyuṁ, bandhavehi vaḍḍheyyun’ti.

желал пользы, желал добра, желал благополучия, желал свободы от уз многим людям, [думая]:

„Пусть они процветают у меня в вере, процветают в нравственности, процветают в учености, процветают в самообуздании, процветают в истине, процветают в постижении, процветают с деньгами и зерном, процветают с полями и землями, процветают с двуногими и четвероногими, процветают с детьми и женами, процветают с рабами и слугами, процветают с родственниками, процветают с друзьями, процветают с близкими!“.

dn31 Siṅgālasutta Сингала Сутта kāmesumicchācāro 1 1 En Ru

Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṁ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso.

Imassa cattāro kammakilesā pahīnā hontī”ti.

[Он], сын домоправителя, [отказывается] от порочного действия уничтожения жизни, от порочного действия присвоения [того, что] не дано, от порочного действия неправедных страстей, от порочного действия лживой речи.

От этих четырех порочных действий он отказывается».

dn32 Āṭānāṭiyasutta Атанатия Сутта kāmesumicchācārā kāmaseṭṭho 4 2 En Ru

Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā.

Ведь Благостный, господин, проповедует воздержание от уничтожения жизни, проповедует воздержание от присвоения [того, что] не дано, проповедует воздержание от неправедных страстей; проповедует воздержание от лживой речи, проповедует воздержание от хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие.

Яккхи же, господин, по большей части не отказываются от уничтожения жизни, не отказываются от присвоения [того, что] не дано, не отказываются от неправедных страстей, не отказываются от лживой речи, не отказываются от хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā.

Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.

Яккхи же, господин, по большей части не отказываются от уничтожения жизни, не отказываются от присвоения [того, что] не дано, не отказываются от неправедных страстей, не отказываются от лживой речи, не отказываются от хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие.

И эта [проповедь] им не дорога, не приятна.

Candano kāmaseṭṭho ca,

kinnughaṇḍu nighaṇḍu ca.

Чандана и Камасеттха,

Киннугханду и Нигханду,

Candano kāmaseṭṭho ca,

kinnughaṇḍu nighaṇḍu ca.

Чандана и Камасеттха,

Киннугханду и Нигханду,

dn33 Saṅgītisutta Сангити Сутта kāmavitakko kāmasaṅkappo kāmasaññā kāmadhātu kāmataṇhā kāmāsavo kāmabhavo kāmesanā kāmūpapattiyo paccupaṭṭhitakāmā kāmesu kāmūpapatti nimmitakāmā paranimmitakāmā kāmehi kāmavitakkaṁ kāmogho kāmayogo kāmayogavisaññogo kāmupādānaṁ kāmaguṇā kāmūpasañhitā kāmacchandanīvaraṇaṁ kāmacchando kāmesumicchācārā kāme codetukāmena kāmehi kāmapaccayā kāmānaṁ kāmarāgānusayo kāmaguṇehi dhammakāmo kāmesumicchācāro kāmuppattiyo kāmupavattiyo kāmupapattiyo kāmūpādānaṁ 60 20 En Ru

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tayo kusalavitakkā—

помысел чувственности, помысел злонамеренности, помысел насилия.

Три хороших помысла:

kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo.

Tayo kusalasaṅkappā—

намерение чувственности, намерение злонамеренности, намерение насилия.

Три хороших намерения:

kāmasaññā, byāpādasaññā, vihiṁsāsaññā.

Tisso kusalasaññā—

сознание чувственности, сознание злонамеренности, сознание насилия.

Три хороших сознания:

kāmadhātu, byāpādadhātu, vihiṁsādhātu.

Tisso kusaladhātuyo—

элемент чувственности, элемент злонамеренности, элемент насилия.

Три хороших элемента:

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Aparāpi tisso taṇhā—

жажда чувственности, жажда существования, жажда прекращения существования.

Другие три жажды:

kāmāsavo, bhavāsavo, avijjāsavo.

Tayo bhavā—

порочное свойство чувственности, порочное свойство перехода в следующее существование, порочное свойство невежества.

Три становления:

kāmesanā, bhavesanā, brahmacariyesanā.

Tisso vidhā—

стремление к чувственности, стремление к становлению, стремление к целомудрию.

Три вида [ложных суждений относительно себя]:

Tisso kāmūpapattiyo—

santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Три [вида] существования в чувственном мире.

Есть, друзья, существа с возникшими чувственными желаниями; они пребывают во власти возникших чувственных желаний — таковы некоторые люди и некоторые боги, находящиеся в [обители] страдания.
kāmūpapattiyo → kāmuppattiyo (bj); kāmupavattiyo (cck); kāmupapattiyo (sya1ed, pts1ed, mr)

sukhūpapattiyo → sukhupapattiyo (sya1ed, pts1ed, mr)

santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Ayaṁ paṭhamā kāmūpapatti.

Есть, друзья, существа с возникшими чувственными желаниями; они пребывают во власти возникших чувственных желаний — таковы некоторые люди и некоторые боги, находящиеся в [обители] страдания.

Это — первый [вид] существования в чувственном мире.

Ayaṁ paṭhamā kāmūpapatti.

Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī.

Это — первый [вид] существования в чувственном мире.

Есть, дорогие, существа, с чувственными желаниями, сотворенными [ими самими]; они пребывают во власти сотворенных [у каждого] желаний — таковы боги нимманарати.

Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī.

Ayaṁ dutiyā kāmūpapatti.

Есть, дорогие, существа, с чувственными желаниями, сотворенными [ими самими]; они пребывают во власти сотворенных [у каждого] желаний — таковы боги нимманарати.

Это — второй [вид] существования в чувственном мире.

Ayaṁ dutiyā kāmūpapatti.

Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī.

Это — второй [вид] существования в чувственном мире.

Есть, дорогие, существа, с чувственными желаниями, сотворенными другими; они пребывают во власти чувственных желаний, сотворенных другими, — таковы боги параниммита-васаватти.

Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī.

Ayaṁ tatiyā kāmūpapatti.

Есть, дорогие, существа, с чувственными желаниями, сотворенными другими; они пребывают во власти чувственных желаний, сотворенных другими, — таковы боги параниммита-васаватти.

Это — третий [вид] существования в чувственном мире.

Ayaṁ tatiyā kāmūpapatti.

Tisso sukhūpapattiyo—

Это — третий [вид] существования в чувственном мире.

Три [вида] существования в счастливом мире.

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Вот, друзья, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Подавив устремленный рассудок и углубленное рассуждение, он достигает второй ступени созерцания, несущей внутреннее успокоение и собранность в сердце, лишенной устремленного рассудка, лишенной углубленного рассуждения, рожденной сосредоточенностью, дарующей радость и счастье, и пребывает [в этом состоянии].
paṭhamaṁ jhānaṁ → paṭhamajjhānaṁ (sya-all, km, pts1ed)

dutiyaṁ jhānaṁ → dutiyajjhānaṁ (sya-all, km, pts1ed)

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ …

pe…

Вот, друзья, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком …


Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti;

uppannaṁ byāpādavitakkaṁ …pe…

Вот, друзья, монах не соглашается с возникшим чувственным помыслом, отрекается [от него], отбрасывает, устраняет, ведет [его] к уничтожению;

он не соглашается с возникшим злонамеренным помыслом …

kāmogho, bhavogho, diṭṭhogho, avijjogho.

Cattāro yogā—

поток чувственности, поток перехода в следующее существование, поток [ложных] воззрений, поток невежества.

Четыре [вида] уз:

kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Cattāro visaññogā—

узы чувственности, узы перехода в следующее существование, узы [ложных] воззрений, узы невежества.

Четыре [вида] освобождения:

kāmayogavisaññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.

Cattāro ganthā—

освобождение от уз чувственности, освобождение от уз перехода в следующее существование, освобождение от уз [ложных] воззрений, освобождение от уз невежества.

Четыре [телесных] узла:

kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Catasso yoniyo—

стремление, [возникающее] из-за чувственности, стремление из-за [ложных] воззрений, стремление из-за [одного лишь соблюдения] нравственности и церемоний, стремление из-за [веры в] учение о [сохранении своего] „я“.

Четыре породы:
kāmupādānaṁ → kāmūpādānaṁ (bj, pts1ed)

peyyavajjaṁ → piyavajjaṁ (sya-all, km, mr)

Pañca kāmaguṇā.

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā,

Пять признаков чувственности:

образы, воспринимаемые глазом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные;

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā,

sotaviññeyyā saddā …

образы, воспринимаемые глазом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные;

звуки, воспринимаемые ухом …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā.

Pañca gatiyo—

прикосновения, воспринимаемые телом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные.

Пять путей:

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Pañca orambhāgiyāni saṁyojanāni—

преграда чувственного возбуждения, преграда злонамеренности, преграда косности, преграда беспокойства и терзаний, преграда сомнения.

Пять уз низшего порядка:

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.

Pañca uddhambhāgiyāni saṁyojanāni—

[ложное] воззрение на свое тело, сомнение, довольство [одним лишь соблюдением] нравственности и церемоний, чувственное возбуждение, злонамеренность.

Пять уз высшего порядка:

pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjappamādaṭṭhānā veramaṇī.

Pañca abhabbaṭṭhānāni.

воздерживаться уничтожать живое, воздерживаться брать то, что не дано, воздерживаться от неправедного поведения в области чувственного, воздерживаться от лживой речи, воздерживаться от хмельных, спиртных, опьяняющих напитков, вызывающих легкомыслие.

Пять неспособностей.

Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ. Abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ. Abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ. Abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe āgārikabhūto.

Pañca byasanāni—

Монах, уничтоживший порочные свойства, неспособен, друзья, намеренно лишать жизни живое существо. Монах, уничтоживший порочные свойства, неспособен брать то, что не дано [ему и что] зовется воровством. Монах, уничтоживший порочные свойства, неспособен следовать обычаю совокупления. Монах, уничтоживший порочные свойства, неспособен говорить сознательную ложь. Монах, уничтоживший порочные свойства, неспособен собирать запасы, чтобы предаваться чувственным удовольствиям, как [он делал это] прежде, живя дома.

Пять [видов] неудачи:
ādiyituṁ → ādātuṁ (sya-all, km, pts1ed)

mettacittena → mettācittena (katthaci)

Codakena, āvuso, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.

Kālena vakkhāmi no akālena,

Побуждающему монаху, друзья, желающему побуждать другого, следует побуждать другого, придерживаясь внутренне пяти правил:

„Я буду говорить вовремя, а не не вовремя;

Codakena, āvuso, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.

Pañca padhāniyaṅgāni.

Побуждающему монаху, друзья, желающему побуждать другого, следует побуждать другого, придерживаясь внутренне этих пяти правил.

Пять состояний, в которых следует упражняться.

Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Вот, друзья, монах не избавился от страсти к чувственным удовольствиям, не избавился от стремления, не избавился от привязанности, не избавился от жажды, не избавился от возбуждения, не избавился от желания.

Когда, друзья, этот монах не избавился от страсти к чувственным удовольствиям, не избавился от стремления, не избавился от привязанности, не избавился от жажды, не избавился от возбуждения, не избавился от желания, то его ум не склоняется к усердию, преданности, постоянству, усилию.

Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Когда, друзья, этот монах не избавился от страсти к чувственным удовольствиям, не избавился от стремления, не избавился от привязанности, не избавился от жажды, не избавился от возбуждения, не избавился от желания, то его ум не склоняется к усердию, преданности, постоянству, усилию.

Когда же его ум не склоняется к усердию, преданности, постоянству, усилию,

Idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati.

Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati.

Вот, друзья, у монаха, направляющего внимание на чувственные удовольствия, ум не устремляется к чувственным удовольствиям, не успокаивается, не устанавливается, не утверждается [в них];

когда же он направляет внимание на отречение [от них], то его ум устремляется к отречению, успокаивается, устанавливается, утверждается [в нем].

Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi.

Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti.

Этот его ум благоприятен, тщательно взращен, возвышен, прочно утвержден, неподвластен чувственным удовольствиям, и когда возникают порочные свойства, тревоги, возбуждения,

основанные на чувственных удовольствиях, то он свободен от них и не ведает подобных ощущений.

Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti.

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

основанные на чувственных удовольствиях, то он свободен от них и не ведает подобных ощущений.

Это зовется преодолением чувственных удовольствий.
vighātā pariḷāhā → vighātapariḷāhā (sya-all, km)

sukhāya devamanussānaṁ → saṅgitiyapañcakaṁ niṭṭhitaṁ (sya-all, km)

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati.

Это зовется преодолением чувственных удовольствий.

И далее, друзья, у монаха, направляющего внимание на злонамеренность, ум не устремляется к злонамеренности, не успокаивается, не устанавливается, не утверждается [в ней];

kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Satta saṁyojanāni—

склонность к чувственной страсти, склонность к [чувству] отвращения, склонность к [ложным] воззрениям, склонность к сомнению, склонность к гордыне, склонность страсти к [новому] существованию, склонность к невежеству.

Семь [видов] уз:

So passati khattiyamahāsālaṁ vā brāhmaṇamahāsālaṁ vā gahapatimahāsālaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ.

Tassa evaṁ hoti:

Он видит богатого кшатрия, или богатого брахмана, или богатого домоправителя, наделенного, одаренного, услаждающегося пятью признаками чувственности.

И он думает так:

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati.

Вот, друзья, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Подавив устремленный рассудок и углубленное рассуждение … он достигает второй ступени созерцания.

Paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti.

Dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti.

У достигшего первой ступени созерцания уничтожается осознавание чувственного.

У достигшего второй ступени созерцания уничтожается устремленный рассудок и углубленное рассуждение.

Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

Yaṁpāvuso, bhikkhu dhammakāmo hoti …pe… uḷārapāmojjo.

И далее, друзья, монах любит дхамму … высшем должном поведении.

Когда же, друзья, монах любит дхамму, радуется произнесению [ее], находит великое счастье в высшей дхамме и высшем должном поведении,
uḷārapāmojjo → oḷārapāmojjo (sya-all, km); uḷārapāmujjo (pts1ed) "


Yaṁpāvuso, bhikkhu dhammakāmo hoti …pe… uḷārapāmojjo.

Ayampi dhammo nāthakaraṇo.

Когда же, друзья, монах любит дхамму, радуется произнесению [ее], находит великое счастье в высшей дхамме и высшем должном поведении,

то и это — состояние, доставляющее защиту.

pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

Dasa kusalakammapathā—

убийство живых существ, кража, невоздержанность в сфере чувственных наслаждений, ложь, клевета, грубость, пустословие, жадность, злоба, неверные взгляды.

Десять путей должного поведения:

pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.

Dasa ariyavāsā.

воздержание от убийства живых существ, воздержание от кражи, воздержание от невоздержанности в сфере чувственных наслаждений, воздержание от лжи, воздержание от клеветы, воздержание от грубости, воздержание от пустословия, отсутствие жадности, отсутствие злобы, истинные взгляды.

Десять состояний благородной жизни.

Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.

Вот, друзья, у монаха отсутствует вожделение, отсутствует злоба, отсутствует лень, отсутствует возбуждение и терзание, отсутствует сомнение.

Так, друзья, монах освобожден от пяти признаков.

Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.

Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.

Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.

Так, друзья, монах уничтожает обманчивые стремления.

Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti.

Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.

Вот, друзья, монах преодолел чувственное намерение, преодолел злое намерение, преодолел насильственное намерение.

Так, друзья, монах безупречен в намерениях.

dn34 Dasuttarasutta Дасуттара-сутта kāmataṇhā kāmānametaṁ kāmadhātu kāmogho kāmayogo kāmayogavisaṁyogo kāmacchandanīvaraṇaṁ kāme kāmesu kāmehi kāmapaccayā kāmānaṁ kāmarāgānusayo kāmā kāmehi kāmasaññā dhammakāmo kāmesumicchācāro kāmesumicchācārā kāmacchando kāmesanā kāmasaṅkappo 22 17 En Ru

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Ime tayo dhammā pahātabbā.

жажду чувственности, жажду существования, жажду прекращения существования.

Эти три вещи следует отбросить.

kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.

Ime tayo dhammā duppaṭivijjhā.

это — преодоление чувственных желаний, то есть отречение; это — преодоление наделенного образами, то есть [существование], лишенное образов; это — преодоление всего того, что возникло обусловленное совокупностью [элементов] и зависимым происхождением, [то есть] уничтожение.

В эти три вещи трудно проникнуть.

kāmogho, bhavogho, diṭṭhogho, avijjogho.

Ime cattāro dhammā pahātabbā.

поток чувственности, поток следующего существования, поток [ложных] воззрений, поток невежества.

Эти четыре вещи следует отбросить.

kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Ime cattāro dhammā hānabhāgiyā.

узы чувственности, узы перехода в следующее существование, узы [ложных] воззрений, узы невежества.

Эти четыре вещи приносят ущерб.

kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo.

Ime cattāro dhammā visesabhāgiyā.

освобождение от уз чувственности, освобождение от уз перехода в следующее существование, освобождение от уз [ложных] воззрений, освобождение от уз невежества.

Эти четыре вещи приносят отличие.

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Ime pañca dhammā pahātabbā.

преграду чувственного возбуждения, преграду злонамеренности, преграду косности, преграду беспокойства и терзаний, преграду сомнения.

Эти пять вещей следует отбросить.

idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati.

Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati.

Вот, друзья, у монаха, направляющего внимание на чувственные удовольствия, ум не устремляется к чувственным удовольствиям, не успокаивается, не устанавливается, не утверждается [в них];

когда же он направляет внимание на отречение [от них], то его ум устремляется к отречению, успокаивается, устанавливается, утверждается [в нем].

Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi.

Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti.

Этот его ум благоприятен, тщательно взращен, возвышен, прочно утвержден, неподвластен чувственным удовольствиям,

и когда возникают порочные свойства, тревоги, возбуждения, основанные на чувственных удовольствиях, то он свободен от них и не ведает подобных ощущений.

Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti.

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

и когда возникают порочные свойства, тревоги, возбуждения, основанные на чувственных удовольствиях, то он свободен от них и не ведает подобных ощущений.

Это зовется преодолением чувственных удовольствий.

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati.

Это зовется преодолением чувственных удовольствий.

И далее, друзья, у монаха, направляющего внимание на злонамеренность, ум не устремляется к злонамеренности, не успокаивается, не устанавливается, не утверждается [в ней];

kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Ime satta dhammā pahātabbā.

склонность к чувственной страсти, склонность к [чувству] отвращения, склонность к [ложным] воззрениям, склонность к сомнению, склонность к гордыне, склонность страсти к [новому] существованию, склонность к невежеству.

Эти семь вещей следует отбросить.

Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.

Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

И далее, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной, что чувственные влечения подобны пылающим углям.

Когда же, друзья … „Уничтожены во мне порочные свойства“.

idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati.

Вот, друзья, монах, освободившись от чувственных удовольствий, освободившись от нехороших свойств, достигает первой ступени созерцания, связанной с устремленным рассудком и углубленным рассуждением, рожденной уединенностью, дарующей радость и счастье, и пребывает [в этом состоянии].

Подавив устремленный рассудок и углубленное рассуждение, он достигает второй ступени созерцания …

paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti,

dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti,

У достигшего первой ступени созерцания уничтожается осознавание чувственного.

У достигшего второй ступени созерцания уничтожается устремленный рассудок и углубленное рассуждение.

Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.

Yaṁpāvuso, bhikkhu …pe… uḷārapāmojjo.

И далее, друзья, монах любит дхамму, радуется произнесению [ее], находит великое счастье в высшей дхамме и высшем должном поведении.

Когда же, друзья, монах … находит великое счастье,

pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

Ime dasa dhammā hānabhāgiyā.

уничтожение живого, присвоение того, что не дано, неправедное поведение в области чувственного, лживая речь, клеветническая речь, грубая речь, легкомысленная болтовня, алчность, злонамеренность, ложные воззрения.

Эти десять вещей приносят ущерб.

pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.

Ime dasa dhammā visesabhāgiyā.

воздержание от уничтожения живого, воздержание от присвоения того, что не дано, воздержание от неправедного поведения в области чувственного, воздержание от лживой речи, воздержание от клеветнической речи, воздержание от грубой речи, воздержание от легкомысленной болтовни, отсутствие алчности, незлобивость, истинные воззрения.

Эти десять вещей приносят отличие.

Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.

Вот, друзья, у монаха исчезло чувственное возбуждение, исчезла злонамеренность, исчезла косность, исчезли беспокойство и терзания, исчезло сомнение.

Так, друзья, монах бывает избавлен от пяти признаков.

Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.

Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.

Вот, друзья, монах преодолел стремление к чувственности, преодолел стремление к становлению, успокоил стремление к целомудрию.

Так, друзья, монах уничтожает обманчивые стремления.

Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti.

Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.

Вот, друзья, монах преодолел чувственное намерение, преодолел злое намерение, преодолел насильственное намерение.

Так, друзья, монах безупречен в намерениях.

iti26 Dānasutta kāmakāmino 2 0 En Ru

modanti kāmakāmino;

Vipākaṁ saṁvibhāgassa,

they enjoy all the pleasures they desire.

The generous enjoy the

iti45 Paṭisallānasutta kāmesu 1 0 En Ru

kāmesu anapekkhino.

Appamādaratā santā,

unconcerned for sensual pleasures.

Delighting in diligence, peaceful,

iti54 Paṭhamaesanāsutta kāmesanā 1 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā”ti.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

iti55 Dutiyaesanāsutta kāmesanā 2 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā”ti.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.”

Kāmesanā bhavesanā,

brahmacariyesanā saha;

“The search for sensual pleasures, for a good rebirth,

and the search for a spiritual path;

iti56 Paṭhamaāsavasutta kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—

ime kho, bhikkhave, tayo āsavā”ti.

The defilements of sensuality, desire to be reborn, and ignorance.

These are the three defilements.”

iti57 Dutiyaāsavasutta kāmāsavo 2 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—

ime kho, bhikkhave, tayo āsavā”ti.

The defilements of sensuality, desire to be reborn, and ignorance.

These are the three defilements.”

“Yassa kāmāsavo khīṇo,

avijjā ca virājitā;

“One who has ended the defilement of sensuality,

whose ignorance has faded away,

iti58 Taṇhāsutta kāmataṇhā 1 0 En Ru

Kāmataṇhā, bhavataṇhā, vibhavataṇhā—

imā kho, bhikkhave, tisso taṇhā”ti.

Craving for sensual pleasures, craving to continue existence, and craving to end existence.

These are the three cravings.”

iti68 Paṭhamarāgasutta yathākāmakaraṇīyo 6 0 En Ru

ayaṁ vuccati, bhikkhave, ‘baddho mārassa paṭimukkassa mārapāso yathākāmakaraṇīyo pāpimato’.

Yassa kassaci, bhikkhave, rāgo pahīno, doso pahīno, moho pahīno—

is said to be trapped. They’re caught in Māra’s snare, and the Wicked One can do with them what he wants.

Whoever has given up greed, hate, and delusion
baddho → bandho (si, sya-all, pts-vp-pli1) | yathākāmakaraṇīyo → yathākāmakaraṇīyo ca (bj, sya-all, pts-vp-pli1, mr)

na yathākāmakaraṇīyo → na yathākāmakaraṇīyo ca (sya-all, pts-vp-pli1) "

ayaṁ vuccati, bhikkhave, ‘abaddho mārassa omukkassa mārapāso na yathākāmakaraṇīyo pāpimato’”ti.

Etamatthaṁ bhagavā avoca.

is said to be free. They’re released from Māra’s snare, and the Wicked One cannot do with them what he wants.”

The Buddha spoke this matter.
na yathākāmakaraṇīyo → na yathākāmakaraṇīyo ca (sya-all, pts-vp-pli1) "


iti72 Nissaraṇiyasutta kāmānametaṁ kāmanissaraṇaṁ 2 0 En Ru

Kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ āruppaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ nirodho tassa nissaraṇaṁ—

imā kho, bhikkhave, tisso nissaraṇiyā dhātuyo”ti.

Renunciation is the escape from sensual pleasures. Formlessness is the escape from form. Cessation is the escape from whatever is created, conditioned, and dependently originated.

These are the three elements of escape.”

Kāmanissaraṇaṁ ñatvā,

rūpānañca atikkamaṁ;

“Knowing the escape from sensuality,

and form’s transcendence,

iti74 Puttasutta kāmesumicchācārā 6 0 En Ru

pāṇātipātā appaṭiviratā, adinnādānā appaṭiviratā, kāmesumicchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā.

Putto ca nesaṁ hoti—

They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence. They’re immoral, of bad character.

But their child

pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo.

Evaṁ kho, bhikkhave, putto atijāto hoti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

That’s how a child betters their birth.

pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā.

Puttopi nesaṁ hoti—

They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

And their child

pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo.

Evaṁ kho, bhikkhave, putto anujāto hoti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

That’s how a child equals their birth.

pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā.

Putto ca nesaṁ hoti—

They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

But their child

pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesumicchācārā appaṭivirato, musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo.

Evaṁ kho, bhikkhave, putto avajāto hoti.

They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence. They’re immoral, of bad character.

That’s how a child fails their birth.

iti87 Andhakaraṇasutta kāmavitakko 1 0 En Ru

Kāmavitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko.

Byāpādavitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko.

Thoughts of sensuality,

malice,

iti91 Jīvikasutta kāmesu 1 1 En Ru

So ca hoti abhijjhālu kāmesu tibbasārāgo, byāpannacitto paduṭṭhamanasaṅkappo, muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.

Seyyathāpi, bhikkhave, chavālātaṁ ubhatopadittaṁ majjhe gūthagataṁ neva gāme kaṭṭhatthaṁ pharati na araññe;

Yet they covet sensual pleasures; they’re infatuated, full of ill will and malicious intent. They are unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties.

Suppose there was a firebrand for lighting a funeral pyre, burning at both ends, and smeared with dung in the middle. It couldn’t be used as timber either in the village or the wilderness.

iti92 Saṅghāṭikaṇṇasutta kāmesu 2 0 En Ru

so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo;

atha kho so ārakāva mayhaṁ, ahañca tassa.

Yet they covet sensual pleasures; they’re infatuated, full of ill will and malicious intent. They are unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties.

Then they are far from me, and I from them.

So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṁvutindriyo;

atha kho so santikeva mayhaṁ, ahañca tassa.

Yet they do not covet sensual pleasures; they’re not infatuated, or full of ill will and malicious intent. They have established mindfulness, situational awareness and immersion, with unified mind and restrained faculties.

Then they are close to me, and I to them.

iti93 Aggisutta kāmesu 1 0 En Ru

ratte kāmesu mucchite;

Dosaggi pana byāpanne,

lustful, infatuated by sensual pleasures;

while, fallen in the fire of hate,

iti95 Kāmūpapattisutta kāmūpapattisutta kāmūpapattiyo paccupaṭṭhitakāmā kāmūpapattiyo kāmabhogino kāmabhogesu kāme kāmuppattiyo kāmupapattiyo 11 0 En Ru

Kāmūpapattisutta

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:

Provided With Pleasure

This was said by the Buddha, the Perfected One: that is what I heard.

“Tisso imā, bhikkhave, kāmūpapattiyo.

Katamā tisso?

“Mendicants, there are these three ways of being provided with sensual pleasures.

What three?
kāmūpapattiyo → kāmuppattiyo (bj); kāmupapattiyo (pts-vp-pli1) "


Paccupaṭṭhitakāmā, nimmānaratino, paranimmitavasavattino—

imā kho, bhikkhave, tisso kāmūpapattiyo”ti.

Some sensual pleasures are simply present; some are for those who love to create; and some are for those who control the creations of others.

These are the three ways of being provided with sensual pleasures.”

imā kho, bhikkhave, tisso kāmūpapattiyo”ti.

Etamatthaṁ bhagavā avoca.

These are the three ways of being provided with sensual pleasures.”

The Buddha spoke this matter.

“Paccupaṭṭhitakāmā ca,

ye devā vasavattino;

“Sensual pleasures that are simply present,

Gods Who Control the Creations of Others,

ye caññe kāmabhogino;

Itthabhāvaññathābhāvaṁ,

and others who indulge in sensual pleasures—

They go from this state to another,

kāmabhogesu paṇḍito;

Sabbe pariccaje kāme,

in sensual indulgence, an astute person

would reject all sensual pleasures,

Sabbe pariccaje kāme,

ye dibbā ye ca mānusā.

would reject all sensual pleasures,

both human and divine.

iti96 Kāmayogasutta kāmayogasutta kāmayogayutto kāmayogavisaṁyutto kāmayogena kāme 6 0 En Ru

Kāmayogasutta

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:

Yoked to Sensual Pleasures

This was said by the Buddha, the Perfected One: that is what I heard.

Kāmayogayutto, bhikkhave, bhavayogayutto āgāmī hoti āgantā itthattaṁ.

Kāmayogavisaṁyutto, bhikkhave, bhavayogayutto anāgāmī hoti anāgantā itthattaṁ.

“Mendicants, one yoked to both sensual pleasures and rebirth is a returner, who comes back to this state of existence.

One unyoked from sensual pleasures but still yoked to rebirth is a non-returner, who comes not back to this state of existence.
āgantā → āgantvā (sya-all, mr) "


Kāmayogavisaṁyutto, bhikkhave, bhavayogayutto anāgāmī hoti anāgantā itthattaṁ.

Kāmayogavisaṁyutto, bhikkhave, bhavayogavisaṁyutto arahā hoti, khīṇāsavo”ti.

One unyoked from sensual pleasures but still yoked to rebirth is a non-returner, who comes not back to this state of existence.

One unyoked from both sensual pleasures and rebirth is a perfected one, who has ended defilements.”

Kāmayogavisaṁyutto, bhikkhave, bhavayogavisaṁyutto arahā hoti, khīṇāsavo”ti.

Etamatthaṁ bhagavā avoca.

One unyoked from both sensual pleasures and rebirth is a perfected one, who has ended defilements.”

The Buddha spoke this matter.

Kāmayogena saṁyuttā,

bhavayogena cūbhayaṁ;

“Yoked to both sensual pleasures

and the desire to be reborn in a future life;

Ye ca kāme pahantvāna,

appattā āsavakkhayaṁ;

Those who’ve given up sensual pleasures

without attaining the end of defilements,

iti99 Tevijjasutta kāma 1 0 En Ru

Upapatti kāma kalyāṇaṁ,

dānaṁ dhammena te dasāti.


iti107 Bahukārasutta kāmakāmino 2 0 En Ru

modanti kāmakāmino”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.

enjoying all the pleasures they desire.”

This too is a matter that was spoken by the Blessed One: that is what I heard. "

iti109 Nadīsotasutta kāmaguṇānaṁ kāme 2 10 En Ru

‘Āvaṭṭan’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

‘Gaharakkhaso’ti kho, bhikkhave, mātugāmassetaṁ adhivacanaṁ.

‘Whirlpool’ is a term for the five kinds of sensual stimulation.

‘Saltwater crocodiles and monsters’ is a term for females.
Āvaṭṭan’ti kho → sāvaṭṭoti kho (bahūsu)

Gaharakkhaso’ti kho → sagaho sarakkhasoti kho (bahūsu) "

“Sahāpi dukkhena jaheyya kāme,

Yogakkhemaṁ āyatiṁ patthayāno;

“In pain they’d give up sensual pleasures,

aspiring to the future sanctuary from the yoke.

iti110 Carasutta kāmavitakko 8 0 En Ru

“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti.

“Mendicants, suppose a mendicant has a sensual, malicious, or cruel thought while walking.

They tolerate it and don’t give it up, get rid of it, eliminate it, and obliterate it. Such a mendicant is said to be ‘not keen or prudent, always lazy, and lacking energy’ when walking.

Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti.

Suppose a mendicant has a sensual, malicious, or cruel thought while standing …

sitting …

Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti.

sitting …

or when lying down while awake.

Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti.

or when lying down while awake.

They tolerate it and don’t give it up, get rid of it, eliminate it, and obliterate it.

Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Suppose a mendicant has a sensual, malicious, or cruel thought while walking.

They don’t tolerate them, but give them up, get rid of them, eliminate them, and obliterate them.

Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Suppose a mendicant has a sensual, malicious, or cruel thought while standing …

sitting …

Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

sitting …

or when lying down while awake.

Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.

Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

or when lying down while awake.

They don’t tolerate it, but give it up, get rid of it, eliminate it, and obliterate it.

snp1.3 Khaggavisāṇasutta kāmā kāmaguṇesu kāmasukhañca kāmāni 5 0 En Ru

Kāmā hi citrā madhurā manoramā,

Virūparūpena mathenti cittaṁ;

Sensual pleasures are diverse, sweet, delightful,

appearing in disguise they disturb the mind.

Ādīnavaṁ kāmaguṇesu disvā,

Eko care khaggavisāṇakappo”.

Seeing danger in sensual stimulations,

live alone like a horned rhino.

Etaṁ bhayaṁ kāmaguṇesu disvā,

Eko care khaggavisāṇakappo”.

Seeing this peril in sensuality,

live alone like a horned rhino.

“Khiḍḍaṁ ratiṁ kāmasukhañca loke,

Analaṅkaritvā anapekkhamāno;

When you realize that worldly fun and games

and pleasure are unsatisfying, disregarding them,

Hitvāna kāmāni yathodhikāni,

Eko care khaggavisāṇakappo”.

having given up sensual pleasures to this extent,

live alone like a horned rhino.

snp1.6 Parābhavasutta dhammakāmo 1 0 En Ru

Dhammakāmo bhavaṁ hoti,

dhammadessī parābhavo”.

One who loves the teaching succeeds,

but a hater of the teaching meets their downfall.”

snp1.7 Vasalasutta kāmarāgaṁ 1 0 En Ru

Kāmarāgaṁ virājetvā,

Brahmalokūpago ahu;

having discarded sensual desire,

he was reborn in a Brahmā realm.

snp1.8 Mettasutta kāmesu 1 0 En Ru

Kāmesu vinaya gedhaṁ,

Na hi jātuggabbhaseyya punaretī”ti.

with sensual desire dispelled,

they never return to a womb again. "
vinaya → vineyya (bj, sya-all, pts-vp-pli1) "


snp1.9 Hemavatasutta kāmesu kāmaguṇā kāmasaññāya kāmabhave kāmālaye 7 0 En Ru

“Kacci na rajjati kāmesu,

(iti hemavato yakkho)

“Doesn’t he find sensual pleasures unattractive?”

said Hemavata,

“Na so rajjati kāmesu,

(iti sātāgiro yakkho)

“He does not find sensual pleasures attractive,”

said Sātāgira,

Kāmesu anapekkhinaṁ;

Upasaṅkamma pucchāma,

unconcerned for sensual pleasures,

let’s approach him and ask about

“Pañca kāmaguṇā loke,

Manochaṭṭhā paveditā;

“The world has five kinds of sensual stimulation,

and the mind is said to be the sixth.

Virato kāmasaññāya,

Sabbasaṁyojanātigo;

Someone who desists from sensual perception,

who has escaped all fetters,

Akiñcanaṁ kāmabhave asattaṁ;

Taṁ passatha sabbadhi vippamuttaṁ,

who has nothing, unattached to sensual life,

everywhere free,

Paññādadaṁ kāmālaye asattaṁ;

Taṁ passatha sabbaviduṁ sumedhaṁ,

giver of wisdom, unattached to the realm of sensuality:

see him, the all-knower, so very intelligent,

snp1.12 Munisutta anikāmayaṁ 1 0 En Ru

Anikāmayaṁ aññatarampi tesaṁ;

Sa ve munī vītagedho agiddho,

not wanting a single one of them,

Truly that sage freed of greed

snp2.1 Ratanasutta nikkāmino 1 2 En Ru

Nikkāmino gotamasāsanamhi;

Te pattipattā amataṁ vigayha,

strong-minded, free of sense desire,

they’ve attained the goal, plunged into the deathless,

snp2.2 Āmagandhasutta kāmakāmā kāmesu 3 0 En Ru

Na kāmakāmā alikaṁ bhaṇanti.

Yadasnamāno sukataṁ suniṭṭhitaṁ,

They don’t lie to get what they want.

But when you eat delicious food,

Ye idha kāmesu asaññatā janā,

Rasesu giddhā asucibhāvamassitā;

People here with unbridled sensuality,

greedy for tastes, mixed up in impurity,

snp2.5 Sūcilomasutta kāmesu 1 0 En Ru

Puthū visattā kāmesu,

Māluvāva vitatāvane.

the many kinds of attachment to sensual pleasures

are like camel’s foot creeper creeping through the woods.

snp2.7 Brāhmaṇadhammikasutta kāmaguṇe kāmānaṁ 2 0 En Ru

Pañca kāmaguṇe hitvā,

attadatthamacārisuṁ.

Having given up the five sensual titillations,

they lived for their own true good.

Kāmānaṁ vasamanvagun”ti.

Evaṁ vutte, te brāhmaṇamahāsālā bhagavantaṁ etadavocuṁ:

fell under the sway of sensual pleasures.”

When he had spoken, those well-to-do brahmins said to the Buddha,

snp2.11 Rāhulasutta kāmaguṇe 1 0 En Ru

“Pañca kāmaguṇe hitvā,

piyarūpe manorame;

“One who’s given up the five sensual stimulations,

so pleasing and delightful,

snp2.12 sutta kāmakāro 1 0 En Ru

Na kāmakāro hi puthujjanānaṁ,

Saṅkheyyakāro ca tathāgatānaṁ.

For while ordinary people have no wish-granter,

Realized Ones have a comprehensibility-granter.

snp2.13 Sammāparibbājanīyasutta kāme kāmesu 2 0 En Ru

Nikkhamma gharā panujja kāme,

Kathaṁ bhikkhu sammā so loke paribbajeyya”.

when a mendicant has left home, expelling sensuality,

what’s the right way to wander the world?”

Dibbesu kāmesu cāpi bhikkhu;

Atikkamma bhavaṁ samecca dhammaṁ,

for pleasures human or divine;

with rebirth transcended and truth comprehended,

snp3.1 Pabbajjāsutta kāme kāmesvādīnavaṁ 2 0 En Ru

Na kāme abhipatthayaṁ.

Kāmesvādīnavaṁ disvā,

I do not yearn for sensual pleasure.

Seeing the danger in sensual pleasures,

Kāmesvādīnavaṁ disvā,

Nekkhammaṁ daṭṭhu khemato;

Seeing the danger in sensual pleasures,

seeing renunciation as sanctuary,

snp3.2 Padhānasutta kāmesu kāmā akāmassa kāme akāmā 7 0 En Ru

Kāmesu nāpekkhate cittaṁ,

Passa sattassa suddhataṁ.

my mind has no interest in sensual pleasures:

behold a being’s purity!
Kāmesu → kāme (bj, sya-all)

Pañcamaṁ → pañcamī (bj, pts-vp-pli1)

Kāmā te paṭhamā senā,

Dutiyā arati vuccati;

Sensual pleasures are your first army,

the second is called discontent,

Akāmassa te gamissanti,

Yattha gantvā na socare”.

they will proceed despite your will,

to where there is no sorrow.”
Akāmassa → akāmā (mr)

muduṁ → mudu (bj, pts-vp-pli1) "

snp3.4 sutta nivattitukāmo yiṭṭhukāmo kāme kāmehi akāmo 6 1 En Ru

Atha kho sundarikabhāradvājo brāhmaṇo: “muṇḍo ayaṁ bhavaṁ, muṇḍako ayaṁ bhavan”ti tatova puna nivattitukāmo ahosi.

Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi:

Sundarikabhāradvāja thought, “This man is shaven, he is shaven!” And he wanted to turn back.

But he thought,

Yaññaṁ yiṭṭhukāmo nāhaṁ pajānāmi;

Anusāsatu maṁ bhavaṁ,

and wish to perform a sacrifice. Please advise me,

for I do not understand

Ye kāme hitvā agahā caranti,

Susaññatattā tasaraṁva ujjuṁ;

Those who have left sensuality behind, wandering homeless,

self-controlled, straight as a shuttle—

Yo kāme hitvā abhibhuyyacārī,

Yo vedi jātīmaraṇassa antaṁ;

Having left sensuality behind, wandering triumphant,

knowing the end of rebirth and death,

Vippamutto ca kāmehi,

Thinaṁ yassa panūditaṁ.

who is liberated from sensual pleasures,

and who has dispelled dullness.

snp3.5 Māghasutta kāme 1 0 En Ru

Ye kāme hitvā agahā caranti,

Susaññatattā tasaraṁva ujjuṁ;

Those who have left sensuality behind, wandering homeless,

self-controlled, straight as a shuttle:

snp3.6 Sabhiyasutta kāme pakkāmi 2 0 En Ru

Yannūnāhaṁ hīnāyāvattitvā kāme paribhuñjeyyan”ti.

Atha kho sabhiyassa paribbājakassa etadahosi:

Why don’t I return to a lesser life so I can enjoy sensual pleasures?”

Then Sabhiya thought,

Atha kho sabhiyo paribbājako yena rājagahaṁ tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena rājagahaṁ veḷuvanaṁ kalandakanivāpo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

Then Sabhiya set out for Rājagaha.

Traveling stage by stage, he came to Rājagaha, the Bamboo Grove, the squirrels’ feeding ground. He went up to the Buddha and exchanged greetings with him.

snp3.7 Selasutta pakkāmi 1 0 En Ru

Atha kho bhagavā keṇiyaṁ jaṭilaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva …pe…

When the Buddha had expressed his appreciation to Keṇiya the matted-hair ascetic with these verses, he got up from his seat and left.

Then Venerable Sela and his assembly, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

snp3.9 Vāseṭṭhasutta kāmesu kāme kāmabhavaparikkhīṇaṁ 3 0 En Ru

Yo na limpati kāmesu,

Tamahaṁ brūmi brāhmaṇaṁ.

sensual pleasures slip off them:

that’s who I call a brahmin.

Yodha kāme pahantvāna,

Anāgāro paribbaje;

They’ve given up sensual stimulations,

and have gone forth from lay life;

Kāmabhavaparikkhīṇaṁ,

Tamahaṁ brūmi brāhmaṇaṁ.

they’ve ended rebirth in the sensual realm:

that’s who I call a brahmin.

snp3.10 Kokālikasutta pakkāmi 1 10 En Ru

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Acirappakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭo ahosi;

Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Not long after he left his body erupted with boils the size of mustard seeds.

snp3.11 Nālakasutta daṭṭhukāmo ukkāmukheva kāme kāmacāginaṁ 4 0 En Ru

“Kuhiṁ kumāro ahamapi daṭṭhukāmo”.

Tato kumāraṁ jalitamiva suvaṇṇaṁ,

“Where is the boy? I too wish to see him!”

Then the Sakyans showed their son to the one named Asita—

Ukkāmukheva sukusalasampahaṭṭhaṁ;

Daddallamānaṁ siriyā anomavaṇṇaṁ,

the boy shone like burning gold

well-wrought in the forge;
sukusalasampahaṭṭhaṁ → sukusalena sampahaṭṭhaṁ (mr)

Daddallamānaṁ → daddaḷhamānaṁ (mr)

Hitvā kāme paropare;

Aviruddho asāratto,

having left behind sensual pleasures high and low,

don’t be hostile or attached
paropare → parovare (bj, pts-vp-pli1); varāvare (sya-all)

Sadā → sa ve (bj, pts-vp-pli1)

Jhāyīnaṁ kāmacāginaṁ;

Tato hiriñca saddhañca,

the meditators who’ve given up sensual desires,

a follower of mine would develop

snp4.1 Kāmasutta kāmasutta kāmaṁ kāmayamānassa kāmayānassa kāmā kāme kāmāni kāmasuttaṁ 11 0 En Ru

Kāmasutta

Kāmaṁ kāmayamānassa,

Sensual Pleasures

If a mortal desires sensual pleasure

Kāmaṁ kāmayamānassa,

tassa ce taṁ samijjhati;

If a mortal desires sensual pleasure

and their desire succeeds,

Tassa ce kāmayānassa,

chandajātassa jantuno;

But for that person in the throes of pleasure,

aroused by desire,
kāmayānassa → kāmayamānassa (si, mr)

Somaṁ → so imaṁ (si, pts-vp-pli1)

Te kāmā parihāyanti,

sallaviddhova ruppati.

if those pleasures fade,

it hurts like an arrow’s strike.

Yo kāme parivajjeti,

sappasseva padā siro;

One who, being mindful,

avoids sensual pleasures

Thiyo bandhū puthu kāme,

yo naro anugijjhati.

slaves and servants; women and relatives.

When a man lusts over these,

Kāmāni parivajjaye;

Te pahāya tare oghaṁ,

should avoid sensual pleasures.

Give them up and cross the flood,

Kāmasuttaṁ paṭhamaṁ. "



snp4.2 Guhaṭṭhakasutta kāmā kāme kāmesu 3 0 En Ru

Kāmā hi loke na hi suppahāyā.

Icchānidānā bhavasātabaddhā,

for sensual pleasures in the world are not easy to give up.

The chains of desire, the bonds of life’s pleasures

Ime va kāme purime va jappaṁ.

Kāmesu giddhā pasutā pamūḷhā,

they pray for these pleasures or former ones.

Greedy, fixated, infatuated by sensual pleasures,

Kāmesu giddhā pasutā pamūḷhā,

Avadāniyā te visame niviṭṭhā;

Greedy, fixated, infatuated by sensual pleasures,

they are incorrigible, habitually immoral.

snp4.7 Tissametteyyasutta kāmesu 2 0 En Ru

Kāmesu anapekkhino;

Oghatiṇṇassa pihayanti,

the isolated, wandering sage

who has crossed the flood,

Kāmesu gadhitā pajā”ti.

Tissametteyyasuttaṁ sattamaṁ. "

unconcerned for sensual pleasures. "

gadhitā → gathitā (bj) "


snp4.8 Pasūrasutta vādakāmā pasaṁsakāmā 2 0 En Ru

Te vādakāmā parisaṁ vigayha,

Bālaṁ dahantī mithu aññamaññaṁ;

Desiring debate, they plunge into an assembly,

where each takes the other as a fool.

Pasaṁsakāmā kusalā vadānā.

Yutto kathāyaṁ parisāya majjhe,

desiring praise while claiming to be experts.

Addicted to debating in the midst of the assembly,

snp4.9 Māgaṇḍiyasutta kāmehi kāme 2 0 En Ru

Kāmehi ritto apurakkharāno,

Kathaṁ na viggayha janena kayirā.

Rid of sensual pleasures, expecting nothing,

they wouldn’t get in arguments with people.

Kāme ca loke ca anūpalitto.

Na vedagū diṭṭhiyāyako na mutiyā,

is unsmeared by sensuality and the world.

A knowledge master does not become conceited

snp4.10 Purābhedasutta kāmesu 1 0 En Ru

Kāmesu anapekkhinaṁ;

Ganthā tassa na vijjanti,

unconcerned for sensual pleasures.

No ties are found in them,

snp4.13 Mahābyūhasutta kāmaṁ 1 0 En Ru

Kāmaṁ bahuṁ passatu appakaṁ vā,

Na hi tena suddhiṁ kusalā vadanti.

Gladly let them see much or little,

for experts say this is no way to purity.

snp4.15 Attadaṇḍasutta kāme kāmapaṅko 3 0 En Ru

nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

Having pierced through sensual pleasures in every way,

train yourself for quenching.

Kāmapaṅko duraccayo.

Saccā avokkamma muni,

the swamp of sensuality so hard to get past.

The sage never strays from the truth;

Yodha kāme accatari,

Saṅgaṁ loke duraccayaṁ;

One who has crossed over sensuality here,

the snare in the world so hard to get past,

snp4.16 Sāriputtasutta sambodhikāmassa kāmaṁ 2 0 En Ru

Sambodhikāmassa yathānudhammaṁ,

Taṁ te pavakkhāmi yathā pajānaṁ.

I shall tell you, as I understand it,

what is comfortable for them.

Kāmaṁ guhañca duṭṭhā ca,

suddhañca paramā jarā;


snp5.1 atthakāminī pakkāmuṁ 2 0 En Ru

Devatā atthakāminī;

Bāvariṁ upasaṅkamma,

a goddess wishing to help,

approached Bāvari

Pakkāmuṁ uttarāmukhā.

Aḷakassa patiṭṭhānaṁ,

with their dreadlocks and hides.

First to Patiṭṭhāna of Muḷaka,

snp5.2 kāmesu 1 0 En Ru

Kāmesu nābhigijjheyya,

Manasānāvilo siyā;

“Not greedy for sensual pleasures,

their mind would be unclouded.

snp5.3 kāmesu 1 0 En Ru

Kāmesu brahmacariyavā,

(metteyyāti bhagavā)

“Leading the spiritual life among sensual pleasures,”

replied the Buddha,

snp5.4 kāmābhijappanti 1 0 En Ru

Kāmābhijappanti paṭicca lābhaṁ;

Te yājayogā bhavarāgarattā,

“they pray for pleasure derived from profit.

Devoted to sacrifice, besotted by rebirth,

snp5.5 kāmabhave 1 0 En Ru

Akiñcanaṁ kāmabhave asattaṁ;

Addhā hi so oghamimaṁ atāri,

who has nothing, unattached to sensual life,

clearly has crossed this flood,

snp5.7 kāme kāmesu 3 0 En Ru

Kāme pahāya virato kathāhi,

Taṇhakkhayaṁ nattamahābhipassa”.

Giving up sensual pleasures, refraining from chatter,

watch day and night for the ending of craving.”

“Sabbesu kāmesu yo vītarāgo,

(iccāyasmā upasīvo)

“One who is free of all sensual desires,”

said Venerable Upasīva,

“Sabbesu kāmesu yo vītarāgo,

(upasīvāti bhagavā)

“One free of all sensual desires,”

replied the Buddha,

snp5.10 kāmā kāmabhave 3 0 En Ru

“Yasmiṁ kāmā na vasanti,

(iccāyasmā todeyyo)

“In whom sensual pleasures do not dwell,”

said Venerable Todeyya,

“Yasmiṁ kāmā na vasanti,

(todeyyāti bhagavā)

“In whom sensual pleasures do not dwell,”

replied the Buddha,

Akiñcanaṁ kāmabhave asattan”ti.

Todeyyamāṇavapucchā navamā. "

one who has nothing, unattached to sensual life.” "


snp5.12 vīramakāmakāmiṁ puṭṭhumakāmamāgamaṁ kāme kāmesu 5 0 En Ru

“Sutvānahaṁ vīramakāmakāmiṁ,

(iccāyasmā jatukaṇṇi)

“Hearing of the hero with no desire for sensual pleasures,”

said Venerable Jatukaṇṇī,

Oghātigaṁ puṭṭhumakāmamāgamaṁ;

Santipadaṁ brūhi sahajanetta,

“who has passed over the flood, I’ve come with a question for that desireless one.

Tell me the state of peace, O natural visionary.

Bhagavā hi kāme abhibhuyya iriyati,

Ādiccova pathaviṁ tejī tejasā;

For, having mastered sensual desires, the Blessed One proceeds,

as the blazing sun shines on the earth.

Kāmesu vinaya gedhaṁ,

(jatukaṇṇīti bhagavā)

“With sensual desire dispelled,”

replied the Buddha,

snp5.14 kāmacchandānaṁ 1 0 En Ru

“Pahānaṁ kāmacchandānaṁ,

(udayāti bhagavā)

“The giving up of both”

replied the Buddha,

snp5.19 nikkāmo kāmaguhaṭṭhakaduṭṭhakanāmā 2 3 En Ru

Nikkāmo nibbano nāgo;

Kissa hetu musā bhaṇe.

He is desireless, unentangled, a spiritual giant:

why would he speak falsely?
nibbano → nibbuto (sya-all)

Saṅkappayantāya → saṅkappayattāya (bj, pts-vp-pli1)

Kāmaguhaṭṭhakaduṭṭhakanāmā,

Suddhavaro paramaṭṭhakanāmo;


ud1.7 Ajakalāpakasutta At Ajakalāpaka uppādetukāmo 1 0 En Ru

Atha kho ajakalāpako yakkho bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṁ “akkulo pakkulo”ti akkulapakkulikaṁ akāsi:

“eso te, samaṇa, pisāco”ti.

Then Ajakalāpaka, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and while not far away yelled three times, “Grr! Arrgh!” Then he added,

“Now that’s a goblin for you, ascetic!”

ud1.8 Saṅgāmajisutta With Saṅgāmaji pakkāmi pakkāmi pakkāmi 3 0 En Ru

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṁ dārakaṁ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi:

“eso te, samaṇa, putto; posa nan”ti.

Then she put down the boy in front of Saṅgāmaji, saying,

“This is your child, ascetic. Please raise him.”
pakkāmi → pakkami (mr)

eso → esa (bj, mr)

Tato paṭinivattitvā dārakaṁ ādāya pakkāmi.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṁ vippakāraṁ.

She returned to pick up the boy, then left.

With clairvoyance that is purified and superhuman, the Buddha saw how Saṅgāmaji’s former wife went back for the child.

ud1.10 Bāhiyasutta With Bāhiya atthakāmā pakkāmi dassanakāmamhā 4 0 En Ru

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca:

“neva kho tvaṁ, bāhiya, arahā, nāpi arahattamaggaṁ vā samāpanno.

Then a deity who was a former relative of Bāhiya, having compassion and wanting what’s best for him, approached him and said:

“Bāhiya, you’re not a perfected one, nor on the path to perfection.

Atha kho bāhiyo dārucīriyo tāya devatāya saṁvejito tāvadeva suppārakamhā pakkāmi.

Sabbattha ekarattiparivāsena yena sāvatthī jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.

Impelled by that deity, Bāhiya left Suppāraka right away.

Sojourning no more than a single night in any place, he made his way to Anāthapiṇḍika’s Monastery in the Jeta Grove at Sāvatthī.

Dassanakāmamhā mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.

“Antaragharaṁ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā”ti.

For I want to see him.”

“He has entered an inhabited area for almsfood, Bāhiya.”

Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi.

Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.

And when the Buddha had given Bāhiya this brief advice he left.

But soon after the Buddha had left, a cow with a baby calf charged at Bāhiya and took his life.

ud2.1 Mucalindasutta With Mucalinda kāmānaṁ 1 0 En Ru

kāmānaṁ samatikkamo;

Asmimānassa yo vinayo,

for one who has gone beyond sensual pleasures.

But dispelling the conceit ‘I am’

ud2.2 Rājasutta Kings kāmasukhaṁ 1 0 En Ru

“Yañca kāmasukhaṁ loke,

yañcidaṁ diviyaṁ sukhaṁ;

“Neither the pleasures of the senses,

nor even divine happiness,

ud2.3 Daṇḍasutta A Stick sukhakāmāni 2 0 En Ru

“Sukhakāmāni bhūtāni,

yo daṇḍena vihiṁsati;

“Creatures love happiness,

so if you harm them with a stick

Sukhakāmāni bhūtāni,

yo daṇḍena na hiṁsati;

Creatures love happiness,

so if you don’t harm them with a stick

ud2.5 Upāsakasutta A Lay Follower upasaṅkamitukāmo 1 0 En Ru

“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, api cāhaṁ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṁ nāsakkhiṁ bhagavantaṁ dassanāya upasaṅkamitun”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

“For a long time I’ve wanted to come and see the Buddha, but I wasn’t able, being prevented by my many duties and responsibilities.”

Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

ud3.2 Nandasutta With Nanda kāmakaṇḍako kāmakaṇṭako 3 3 En Ru

Maddito kāmakaṇḍako;

Mohakkhayaṁ anuppatto,

who has crushed the thorn of sensuality,

who has reached the end of delusion,
kāmakaṇḍako → kāmakaṇṭako (bj, sya-all, pts-vp-pli1) "


ud3.3 Yasojasutta With Yasoja atthakāmena pakkāmi dassanakāmo’ dassanakāmo kāmakaṇḍako 6 2 En Ru

“bhagavatā mayaṁ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṁ upādāya.

Handa mayaṁ, āvuso, tathā vihāraṁ kappema yathā no viharataṁ bhagavā attamano assā”ti.

“Out of compassion, reverends, the Buddha dismissed us, wanting what’s best for us.

Come, let us live in such a way that the Buddha would be pleased with us.”

Atha kho bhagavā sāvatthiyaṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena vesālī tadavasari.

When the Buddha had stayed in Sāvatthī as long as he pleased, he set out for Vesālī.

Traveling stage by stage, he arrived at Vesālī,

‘satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo’”ti.

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ etadavoca:

‘Venerables, the teacher summons you. He wants to see you.’”

“Yes, sir,” Ānanda replied. He went to one of the mendicants and said,

‘satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo’”ti.

“Evamāvuso”ti kho so bhikkhu āyasmato ānandassa paṭissutvā—

‘Venerables, the teacher summons you. He wants to see you.’”

“Yes, reverend,” replied that mendicant.

“satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo”ti.

“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṁ saṁsāmetvā pattacīvaramādāya—

“Venerables, the teacher summons you. He wants to see you.”

“Yes, reverend,” replied those mendicants. They set their lodgings in order and took their bowls and robes.

“Yassa jito kāmakaṇḍako,

Akkoso ca vadho ca bandhanañca;

“A mendicant who has beaten the thorn of sensuality—

and abuse, killing, and caging—

ud3.7 Sakkudānasutta Sakka’s Heartfelt Saying dātukāmo 1 0 En Ru

Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṁ dātukāmo hoti.

Pesakāravaṇṇaṁ abhinimminitvā tantaṁ vināti. Sujā asurakaññā tasaraṁ pūreti.

Now at that time Sakka, lord of Gods, wished to give alms to Mahākassapa.

Having manifested in the appearance of a weaver, he worked the loom while the titan maiden Sujā fed the shuttle.

ud3.9 Sippasutta Professions atthakāmo 1 0 En Ru

“Asippajīvī lahu atthakāmo,

Yatindriyo sabbadhi vippamutto;

“Living without a craft, light, desiring the good,

with senses controlled, everywhere free;

ud4.1 Meghiyasutta With Meghiya kāmavitakko kāmavitakkena nikāmalābhī 6 0 En Ru

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Atha kho āyasmato meghiyassa etadahosi:

sensual, malicious, and cruel thoughts.

Then he thought,
vihiṁsāvitakko → vihiṁsāvitakkoti (bj, pts-vp-pli1, mr)

upasampadāya → uppādāya (sya-all)

kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena”.

Atha kho āyasmā meghiyo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:

sensual, malicious, and cruel thoughts.”

Then in the late afternoon, Venerable Meghiya came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha what had happened.

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tassa mayhaṁ, bhante, etadahosi:


kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena’”.

“Aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṁvattanti.


Puna caparaṁ, meghiya, bhikkhu yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, seyyathidaṁ—appicchakathā, santuṭṭhikathā, pavivekakathā, asaṁsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.

Aparipākāya, meghiya, cetovimuttiyā ayaṁ tatiyo dhammo paripākāya saṁvattati.

Furthermore, a mendicant gets to take part in talk about self-effacement that helps open the heart and leads solely to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment when they want, without trouble or difficulty. That is, talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.’

This is the third thing …

Kalyāṇamittassetaṁ, meghiya, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṁ yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, seyyathidaṁ—appicchakathā, santuṭṭhikathā, pavivekakathā, asaṁsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

Kalyāṇamittassetaṁ, meghiya, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṁ āraddhavīriyo viharissati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

A mendicant with good friends, companions, and associates can expect to take part in talk about self-effacement that helps open the heart …

A mendicant with good friends, companions, and associates can expect to be energetic …

ud4.3 Gopālakasutta The Cowherd pakkāmi 2 0 En Ru

Atha kho so gopālako bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṁ appodakapāyāsaṁ paṭiyādāpetvā navañca sappiṁ bhagavato kālaṁ ārocesi:

The cowherd got up from his seat, circumambulated the Buddha with his right side toward him, and left.

And when the night had passed the cowherd had plenty of thick milk-rice prepared in his own home, with fresh ghee. Then he had the Buddha informed of the time, saying,

Ekamantaṁ nisinnaṁ kho taṁ gopālakaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho acirapakkantassa bhagavato taṁ gopālakaṁ aññataro puriso sīmantarikāya jīvitā voropesi.

The Buddha then instructed, inspired, and gladdened him with a teaching, after which he got up and left.

But soon after the Buddha had left, the cowherd was killed by a certain man in the gap between village borders.

ud4.5 Nāgasutta A Bull Elephant pakkāmi 1 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṁ anapaloketvā bhikkhusaṅghaṁ eko adutiyo yena pālileyyakaṁ tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena pālileyyakaṁ tadavasari.

After the meal, on his return from almsround, he set his lodgings in order himself. Taking his bowl and robe, without informing his attendants or taking leave of the mendicant Saṅgha, he set out to go wandering alone towards Pārileyya, with no companion.

When he eventually arrived,

ud5.1 Piyatarasutta Who Is More Dear? paramattakāmo 1 0 En Ru

Tasmā na hiṁse paramattakāmo”ti.

Paṭhamaṁ. "

so one who loves themselves would harm no other.” "


ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper kāmānaṁ pakkāmi 3 2 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ; nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi suppabuddhaṁ kuṭṭhiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

When the Buddha knew that Suppabuddha’s mind was ready, supple, without hindrances, elated, and confident, he revealed the teaching unique to the Buddhas:
nekkhamme → nekkhamme ca (bj, sya-all); nikkhame ca (pts-vp-pli1)

telapajjotaṁ → telappajjotaṁ (sya1ed, sya2ed)

Atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavatā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho acirapakkantaṁ suppabuddhaṁ kuṭṭhiṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.

After Suppabuddha had been educated, encouraged, fired up, and inspired with a Dhamma talk by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha before leaving.

But soon after Suppabuddha had left, a cow with a baby calf charged at him and took his life.

Niṭṭhubhitvā apasabyato karitvā pakkāmi.

So tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha.

Before leaving, he spat on the ground and turned his left side to Tagarasikhī.

As a result of that deed he burned in hell for many years, for many hundreds, many thousands, many hundreds of thousands of years.
apasabyato → apabyāmato (sya-all); apasavyaṁ (pts-vp-pli1) "


ud5.6 Soṇasutta With Soṇa pakkāmi kāmesu 2 0 En Ru

“Ciraṁ diṭṭho me, bhante, kāmesu ādīnavo;

api ca sambādho gharāvāso bahukicco bahukaraṇīyo”ti.

“Sir, I have long seen the drawbacks of sensual pleasures,

yet living in a house is cramped, with many duties and much to do.”
Ciraṁ diṭṭho → ciradiṭṭho (bj) "


ud6.2 Sattajaṭilasutta Seven Matted-Hair Ascetics kāmabhoginā kāmaguṇehi 2 0 En Ru

“Dujjānaṁ kho etaṁ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṁ ajjhāvasantena kāsikacandanaṁ paccanubhontena mālāgandhavilepanaṁ dhārayantena jātarūparajataṁ sādiyantena—ime vā arahanto, ime vā arahattamaggaṁ samāpannāti.

Saṁvāsena kho, mahārāja, sīlaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikarotā, paññavatā no duppaññena.

“Great king, as a layman enjoying sensual pleasures, living at home with your children, using sandalwood imported from Kāsi, wearing garlands, perfumes, and makeup, and accepting gold and money, it’s hard for you to know who is perfected or on the path to perfection.

You can get to know a person’s ethics by living with them. But only after a long time, not casually; only when attentive, not when inattentive; and only by the wise, not the witless.

Idāni te, bhante, taṁ rajojallaṁ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāressantī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

And now—when they have washed off the dust and dirt, and are nicely bathed and anointed, with hair and beard dressed, and dressed in white—they will amuse themselves, supplied and provided with the five kinds of sensual stimulation.”

Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:
paricāressantī”ti → paricāriyanti (sya-all); paricārissantīti (pts-vp-pli1)

vaṇiṁ → vaṇī (sya-all); vāṇijjaṁ (pts-vp-pli1); vāṇijaṁ (mr) "

ud6.8 Gaṇikāsutta The Courtesan kāmesu 1 0 En Ru

‘natthi kāmesu doso’ti, ayaṁ dutiyo anto.

Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṁ vaḍḍhenti.

‘There’s nothing wrong with sensual pleasures’: this is the second extreme.

Thus these two extremes swell the charnel grounds, while the charnel grounds swell wrong view.

ud7.3 Paṭhamasattasutta Clinging (1st) kāmesu kāmasaṅgasattā 6 0 En Ru

Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā (…) rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharanti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiyaṁ piṇḍāya pāvisiṁsu.

Now at that time most of the people in Sāvatthī overly clung to sensual pleasures. Lustful, greedy, tied, infatuated, they lived completely addicted to sensual pleasures.

Then several mendicants robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms.
(…) → (honti) (sya-all, pts-vp-pli1) | gathitā → gadhitā (sya-all, pts-vp-pli1, csp1ed) | ajjhosannā → ajjhopannā (bj, sya-all, pts-vp-pli1, csp1ed) "


“idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharantī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:


Kāmesu sattā kāmasaṅgasattā,

Saṁyojane vajjamapassamānā;

“Clinging to sensual pleasures, to the chains of the senses,

blind to the faults of the fetters,

ud7.4 Dutiyasattasutta Clinging (2nd) kāmesu kāmandhā 5 0 En Ru

Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā (…) rattā giddhā gathitā mucchitā ajjhosannā andhīkatā sammattakajātā kāmesu viharanti.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi.

Now at that time most of the people in Sāvatthī clung to sensual pleasures. Lustful, greedy, tied, infatuated, attached, and blinded, they lived completely addicted to sensual pleasures.

Then the Buddha robed up in the morning and, taking his bowl and robe, entered Sāvatthī for alms.
(…) → (honti) (sya-all, pts-vp-pli1)

Jarāmaraṇamanventi → jarāmaraṇaṁ gacchanti (bj, sya-all, pts-vp-pli1) "

Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena kāmesu satte ratte giddhe gathite mucchite ajjhopanne andhīkate sammattakajāte kāmesu viharante.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

He saw how attached the people were.

Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

Kāmandhā jālasañchannā,

Taṇhāchadanachāditā;

“Blinded by sensual pleasures, wrapped in a net,

they are smothered over by craving;

ud8.5 Cundasutta With Cunda pakkāmi 2 0 En Ru

Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ bhagavato kālaṁ ārocāpesi:

Then, knowing that the Buddha had consented, Cunda got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

And when the night had passed Cunda had delicious fresh and cooked foods prepared in his own home, and plenty of pork on the turn. Then he had the Buddha informed of the time, saying,

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavato cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā.

Then the Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk, after which he got up from his seat and left.

After the Buddha had eaten Cunda’s meal, he fell severely ill with bloody dysentery, struck by dreadful pains, close to death.

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village pakkāmi gantukāmā gantukāme 3 2 En Ru

Atha kho bhagavā sunidhavassakārānaṁ magadhamahāmattānaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti:

When the Buddha had expressed his appreciation to Sunidha and Vassakāra with these verses, he got up from his seat and left.

Sunidha and Vassakāra followed behind the Buddha, thinking,

Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā pāraṁ gantukāmā.

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena.

Wanting to cross from the near to the far shore, some people were seeking a boat, some a dinghy, while some were tying up a raft.

But, as easily as a strong person would extend or contract their arm, the Buddha, together with the mendicant Saṅgha, vanished from the near shore and landed on the far shore.

Addasā kho bhagavā te manusse appekacce nāvaṁ pariyesante, appekacce uḷumpaṁ pariyesante, appekacce kullaṁ bandhante apārā pāraṁ gantukāme.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

He saw all those people wanting to cross over.

Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

ud8.7 Dvidhāpathasutta A Fork in the Road pakkāmi 1 0 En Ru

Atha kho āyasmā nāgasamālo bhagavato pattacīvaraṁ tattheva chamāyaṁ nikkhipitvā pakkāmi:

“idaṁ, bhante, bhagavato pattacīvaran”ti.

Then Nāgasamāla put the Buddha’s bowl and robes down on the ground right there and left, saying,

“Sir, here are your bowl and robes.”

ud8.10 Dutiyadabbasutta Dabba (2nd) kāmabandhoghatārinaṁ 1 1 En Ru

kāmabandhoghatārinaṁ;

Paññāpetuṁ gati natthi,

who have crossed the flood of sensual bonds,

and attained unshakable happiness,

mn2 Sabbāsavasutta Все пятна загрязнений ума kāmāsavo kāmavitakkaṁ 9 0 En Ru

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;

anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati;

Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;

невозникшее пятно существования возникает в нём, а возникшее пятно существования увеличивается;

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;

anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati;

Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;

невозникшее пятно существования не возникает в нём, а возникшее пятно существования отбрасывается;

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;

anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati;

Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;

невозникшее пятно существования возникает в нём, а возникшее пятно существования увеличивается;

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;

anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati;

Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;

невозникшее пятно существования не возникает в нём, а возникшее пятно существования отбрасывается;

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Yañhissa, bhikkhave, avinodayato uppajjeyyuṁ āsavā vighātapariḷāhā, vinodayato evaṁsa te āsavā vighātapariḷāhā na honti.

Вот монах, мудро осмысливая, не терпит возникшую мысль, [основанную на] чувственном желании. Он отбрасывает её, устраняет её, избавляется от неё, истребляет её. Мудро осмысливая, он не терпит возникшую мысль, [основанную на] недоброжелательности… не терпит возникшую мысль, [основанную на] жестокости… не терпит возникшие порочные, неблагие состояния [ума]. Он отбрасывает их, устраняет их, избавляется от них, истребляет их.

Тогда как пятна [различных загрязнений ума], раздражение, взбудораженность могли бы возникнуть в том, кто не устраняет этих мыслей, – в том, кто устраняет их, нет пятен, раздражения, взбудораженности.

mn4 Bhayabheravasutta Страх и ужас kāmesu abhijjhālukāmesutibbasārāgasandosahetu nikāmayamānā lābhasakkārasilokanikāmanasandosahetu nikāmayamāno kāmehi kāmāsavāpi 8 1 En Ru

Na kho panāhaṁ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

anabhijjhālūhamasmi.

mn4

Я не алчный…

Na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

appicchohamasmi.

mn4

У меня мало желаний.

So kho ahaṁ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

С угасанием направления и удержания [ума на объекте], я вошёл и пребывал во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

mn6 Ākaṅkheyyasutta Если монах желает nikāmalābhī 1 4 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.

Если монах желает: «Пусть я буду тем, кто обретает по желанию без сложностей и проблем четыре джханы, что составляют высший ум и обеспечивают приятное пребывание здесь и сейчас» – то тогда пусть он исполнит…

Если монах желает: «Пусть я буду касаться телом и пребывать в тех освобождениях, умиротворённых и нематериальных, превосходящие формы» – то тогда пусть он исполнит…

mn7 Vatthasutta Пример с тканью ukkāmukhaṁ kāmāsavāpi sundarikāmapi 3 4 En Ru

Seyyathāpi, bhikkhave, vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ acchodakaṁ āgamma parisuddhaṁ hoti pariyodātaṁ, ukkāmukhaṁ vā panāgamma jātarūpaṁ parisuddhaṁ hoti pariyodātaṁ;

evameva kho, bhikkhave, bhikkhu evaṁsīlo evaṁdhammo evaṁpañño sālīnañcepi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, nevassa taṁ hoti antarāyāya.

Подобно тому, как с помощью чистой воды загрязнённая и запятнанная ткань становится чистой и яркой, или же подобно тому, как золото становится чистым и ярким с помощью печи,

точно также, если монах такой нравственности, такого состояния [сосредоточения], и такой мудрости ест собранную как подаяние пищу, состоящую из отборного горного риса с различными соусами и карри, то даже это не будет для него помехой.

mn8 Sallekhasutta Стирание kāmehi 1 2 En Ru

Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyya.

Tassa evamassa:

Чунда, может быть так, что, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], некий монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Он может подумать так:

mn9 Sammādiṭṭhisutta Правильные воззрения kāmesumicchācāro kāmesumicchācārā kāmataṇhā kāmabhavo kāmupādānaṁ kāmāsavo 6 0 En Ru

Pāṇātipāto kho, āvuso, akusalaṁ, adinnādānaṁ akusalaṁ, kāmesumicchācāro akusalaṁ, musāvādo akusalaṁ, pisuṇā vācā akusalaṁ, pharusā vācā akusalaṁ, samphappalāpo akusalaṁ, abhijjhā akusalaṁ, byāpādo akusalaṁ, micchādiṭṭhi akusalaṁ—

idaṁ vuccatāvuso akusalaṁ.

Убийство живых существ – это неблагое. Взятие того, что не было дано – это неблагое. Неблагое поведение в чувственных удовольствиях – это неблагое. Ложь – это неблагое. Злонамеренная речь – это неблагое. Грубая речь – это неблагое. Пустословие – это неблагое. Алчность – это неблагое. Недоброжелательность – это неблагое. Неправильные воззрения – это неблагое.

Вот что называется неблагим.
pharusā vācā → pharusavācā (mr) | pisuṇā vācā → pisuṇavācā (mr)

apucchuṁ → āpucchuṁ (bj); apucchiṁsu (sya-all) | uttari → uttariṁ (bj, sya-all, pts1ed)

Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ, pharusāya vācāya veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ—

idaṁ vuccatāvuso, kusalaṁ.

Воздержание от убийства – это благое. Воздержание от взятия того, что не было дано – это благое. Воздержание от неблагого поведения в чувственных удовольствиях – это благое. Воздержание от лжи – это благое, воздержание от злонамеренной речи – это благое. Воздержание от грубой речи – это благое. Воздержание от пустословия – это благое. Отсутствие алчности – это благое. Не-недоброжелательность – это благое. Правильные воззрения – это благое.

Вот что называется благим.

kāmataṇhā bhavataṇhā vibhavataṇhā—

ayaṁ vuccatāvuso, dukkhasamudayo.


kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—


kāmāsavo, bhavāsavo, avijjāsavo.

Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—

пятно чувственного желания; пятно существования; пятно неведения.

С возникновением неведения происходит возникновение пятен. С прекращением неведения происходит прекращение пятен. Путь, ведущий к прекращению пятен, – это тот самый Благородный восьмеричный путь,

mn10 Satipaṭṭhānasutta Основы осознанности kāmacchandaṁ kāmacchando’ti kāmacchandassa 7 7 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.

Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.

Вот, когда в нём наличествует чувственное желание, монах понимает: «Во мне [в данный момент] есть чувственное желание». Если в нём нет чувственного желания, он понимает: «Во мне [в данный момент] нет чувственного желания». Он также понимает как происходит возникновение невозникшего чувственного желания, и как происходит отбрасывание возникшего чувственного желания, и как происходит будущее не-возникновение отброшенного чувственного желания.

Когда в нём наличествует недоброжелательность, монах понимает: «Во мне [в данный момент] есть недоброжелательность». Если в нём нет недоброжелательности, он понимает: «Во мне [в данный момент] нет недоброжелательности». Он также понимает как происходит возникновение невозникшей недоброжелательности, и как происходит отбрасывание возникшей недоброжелательности, и как происходит будущее не-возникновение отброшенной недоброжелательности.

mn11 Cūḷasīhanādasutta Малое наставление о львином рыке kāmupādānaṁ kāmupādānassa 9 0 En Ru

Kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā.

Цепляние к чувственным удовольствиям; цепляние к воззрениям; цепляние к правилам и предписаниям; цепляние к доктрине [о существовании] «я».

Хотя некоторые жрецы и отшельники заявляют об утверждении полного понимания всех видов цепляния,

kāmupādānassa pariññaṁ paññapenti, na diṭṭhupādānassa pariññaṁ paññapenti, na sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Taṁ kissa hetu?

Они описывают полное понимание цепляния к чувственным удовольствиям без описания полного понимания цепляния к воззрениям, цепляния к правилам и предписаниям, цепляния к доктрине о «я».

И почему?

kāmupādānassa pariññaṁ paññapenti, na diṭṭhupādānassa pariññaṁ paññapenti, na sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā.

без описания полного понимания цепляния к воззрениям, цепляния к правилам и предписаниям, цепляния к доктрине о «я».

Хотя некоторые жрецы и отшельники заявляют об утверждении полного понимания всех видов цепляния,

kāmupādānassa pariññaṁ paññapenti, diṭṭhupādānassa pariññaṁ paññapenti, na sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Taṁ kissa hetu?

Они описывают полное понимание цепляния к чувственным удовольствиям и полное понимание цепляния к воззрениям, без описания полного понимания цепляния к правилам и предписаниям, цепляния к доктрине о «я».

И почему?

kāmupādānassa pariññaṁ paññapenti, diṭṭhupādānassa pariññaṁ paññapenti, na sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā.

mn11

Хотя некоторые жрецы и отшельники заявляют об утверждении полного понимания всех видов цепляния,

kāmupādānassa pariññaṁ paññapenti, diṭṭhupādānassa pariññaṁ paññapenti, sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Taṁ kissa hetu?

Они описывают полное понимание цепляния к чувственным удовольствиям, полное понимание цепляния к воззрениям, полное понимание цепляния к правилам и предписаниям, без описания полного понимания цепляния к доктрине о «я».

И почему?

kāmupādānassa pariññaṁ paññapenti, diṭṭhupādānassa pariññaṁ paññapenti, sīlabbatupādānassa pariññaṁ paññapenti, na attavādupādānassa pariññaṁ paññapenti.

Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so na sammaggato akkhāyati;

mn11

Монахи, и очевидно, что в такой [их] Дхамме и Винае уверенность в Учителе не направлена должным образом,

kāmupādānassa pariññaṁ paññapeti, diṭṭhupādānassa pariññaṁ paññapeti, sīlabbatupādānassa pariññaṁ paññapeti, attavādupādānassa pariññaṁ paññapeti.

Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so sammaggato akkhāyati;

Он описывает полное понимание цепляния к чувственным удовольствиям, цепляния к воззрениям, цепляния к правилам и предписаниям, цепляния к доктрине [о существовании] «я».

Монахи, и очевидно, что в такой Дхамме и Винае как эта, уверенность в Учителе направлена должным образом,

Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmupādānaṁ upādiyati, na diṭṭhupādānaṁ upādiyati, na sīlabbatupādānaṁ upādiyati, na attavādupādānaṁ upādiyati.

Anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva parinibbāyati.

Монахи, когда неведение было отброшено и истинное знание возникло в монахе, то тогда с угасанием неведения и возникновением истинного знания он более не цепляется к чувственным удовольствиям, более не цепляется к воззрениям, более не цепляется к правилам и предписаниям, более не цепляется к доктрине о «я».

Когда он не цепляется, он не взволнован. Когда он не взволнован, он лично достигает ниббаны.

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий kāmānaṁ kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva kāmesu kāme kāmehi 84 1 En Ru

“samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema;

samaṇo, āvuso, gotamo rūpānaṁ pariññaṁ paññapeti, mayampi rūpānaṁ pariññaṁ paññapema;

– Друзья, отшельник Готама предписывает полное понимание чувственных удовольствий, и мы тоже делаем так.

Отшельник Готама предписывает полное понимание материальной формы, и мы тоже делаем так.

‘samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema.

Samaṇo, āvuso, gotamo rūpānaṁ pariññaṁ paññapeti, mayampi rūpānaṁ pariññaṁ paññapema.

mn13

mn13

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?

Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?

«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?

«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении материальной формы?

Ko ca, bhikkhave, kāmānaṁ assādo?

Pañcime, bhikkhave, kāmaguṇā.

И что такое, монахи, привлекательность в отношении чувственных удовольствий?

Монахи, есть эти пять нитей чувственных удовольствий.

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Монахи, есть эти пять нитей чувственных удовольствий.

Какие пять?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Звуки, познаваемые ухом…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Таковы пять нитей чувственных удовольствий.

ime kho, bhikkhave, pañca kāmaguṇā.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.

Таковы пять нитей чувственных удовольствий.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.

Ko ca, bhikkhave, kāmānaṁ ādīnavo?

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.

И что такое, монахи, опасность в отношении чувственных удовольствий?

Ko ca, bhikkhave, kāmānaṁ ādīnavo?

Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—

И что такое, монахи, опасность в отношении чувственных удовольствий?

Вот, монахи, что касается ремесла, которым представитель клана добывает себе на жизнь, –

ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Tassa ce, bhikkhave, kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti.

Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.

Если имущество не приходит к представителю клана по мере того, как он работает, старается, прилагает усилие,

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Tassa ce, bhikkhave, kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti.

И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.

Если имущество приходит к представителю клана по мере того, как он работает, старается, прилагает усилие,

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.

Te tattha kalahaviggahavivādāpannā aññamaññaṁ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti.

Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.

И в этих своих ссорах, перебранках, пререканиях, они нападают друг на друга с кулаками, дубинами, палками, ножами,

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṁ chindanti.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.

Там их ранят стрелы и копья, головы отрубают мечами,

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, chakaṇakāyapi osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṁ chindanti.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.

Там их ранят стрелы и копья, их поливают [со стен бастионов] кипящими жидкостями, крушат тяжестями, отрубают головы мечами,
addāvalepanā → aṭṭāvalepanā (sya-all, mr)

chakaṇakāyapi → pakaṭṭhiyāpi (bj, pts1ed); chakaṇaṭiyāpi (sya-all)

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,

Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.

Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.

Te kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.

Сделав так, с распадом тела, после смерти, они возникают в состоянии лишения, в несчастливом уделе, в погибели, даже в аду.

Ayampi, bhikkhave, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Kiñca, bhikkhave, kāmānaṁ nissaraṇaṁ?

Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.

И что такое, монахи, спасение в отношении чувственных удовольствий?

Kiñca, bhikkhave, kāmānaṁ nissaraṇaṁ?

Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṁ—idaṁ kāmānaṁ nissaraṇaṁ.

И что такое, монахи, спасение в отношении чувственных удовольствий?

Это устранение желания и жажды, оставление желания и жажды к чувственным удовольствиям. Это является спасением в отношении чувственных удовольствий.

Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṁ—idaṁ kāmānaṁ nissaraṇaṁ.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—netaṁ ṭhānaṁ vijjati.

Это устранение желания и жажды, оставление желания и жажды к чувственным удовольствиям. Это является спасением в отношении чувственных удовольствий.

Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Yasmiṁ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti;

Вот, монахи, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

В этом случае он не намеревается [сделать что-либо] ради собственной болезненности, или болезненности других, или ради болезненности обоих.

Yasmiṁ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti;

abyābajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti.

В этом случае он не намеревается [сделать что-либо] ради собственной болезненности, или болезненности других, или ради болезненности обоих.

В этом случае он чувствует только чувство, которое свободно от болезненности.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий kāme kāmā kāmehi kāmesu kāmānaṁ kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva 82 0 En Ru

So ca hi te, mahānāma, dhammo ajjhattaṁ pahīno abhavissa, na tvaṁ agāraṁ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi.

Yasmā ca kho te, mahānāma, so eva dhammo ajjhattaṁ appahīno tasmā tvaṁ agāraṁ ajjhāvasasi, kāme paribhuñjasi.

Ведь если бы это состояние уже было бы внутренне отброшено тобой, ты бы не жил домохозяйской жизнью, ты бы не наслаждался чувственными удовольствиями

Именно из-за этого внутренне неотброшенного тобой состояния ты живёшь дома и наслаждаешься чувственными удовольствиями.

Yasmā ca kho te, mahānāma, so eva dhammo ajjhattaṁ appahīno tasmā tvaṁ agāraṁ ajjhāvasasi, kāme paribhuñjasi.

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—

Именно из-за этого внутренне неотброшенного тобой состояния ты живёшь дома и наслаждаешься чувственными удовольствиями.

Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же],

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—

iti cepi, mahānāma, ariyasāvakassa yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nādhigacchati, aññaṁ vā tato santataraṁ;

Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же],

пока он всё ещё не достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [пока он не достигает] чего-то более умиротворённого, нежели это,
bahupāyāsā → bahūpāyāsā (bj, sya-all)

hoti, so ca → sova (mr)

iti cepi, mahānāma, ariyasāvakassa yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nādhigacchati, aññaṁ vā tato santataraṁ;

atha kho so neva tāva anāvaṭṭī kāmesu hoti.

пока он всё ещё не достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [пока он не достигает] чего-то более умиротворённого, нежели это,

то его всё ещё могут привлекать чувственные удовольствия.
hoti, so ca → sova (mr)

ca → sova (mr)

atha kho so neva tāva anāvaṭṭī kāmesu hoti.

Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ;

то его всё ещё могут привлекать чувственные удовольствия.

Но когда благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, и [когда] он достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [когда он достигает] чего-то более умиротворённого, нежели это,

atha kho so anāvaṭṭī kāmesu hoti.

Mayhampi kho, mahānāma, pubbeva sambodhā, anabhisambuddhassa bodhisattasseva sato,

то тогда его более не привлекают чувственные удовольствия.

До моего просветления, пока я всё ещё был только лишь непросветлённым бодхисаттой, я тоже ясно видел правильной мудростью в соответствии с действительностью,

‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti,

so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nājjhagamaṁ, aññaṁ vā tato santataraṁ;

что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и как велика опасность, заключённая в них.

Но пока я ещё не достигал восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [пока не достигал] чего-то более умиротворённого, нежели это,

so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nājjhagamaṁ, aññaṁ vā tato santataraṁ;

atha khvāhaṁ neva tāva anāvaṭṭī kāmesu paccaññāsiṁ.

Но пока я ещё не достигал восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [пока не достигал] чего-то более умиротворённого, нежели это,

я осознавал, что чувственные удовольствия всё ещё могут привлекать меня.
ca → sova (mr)

nigaṇṭhā → niganthā (sya-all, mr)

atha khvāhaṁ neva tāva anāvaṭṭī kāmesu paccaññāsiṁ.

Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ;

я осознавал, что чувственные удовольствия всё ещё могут привлекать меня.

Но когда я ясно увидел правильной мудростью… [когда достигал] чего-то более умиротворённого, нежели это,

athāhaṁ anāvaṭṭī kāmesu paccaññāsiṁ.

Ko ca, mahānāma, kāmānaṁ assādo?

то я осознал, что меня более не привлекали чувственные удовольствия.

И что такое привлекательность в отношении чувственных удовольствий?

Ko ca, mahānāma, kāmānaṁ assādo?

Pañcime, mahānāma, kāmaguṇā.

И что такое привлекательность в отношении чувственных удовольствий?

Маханама, есть эти пять нитей чувственных удовольствий.

Pañcime, mahānāma, kāmaguṇā.

Katame pañca?

Маханама, есть эти пять нитей чувственных удовольствий.

Какие пять?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом – желанные, желаемые, приятные, привлекательные, связанны с чувственным желанием, вызывающие страсть…

Звуки, познаваемые ухом…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, mahānāma, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанны с чувственным желанием, вызывающие страсть…

Таковы пять нитей чувственных удовольствий.

ime kho, mahānāma, pañca kāmaguṇā.

Yaṁ kho, mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—

Таковы пять нитей чувственных удовольствий.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.

Yaṁ kho, mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—

ayaṁ kāmānaṁ assādo.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.

mn14

ayaṁ kāmānaṁ assādo.

Ko ca, mahānāma, kāmānaṁ ādīnavo?

mn14

И что такое, монахи, опасность в отношении чувственных удовольствий?

Ko ca, mahānāma, kāmānaṁ ādīnavo?

Idha, mahānāma, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—

И что такое, монахи, опасность в отношении чувственных удовольствий?

Вот, монахи, что касается ремесла, которым представитель клана добывает себе на жизнь, –

ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Tassa ce, mahānāma, kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti,

Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.

Если имущество не приходит к представителю клана по мере того, как он работает, старается, прилагает усилие,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Tassa ce, mahānāma, kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti.

И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.

Если имущество приходит к представителю клана по мере того, как он работает, старается, прилагает усилие,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.

И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.

Te tattha kalahaviggahavivādāpannā aññamaññaṁ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti.

Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.

И в этих своих ссорах, перебранках, пререканиях, они нападают друг на друга с кулаками, дубинами, палками, ножами,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṁ chindanti.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.

Там их ранят стрелы и копья, головы отрубают мечами,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.

Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, chakaṇakāyapi osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṁ chindanti.

Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.

Там их ранят стрелы и копья, их поливают [со стен бастионов] кипящими жидкостями, крушат тяжестями, отрубают головы мечами,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,

Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.

И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.

Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.

Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.

Te kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, kāyassa bhedā paraṁ maraṇā, apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.

Сделав так, с распадом тела, после смерти, они возникают в состоянии лишения, в несчастливом уделе, в погибели, даже в аду.

Ayampi, mahānāma, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.

Ekamidāhaṁ, mahānāma, samayaṁ rājagahe viharāmi gijjhakūṭe pabbate.

Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.

Маханама, однажды я проживал в Раджагахе на горе Пик Грифов.

mn16 Cetokhilasutta Умственное бесплодие kāme 4 1 En Ru

Idha, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Yo so, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Вот, монах не лишён жажды, желания, любви, потребности, страсти и влечения к чувственным удовольствиям,

и поэтому его ум не склоняется к рвению, усилию, упорству, старанию.
avītarāgo → avigatarāgo (katthaci)

hoti na anattamano → hoti attamano (bj, pts1ed) "

Yo so, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetasovinibandho asamucchinno hoti.

и поэтому его ум не склоняется к рвению, усилию, упорству, старанию.

Поскольку его ум не склоняется к рвению, усилию, упорству, старанию – это первый вид подневольности ума, которую он не отрезал.

Idha, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Yo so, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.

Вот монах лишён жажды, желания, любви, потребности, страсти и влечения к чувственным удовольствиям, и поэтому его ум склоняется к рвению, усилию, упорству, старанию.

Поскольку его ум склоняется к рвению, усилию, упорству, старанию -

Yo so, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.

Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetasovinibandho susamucchinno hoti.

Поскольку его ум склоняется к рвению, усилию, упорству, старанию -

это первый вид подневольности ума, которую он отрезал.

mn18 Madhupiṇḍikasutta Медовик kāmehi pakkāmi pakkāmī 5 2 En Ru

Kathañca pana, bhante, bhagavantaṁ kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusentī”ti?

“Yatonidānaṁ, bhikkhu, purisaṁ papañcasaññāsaṅkhā samudācaranti.

– Как Благословенный утверждает и провозглашает так, что в брахмане, который пребывает отделённым от чувственных удовольствий, нет более предрасположенности к восприятиям, [и он пребывает] без замешательства, устранив беспокойство, [пребывает] свободным от жажды к какому-либо существованию?

– Монах, что касается источника, посредством которого восприятия и идеи, [рождённые] умственным разрастанием, осаждают человека:

mn19 Dvedhāvitakkasutta Два типа мыслей kāmavitakko kāmavitakko kāmavitakkaṁ kāmavitakkañce kāmavitakkāya kāmehi kāmāsavāpi anatthakāmo ahitakāmo ayogakkhemakāmo atthakāmo hitakāmo yogakkhemakāmo kāmānametaṁ ayogakkhemakāmoti yogakkhemakāmoti 23 11 En Ru

So kho ahaṁ, bhikkhave, yo cāyaṁ kāmavitakko yo ca byāpādavitakko yo ca vihiṁsāvitakko—

imaṁ ekaṁ bhāgamakāsiṁ;

И тогда я поместил мысли, [вызванные] чувственным желанием, недоброжелательные мысли, мысли о причинении вреда

на одну сторону,

‘uppanno kho me ayaṁ kāmavitakko.

So ca kho attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko’.

«Эта мысль, [вызванная] чувственным желанием, возникла во мне.

Она ведёт к моей собственной болезненности, к болезненности других, болезненности моей и других. Она препятствует мудрости, создаёт сложности, уводит от ниббаны».

So kho ahaṁ, bhikkhave, uppannuppannaṁ kāmavitakkaṁ pajahameva vinodameva byantameva naṁ akāsiṁ.

Tassa mayhaṁ, bhikkhave, evaṁ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko …pe…

Каждый раз, как мысль, [вызванная] чувственным желанием возникала во мне, я отбрасывал её, устранял её, уничтожал её.

По мере того как я пребывал так, будучи прилежным, старательным, решительным, недоброжелательная мысль возникла во мне.…
pajahameva → pajjahameva (sya-all); pajahāmeva (pts1ed) | byantameva → byanteva (bj, pts1ed) | vinodameva → vinodanameva (sya-all); vinodemeva (pts1ed)

kilante → kilamante (mr)

Kāmavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṁ, kāmavitakkaṁ bahulamakāsi, tassa taṁ kāmavitakkāya cittaṁ namati.

Byāpādavitakkañce, bhikkhave …pe…

Если он постоянно размышляет и обдумывает мысли, [вызванные] чувственным желанием, то он отбросил мысль об отречении, чтобы взрастить мысль, [вызванную] чувственным желанием. И тогда его ум склоняется к мыслям, [вызванным] чувственным желанием.

Если он постоянно размышляет и обдумывает недоброжелательные мысли…

Nekkhammavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṁ, nekkhammavitakkaṁ bahulamakāsi, tassaṁ taṁ nekkhammavitakkāya cittaṁ namati.

Abyāpādavitakkañce, bhikkhave …pe…

Если он постоянно размышляет и обдумывает мысли об отречении, то он отбросил мысль, [вызванную] чувственным желанием, чтобы взрастить мысль об отречении, и тогда его ум склоняется к мыслям об отречении.

Если он постоянно размышляет и обдумывает мысли о не-недоброжелательности… и тогда его ум склоняется к мыслям о не-недоброжелательности.

So kho ahaṁ, bhikkhave, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

С угасанием направления и удержания [ума на объекте], я вошёл и пребывал во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo.

So yvāssa maggo khemo sovatthiko pītigamanīyo taṁ maggaṁ pidaheyya, vivareyya kummaggaṁ, odaheyya okacaraṁ, ṭhapeyya okacārikaṁ.

И появился бы человек, желавший их погибели, вреда и неволи.

И он бы перекрыл безопасный и хороший проход, по которому радостно ходить, и открыл ложный проход, выставил приманку, соорудил куклу – так,

Tasseva kho pana, bhikkhave, mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.

So yvāssa maggo khemo sovatthiko pītigamanīyo taṁ maggaṁ vivareyya, pidaheyya kummaggaṁ, ūhaneyya okacaraṁ, nāseyya okacārikaṁ.

Но пришёл другой человек, желавший им добра, благополучия, защиты,

открыл бы заново безопасный и хороший проход, ведущий к их счастью, и закрыл бы ложный проход, убрал бы приманку, разрушил бы куклу – так,

mahantaṁ ninnaṁ pallalanti kho, bhikkhave, kāmānametaṁ adhivacanaṁ.

Mahāmigasaṅghoti kho, bhikkhave, sattānametaṁ adhivacanaṁ.

«Великое болото в низине» – это обозначение чувственных удовольствий.

«Большое стадо оленей» – это обозначение существ.

Puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho, bhikkhave, mārassetaṁ pāpimato adhivacanaṁ.

Kummaggoti kho, bhikkhave, aṭṭhaṅgikassetaṁ micchāmaggassa adhivacanaṁ, seyyathidaṁ—

«Человек, желавший погибели, вреда и неволи» – это обозначение Злого Мары.

Ложный путь» – это обозначение неправильного Восьмеричного пути, то есть:

Puriso atthakāmo hitakāmo yogakkhemakāmoti kho, bhikkhave, tathāgatassetaṁ adhivacanaṁ arahato sammāsambuddhassa.

Khemo maggo sovatthiko pītigamanīyoti kho, bhikkhave, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathidaṁ—

«Человек, желающий добра, благополучия, защиты» – это обозначение Татхагаты, совершенного и полностью просветлённого.

«Безопасный и хороший проход, ведущий к благополучию, по которому радостно ходить» – это Благородный восьмеричный путь, то есть:

mn20 Vitakkasaṇṭhānasutta Устранение отвлекающих мыслей adassanakāmo 1 5 En Ru

Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa;

so nimīleyya vā aññena vā apalokeyya;

Подобно тому как человек с хорошим зрением, который не хотел бы видеть формы, что попадают в поле его зрения,

закрыл бы глаза или отвернулся, –

mn21 Kakacūpamasutta Пример с пилой atthakāmo hitakāmo yogakkhemakāmo 3 10 En Ru

Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.

So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā chetvā bahiddhā nīhareyya, antovanaṁ suvisodhitaṁ visodheyya.

и появился бы некий человек, желающий ей блага, благополучия, защиты.

Он бы срубил под корень и выбросил скрючившиеся молодые деревца, которые разворовывают сок, расчистил внутреннюю часть рощи,

mn22 Alagaddūpamasutta Пример со змеёй vivecetukāmā kāmā kāmehi kāmasaññāya kāmavitakkehi kāme kāmaṁ 39 7 En Ru

Atha kho tepi bhikkhū ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:

“mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.

Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так:

– Не говори так, друг Ариттха. Не выставляй в ложном свете Благословенного, поскольку это не благостно – выставлять в ложном свете Благословенного. Благословенный не сказал бы так.
samanugāhanti → samanuggāhanti (sya-all)

abbhakkhānaṁ → abbhācikkhanaṁ (mr)

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …

Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

Сравнением чувственных удовольствий со скелетом…

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …

maṁsapesūpamā kāmā vuttā bhagavatā …

Сравнением чувственных удовольствий со скелетом…

с куском мяса …

maṁsapesūpamā kāmā vuttā bhagavatā …

tiṇukkūpamā kāmā vuttā bhagavatā …

с куском мяса …

с травяным факелом …

tiṇukkūpamā kāmā vuttā bhagavatā …

aṅgārakāsūpamā kāmā vuttā bhagavatā …

с травяным факелом …

с ямой углей …

aṅgārakāsūpamā kāmā vuttā bhagavatā …

supinakūpamā kāmā vuttā bhagavatā …

с ямой углей …

со сном …

supinakūpamā kāmā vuttā bhagavatā …

yācitakūpamā kāmā vuttā bhagavatā …

со сном …

с позаимствованными вещами …

yācitakūpamā kāmā vuttā bhagavatā …

rukkhaphalūpamā kāmā vuttā bhagavatā …

с позаимствованными вещами …

с плодами дерева …

rukkhaphalūpamā kāmā vuttā bhagavatā …

asisūnūpamā kāmā vuttā bhagavatā …

с плодами дерева …

с топором мясника и колодой …

asisūnūpamā kāmā vuttā bhagavatā …

sattisūlūpamā kāmā vuttā bhagavatā …

с топором мясника и колодой …

с мечами и копьями …

sattisūlūpamā kāmā vuttā bhagavatā …

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.

с мечами и копьями …

со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.

Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:

со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше

И хотя монахи расспрашивали, переспрашивали, давили так, монах Ариттха, бывший охотник на грифов, все ещё упрямо держался этого пагубного воззрения и продолжал настаивать на нём.

Atha kho mayaṁ, bhante, ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:

‘mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.

mn22

mn22

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…

mn22

mn22

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

mn22

mn22

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evampi kho, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:

mn22

mn22

Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā mayā …

Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

Сравнением чувственных удовольствий со скелетом…

Aṭṭhikaṅkalūpamā kāmā vuttā mayā …

maṁsapesūpamā kāmā vuttā mayā …

Сравнением чувственных удовольствий со скелетом…

с куском мяса …

maṁsapesūpamā kāmā vuttā mayā …

tiṇukkūpamā kāmā vuttā mayā …

с куском мяса …

с травяным факелом …

tiṇukkūpamā kāmā vuttā mayā …

aṅgārakāsūpamā kāmā vuttā mayā …

с травяным факелом …

с ямой углей …

aṅgārakāsūpamā kāmā vuttā mayā …

supinakūpamā kāmā vuttā mayā …

с ямой углей …

со сном …

supinakūpamā kāmā vuttā mayā …

yācitakūpamā kāmā vuttā mayā …

со сном …

с позаимствованными вещами …

yācitakūpamā kāmā vuttā mayā …

rukkhaphalūpamā kāmā vuttā mayā …

с позаимствованными вещами …

с плодами дерева …

rukkhaphalūpamā kāmā vuttā mayā …

asisūnūpamā kāmā vuttā mayā …

с плодами дерева …

с топором мясника и колодой …

asisūnūpamā kāmā vuttā mayā …

sattisūlūpamā kāmā vuttā mayā …

с топором мясника и колодой …

с мечами и копьями …

sattisūlūpamā kāmā vuttā mayā …

sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

с мечами и копьями …

со змеиной головой я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Atha ca pana tvaṁ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khanasi, bahuñca apuññaṁ pasavasi.

со змеиной головой я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

Но ты, глупый человек, своим неправильным ухватыванием [Дхаммы] выставил нас в ложном свете, причинил вред самому себе и накопил много неблагих заслуг.

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…

Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

Сравнением чувственных удовольствий со скелетом…

Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.

Сравнением чувственных удовольствий со скелетом…

со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.

“Sādhu sādhu, bhikkhave, sādhu, kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha.

со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

– Хорошо, монахи. Хорошо, что вы так понимаете Дхамму, которой я научил.

Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Aṭṭhikaṅkalūpamā kāmā vuttā mayā …pe…

mn22

mn22

Aṭṭhikaṅkalūpamā kāmā vuttā mayā …pe…

sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

mn22

Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Atha ca panāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṁ pasavati.

Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

Но этот монах Ариттха, бывший охотник на грифов, из-за своего неправильного ухватывания выставляет нас в ложном свете, причиняет вред самому себе и накапливает много неблагих заслуг.

So vata, bhikkhave, aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti—netaṁ ṭhānaṁ vijjati.

Idha, bhikkhave, ekacce moghapurisā dhammaṁ pariyāpuṇanti—

Монахи, не может быть такого, чтобы кто-либо пускался в чувственные удовольствия, не имея при этом чувственных желаний, восприятий чувственного желания, мыслей чувственного желания.

Монахи, бывает так, что некие глупые люди изучают Дхамму –

Yannūnāhaṁ imaṁ kullaṁ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṁ pakkameyyan’ti.

Taṁ kiṁ maññatha, bhikkhave,

Почему бы мне не прикрепить этот [плот] на голову или взвалить на плечо и пойти, куда мне вздумается?»

Как вы думаете, монахи?
uccāretvā → paccāropetvā (sya-all); uccopetvā (mr)

ussādetvā → ussāpetvā (sya-all); ussāretvā (mr)

Yannūnāhaṁ imaṁ kullaṁ thale vā ussādetvā udake vā opilāpetvā yena kāmaṁ pakkameyyan’ti.

Evaṅkārī kho so, bhikkhave, puriso tasmiṁ kulle kiccakārī assa.

Почему бы мне не вытащить его на сушу или не оставить плавать в воде, а затем пойти, куда мне вздумается?»

Монахи, сделав это, он поступил бы так, как и следовало поступить с плотом.
ussādetvā → ussāpetvā (sya-all); ussāretvā (mr)

yvāssa → yvāssu (mr) | Taṁ → tañca (mr)

mn23 Vammikasutta Муравейник kāmacchandanīvaraṇassa kāmaguṇānaṁ kāmūpasaṁhitānaṁ kāmaguṇe 5 13 En Ru

kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.

Ukkhipa caṅgavāraṁ, pajaha pañca nīvaraṇe;

помехи чувственного желания, помехи недоброжелательности, помехи лени и апатии, помехи неугомонности и сожаления, помехи сомнения.

«Выбрось сито: отбрось пять помех.

‘Asisūnā’ti kho, bhikkhu, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ—

cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ,

Мясницкий нож и колода – это обозначение пяти нитей чувственного удовольствия:

форм, познаваемых глазом - [которые] желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть;

cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ,

sotaviññeyyānaṁ saddānaṁ …pe…

форм, познаваемых глазом - [которые] желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть;

звуков, познаваемых ухом…

kāyaviññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.

Ukkhipa asisūnaṁ, pajaha pañca kāmaguṇe;

осязаемых вещей, познаваемых телом – [которые] желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

«Выбрось мясницкий нож и колоду: отбрось пять нитей чувственного удовольствия, подверженных цеплянию.

Ukkhipa asisūnaṁ, pajaha pañca kāmaguṇe;

abhikkhaṇa, sumedha, satthaṁ ādāyāti ayametassa attho.

«Выбрось мясницкий нож и колоду: отбрось пять нитей чувственного удовольствия, подверженных цеплянию.

mn23

mn24 Rathavinītasutta Перекладные колесницы pakkāmi 2 1 En Ru

Atha kho bhagavā rājagahe yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari.

И затем, когда Благословенный побыл в Раджагахе столько, сколько считал нужным, он отправился в странствие, идя переходами до Саваттхи.

Странствуя переходами, он со временем прибыл в Саваттхи

Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

И тогда достопочтенный Пунна Мантанипутта привёл своё жилище в порядок, взял внешнее одеяние и чашу и отправился в странствие, идя переходами до Саваттхи.

Странствуя переходами, он со временем прибыл в Саваттхи и отправился в Рощу Джеты, в парк Анатхапиндики, чтобы повидать Благословенного. Поклонившись Благословенному, он сел рядом,

mn25 Nivāpasutta Наживка yathākāmakaraṇīyā kāmaguṇānaṁ lokāmisāni lokāmise lokāmisā lokāmisāni lokāmise’ti lokāmiseti kāmehi 58 8 En Ru

‘imaṁ me nivāpaṁ nivuttaṁ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjissanti, mattā samānā pamādaṁ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṁ nivāpe’ti.

Tatra, bhikkhave, paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

«Оленье стадо будет есть еду неосторожно, пока не доберётся до наживки, которую я разместил посреди неё. Сделав так, они станут опьянёнными. Когда они будут опьянены, они впадут в беспечность. Когда они беспечны, я могу делать с ними что пожелаю из-за этой самой наживки».

Олени первого стада съели еду без осторожности, добравшись до наживки, которую разместил ловец оленей. Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, ловец оленей поступил с ними так, как считал нужным, из-за этой самой наживки.

Tatra, bhikkhave, paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Evañhi te, bhikkhave, paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Олени первого стада съели еду без осторожности, добравшись до наживки, которую разместил ловец оленей. Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, ловец оленей поступил с ними так, как считал нужным, из-за этой самой наживки.

Вот как олени первого стада не смогли освободиться от управления и власти ловца оленей.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

mn25

не смогли освободиться от управления и власти ловца оленей.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Evañhi te, bhikkhave, dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, ловец оленей поступил с ними так, как считал нужным, из-за этой самой наживки.

Вот как олени второго стада не смогли освободиться от управления и власти ловца оленей.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Evañhi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

mn25

также не смогли освободиться от управления и власти ловца оленей.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti.

Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu.

И тогда, сделав так, мы будем есть еду не без осторожности и не добираясь до наживки, которую разместил ловец оленей. Сделав так, мы не станем опьянёнными. Когда мы не опьянены, мы не впадём в беспечность. Когда мы не беспечны, ловец оленей не поступит с нами так, как считает нужным, из-за этой самой наживки».

Так они и поступили.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi:

mn25

Но тогда ловец оленей и его помощники подумали:

Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe”ti.

Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

mn25

mn25

Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi:

mn25

mn25

Yannūna mayaṁ yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti.

Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṁ kappayiṁsu.

Что, если мы сделаем своим обиталищем место, докуда ловец оленей и его помощники не смогут дойти? И тогда, сделав так, мы будем есть еду не без осторожности и не добираясь до наживки, которую разместил ловец оленей…

Так они и поступили.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi:

mn25

Но тогда ловец оленей и его помощники подумали:

nivāpoti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Nevāpikoti kho, bhikkhave, mārassetaṁ pāpimato adhivacanaṁ.

Наживка – это обозначение пяти нитей чувственных удовольствий.

Ловец оленей – это обозначение Злого Мары.

Tatra, bhikkhave, paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Жрецы и отшельники первого вида ели еду без осторожности, добравшись до наживки и материальных вещей мира, которые разместил Мара.

Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, Мара поступил с ними так, как считал нужным, из-за этой самой наживки и тех материальных вещей мира.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Evañhi te, bhikkhave, paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

Сделав так, они стали опьянёнными. Когда они были опьянены, они впали в беспечность. Когда они были беспечны, Мара поступил с ними так, как считал нужным, из-за этой самой наживки и тех материальных вещей мира.

Вот как жрецы и отшельники первого вида не смогли освободиться от управления и власти Мары.

‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu.

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

«Те жрецы и отшельники первого вида, действовав неосторожно,…

mn25

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

не смогли освободиться от управления и власти Мары.

Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti.

Что, если все мы будем держаться в стороне от этой наживки и тех материальных вещей мира? Что, если, держась в стороне от этого ужасающего наслаждения, мы уйдём в дикие леса и будем жить там?»

mn25

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu.

mn25

Так они и поступили.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu.

Te tattha sākabhakkhāpi ahesuṁ, sāmākabhakkhāpi ahesuṁ, nīvārabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ, haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, piññākabhakkhāpi ahesuṁ, tiṇabhakkhāpi ahesuṁ, gomayabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī.

Так они и поступили.

Так они и поступили. Они были теми, кто ест [только] зелень; или просо; или дикий рис; или обрезки шкуры; или мох; или рисовые отруби; или рисовую накипь; или кунжутную муку; или траву; или коровий навоз. Они жили на лесных кореньях и фруктах. Они кормились упавшими фруктами.

Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni.

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu.

С утратой своего освобождения ума они вернулись к той самой наживке, которую разместил Мара, и к тем материальным вещам мира.

Они съели еду без осторожности, добравшись до [наживки] …

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Evañhi te, bhikkhave, dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

Вот как жрецы и отшельники второго вида не смогли освободиться от управления и власти Мары.

‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe….

Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

Те жрецы и отшельники первого вида, действуя неосторожно, не смогли освободиться от управления и власти Мары…

mn25

“ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe….

Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

mn25

Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā”ti.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu.

mn25

mn25

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu.

Bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu.

mn25

mn25

Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi, balavīriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni.

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu.

mn25

mn25

Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

также не смогли освободиться от управления и власти Мары.

Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise’ti.

Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.

Что, если мы сделаем своим обиталищем место рядом с наживкой, которую разместил Мара, [рядом] с теми материальными вещами мира? И тогда, сделав так, мы будем есть еду не без осторожности и не добираясь до наживки, которую разместил Мара, [не добираясь] до материальных вещей мира. Сделав так, мы не станем опьянёнными. Когда мы не опьянены, мы не впадём в беспечность. Когда мы не беспечны, Мара не поступит с нами так, как считает нужным, из-за этой самой наживки и тех материальных вещей мира».

Так они и поступили.

Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.

Так они и поступили.

mn25

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.

Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

mn25

mn25

Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Api ca kho evaṁdiṭṭhikā ahesuṁ—

mn25

Но тогда они пришли к тому, что стали придерживаться таких воззрений как:

Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….

mn25

mn25

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….

Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

mn25

Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….

mn25

mn25

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….

Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.

mn25

mn25

Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.

mn25

mn25

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.

Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.

mn25

mn25

Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.

mn25

mn25

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.

Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu.

mn25

mn25

Appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Api ca kho evaṁdiṭṭhikā ahesuṁ sassato loko itipi …pe…

mn25

mn25

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.

Te yattha agati mārassa ca māraparisāya ca tatrāsayaṁ kappayiṁsu.

И тогда, сделав так, мы будем есть еду не без осторожности, не добираясь до наживки, которую разместил Мара, [не добираясь] до тех материальных вещей мира. Сделав так, мы не станем опьянёнными. Когда мы не опьянены, мы не впадём в беспечность. Когда мы не беспечны, Мара не поступит с нами так, как считает нужным, из-за этой самой наживки и тех материальных вещей мира».

Так они и поступили.

Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.

Evañhi te, bhikkhave, catutthā samaṇabrāhmaṇā parimucciṁsu mārassa iddhānubhāvā.

mn25

Вот как жрецы и отшельники четвёртого вида освободились от управления и власти Мары.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati, bhikkhave, bhikkhu andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.

Вот, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Говорится, что этот монах ослепил Мару, стал невидим Злому, лишив глаз Мары своей возможности.

mn26 Pāsarāsisutta Благородный поиск akāmakānaṁ pakkāmi kāmaguṇā kāmūpasaṁhitā kāmaguṇe yathākāmakaraṇīyā yathākāmakaraṇīyo kāmaṁ kāmehi pakkāmiṁ 20 6 En Ru

So kho ahaṁ, bhikkhave, aparena samayena daharova samāno susukāḷakeso, bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.

So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ. upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ:

И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.

Уйдя в бездомную жизнь, монахи, в поисках благого, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Алара Каламе и сказал ему:

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Монахи, есть эти пять нитей чувственного удовольствия.

Какие пять?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Звуки,познаваемые ухом …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Таковы пять нитей чувственного удовольствия.

Ime kho, bhikkhave, pañca kāmaguṇā.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

Таковы пять нитей чувственного удовольствия.

Что касается тех жрецов и отшельников, которые привязаны к этим пяти нитям чувственных удовольствий, очарованы ими, всецело преданы им, и которые используют их, не видя опасности в них и не понимая спасения от них, – то в отношении них можно понять следующее:

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’.

Что касается тех жрецов и отшельников, которые привязаны к этим пяти нитям чувственных удовольствий, очарованы ими, всецело преданы им, и которые используют их, не видя опасности в них и не понимая спасения от них, – то в отношении них можно понять следующее:

«Они повстречали беду, повстречали бедствие, Злой [Мара] может делать с ними всё, что пожелает»

‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’.

Seyyathāpi, bhikkhave, āraññako mago baddho pāsarāsiṁ adhisayeyya.

«Они повстречали беду, повстречали бедствие, Злой [Мара] может делать с ними всё, что пожелает»

Представьте лесного оленя, который лежит связанным на груде ловушек.
pāpimato → pāpimato ti "


‘anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa.

Āgacchante ca pana ludde yena kāmaṁ na pakkamissatī’ti.

Он повстречал беду, повстречал бедствие, охотник может делать с ним всё, что пожелает,

и когда охотник придёт, тот не сможет пойти туда, куда захочет».

Āgacchante ca pana ludde yena kāmaṁ na pakkamissatī’ti.

Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

и когда охотник придёт, тот не сможет пойти туда, куда захочет».

Точно также, что касается тех жрецов и отшельников, которые привязаны к этим пяти нитям чувственных удовольствий… можно понять следующее:

‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

«Они повстречали беду, повстречали бедствие, Злой [Мара] может делать с ними всё, что пожелает».

Что касается тех жрецов и отшельников, которые не привязаны к этим пяти нитям чувственных удовольствий, не очарованы ими, не преданы им всецело, и которые используют их, видя опасность в них и понимая спасение от них, – то в отношении них можно понять следующее:

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

Что касается тех жрецов и отшельников, которые не привязаны к этим пяти нитям чувственных удовольствий, не очарованы ими, не преданы им всецело, и которые используют их, видя опасность в них и понимая спасение от них, – то в отношении них можно понять следующее:

«Они не повстречали беду, не повстречали бедствие, Злой [Мара] не сможет делать с ними всё, что пожелает».

‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

Seyyathāpi, bhikkhave, āraññako mago abaddho pāsarāsiṁ adhisayeyya.

«Они не повстречали беду, не повстречали бедствие, Злой [Мара] не сможет делать с ними всё, что пожелает».

Представьте лесного оленя, который лежит не связанным на груде ловушек.

‘na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa.

Āgacchante ca pana ludde yena kāmaṁ pakkamissatī’ti.

«Он не повстречал беду, не повстречал бедствие, охотник не сможет делать с ним всё, что пожелает,

и когда охотник придёт, он сможет пойти туда, куда захочет».

Āgacchante ca pana ludde yena kāmaṁ pakkamissatī’ti.

Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā:

и когда охотник придёт, он сможет пойти туда, куда захочет».

Точно также, что касается тех жрецов и отшельников, которые не привязаны к этим пяти нитям чувственных удовольствий…

‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

Seyyathāpi, bhikkhave, āraññako mago araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṁ kappeti.

«Они не повстречали беду, не повстречали бедствие, Злой [Мара] не сможет делать с ними всё, что пожелает».

Представьте, как если бы лесной олень скитался по диким лесам. Он бы ходил уверенно, стоял уверенно, сидел уверенно, лежал уверенно.

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона kāmehi kāmāsavāpi 2 6 En Ru

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Idampi vuccati, brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi.

будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Это, брахман, называется следом Татхагаты, отметиной-царапиной Татхагаты, разрезом от бивней Татхагаты,

mn28 Mahāhatthipadopamasutta Большой пример со следами слона kāmaṁ 2 6 En Ru

Kāmaṁ dāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaṁ buddhānaṁ sāsanan’ti.

Tassa ce, āvuso, bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhāti.

И пусть теперь тело подвергается контакту [от ударов] кулаков, камней, палок, ножей, ведь [так мною] практикуется это учение будд».

Когда этот монах таким образом памятует о Будде, Дхамме, Сангхе, [но] невозмутимость, поддерживаемая благими [качествами ума], не утверждается в нём,

Kāmaṁ dāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu. Karīyati hidaṁ buddhānaṁ sāsanan’ti.

Tassa ce, āvuso, bhikkhuno evaṁ buddhaṁ anussarato, evaṁ dhammaṁ anussarato, evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhāti.

И пусть теперь тело подвергается контакту [от ударов] кулаков, камней, палок, ножей, ведь [так мною] практикуется это учение будд».

Когда этот монах таким образом памятует о Будде, Дхамме, Сангхе, [но] невозмутимость, поддерживаемая благими [качествами ума], не утверждается в нём,

mn30 Cūḷasāropamasutta Малое наставление с примером о сердцевине kāmehi 1 13 En Ru

Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

Вот, брахман, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], некий монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Это является более высоким и возвышенным состоянием, чем знание и видение.

mn31 Cūḷagosiṅgasutta Малое наставление в Госинге attakāmarūpā kāmehi pakkāmi 3 0 En Ru

Santettha tayo kulaputtā attakāmarūpā viharanti.

Mā tesaṁ aphāsumakāsī”ti.

Здесь трое представителей клана ищут своего блага.

Не беспокой их.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāma.

Ayaṁ kho no, bhante, amhākaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

Когда мы того пожелаем, мы, будучи отстранёнными от чувственных удовольствий, отстранёнными от неблагих состояний [ума], входим и пребываем в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Уважаемый, это сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого мы достигли, пребывая прилежными, старательными, решительными.

Atha kho bhagavā āyasmantañca anuruddhaṁ āyasmantañca nandiyaṁ āyasmantañca kimilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ anusaṁyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṁ anuruddhaṁ etadavocuṁ:

И после, когда Благословенный наставил, понудил, побудил и порадовал достопочтенного Ануруддху, достопочтенного Нандию и достопочтенного Кимбилу беседой о Дхамме, он встал со своего сиденья и ушёл.

После того как они проводили Благословенного и повернули обратно, достопочтенный Нандия и достопочтенный Кимбила спросили достопочтенного Ануруддху:

mn33 Mahāgopālakasutta Большое наставление о пастухе kāmavitakkaṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti.

Evaṁ kho, bhikkhave, bhikkhu na āsāṭikaṁ hāretā hoti.

Вот, монах терпит возникшую мысль, [вызванную] чувственным желанием. Он не отбрасывает её, не рассеивает её, не устраняет её, не уничтожает её. Он терпит возникшую недоброжелательную мысль… терпит возникшую мысль о причинении вреда… терпит плохие, неблагие состояния [ума] каждый раз, как они возникают. Он не отбрасывает их, не рассеивает их, не устраняет их, не уничтожает их.

Вот каким образом этот монах не вытаскивает яйца мух.

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṁ gameti.

Evaṁ kho, bhikkhave, bhikkhu āsāṭikaṁ hāretā hoti.

Вот, монах не терпит возникшую мысль, [вызванную] чувственным желанием. Он отбрасывает её, рассеивает её, устраняет её, уничтожает её. Он не терпит возникшую недоброжелательную мысль… не терпит возникшую мысль о причинении вреда… не терпит плохих, неблагих состояний [ума] каждый раз, как они возникают. Он отбрасывает их, рассеивает их, устраняет их, уничтожает их.

Вот каким образом этот монах вытаскивает яйца мух.

mn35 Cūḷasaccakasutta Малая беседа с Саччакой dassanakāmā 1 15 En Ru

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.

“Esa, aggivessana, bhagavā mahāvanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisinno”ti.

Мы бы хотели увидеть господина Готаму.

– Благословенный вошёл в Великий лес, Аггивессана, и сидит у подножья дерева, дабы провести [там] остаток дня.

mn36 Mahāsaccakasutta Большая беседа с Саччакой pavisitukāmo avaṇṇakāmo akāmakānaṁ kāmehi kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmāsavāpi pakkāmīti 32 16 En Ru

Tena kho pana samayena bhagavā pubbaṇhasamayaṁ sunivattho hoti pattacīvaramādāya vesāliṁ piṇḍāya pavisitukāmo.

Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena mahāvanaṁ kūṭāgārasālā tenupasaṅkami.

И затем, утром, Благословенный оделся, взял чашу и внешнее одеяние и хотел пойти в Весали за подаяниями.

И тогда Саччака, сын нигантхов, ходил и бродил, чтобы размяться, и направился к Залу С Остроконечной Крышей в Великом лесу.

Eso kho, bhante, avaṇṇakāmo buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa.

Sādhu, bhante, bhagavā muhuttaṁ nisīdatu anukampaṁ upādāyā”ti.

Он хочет опозорить Будду, Дхамму, Сангху.

Было бы хорошо, если бы Благословенный из сострадания [к нему] присел бы на минуту.

So kho ahaṁ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.

So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ:

И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.

Уйдя в бездомную жизнь, монахи, в поисках благого, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Алара Каламе и сказал ему:

‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā.

Siyā nu kho eso maggo bodhāyā’ti?

«Я помню, как однажды, когда мой отец из клана Сакьев работал, я сидел в прохладной тени миртового дерева, и тогда, отстранённый от чувственных удовольствий, отстранённый от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождалась направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Могло ли это быть путём к просветлению?»

‘kiṁ nu kho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti?

Tassa mayhaṁ, aggivessana, etadahosi:

«Так почему я боюсь этого удовольствия [джханы], которое не имеет ничего общего ни с чувственным удовольствием, ни с неблагими состояниями [ума]?»

Затем я подумал:

‘na kho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti.

Tassa mayhaṁ, aggivessana, etadahosi:

«Я не боюсь этого удовольствия, ведь оно не имеет ничего общего ни с чувственным удовольствием, ни с неблагими состояниями [ума]».

Затем я подумал:

So kho ahaṁ, aggivessana, oḷārikaṁ āhāraṁ āhāretvā, balaṁ gahetvā, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Evarūpāpi kho me, aggivessana, uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.

И затем, когда я поел твёрдой пищи и восполнил силы, отстранённый от чувственных удовольствий, отстранённый от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождалась направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Но такое приятное чувство, что возникло во мне, не наводнило мой ум и не осталось.

Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Mahāsaccakasuttaṁ niṭṭhitaṁ chaṭṭhaṁ. "

Так Саччака, сын нигантхов, восхитившись и возрадовавшись словам Благословенного, поднялся со своего сиденья и ушёл. "


mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды vivecetukāmā kāmaguṇehi kāmūpasaṁhitehi kāmehi 6 4 En Ru

Atha kho te bhikkhū sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:

“mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.

Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так:

– Друг Сати, не говори так. Не искажай сказанного Благословенным. Ведь это не благостно – искажать сказанное Благословенным. Благословенный так бы не сказал,

Atha kho mayaṁ, bhante, sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:

‘mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.

mn38

mn38

pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti—

cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

юный, он наслаждается, будучи наделённым и обеспеченным пятью нитями чувственных удовольствий –

формами, познаваемыми глазом – желанными, желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть;

cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

sotaviññeyyehi saddehi …

формами, познаваемыми глазом – желанными, желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть;

звуками, познаваемыми ухом…

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

So cakkhunā rūpaṁ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso.

осязаемыми вещами, познаваемыми телом, – желанными, желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть.

Видя форму глазом, он влечётся к ней, если она приятная, и питает неприязнь, если она неприятная. Он пребывает с неутверждённой осознанностью к телу, с ограниченным умом,

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…

будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Затем, с угасанием направления и удержания [ума на объекте], он входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

mn39 Mahāassapurasutta Большое наставление в Ассапуре yenakāmaṅgamo yenakāmaṅgamo yenakāmaṅgamo’ti kāmehi kāmāsavāpi 6 13 En Ru

Seyyathāpi, bhikkhave, puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo.

So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Или представьте, как если бы человек был рабом, не независимым, но зависимым от других. Он не мог бы идти туда, куда пожелает.

Но позже он бы освободился от рабства, стал бы зависим только от себя, независимым от других, и мог бы идти туда, куда пожелает.

So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo.

Tassa evamassa:

Но позже он бы освободился от рабства, стал бы зависим только от себя, независимым от других, и мог бы идти туда, куда пожелает.

И тогда, осознав это,

‘ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti.

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.

mn39

он был бы довольным и полным радости.

vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Он делает восторг и удовольствие, что возникли из-за [этой] отстранённости, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли из-за [этой] отстранённости.

mn41 Sāleyyakasutta Брахманы из Салы kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 3 1 En Ru

Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena adhammacariyāvisamacariyā hoti.

Он ведёт себя неподобающе в чувственных удовольствиях. Он имеет половые связи с женщинами, которые находятся под защитой матери, отца, матери и отца, брата, сестры или родственников; которые находятся под защитой закона; которые имеют супруга; или с теми, кто украшен гирляндой в знак помолвки.

Вот каковы три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения.

Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena dhammacariyāsamacariyā hoti.

Отбрасывая неподобающее поведение в чувственных удовольствиях, он воздерживается от неподобающего поведения в чувственных удовольствиях.  Он не имеет половых связей с женщинами, которые находятся под защитой матери, отца, матери и отца, брата, сестры или родственников; которые находятся под защитой закона; которые имеют супруга; или с теми, кто украшен гирляндой в знак помолвки.

Вот каковы три вида телесного поведения, которое соответствует Дхамме, праведного поведения.

mn42 Verañjakasutta The People of Verañjā kāmesumicchācārī kāmesumicchācāraṁ 2 1 En Ru

Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā … tathārūpāsu cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena adhammacārī visamacārī hoti.

mn42

mn42

Kāmesumicchācāraṁ pahāya … tathārūpāsu na cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena dhammacārī samacārī hoti.

mn42

mn42

mn43 Mahāvedallasutta Большое собрание вопросов и ответов kāmabhavo kāmehi kāmacchando 3 1 En Ru

“Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati—

idaṁ vuccati, āvuso, paṭhamaṁ jhānan”ti.

– Вот, друг, монах, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости. 

Это называется первой джханой.

Idhāvuso, paṭhamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti;

vitakko ca vattati, vicāro ca pīti ca sukhañca cittekaggatā ca.

Когда монах вошёл в первую джхану, то чувственное желание отброшено, недоброжелательность отброшена, лень и апатия отброшены, неугомонность и сожаление отброшены, сомнение отброшено.

И там наличествуют направление ума, удержание ума, восторг, удовольствие и единение ума.

mn44 Cūḷavedallasutta Малое собрание вопросов и ответов kāmataṇhā kāmehi 2 0 En Ru

kāmataṇhā bhavataṇhā vibhavataṇhā;

ayaṁ kho, āvuso visākha, sakkāyasamudayo vutto bhagavatā”ti.

жажда чувственных удовольствий, жажда к существованию, жажда к несуществованию.

Это Благословенный называет возникновением личности.

Idhāvuso visākha, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Rāgaṁ tena pajahati, na tattha rāgānusayo anuseti.

Вот, друг Висакха, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Этим он отбрасывает жажду, и скрытая склонность к жажде не залегает в основе этого.

mn45 Cūḷadhammasamādānasutta Малое наставление о способах делания kāmesu kāmānaṁ kāmahetu kāmanidānaṁ kāmehi 25 1 En Ru

‘natthi kāmesu doso’ti.

Te kāmesu pātabyataṁ āpajjanti.

«Нет вреда в чувственных удовольствиях».

Они проглатывают чувственные удовольствия

Te kāmesu pātabyataṁ āpajjanti.

Te kho moḷibaddhāhi paribbājikāhi paricārenti.

Они проглатывают чувственные удовольствия

и развлекаются с женщинами-странницами, которые носят волосы, собранные в пучок.

‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?

Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti te kāmesu pātabyataṁ āpajjanti.

«Какое опасение в будущем видят эти почтенные жрецы и отшельники в чувственных удовольствиях, когда они говорят об оставлении чувственных удовольствий и предписывают полное понимание чувственных удовольствий?

Приятно прикосновение нежной, мягкой и ласковой руки этой женщины-странницы!» Таким образом, они проглатывают чувственные удовольствия, и, сделав так,

Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti te kāmesu pātabyataṁ āpajjanti.

Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Приятно прикосновение нежной, мягкой и ласковой руки этой женщины-странницы!» Таким образом, они проглатывают чувственные удовольствия, и, сделав так,

С распадом тела, после смерти, он возникает в состоянии лишения, в несчастливом уделе, в погибели, даже в аду.

Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti.

С распадом тела, после смерти, он возникает в состоянии лишения, в несчастливом уделе, в погибели, даже в аду.

Там они переживают болезненные, мучительные, пронзающие чувства. 

‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.

Seyyathāpi, bhikkhave, gimhānaṁ pacchime māse māluvāsipāṭikā phaleyya.

«Вот какое опасение в будущем видели эти почтенные жрецы и отшельники в чувственных удовольствиях, когда говорили об оставлении чувственных удовольствий и предписывали полное понимание чувственных удовольствий. Ведь по причине чувственных удовольствий, из-за чувственных удовольствий мы теперь переживаем болезненные, мучительные, пронзающие чувства.

Монахи, представьте, как если бы в последний месяц жаркого сезона раскрылся стручок ползучего растения малувы 

Te kāmesu pātabyataṁ āpajjanti.

Te moḷibaddhāhi paribbājikāhi paricārenti.

mn45

mn45

‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?

Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti.

mn45

mn45

Te kāmesu pātabyataṁ āpajjanti.

Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

mn45

mn45

Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Te tattha dukkhā tibbā kharā kaṭukā vedanā vedayanti.

mn45

mn45

‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti.

Ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.

mn45

mn45

Ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.

Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.

mn45

Это называется способом делания, который является приятным в настоящем, но созревает в будущем как боль.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане…

второй джхане…

mn46 Mahādhammasamādānasutta Большое наставление о способах делания evaṅkāmā evaṅkāmānaṁ kāmesu kāmesumicchācārī kāmesumicchācārapaccayā kāmesumicchācārā jīvitukāmo amaritukāmo sukhakāmo 16 5 En Ru

sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti, kāmesu micchācārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena musāvādī hoti, musāvādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

mn46

mn46

sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

mn46

mn46

sahāpi dukkhena sahāpi domanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

mn46

mn46

sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

mn46

mn46

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Tamenaṁ evaṁ vadeyyuṁ:

и пришёл бы человек, который хотел бы жить и не хотел умирать, который хотел удовольствия и отвращался от боли.

Ему бы сказали:

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Tamenaṁ evaṁ vadeyyuṁ:

и пришёл бы человек, который хотел бы жить и не хотел умирать, который хотел удовольствия и отвращался от боли.

Ему бы сказали:

mn47 Vīmaṁsakasutta Вопрошающий kāme 4 0 En Ru

vītarāgattā kāme na sevati khayā rāgassā’ti?

Tamenaṁ samannesamāno evaṁ jānāti:

Избегает ли он потакания чувственным удовольствиям, поскольку с уничтожением жажды он не имеет жажды?»

Когда он изучает его, он узнаёт:

vītarāgattā kāme na sevati khayā rāgassā’ti.

Tañce, bhikkhave, bhikkhuṁ pare evaṁ puccheyyuṁ:

и он избегает потакания чувственным удовольствиям, поскольку с уничтожением жажды он не имеет жажды».

И теперь, монахи, если другие спросят этого монаха так:

vītarāgattā kāme na sevati khayā rāgassā’ti.

Sammā byākaramāno, bhikkhave, bhikkhu evaṁ byākareyya:

mn47

то, отвечая правдиво, этот монах должен ответить так:

abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā’ti.

Tatra, bhikkhave, tathāgatova uttariṁ paṭipucchitabbo:

Я сдержан без страха и не сдержан из-за страха, и я избегаю потакания чувственным удовольствиям, поскольку с уничтожением жажды я не имею жажды».

Монахи, Татхагату следует далее спросить об этом так:

mn48 Kosambiyasutta Монахи из Косамби kāmarāgapariyuṭṭhito 1 3 En Ru

Sace, bhikkhave, bhikkhu kāmarāgapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.

Sace, bhikkhave, bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.

Если монах охвачен чувственной жаждой, то его ум охвачен.

Если монах охвачен недоброжелательностью, то его ум охвачен.

mn49 Brahmanimantanikasutta Приглашение Брахмы yathākāmakaraṇīyo 4 5 En Ru

Sace kho tvaṁ, bhikkhu, pathaviṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.

Sace āpaṁ …

Если будешь держаться за землю, ты будешь рядом со мной, в моём владении, ведь я повелеваю и наказываю.

Если ты будешь держаться за воду…

brahmaṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo”’ti.

‘Ahampi kho evaṁ, brahme, jānāmi:

 Брахму, ты будешь рядом со мной, в моём владении, ведь я повелеваю и наказываю».

«И это я знаю, Брахма.

“sace pathaviṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.

Sace āpaṁ …

Если я буду держаться за землю, я буду рядом с тобой, в твоём владении, ведь ты повелеваешь и наказываешь.

Если я буду держаться за воду…

brahmaṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo”ti api ca te ahaṁ, brahme, gatiñca pajānāmi, jutiñca pajānāmi:

“evaṁ mahiddhiko bako brahmā, evaṁ mahānubhāvo bako brahmā, evaṁ mahesakkho bako brahmā”ti.

Брахму, я буду рядом с тобой, в твоём владении, ведь ты повелеваешь и наказываешь. Более того, я понимаю докуда простираются твой охват и твоё влияние:

«У Брахмы Баки есть столько-то власти, столько-то могущества, столько-то влияния».

mn51 Kandarakasutta К Кандараке sukhakāmaṁ pakkāmi kāmehi kāmāsavāpi 7 5 En Ru

“Yvāyaṁ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti—

iminā me ayaṁ puggalo cittaṁ nārādheti.

«Уважаемый, тот тип личности, который мучает себя и осуществляет практику мучения самого себя, – мучает и пытает себя, хотя на самом деле желает удовольствия и избегает боли.

Вот почему этот тип личности не подходит мне.

Yopāyaṁ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto so paraṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti—

iminā me ayaṁ puggalo cittaṁ nārādheti.

А тот тип личности, который мучает других и осуществляет практику мучения других, – мучает и пытает других, тех, кто желает удовольствия и избегает боли.

Вот почему этот тип личности не подходит мне.

Yopāyaṁ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti—

iminā me ayaṁ puggalo cittaṁ nārādheti.

А тот тип личности, который мучает себя и осуществляет практику мучения самого себя, а также мучает других и осуществляет практику мучения других, – мучает и пытает и себя и других, хотя оба желают удовольствия и избегают боли.

Вот почему этот тип личности не подходит мне.

so attānañca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ neva ātāpeti na paritāpeti—

iminā me ayaṁ puggalo cittaṁ ārādheti.

mn51

Вот почему этот тип личности подходит мне.

Atha kho pesso hatthārohaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi:

И тогда Песса, сын наездника на слонах, восхитившись и возрадовавшись словам Благословенного, Поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.

Вскоре после того как он ушёл, Благословенный обратился к монахам так:

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

С угасанием направления и удержания [ума на объекте], он входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

mn52 Aṭṭhakanāgarasutta Человек из Аттхаканагары dassanakāmā kāmehi 2 2 En Ru

Dassanakāmā hi mayaṁ taṁ āyasmantaṁ ānandan”ti.

“Eso, gahapati, āyasmā ānando vesāliyaṁ viharati beluvagāmake”ti.

Я хотел бы увидеть достопочтенного Ананду».

«Достопочтенный Ананда проживает в Белувагамаке возле Весали, домохозяин».

“Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So iti paṭisañcikkhati:

«Вот, домохозяин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Он рассматривает это и понимает это так:

mn53 Sekhasutta Ученик nikāmalābhī kāmehi 7 1 En Ru

“idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Kathañca, mahānāma, ariyasāvako sīlasampanno hoti?

«Вот, Маханама, благородный ученик наделён нравственностью, охраняет двери способностей [органов] чувств, знает умеренность в еде, предаётся бодрствованию, обладает семью хорошими качествами и достигает по желанию, без проблем и сложностей, четырёх джхан, что являются высшим умом и даруют приятное пребывание здесь и сейчас.

И как благородный ученик наделён нравственностью?

Kathañca, mahānāma, ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?

Idha, mahānāma, ariyasāvako vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

И как благородный ученик достигает по желанию, без проблем и сложностей, четырёх джхан, что являются высшим умом и даруют приятное пребывание здесь и сейчас?

Вот благородный ученик, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], входит и пребывает в первой джхане..

Idha, mahānāma, ariyasāvako vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati;

Вот благородный ученик, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], входит и пребывает в первой джхане..

второй джхане…

yampi, mahānāma, ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṁ.

Yañca kho, mahānāma, ariyasāvako anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampissa hoti vijjāya;

и достигает по желанию, без проблем и сложностей, четырёх джхан, что являются высшим умом и даруют приятное пребывание здесь и сейчас, то это относится к его поведению.

Когда он вспоминает свои многочисленные прошлые жизни… в подробностях и деталях, то это относится к его истинному знанию.

mn54 Potaliyasutta К Поталии kāmādīnavakathā kāmā lokāmisūpādānā jīvitukāmo amaritukāmo sukhakāmo 14 8 En Ru

1. Kāmādīnavakathā

“Seyyathāpi, gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṁ paccupaṭṭhito assa.

Изъяны чувственных удовольствий

«Домохозяин, представь собаку, одолеваемую голодом и слабостью, сидящую в ожидании у лавки мясника.

‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā taṁ abhinivajjetvā, yāyaṁ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṁ bhāveti.

«Благословенный сравнивал чувственные удовольствия со скелетом. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше».

Увидев это в соответствии с действительностью правильной мудростью, он избегает невозмутимости, которая множественная, основанная на множественном, и развивает невозмутимость, которая объединённая, основанная на едином, где цепляние за материальные вещи мира всецело прекращается без остатка.
bahupāyāsā → bahūpāyāsā (bj, sya1ed, sya2ed, km)

uḍḍīyeyya → uḍḍayeyya (sya-all, pts1ed)

‘maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṁ bhāveti.

mn54

mn54

‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evametaṁ yathābhūtaṁ sammappaññāya disvā …pe… tamevūpekkhaṁ bhāveti.

mn54

mn54

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo.

Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ.

 И пришёл бы человек, который хотел жить и не хотел умирать, который хотел удовольствия и отвращался от боли.

И два сильных человека схватили бы его за обе руки и потащили его к этой яме с углями.

‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evametaṁ yathābhūtaṁ sammappaññāya disvā …pe… tamevūpekkhaṁ bhāveti.

mn54

mn54

‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…

tamevūpekkhaṁ bhāveti.

mn54

mn54

‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…

tamevūpekkhaṁ bhāveti.

mn54

mn54

‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.

Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṁ bhāveti.

«Благословенный сравнивал чувственные удовольствия с фруктами на дереве. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше».

Увидев это в соответствии с действительностью правильной мудростью, он избегает невозмутимости, которая множественная, основанная на множественном, и развивает невозмутимость, которая объединённая, основанная на едином, где цепляние за материальные вещи мира всецело прекращается без остатка.

mn56 Upālisutta Упали sotukāmo kāmānaṁ dassanakāmo’ dassanakāmo vantalokāmisassa 5 9 En Ru

Api cāhaṁ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṁ bhagavantaṁ paccanīkaṁ kātabbaṁ amaññissaṁ.

Abhikkantaṁ, bhante, abhikkantaṁ, bhante.

Тем не менее, я подумал перечить Благословенному, так как пожелал выслушать различные решения [этого] вопроса Благословенным.

Великолепно, уважаемый! Великолепно!

dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi upāliṁ gahapatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

разговор о щедрости, разговор о нравственности, разговор о небесных мирах; Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.

И когда он увидел, что ум домохозяина Упали был готовым, восприимчивым, свободным от помех, вдохновлённым и уверенным, тогда он изложил ему учение, свойственное [только] Буддам:

so te dassanakāmo’”ti.

“Evaṁ, bhante”ti kho dovāriko nigaṇṭhassa nāṭaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami; upasaṅkamitvā upāliṁ gahapatiṁ etadavoca:

Он желает вас видеть».

«Да, уважаемый» – ответил привратник. Он отправился к домохозяину Упали и сказал ему: «Уважаемый, Нигантха Натапутта стоит у внешних ворот с большим собранием нигантхов. Он желает вас видеть».

so te dassanakāmo”ti.

“Tena hi, samma dovārika, majjhimāya dvārasālāya āsanāni paññapehī”ti.

mn56

«В таком случае, дорогой привратник, приготовь сиденья в зале центральных ворот».

Vantalokāmisassa muditassa;

Katasamaṇassa manujassa,

Относится с презрением к обретениям и радости сосуд собой являет.

Он человек, свершивший долг аскета,

mn58 Abhayarājakumārasutta К царевичу Абхае pakkāmi 1 2 En Ru

Atha kho abhayo rājakumāro bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Тогда царевич Абхая, осознав, что Благословенный согласился, поднялся со своего сиденья, поклонился ему и, обойдя его с правой стороны, ушёл.

После того как минула ночь, утром Благословенный оделся и, взяв чашу и внешнее одеяние, отправился в дом царевича Абхаи и сел на подготовленное сиденье.

mn59 Bahuvedanīyasutta Много видов чувств kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi 7 0 En Ru

Pañca kho ime, ānanda, kāmaguṇā.

Katame pañca?

Ананда, есть пять нитей чувственных удовольствий.

Какие пять?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Звуки, познаваемые ухом…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, ānanda, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть.

Таковы пять нитей чувственных удовольствий.

ime kho, ānanda, pañca kāmaguṇā.

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.

Таковы пять нитей чувственных удовольствий.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.

Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием

 Если кто-то скажет: «Это высочайшее удовольствие и радость, которую [только могут] переживать существа», я не соглашусь с ним в этом.

Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.

«Вот, Ананда, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Это другое удовольствие, более возвышенное и утончённое, нежели предыдущее удовольствие.

mn60 Apaṇṇakasutta Учение о неоспоримом kāmaṁ kāmehi kāmāsavāpi 8 1 En Ru

Kāmaṁ kho pana māhu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho—dussīlo purisapuggalo micchādiṭṭhi natthikavādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет другого мира,

то всё равно этого почтенного человека мудрые здесь и сейчас порицали бы как безнравственного, как того, кто имеет неправильные воззрения и придерживается доктрины нигилизма

Kāmaṁ kho pana māhu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso—sīlavā purisapuggalo sammādiṭṭhi atthikavādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет другого мира,

то всё равно этого почтенного человека здесь и сейчас восхваляют мудрые как нравственного, того, кто имеет правильные воззрения, придерживается доктрины об утверждении [другого мира].

Kāmaṁ kho pana māhu kiriyā, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho—dussīlo purisapuggalo micchādiṭṭhi akiriyavādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет действия [каммы],

То всё равно этого почтенного человека мудрые здесь и сейчас порицали бы как безнравственного, как того, кто имеет неправильные воззрения и придерживается доктрины не-действия [каммы].

Kāmaṁ kho pana māhu kiriyā, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso—sīlavā purisapuggalo sammādiṭṭhi kiriyavādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет действия [каммы],

То всё равно этого почтенного человека здесь и сейчас восхваляют мудрые как нравственного, того, кто имеет правильные воззрения, придерживается доктрины доктрины о действии [каммы].

Kāmaṁ kho pana māhu hetu, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho—dussīlo purisapuggalo micchādiṭṭhi ahetukavādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет причинности,

то всё равно этого почтенного человека мудрые здесь и сейчас порицали бы как безнравственного, как того, кто имеет неправильные воззрения и придерживается доктрины не-причинности.

Kāmaṁ kho pana māhu hetu, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ;

atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso—sīlavā purisapuggalo sammādiṭṭhi hetuvādo’ti.

Вне зависимости от того, правдивы ли слова тех почтенных жрецов и отшельников, если я предположу, что нет причинности,

То всё равно этого почтенного человека здесь и сейчас восхваляют мудрые как нравственного, того, кто имеет правильные воззрения, придерживается доктрины о причинности.

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане…

второй джхане…

mn61 Ambalaṭṭhikarāhulovādasutta Совет Рахуле у Амбалаттхики kattukāmo 12 1 En Ru

Yadeva tvaṁ, rāhula, kāyena kammaṁ kattukāmo ahosi, tadeva te kāyakammaṁ paccavekkhitabbaṁ:

‘yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

Рахула, когда ты хочешь совершить поступок телом, ты должен рассмотреть этот самый телесный поступок так:

«Приведёт ли этот поступок, который я хочу совершить телом, к моей болезненности, болезненности других, болезненности обоих?

‘yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti?

«Приведёт ли этот поступок, который я хочу совершить телом, к моей болезненности, болезненности других, болезненности обоих?

Был ли он неблагим телесным поступком с болезненными последствиями, с болезненными результатами?»

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ sasakkaṁ na karaṇīyaṁ.

«Этот поступок, который я хочу совершить телом, приведёт к моей собственной болезненности… других… обоих;

он является неблагим телесным поступком с болезненными последствиями, с болезненными результатами» – то тогда ты однозначно не должен совершать такого поступка телом.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—

kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ karaṇīyaṁ.

«Этот поступок, который я хочу совершить телом, не приведёт к моей болезненности… других… обоих;

Он является благим телесным поступком с приятными последствиями, с приятными результатами» – то тогда ты можешь совершить такой поступок телом.

“Yadeva tvaṁ, rāhula, vācāya kammaṁ kattukāmo ahosi, tadeva te vacīkammaṁ paccavekkhitabbaṁ:

‘yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

Рахула, когда ты хочешь совершить поступок речью, ты должен рассмотреть этот самый словесный поступок так:

«Приведёт ли этот поступок, который я хочу совершить речью, к моей болезненности, болезненности других, болезненности обоих?…

‘yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?

«Приведёт ли этот поступок, который я хочу совершить речью, к моей болезненности, болезненности других, болезненности обоих?…

mn61

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ sasakkaṁ na karaṇīyaṁ.

mn61

mn61

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya—

kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ karaṇīyaṁ.

mn61

mn61

Yadeva tvaṁ, rāhula, manasā kammaṁ kattukāmo ahosi, tadeva te manokammaṁ paccavekkhitabbaṁ:

‘yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

Рахула, когда ты хочешь совершить поступок умом, ты должен рассмотреть этот самый умственный поступок так:

«Приведёт ли этот поступок, который я хочу совершить умом, к моей болезненности, болезненности других, болезненности обоих?…

‘yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?

«Приведёт ли этот поступок, который я хочу совершить умом, к моей болезненности, болезненности других, болезненности обоих?…

mn61

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ sasakkaṁ na karaṇīyaṁ.

mn61

mn61

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—

kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ karaṇīyaṁ.

mn61

mn61

mn64 Mahāmālukyasutta Большое наставление для Малункьяпутты kāmacchandaṁ kāmātipi kāmesu kāmacchando kāmarāgānusayo kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa kāmarāgo kāmehi 14 6 En Ru

kāmacchandaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi;

byāpādaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi.

Я помню, что чувственное желение – это нижняя окова, которой учил Благословенный. ",

Я помню, что недоброжелательность – это нижняя окова, которой учил Благословенный. ",

Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa kāmātipi na hoti, kuto panassa uppajjissati kāmesu kāmacchando?

Anusetvevassa kāmarāgānusayo.

 У лежащего младенца нет даже представления о чувственных удовольствиях, так как же у него может возникнуть чувственное желение? ",

Но всё же скрытая склонность к чувственной страсти есть у него. ",

Anusetvevassa kāmarāgānusayo.

Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa sattātipi na hoti, kuto panassa uppajjissati sattesu byāpādo?

Но всё же скрытая склонность к чувственной страсти есть у него. ",

 У лежащего младенца нет даже представления о существах, так как же у него может возникнуть недоброжелательность по отношению к существам? ",

Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena;

uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti.

Он пребывает с умом, охваченным и порабощённым чувственным желанием. ",

Он не понимает в соответствии с действительностью спасения от возникшего чувственного желания. ",

uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti.

Tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṁ saṁyojanaṁ.

Он не понимает в соответствии с действительностью спасения от возникшего чувственного желания. ",

И когда это чувственное желание стало привычным и неустранённым в нём – то тогда это является нижней оковой. ",

Tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṁ saṁyojanaṁ.

Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena;

И когда это чувственное желание стало привычным и неустранённым в нём – то тогда это является нижней оковой. ",

Он пребывает с умом, охваченным и порабощённым недоброжелательностью. ",

Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena;

uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti.

Он не пребывает с умом, охваченным и порабощённым чувственным желанием. ",

Он понимает в соответствии с действительностью спасения от возникшего чувственного желания. ",

uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti.

Tassa so kāmarāgo sānusayo pahīyati.

Он понимает в соответствии с действительностью спасения от возникшего чувственного желания. ",

И чувственное желание вместе со скрытой склонностью к нему отброшены в нём. ",

Tassa so kāmarāgo sānusayo pahīyati.

Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena;

И чувственное желание вместе со скрытой склонностью к нему отброшены в нём. ",

Он не пребывает с умом, охваченным и порабощённым недоброжелательностью. ",

Idhānanda, bhikkhu upadhivivekā akusalānaṁ dhammānaṁ pahānā sabbaso kāyaduṭṭhullānaṁ paṭippassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.

Вот с уединением от обретений, с оставлением неблагих состояний [ума], с полным успокоением телесной вялости, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний, монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

И какими бы здесь ни существовали материальная форма, чувство, восприятие, формации, сознание – он видит все эти состояния как непостоянное, как страдание, как недуг, как опухоль, как шип, как бедствие, как болезненность, как чужое, как распадающееся, как пустое, как безличностное. ",

mn65 Bhaddālisutta К Бхаддали kāmehi kāmāsavāpi 2 4 En Ru

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Taṁ kissa hetu?

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

И почему? ",

mn66 Laṭukikopamasutta Пример с перепёлкой sikkhākāmā kāmaṁ kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi 18 7 En Ru

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro—

seyyathāpi, udāyi, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti.

а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",

Представь, Удайин, как если бы перепёлка была привязана прогнившим ползучим растением и из-за этого она повстречала бы травму, пленение или смерть. ",

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.

Idha panudāyi, ekacce kulaputtā ‘idaṁ pajahathā’ti mayā vuccamānā te evamāhaṁsu:

а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",

Точно также, Удайин, здесь есть некоторые пустоголовые личности, которые, когда я говорю им: «Оставьте это», говорят: ",

Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.

Tesaṁ taṁ, udāyi, hoti abalaṁ bandhanaṁ, dubbalaṁ bandhanaṁ, pūtikaṁ bandhanaṁ, asārakaṁ bandhanaṁ—

а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",

Для них это становится хилой, слабой, прогнившей, бесстержневой привязью. ",
paradattavuttā → paradavuttā (bj, sya-all, km, pts1ed)

khaṭopikā → kaḷopikā (sya-all, mr) | kākātidāyiṁ → kākātiḍāyiṁ (?)

seyyathāpi, udāyi, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁyeva kāyaṁ sannāmetvā tāni bandhanāni saṁchinditvā sampadāletvā yena kāmaṁ pakkamati.

Yo nu kho, udāyi, evaṁ vadeyya:

«Представь, Удайи, огромного царского слона с бивнями, точно длинные дышла колесницы, великорослого, чистокровного, привыкшего к битвам, который был бы привязан прочными кожаными ремнями, но, просто лишь чуть-чуть покрутив телом, он бы сломил, разорвал ремни и ушёл куда ему вздумается. ",

Правильно ли было бы сказать: ",

‘yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁyeva kāyaṁ sannāmetvā tāni bandhanāni saṁchinditvā sampadāletvā yena kāmaṁ pakkamati, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;

sammā nu kho so, udāyi, vadamāno vadeyyā”ti?

«Прочные кожаные ремни, которыми был привязан этот огромный царский слон… являются для него сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом?» ",

",

Yehi so, bhante, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁyeva kāyaṁ sannāmetvā tāni bandhanāni saṁchinditvā sampadāletvā yena kāmaṁ pakkamati, tañhi tassa abalaṁ bandhanaṁ …pe… asārakaṁ bandhanan”ti.

“Evameva kho, udāyi, idhekacce kulaputtā ‘idaṁ pajahathā’ti mayā vuccamānā te evamāhaṁsu:

Прочные кожаные ремни, которыми был привязан тот огромный царский слон, которые он бы сломил, разорвал, просто лишь чуть-чуть покрутив телом, и ушёл куда ему вздумается, – являются для него хилой, слабой, прогнившей, бесстержневой привязью». ",

«Точно также, Удайин, здесь есть некоторые представители клана, которые, когда я говорю им: «Оставьте это», говорят: ",

Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.

Tesaṁ taṁ, udāyi, hoti abalaṁ bandhanaṁ, dubbalaṁ bandhanaṁ, pūtikaṁ bandhanaṁ, asārakaṁ bandhanaṁ.

а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",

Для них это становится хилой, слабой, прогнившей, бесстержневой привязью. ",

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.

Seyyathāpi, udāyi, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, nekānaṁ nikkhagaṇānaṁ cayo, nekānaṁ dhaññagaṇānaṁ cayo, nekānaṁ khettagaṇānaṁ cayo, nekānaṁ vatthugaṇānaṁ cayo, nekānaṁ bhariyagaṇānaṁ cayo, nekānaṁ dāsagaṇānaṁ cayo, nekānaṁ dāsigaṇānaṁ cayo;

а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",

Удайин, представь богатого домохозяина или сына домохозяина с большим богатством и имуществом, с большим количеством золотых слитков, с многочисленными амбарами с зерном, с многочисленными полями, с многочисленными землями, с многочисленными жёнами, с многочисленными рабами и рабынями. ",

Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.

Tesaṁ taṁ, udāyi, hoti abalaṁ bandhanaṁ, dubbalaṁ bandhanaṁ, pūtikaṁ bandhanaṁ, asārakaṁ bandhanaṁ.

а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",

Для них это становится хилой, слабой, прогнившей, бесстержневой привязью. ",

Pañca kho ime, udāyi, kāmaguṇā.

Katame pañca?

Удайин, есть пять нитей чувственных удовольствий. ",

Какие пять? ",

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть. ",

Звуки, познаваемые ухом… ",

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, udāyi, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть. ",

Таковы пять нитей чувственных удовольствий. ",

Ime kho, udāyi, pañca kāmaguṇā.

Yaṁ kho, udāyi, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ miḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ, na sevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ; ‘bhāyitabbaṁ etassa sukhassā’ti vadāmi.

Таковы пять нитей чувственных удовольствий. ",

Удайин, удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием – [и это] низменное удовольствие, грубое удовольствие, неблагородное удовольствие. Я утверждаю, что этот вид удовольствия не стоит преследовать, не стоит развивать, не стоит взращивать, его нужно бояться. ",

Yaṁ kho, udāyi, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ miḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ, na sevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ; ‘bhāyitabbaṁ etassa sukhassā’ti vadāmi.

Idhudāyi, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati

Удайин, удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием – [и это] низменное удовольствие, грубое удовольствие, неблагородное удовольствие. Я утверждаю, что этот вид удовольствия не стоит преследовать, не стоит развивать, не стоит взращивать, его нужно бояться. ",

Вот, Удайин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане.. ",
miḷhasukhaṁ → mīḷhasukhaṁ (bj, pts1ed) "


Idhudāyi, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati

vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati,

Вот, Удайин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане.. ",

второй джхане... ",

Idhudāyi, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

idaṁ kho ahaṁ, udāyi, iñjitasmiṁ vadāmi.

Вот, Удайин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане... ",

Это, я говорю тебе, относится к поколебимому. ",

Idhudāyi, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

idaṁ kho ahaṁ, udāyi, ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi.

Вот, Удайин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане... ",

Этого, я говорю тебе, недостаточно. Отбрось это, я говорю тебе. Преодолей это, я говорю тебе. ",

mn67 Cātumasutta В Чатуме kāmaguṇehi kāmaguṇānaṁ 3 13 En Ru

Arakkhiteneva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṁvutehi indriyehi so tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ.

Tassa evaṁ hoti:

Он видит как домохозяин или сын домохозяина развлекает себя, обладающий и наделённый пятью нитями чувственных удовольствий. ",

Он рассуждает так: ",

‘mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā.

Saṁvijjanti kho pana me kule bhogā.

«Прежде, когда мы вели домашнюю жизнь, мы развлекали себя, обладая [пятью нитями] и наделённые пятью нитями чувственных удовольствий. ",

В моей семье есть богатство. ",

‘Āvaṭṭabhayan’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Katamañca, bhikkhave, susukābhayaṁ?

«Боязнь водоворотов» – это обозначение пяти нитей чувственных удовольствий. ",

И что такое, монахи, боязнь акул? ",

mn68 Naḷakapānasutta В Налакапане kāme kāmehi 5 1 En Ru

Yena tumhe, anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā.

Te ca kho pana tumhe, anuruddhā, neva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṁ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṁ pabbajitā, nājīvikāpakatā agārasmā anagāriyaṁ pabbajitā.

Поскольку вы всё ещё черноволосые юноши, наделённые благословением молодости на первом этапе жизни, вы могли бы потакать чувственным удовольствиям, но всё же вы оставили жизнь домохозяйскую ради жизни бездомной. ",

Не из-за царей вы оставили жизнь домохозяйскую ради жизни бездомной, не из-за воров, не из-за долгов, страха или же потребности в средствах к жизни. ",

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.

Пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, алчность вторгается в его ум и остаётся [пребывать в нём], недоброжелательность вторгается в его ум и остаётся, лень и апатия вторгаются в его ум и остаются, неугомонность и сожаление вторгаются в его ум и остаются, сомнение вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] вторгается в его ум и остаётся, праздность вторгается в его ум и остаётся. ",

Именно так оно, пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, ",
thinamiddhampi → thīnamiddhampi (bj, sya-all, km, pts1ed) | aññaṁ vā → aññaṁ ca (mr)

ponobbhavikā → ponobhavikā (bj, pts1ed)

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.

Именно так оно, пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, ",

Когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это, алчность не вторгается в его ум и не остаётся [пребывать в нём], недоброжелательность не вторгается в его ум и не остаётся, лень и апатия не вторгаются в его ум и не остаются, неугомонность и сожаление не вторгаются в его ум и не остаются, сомнение не вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] не вторгается в его ум и не остаётся, праздность не вторгается в его ум и не остаётся. ",

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ.

Когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это, алчность не вторгается в его ум и не остаётся [пребывать в нём], недоброжелательность не вторгается в его ум и не остаётся, лень и апатия не вторгаются в его ум и не остаются, неугомонность и сожаление не вторгаются в его ум и не остаются, сомнение не вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] не вторгается в его ум и не остаётся, праздность не вторгается в его ум и не остаётся. ",

Именно так оно, когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это. ",

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ.

Kinti vo, anuruddhā, mayi hoti:

Именно так оно, когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это. ",

Ануруддха, если это так, думаете ли вы все обо мне следующее: ",

mn70 Kīṭāgirisutta В Китагири kāmaṁ 1 0 En Ru

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.

Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—

«Пусть останутся только кожа, сухожилия и кости, пусть высохнет плоть и кровь в моём теле, но я не позволю своему усердию ослабнуть, пока не достигну того, что может быть достигнуто человеческой силой, старанием, рвением». ",

Для верующего ученика, который нацелен на постижение Учения Учителя, можно ожидать одного из двух плодов: ",
sarīre upassussatu → upasussatu sarīre (bj); sarīre avasussatu (sya-all, mr) | saṇṭhānaṁ → santhānaṁ (bj, cck, sya1ed, pts1ed) "


mn73 Mahāvacchasutta Большое наставление для Ваччхаготты kāmesumicchācāro kāmesumicchācārā kāmabhogī kāmabhogino kāmabhogino kāmabhoginī kāmabhoginiyo pakkāmi 17 5 En Ru

kāmesumicchācāro kho, vaccha, akusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ;

musāvādo kho, vaccha, akusalaṁ, musāvādā veramaṇī kusalaṁ;

",

",

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

есть ли какой-либо мирянин, ученик господина Готамы, одетый в белое, наслаждающийся чувственными удовольствиями, который исполняет его наставления, слушается его совета, вышел за пределы сомнений, стал свободным от замешательства, обрёл неустрашимость, стал независимым от других в Учении Учителя?» ",

«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирян, моих учеников, одетых в белое, наслаждающихся чувственными удовольствиями… стали независимыми от других в Учении Учителя». ",

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino.

«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирян, моих учеников, одетых в белое, наслаждающихся чувственными удовольствиями… стали независимыми от других в Учении Учителя». ",

«Помимо господина Готамы, монахов, монахинь, мирян, одетых в белое, – как тех, что ведут целомудренную жизнь, так и тех, что наслаждаются чувственными удовольствиями, – ",

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino.

Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā”ti?

«Помимо господина Готамы, монахов, монахинь, мирян, одетых в белое, – как тех, что ведут целомудренную жизнь, так и тех, что наслаждаются чувственными удовольствиями, – ",

есть ли какая-либо мирянка, ученица господина Готамы, одетая в белое, ведущая целомудренную жизнь, которая с уничтожением пяти нижних оков переродится спонтанно в [мирах Чистых обителей], и там достигнет окончательной ниббаны, никогда более не возвращаясь из того мира [обратно в этот]?» ",

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo.

Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?

«Помимо господина Готамы, монахов, монахинь, мирян, одетых в белое, – как тех, что ведут целомудренную жизнь, так и тех, что наслаждаются чувственными удовольствиями, а также мирянок, одетых в белое, ведущих целомудренную жизнь – ",

есть ли какая-либо мирянка, ученица господина Готамы, одетая в белое, наслаждающаяся чувственными удовольствиями, которая исполняет его наставления, слушается его совета, вышла за пределы сомнений, стала свободным от замешательства, обрёла неустрашимость, стала независимой от других в Учении Учителя?» ",

Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

есть ли какая-либо мирянка, ученица господина Готамы, одетая в белое, наслаждающаяся чувственными удовольствиями, которая исполняет его наставления, слушается его совета, вышла за пределы сомнений, стала свободным от замешательства, обрёла неустрашимость, стала независимой от других в Учении Учителя?» ",

«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирянок, моих учениц, одетых в белое, наслаждающихся чувственными удовольствиями… стали независимыми от других в Учении Учителя». ",

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

“Sace hi, bho gotama, imaṁ dhammaṁ bhavaṁyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṁsu;

«Ваччха, не одна сотня, не две, не три, не четыре, не пять сотен, но куда больше мирянок, моих учениц, одетых в белое, наслаждающихся чувственными удовольствиями… стали независимыми от других в Учении Учителя». ",

«Господин Готама, если бы только господин Готама был совершенным в этой Дхамме, но монахи не были совершенными, ",

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu;

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

Если бы только господин Готама, монахи, монахини, миряне, одетые в белое, ведущие целомудренную жизнь… ",

",

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā;

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

",

",

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu;

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

Если бы только господин Готама, монахи, монахини, миряне, одетые в белое, – как те, что ведут целомудренную жизнь, так и те, что наслаждаются чувственными удовольствиями… ",

",

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā;

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

",

",

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṁsu;

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

Если бы только господин Готама, монахи, монахини, миряне, одетые в белое – как те, что ведут целомудренную жизнь, так и те, что наслаждаются чувственными удовольствиями, а также мирянки, одетые в белое, ведущие целомудренную жизнь, были бы совершенными в этой Дхамме, но мирянки, одетые в белое, наслаждающиеся чувственными удовольствиями, не были совершенными, ",

то тогда эта святая жизнь была бы неполноценной в этом отношении. ",

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā, upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā;

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

Но поскольку господин Готама, монахи, монахини, миряне, одетые в белое – как те, что ведут целомудренную жизнь, так и те, что наслаждаются чувственными удовольствиями, а также мирянки, одетые в белое, как те, что ведут целомудренную жизнь, так и те, что наслаждаются чувственными удовольствиями, совершенны в этой Дхамме, ",

то эта святая жизнь полноценна в этом отношении. ",

Atha kho āyasmā vacchagotto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

И тогда достопочтенный Ваччхаготта, восхитившись и порадовавшись словам Благословенного, поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.поднялся со своего сиденья, поклонился Благословенному и, обойдя его с правой стороны, ушёл.  ",

И вскоре, пребывая в уединении прилежным, старательным, решительным, достопочтенный Ваччхаготта, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn75 Māgaṇḍiyasutta К Магандии ārocetukāmā kāmūpasaṁhitehi kāmaguṇehi kāmānaṁyeva kāmataṇhaṁ kāmapariḷāhaṁ kāmesu kāmataṇhāhi kāmapariḷāhena kāme kāmehi kāmaguṇānaṁ dibbakāmā kāmaṁ kāmā kāmataṇhā pañcakāmaguṇe 74 8 En Ru

“etadeva kho pana mayaṁ bhoto gotamassa ārocetukāmā.

Atha ca pana bhavaṁ gotamo anakkhātaṁyeva akkhāsī”ti.

«Мы хотели рассказать господину Готаме об этом, ",

но господин Готама опередил нас». ",

kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

so aparena samayena phoṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.

осязаемыми вещами, познаваемыми телом, – желанными желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть. ",

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении осязаемых вещей, он смог бы отбросить жажду к осязаемым вещам, устранить взбудораженность к осязаемым вещам, пребывать без влечения, с внутренне умиротворённым умом. ",

“Ahaṁ kho pana, māgaṇḍiya, pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṁ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi …pe…

ghānaviññeyyehi gandhehi …

«Магандия, прежде, когда я жил домохозяйской жизнью, я развлекал себя, будучи обеспеченным и наделённым пятью нитями чувственных удовольствий: формами, познаваемыми глазом… звуками, познаваемыми ухом... ",

запахами, познаваемыми носом… ",

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

Tassa mayhaṁ, māgaṇḍiya, tayo pāsādā ahesuṁ—

осязаемыми вещами, познаваемыми телом, – желанными желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть. ",

У меня было три дворца: ",

So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, ",

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.

So tesaṁ na pihemi, na tattha abhiramāmi.

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, ",

И я не завидую им, как и не наслаждаюсь этим. ",

Yāhayaṁ, māgaṇḍiya, rati, aññatreva kāmehi aññatra akusalehi dhammehi—

api dibbaṁ sukhaṁ samadhigayha tiṭṭhati—

Потому что, Магандия, есть наслаждение, которое отделено от чувственных удовольствий, отделено от неблагих состояний, ",

которое превосходит даже небесное блаженство. ",

Seyyathāpi, māgaṇḍiya, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya cakkhuviññeyyehi rūpehi …

pe…

Представь, Магандия, домохозяина или сына домохозяина – богатого, с большим богатством и имуществом, обеспеченного и наделённого пятью нитями чувственного удовольствия. Он мог бы развлекать себя формами, познаваемыми глазом… ",

звуками… запахами… вкусами… ",

phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya devānaṁ tāvatiṁsānaṁ sahabyataṁ.

осязаемыми вещами, познаваемыми телом, – желанными желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть. ",

Если он хорошо себя вёл телом, речью и умом, то после распада тела, после смерти, он может переродиться в счастливом уделе, в небесном мире в свите богов Тридцати трёх. ",

So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya.

So passeyya gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ.

И там, окружённый нимфами в роще Нанданы, он может развлекать себя, будучи обеспеченным и наделённым пятью нитями божественных чувственных удовольствий. ",

Представь, если бы он увидел домохозяина или сына домохозяина, который развлекает себя, обеспеченный и наделённый пятью нитями [человеческих] чувственных удовольствий. ",

So passeyya gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ.

Taṁ kiṁ maññasi, māgaṇḍiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya, mānusakānaṁ vā pañcannaṁ kāmaguṇānaṁ mānusakehi vā kāmehi āvaṭṭeyyā”ti?

Представь, если бы он увидел домохозяина или сына домохозяина, который развлекает себя, обеспеченный и наделённый пятью нитями [человеческих] чувственных удовольствий. ",

«Как ты думаешь, Магандия? Стал бы этот молодой дэва, окружённый нимфами в роще Нанданы, развлекающий себя, будучи обеспеченным и наделённым пятью нитями божественных чувственных удовольствий, завидовать домохозяину или сыну домохозяина из-за пяти нитей человеческих чувственных удовольствий, или мог бы он соблазниться человеческими чувственными удовольствиями?» ",

Taṁ kiṁ maññasi, māgaṇḍiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya, mānusakānaṁ vā pañcannaṁ kāmaguṇānaṁ mānusakehi vā kāmehi āvaṭṭeyyā”ti?

“No hidaṁ, bho gotama.

«Как ты думаешь, Магандия? Стал бы этот молодой дэва, окружённый нимфами в роще Нанданы, развлекающий себя, будучи обеспеченным и наделённым пятью нитями божественных чувственных удовольствий, завидовать домохозяину или сыну домохозяина из-за пяти нитей человеческих чувственных удовольствий, или мог бы он соблазниться человеческими чувственными удовольствиями?» ",

«Нет, господин Готама. ",

Mānusakehi, bho gotama, kāmehi dibbakāmā abhikkantatarā ca paṇītatarā cā”ti.

“Evameva kho ahaṁ, māgaṇḍiya, pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṁ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi …pe…

Потому что божественные чувственные удовольствия куда более превосходны и возвышенны, нежели человеческие чувственные удовольствия». ",

«Точно также, Магандия, прежде, когда я жил домохозяйской жизнью, я развлекал себя формами,.. звуками… ",

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.

осязаемыми вещами, познаваемыми телом, – желанными желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть. ",

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",

So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante, so tesaṁ na pihemi, na tattha abhiramāmi.

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, И я не завидую им, как и не наслаждаюсь этим. ",

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante, so tesaṁ na pihemi, na tattha abhiramāmi.

Taṁ kissa hetu?

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, И я не завидую им, как и не наслаждаюсь этим. ",

И почему? ",

Yāhayaṁ, māgaṇḍiya, rati aññatreva kāmehi aññatra akusalehi dhammehi—

api dibbaṁ sukhaṁ samadhigayha tiṭṭhati—

Потому что, Магандия, есть наслаждение, которое отделено от чувственных удовольствий, отделено от неблагих состояний, ",

которое превосходит даже небесное блаженство. ",

So taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṁvasī yena kāmaṁ gamo.

So aññaṁ kuṭṭhiṁ purisaṁ passeyya arugattaṁ pakkagattaṁ kimīhi khajjamānaṁ nakhehi vaṇamukhāni vippatacchamānaṁ aṅgārakāsuyā kāyaṁ paritāpentaṁ.

и благодаря этому лекарству тот человек излечился от проказы, Стал благополучным и счастливым, независимым, хозяином самому себе, мог бы идти туда, куда пожелает. ",

Затем он увидел бы другого прокажённого с язвами и волдырями на членах своего тела, пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.

осязаемыми вещами, познаваемыми телом, – желанными желаемыми, приятными, привлекательными, связанными с чувственным желанием, вызывающими страсть. ",

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",

So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.

Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, ",

So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.

So tesaṁ na pihemi, na tattha abhiramāmi.

Я вижу других существ, которые не освобождены от жажды к чувственным удовольствиям, пожираемых жаждой к чувственным удовольствиям, горящих взбудораженностью к чувственным удовольствиям, потакающих чувственным удовольствиям, ",

И я не завидую им, как и не наслаждаюсь этим. ",

Yāhayaṁ, māgaṇḍiya, rati, aññatreva kāmehi aññatra akusalehi dhammehi—

api dibbaṁ sukhaṁ samadhigayha tiṭṭhati—

Потому что, Магандия, есть наслаждение, которое отделено от чувственных удовольствий, отделено от неблагих состояний, ",

которое превосходит даже небесное блаженство. ",

So taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṁvasī yena kāmaṁ gamo.

Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ.

и благодаря этому лекарству тот человек излечился от проказы, Стал благополучным и счастливым, независимым, хозяином самому себе, мог бы идти туда, куда пожелает. ",

И два сильных человека схватили бы его за обе руки и потащили его к этой яме с углями. ",

Ime ca, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesuyeva kāmesu sukhamiti viparītasaññaṁ paccalatthuṁ.

Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti.

Но те существа, которые не лишены жажды к чувственным удовольствиям, которые пожираемы жаждой к чувственным удовольствиям, которые горят взбудораженностью к чувственным удовольствиям, имеют повреждённые способности [органов чувств]. Так, хотя чувственные удовольствия в действительности болезненные для прикосновения, горячие, обжигающие, они ошибочно воспринимают их приятными. ",

Представь, Магандия, прокажённого с язвами и волдырями на членах своего тела, пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",

Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti.

Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu;

Представь, Магандия, прокажённого с язвами и волдырями на членах своего тела, пожираемого червями, расчёсывающего коросты на ранах своими ногтями, прижигающего своё тело над ямой с раскалёнными углями. ",

Чем больше он расчёсывает коросты и прижигает своё тело, тем более противными, зловонными и заражёнными становятся его язвы, но всё же он получает некоторую долю удовлетворения и наслаждения при расчёсывании своих язв. ",

Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu;

evameva kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti.

Чем больше он расчёсывает коросты и прижигает своё тело, тем более противными, зловонными и заражёнными становятся его язвы, но всё же он получает некоторую долю удовлетворения и наслаждения при расчёсывании своих язв. ",

Точно также, Магандия, существа, которые не лишены жажды к чувственным удовольствиям, которые пожираемы жаждой к чувственным удовольствиям, которые горят взбудораженностью к чувственным удовольствиям, всё ещё потакают чувственным удовольствиям. ",
tathā tathāssa → tathā tathā tasseva (sya-all, km, mr)

mañjiṭṭhakāni → mañjeṭṭhakāni (bj, mr); mañjeṭṭhikāni (sya-all, km, pts1ed)

api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā viharati vā viharissati vā”ti?

“No hidaṁ, bho gotama”.

Видел ли ты когда-либо или слышал ли о царе или царском министре, развлекающим себя, будучи обеспеченным и наделённым пятью нитями чувственного удовольствия, который без оставления жажды к чувственным удовольствиям, без устранения взбудораженности к чувственным удовольствиям, мог бы пребывать свободным от влечения, с внутренне умиротворённым умом, или который мог бы [пребывать сейчас], или смог бы так пребывать [в будущем]?» ",

«Нет, господин Готама». ",

Mayāpi kho etaṁ, māgaṇḍiya, neva diṭṭhaṁ na sutaṁ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā viharati vā viharissati vā.

Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.

Я тоже никогда не видел и не слышал о царе… смог бы так пребывать [в будущем]. ",

Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",

Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.

Atha kho bhagavā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",

И в этот момент Благословенный произнёс следующее изречение: ",

mn76 Sandakasutta К Сандаке appasaddakāmā kāmehi kāmāsavāpi kāme 5 4 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;

appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",

Быть может, если он посчитает, что наше собрание тихое, то задумает подойти к нам». ",

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Мудрый человек вне сомнений вёл бы святую жизнь с учителем, под [учительством] которого ученик достигает такого высочайшего отличия, и живя ею, он бы достиг истинного пути, Дхаммы, которая благая. ",

“Yo pana so, bho ānanda, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto paribhuñjeyya so kāme”ti?

“Yo so, sandaka, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, abhabbo so pañcaṭṭhānāni ajjhācarituṁ.

«Но, господин Ананда, когда монах – арахант, чьи пятна [умственных загрязнений] уничтожены, который прожил святую жизнь, сделал то, что следовало сделать, сбросил тяжкий груз, достиг истинной цели, уничтожил оковы существования, и полностью освободился посредством окончательного знания – может ли он наслаждаться чувственными удовольствиями?» ",

«Сандака, когда монах – арахант, , чьи пятна [умственных загрязнений] уничтожены, который прожил святую жизнь, сделал то, что следовало сделать, сбросил тяжкий груз, достиг истинной цели, уничтожил оковы существования, и полностью освободился посредством окончательного знания, он неспособен на проступок в этих пяти случаях. ",

Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevetuṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe agāriyabhūto.

Yo so, sandaka, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, abhabbo so imāni pañcaṭṭhānāni ajjhācaritun”ti.

Монах, чьи пятна [умственных загрязнений] уничтожены не способен намеренно лишить жизни живое существо, не способен взять то, что [ему] не было дано, то есть на воровство, не способен вступить в половую связь, не способен сознательно произнести неправду, не способен наслаждаться чувственными удовольствиями, накапливая их, как он делал это прежде в мирской жизни. ",

Когда монах – арахант… он неспособен на проступок в этих пяти случаях». ",

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина appasaddakāmo kāmehi 2 25 En Ru

appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Этот достопочтенный любит тишину, дисциплинирован в тишине, восхваляет тишину. ",

Быть может, если он посчитает, что наше собрание тихое, то задумает подойти к нам». ",

Idhudāyi, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

«Вот, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Он делает восторг и удовольствие, что возникли из-за [этой] отстранённости, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

mn78 Samaṇamuṇḍikasutta Саманамандикапутта appasaddakāmā pakkāmi kāmasaṅkappo kāmasaññā kāmehi 5 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;

appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",

Быть может, если он посчитает, что наше собрание тихое, то задумает подойти к нам». ",

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti.

Ни одобрив, ни отвергнув, он поднялся со своего сиденья и ушёл, думая: ",

«Я узнаю о значении этого утверждения в присутствии Благословенного». ",

Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—

ime vuccanti, thapati, akusalā saṅkappā.

Устремление, [основанное на] чувственном желании, устремление, [основанное на] недоброжелательности, устремление [основанное на] жестокости. ",

Это называется неблагими устремлениями. ",

Kāmasaññā, byāpādasaññā, vihiṁsāsaññā—

itosamuṭṭhānā akusalā saṅkappā.

Есть восприятие, [основанное на] чувственном желании, восприятие, [основанное на] недоброжелательности, восприятие, [основанное на] жестокости. ",

Неблагие устремления возникают из этого. ",

Idha, thapati, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

etthete akusalā saṅkappā aparisesā nirujjhanti.

«Вот, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Вот где неблагие устремления прекращаются без остатка. ",

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина appasaddakāmo kāmemī’ti kāmesi kāmesī’ti kāmesumicchācāraṁ kāmesumicchācārā kāmehi kāmāsavāpi 12 6 En Ru

appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī.

Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.

Этот достопочтенный любит тишину, дисциплинирован в тишине, восхваляет тишину. ",

Быть может, если он посчитает, что наше собрание тихое, то задумает подойти к нам». ",

‘ahaṁ yā imasmiṁ janapade janapadakalyāṇī taṁ icchāmi, taṁ kāmemī’ti.

Tamenaṁ evaṁ vadeyyuṁ:

«Я влюблён в самую прекрасную девушку в этой стране». ",

И тогда они бы спросили его: ",

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ—khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

«Почтенный, что касается этой самой прекрасной девушки в этой стране, в которую ты влюблён – знаешь ли ты, происходит ли она из варны знати, или же из варны брахманов, или же из варны торговцев, или же из варны рабочих?», ",

и он бы ответил: «Нет». ",

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ—evaṁnāmā evaṅgottāti vāti …pe… dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti … amukasmiṁ gāme vā nigame vā nagare vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

«Почтенный, что касается этой самой прекрасной девушки… – знаешь ли ты её имя и имя её клана?... Высокая она, низкая, или среднего роста?... У неё тёмная, коричневая, или золотистая кожа?... В какой деревне или городе она живёт?», ",

и он бы ответил: «Нет». ",

‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti?

Iti puṭṭho ‘āmā’ti vadeyya.

«Почтенный, так не выходит ли, что ты влюблён в девушку, о которой ты ничего не знаешь, и которую ты никогда не видел?», ",

и он бы ответил: «Да». ",

“Idha, bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, aññataraṁ vā pana tapoguṇaṁ samādāya vattati.

Ayaṁ kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti.

«Уважаемый, вот, отбрасывая убийство живых существ, человек воздерживается от убийства живых существ. Отбрасывая взятие того, что не было дано, он воздерживается… Отбрасывая неблагое поведение в чувственных удовольствиях, он воздерживается… Отбрасывая ложь, он воздерживается от лжи. Или же он предпринимает и практикует некий вид аскезы. ",

Это единственный практический способ реализовать всецело приятный мир». ",

“Taṁ kiṁ maññasi, udāyi, yasmiṁ samaye kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?

“Sukhadukkhī, bhante”.

неблагое поведение в чувственных удовольствиях… ",

",

“Idhudāyi, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati;

Вот, Удайин, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане... ",

Затем, с успокоением направления и удержания [ума], он входит и пребывает во второй джхане... ",

vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ayampi kho, udāyi, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане… ",

Это, Удайин, также более возвышенное и высочайшее состояние, ради реализации которого монахи ведут святую жизнь под моим [учительством]. ",

mn80 Vekhanasasutta К Векханассе kāmemī’ti kāmesi kāmesī’ti kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi kāmasukhaṁ kāmasukhā kāmaggasukhaṁ kāmā kāmaṁ 34 3 En Ru

‘ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi taṁ kāmemī’ti.

Tamenaṁ evaṁ vadeyyuṁ:

«Я влюблён в самую прекрасную девушку в этой стране». ",

И тогда бы его спросили: ",

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ—khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

«Почтенный, что касается этой самой прекрасной девушки в этой стране, в которую ты влюблён – знаешь ли ты, происходит ли она из варны знати, или же из варны брахманов, или же из варны торговцев, или же из варны рабочих?». ",

И он бы ответил: «Нет». ",

‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ evaṁnāmā evaṅgottāti vāti …pe… dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti … amukasmiṁ gāme vā nigame vā nagare vā’ti?

Iti puṭṭho ‘no’ti vadeyya.

«Почтенный, что касается этой самой прекрасной девушки… – знаешь ли ты её имя и имя её клана?... Высокая она, низкая, или среднего роста?... У неё тёмная, коричневая, или золотистая кожа?... В какой деревне или городе она живёт?» ",

И он бы ответил: «Нет». ",

‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti?

Iti puṭṭho ‘āmā’ti vadeyya.

«Почтенный, так не выходит ли, что ты влюблён в девушку, о которой ты ничего не знаешь, и которую ты никогда не видел?». ",

И он бы ответил: «Да». ",

Pañca kho ime, kaccāna, kāmaguṇā.

Katame pañca?

Каччана, есть пять нитей чувственных удовольствий. Какие пять? ",

Какие пять? ",

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Формы, познаваемые глазом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть. ",

Звуки, познаваемые ухом… ",

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, kaccāna, pañca kāmaguṇā.

Осязаемые вещи, познаваемые телом, – желанные, желаемые, приятные, привлекательные, связанные с чувственным желанием, вызывающие страсть. ",

Таковы пять нитей чувственных удовольствий. ",

ime kho, kaccāna, pañca kāmaguṇā.

Yaṁ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.

Таковы пять нитей чувственных удовольствий. ",

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием. ",

Yaṁ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.

Iti kāmehi kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ tattha aggamakkhāyatī”ti.

Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, называются чувственным удовольствием. ",

Так, чувственное удовольствие [возникает] через чувственные удовольствия, но за гранью чувственного удовольствия есть удовольствие на вершине чувственного, и оно считается наивысшим из них». ",

Iti kāmehi kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ tattha aggamakkhāyatī”ti.

Evaṁ vutte, vekhanaso paribbājako bhagavantaṁ etadavoca:

Так, чувственное удовольствие [возникает] через чувственные удовольствия, но за гранью чувственного удовольствия есть удовольствие на вершине чувственного, и оно считается наивысшим из них». ",

Когда так было сказано, странник Векханасса сказал Благословенному: ",

kāmehi kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ tattha aggamakkhāyatī’ti.

Kāmehi, bho gotama, kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ, tattha aggamakkhāyatī’”ti

«Так, чувственное удовольствие [возникает] через чувственные удовольствия, но за гранью чувственного удовольствия есть удовольствие на вершине чувственного, и оно считается наивысшим из них». ",

Господин Готама, чувственное удовольствие [возникает] через чувственные удовольствия, но за гранью чувственного удовольствия есть удовольствие на вершине чувственного, и оно считается наивысшим из них». ",

Kāmehi, bho gotama, kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ, tattha aggamakkhāyatī’”ti

“dujjānaṁ kho etaṁ, kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatrācariyakena—

Господин Готама, чувственное удовольствие [возникает] через чувственные удовольствия, но за гранью чувственного удовольствия есть удовольствие на вершине чувственного, и оно считается наивысшим из них». ",

«Каччана, тебе – как тому, кто придерживается другого воззрения, соглашается с другим учением, одобряет другое учение, осуществляет другую тренировку, следует за другим учителем – трудно узнать, ",
Kāmehi, bho gotama, kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ, tattha aggamakkhāyatī’”ti → etthantare pāṭho si, sya-all, km, pts1ed potthakesu

kāmā → kāmaṁ (bj, sya-all, km, pts1ed)

kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā.

Ye kho te, kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā te kho etaṁ jāneyyuṁ—

что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного. ",

Но те монахи, которые араханты, чьи пятна [умственных загрязнений] уничтожены, которые прожили святую жизнь, сделали то, что следовало сделать, сбросили тяжкий груз, достигли истинной цели, уничтожили оковы существования, и полностью освободились посредством окончательного знания – именно они могли бы знать, ",
kāmā → kāmaṁ (bj, sya-all, km, pts1ed)

samaṇo → samaṇo ca (bj, pts1ed)

kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā”ti.

Evaṁ vutte, vekhanaso paribbājako kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva vadamāno:

что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного». ",

Когда так было сказано, странник Векханасса стал злым и недовольным, он оскорбил, унизил, осудил Благословенного, сказав: ",

mn81 Ghaṭikārasutta Гончар Гхатикара pakkāmi kāmesumicchācārā pakkāmiṁ 4 0 En Ru

Atha kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena bārāṇasī tadavasari.

И вскоре после того как брахманский ученик Джотипала получил полное посвящение, [а именно] через полмесяца после того как он получил полное посвящение, Благословенный Кассапа, совершенный и полностью просветлённый, побыв в Вебхалинге столько, сколько считал нужным, отправился в странствие в направлении Варанаси. ",

Странствуя переходами, со временем он прибыл в Варанаси, ",

Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṁ viditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā paṇḍupuṭakassa sālino vigatakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, kassapassa bhagavato arahato sammāsambuddhassa kālaṁ ārocāpesi:

И тогда, осознав, что Благословенный Кассапа, совершенный и полностью просветлённый, согласился, он встал со своего сиденья, поклонился ему и, обойдя его с правой стороны, ушёл. ",

И когда минула ночь, царь Кики из Каси приготовил в своём собственном доме различные виды превосходной еды – красный рис с выбранными тёмными зёрнами, хранившийся в снопах, вместе с многочисленными соусами и карри – и объявил Благословенному:и объявил Благословенному Кассапе, совершенному и полностью просветлённому, о том, что всё готово: ",

Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.

Ghaṭikāro kho, mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme aveccappasādena samannāgato, saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato.

Он воздерживается от убийства живых существ, от взятия того, что не было дано, от неблагого поведения в чувственных удовольствиях, от лжи, от вина, спиртного, и одурманивающих веществ, что являются основой для беспечности. ",

Он имеет непоколебимое доверие к Будде, Дхамме и Сангхе, и он обладает нравственными качествами, которые дороги благородным. ",

mn82 Raṭṭhapālasutta О Раттхапале akāmakā kāme pakkāmi chaḍḍetukāmā kāmaguṇehi kāmehi kāmāhi kāmaguṇesu 26 0 En Ru

(…) Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.

Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?

Даже в случае твоей смерти мы бы утратили тебя с неохотой, ",

Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
(…) → (ehi tvaṁ tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na

tvaṁ khosi → tvaṁ kho (bj, pts1ed)

Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.

Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?

",

",

Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.

Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.

Даже в случае твоей смерти мы бы утратили тебя с неохотой, ",

Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ",

bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.

Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.

По мере того, как будешь есть, пить, развлекаться, ты можешь быть счастлив, наслаждаясь чувственными удовольствиями и совершая заслуги. ",

Мы не дадим тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",

Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.

Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?

Даже в случае твоей смерти мы бы утратили тебя с неохотой, ",

Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",

Maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.

Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca;

",

",

bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.

Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.

",

",

Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.

Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?

",

",

Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.

Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya.

Даже в случае твоей смерти твои родители утратили бы тебя с неохотой, ",

так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ",

bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.

Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya.

По мере того, как будешь есть, пить, развлекаться, ты можешь быть счастлив, наслаждаясь чувственными удовольствиями и совершая заслуги. ",

Твои родители не дадут тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",

Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.

Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?

Даже в случае твоей смерти твои родители утратили бы тебя с неохотой, ",

так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",

“tvaṁ khosi, samma raṭṭhapāla, mātāpitūnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.

Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya?

",

",

Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.

Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.

",

",

Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.

Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?

",

",

Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsupasampanne thullakoṭṭhike yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari.

И вскоре после того, как достопочтенный Раттхапала получил высшее посвящение, через две недели после [этого], Благословенный, побыв в Тхуллакоттхите столько, сколько считал нужным, отправился в Саваттхи. ",

Совершив несколько переходов, он, со временем, прибыл в Саваттхи, ",

Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṁ tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena thullakoṭṭhiko tadavasari.

Тогда достопочтенный Раттхапала встал со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. Затем он привёл в порядок своё жилище, взял чашу и внешнее одеяние и отправился в Тхуллакоттхиту. ",

Странствуя переходами, со временем он прибыл в Тхуллакоттхиту. ",

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṁ kummāsaṁ chaḍḍetukāmā hoti.

Atha kho āyasmā raṭṭhapālo taṁ ñātidāsiṁ etadavoca:

И тогда рабыня, принадлежавшая одному из его родственников, собиралась выбросить старую кашу. ",

Увидев это, достопочтенный Раттхапала сказал ей: ",

yathā tvaṁ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṁ paratthāpi:

‘evamevāhaṁ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti, udāhu aññe imaṁ bhogaṁ paṭipajjissanti, tvaṁ pana yathākammaṁ gamissasī”ti?

«Как ты считаешь, великий царь? Сейчас ты развлекаешь себя, будучи снабжённым и наделённым пятью нитями чувственных удовольствий, но сможешь ли ты сохранить их для следующей жизни: ",

«Пусть я точно также буду развлекать себя, будучи снабжённым и наделённым этими же самыми пятью нитями чувственных удовольствий»? Или же другие заберут это имущество, тогда как тебе придётся проследовать далее [в следующий мир] в соответствии с твоими собственными поступками?» ",

“Yathāhaṁ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṁ lacchāmi paratthāpi:

‘evameva imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti.

«Я не смогу сохранить их для следующей жизни, господин Раттхапала. ",

",

Bhiyyova kāme abhipatthayanti.

Rājā pasayhā pathaviṁ vijitvā,

Желая чувственной услады вновь. ",

Властитель, силой покоривший землю, ",

Kāmehi lokamhi na hatthi titti.

Kandanti naṁ ñātī pakiriya kese,

С желанием к миру не ослабшим. ",

Родня рвёт волосы и плачет: ",

Kāmāhi citrā madhurā manoramā,

Virūparūpena mathenti cittaṁ;

Услады чувств различны, восхитительны, ",

И многими путями возбуждают ум. ",

Ādīnavaṁ kāmaguṇesu disvā,

Tasmā ahaṁ pabbajitomhi rāja.

Видя опасность в чувственных привязках, ",

Ведение бездомной жизни выбрал я, о царь. ",

mn83 Maghadevasutta Царь Макхадэва kāmā kāme dassanakāmā dassanakāmā 9 2 En Ru

bhuttā kho pana me mānusakā kāmā;

samayo dibbe kāme pariyesituṁ.

Я наслаждался человеческими чувственными удовольствиями, ",

А теперь пришла пора искать божественные чувственные удовольствия. ",

samayo dibbe kāme pariyesituṁ.

Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja.

А теперь пришла пора искать божественные чувственные удовольствия. ",

Ну же, дорогой царевич, принимай царствование. ",

bhuttā kho pana me mānusakā kāmā;

samayo dibbe kāme pariyesituṁ.

",

",

samayo dibbe kāme pariyesituṁ.

Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja.

",

",

Devā te, mahārāja, tāvatiṁsā dassanakāmā.

Tassa te ahaṁ, mahārāja, sahassayuttaṁ ājaññarathaṁ pahiṇissāmi;

Великий царь, боги хотят тебя видеть. ",

Я отправлю за тобой, великий царь, колесницу, запряжённую тысячей чистокровных скакунов. ",

Devā te dassanakāmā, mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā:

“lābhā vata, bho, videhānaṁ, suladdhaṁ vata, bho, videhānaṁ,

Боги мира Тридцати трёх, великий царь, сидят в Судхамме, зале собраний, и говорят так: «Какое благо… соблюдает Упосатху на четырнадцатый, пятнадцатый, и восьмой день половины месяца». ",

",

Devā te, mahārāja, tāvatiṁsā dassanakāmā.

Abhirama, mahārāja, devesu devānubhāvenā’ti.

Великий царь, боги мира Тридцати трёх желают тебя видеть. ",

Великий царь, наслаждайся небесным могуществом среди богов». ",

bhuttā kho pana me mānusakā kāmā;

samayo dibbe kāme pariyesituṁ.

",

",

samayo dibbe kāme pariyesituṁ.

Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja.

",

",

mn84 Madhurasutta В Мадхуре kāmesumicchācārī kāmesumicchācārā 4 1 En Ru

idhassa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya no vā?

Kathaṁ vā te ettha hotī”ti?

Представь, как если бы человек из [варны] знати убивал бы живых существ, брал то, что не дано, пускался в неблагое поведение в чувственных удовольствиях, лгал, говорил злонамеренно, говорил грубо, пустословил, был бы алчным, имел недоброжелательный ум, придерживался неправильных воззрений. С распадом тела, после смерти, он переродился бы в состоянии лишений, в несчастливом уделе, в погибели, даже в аду, или же нет, ",

или как ты считаешь в этом случае?» ",
micchādiṭṭhi → micchādiṭṭhī (bj, sya1ed, sya2ed, km, pts1ed)

sammādiṭṭhi → sammādiṭṭhī (bj, sya1ed, sya2ed, km, pts1ed, mr)

“Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.

Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan”ti.

«Если бы человек [из варны] знати был таков, господин Каччана, он бы переродился в состоянии лишений… в аду. ",

Вот как я считаю в этом случае, и так я слышал от арахантов». ",

idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā?

Kathaṁ vā te ettha hotī”ti?

Представь, как если бы человек из [варны] знати воздерживался бы от убийства живых существ, от взятия того, что не было дано, от неблагого поведения в чувственных удовольствиях, от лжи… от злонамеренных слов… от грубых слов… от пустой болтовни… был бы неалчным, имел бы ум без недоброжелательности, придерживался бы правильных воззрений. С распадом тела, после смерти, он бы переродился в счастливом уделе, даже в небесном мире, ",

или как ты считаешь в этом случае?» ",
sammādiṭṭhi → sammādiṭṭhī (bj, sya1ed, sya2ed, km, pts1ed, mr)

saṅkhyaṁ → saṅkhaṁ (bj, sya-all, km, pts1ed)

“Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.

Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan”ti.

«Если бы человек [из варны] знати был таков, господин Каччана, он бы переродился в счастливом уделе, даже в небесном мире. ",

Вот как я считаю в этом случае, и так я слышал от арахантов». ",

mn85 Bodhirājakumārasutta К принцу Бодхи akāmakānaṁ kāmehi kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmāsavāpi pakkāmi 28 18 En Ru

So kho ahaṁ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.

So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ:

Позже, царевич, будучи всё ещё черноволосым юношей, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной. ",

Уйдя в бездомную жизнь, монахи, в поисках благого, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Алара Каламе и сказал ему: ",

‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā;

siyā nu kho eso maggo bodhāyā’ti.

«Я помню, как однажды, когда мой отец из клана Сакьев работал, я сидел в прохладной тени миртового дерева, и тогда, отстранённый от чувственных удовольствий, отстранённый от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождалась направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Могло ли это быть путём к просветлению?» ",

‘kiṁ nu kho ahaṁ tassa sukhassa bhāyāmi yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti?

Tassa mayhaṁ, rājakumāra, etadahosi:

«Так почему я боюсь этого удовольствия [джханы], которое не имеет ничего общего ни с чувственным удовольствием, ни с неблагими состояниями [ума]?» ",

И тогда я подумал: ",

‘na kho ahaṁ tassa sukhassa bhāyāmi yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti.

Tassa mayhaṁ, rājakumāra, etadahosi:

«Я не боюсь этого удовольствия, ведь оно не имеет ничего общего ни с чувственным удовольствием, ни с неблагими состояниями [ума]». ",

И тогда я подумал: ",

So kho ahaṁ, rājakumāra, oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Vitakkavicārānaṁ vūpasamā … dutiyaṁ jhānaṁ …

И затем, когда я поел твёрдой пищи и восполнил силы, отстранённый от чувственных удовольствий, отстранённый от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождалась направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

С угасанием направления и удержания [ума на объекте] я вошёл и пребывал во второй джхане... ",

mn86 Aṅgulimālasutta Ангулимала pakkāmi kāmarati 3 0 En Ru

Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari.

И затем Благословенный отправился обратно в Саваттхи вместе с Ангулималой как прислужником. ",

Совершив несколько переходов, он, со временем, прибыл в Саваттхи, ",

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiyaṁ piṇḍāya pāvisi.

И тогда царь Пасенади Косальский поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. ",

И затем, утром, достопочтенный Ангулимала оделся, взял чашу и внешнее одеяние и отправился в Саваттхи за подаяниями. ",

kāmarati santhavaṁ;

Appamatto hi jhāyanto,

И наслаждения не ищи в усладе чувств, ",

Но с прилежанием же медитируй ты, ",

mn87 Piyajātikasutta Рождено теми, кто дорог pakkāmi dātukāmā 4 1 En Ru

Atha kho so gahapati bhagavato bhāsitaṁ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti.

И тогда, недовольный словами Благословенного, не одобрив их, домохозяин встал со своего сиденья и ушёл. ",

И в то время игроки играли в кости неподалёку от Благословенного. ",

Atha kho so gahapati “sameti me akkhadhuttehī”ti pakkāmi.

Atha kho idaṁ kathāvatthu anupubbena rājantepuraṁ pāvisi.

И тогда домохозяин ушёл, думая: «Я согласен с игроками». ",

Со временем эта история дошла до царского дворца. ",

Tassā te ñātakā sāmikaṁ acchinditvā aññassa dātukāmā.

Sā ca taṁ na icchati.

Родственники захотели разлучить её с мужем и выдать её за другого, ",

за которого она не хотела. ",
sāmikaṁ → sāmikā (bj)

tvaṁ → tayā (bj); taṁ (si, sya-all, km, pts1ed) | maṁ → mama (sya-all, km)

‘ime, maṁ, ayyaputta, ñātakā tvaṁ acchinditvā aññassa dātukāmā.

Ahañca taṁ na icchāmī’ti.

",

",
tvaṁ → tayā (bj); taṁ (si, sya-all, km, pts1ed) | maṁ → mama (sya-all, km)

upphālesi → opādesi (bj); uppāṭesi (si, pts1ed); ophāresi (mr)

mn88 Bāhitikasutta Плащ pakkāmi 1 0 En Ru

Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ ānandaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

И тогда царь Пасенади Косальский, восхитившись и возрадовавшись словам достопочтенного Ананды, встал со своего сиденья и, поклонившись достопочтенному Ананде, обойдя его с правой стороны, ушёл. ",

И вскоре после того как он ушёл, достопочтенный Ананда отправился к Благословенному, поклонился ему, сел рядом, ",

mn89 Dhammacetiyasutta Монументы в честь Дхаммы dassanakāmā kāmaguṇehi pakkāmi 3 0 En Ru

Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.

“Eso, mahārāja, vihāro saṁvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi. Vivarissati bhagavā te dvāran”ti.

Мы бы хотели повидать Благословенного, совершенного и полностью просветлённого». ",

«Вот его хижина с закрытой дверью. Подходи к ней тихо. Без спешки взойди на крыльцо, прокашляйся и постучи. Благословенный откроет тебе дверь». ",

Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti.

Idha panāhaṁ, bhante, bhikkhū passāmi yāvajīvaṁ āpāṇakoṭikaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carante.

а потом я вижу их ухоженными, помазанными, с постриженными волосами и бородой, обеспеченными и наделёнными пятью нитями чувственных удовольствий, наслаждающимися ими. ",

Но здесь я вижу монахов, которые ведут совершенную и чистую святую жизнь в течение всей жизни до последнего вздоха. ",

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi:

И тогда царь Пасенади Косальский поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. ",

И вскоре после того как он ушёл, Благословенный обратился к монахам так: ",

mn90 Kaṇṇakatthalasutta В Каннакаттхале pakkāmīti 1 3 En Ru

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.

Kaṇṇakatthalasuttaṁ niṭṭhitaṁ dasamaṁ.

И тогда царь Пасенади Косальский, восхитившись и возрадовавшись словам Благословенного, поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. ",

",

mn91 Brahmāyusutta Брахман Брахмайю pakkāmi muccitukāmo dassanakāmo’ kāmānaṁ 8 2 En Ru

Atha kho uttaro māṇavo sattannaṁ māsānaṁ accayena videhesu yena mithilā tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami; upasaṅkamitvā brahmāyuṁ brāhmaṇaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho uttaraṁ māṇavaṁ brahmāyu brāhmaṇo etadavoca:

В конце седьмого месяца он отправился обратно из страны Видехов в Митхилу, где жил брахман Брахмайю. ",

По прибытии он поклонился ему и сел рядом. Затем брахман Брахмайю спросил его: ",

So nātisīghaṁ gacchati, nātisaṇikaṁ gacchati, na ca muccitukāmo gacchati;

na ca tassa bhoto gotamassa kāye cīvaraṁ accukkaṭṭhaṁ hoti na ca accokkaṭṭhaṁ, na ca kāyasmiṁ allīnaṁ na ca kāyasmā apakaṭṭhaṁ;

Он идёт ни слишком быстро, ни слишком медленно, [вовсе] не так как тот, кто хочет поскорее уйти. ",

Он носит одеяние на своём теле ни слишком высоко, ни слишком низко, ни слишком обтягивающе, ни слишком свободно, ",

So bhoto gotamassa dassanakāmo’”ti.

“Evaṁ, bho”ti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

Он хочет увидеть господина Готаму». ",

«Да, почтенный» – ответил брахманский ученик. И он отправился к Благословенному и обменялся с ним приветствиями. После обмена вежливыми приветствиями и любезностями, он встал рядом и донёс своё послание. [Благословенный ответил]: ",

So bhoto gotamassa dassanakāmo’”ti.

“Yassadāni, māṇava, brahmāyu brāhmaṇo kālaṁ maññatī”ti.

",

«Ученик, пусть брахман Брахмайю приходит, когда сочтёт нужным». ",

kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā bhagavā aññāsi brahmāyuṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi—

Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.объяснил опасность, низость, и порочность чувственных удовольствий и благословение отречения. ",

И когда он увидел, что ум брахмана Брахмайю был готовым, восприимчивым, свободным от помех, вдохновлённым и уверенным, тогда он изложил ему учение, свойственное [только] буддам: ",

Atha kho brahmāyu brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi:

И когда брахман Брахмайю понял, что приглашение принято, он поднялся со своего сиденья, поклонился Благословенному, и, обойдя его с правой стороны, ушёл. ",

И тогда брахман Брахмайю, когда ночь уже подходила к концу, подготовил в своём доме разные виды превосходной еды и объявил Благословенному: ",

Atha kho bhagavā tassa sattāhassa accayena videhesu cārikaṁ pakkāmi.

Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi.

В конце той недели Благословенный отправился в путешествие по стране Видехов. ",

И вскоре после его ухода брахман Брахмайю скончался. ",

mn92 Selasutta К Селе pakkāmi 1 0 En Ru

Atha kho bhagavā keṇiyaṁ jaṭilaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

Когда Благословенный дал благословение этими строфами, он поднялся со своего сиденья и ушёл. ",

И вскоре после получения полного посвящения, пребывая в уединении, в затворничестве, прилежными, старательными, решительными, достопочтенный Села и его свита, реализовав это для себя посредством прямого знания, здесь и сейчас вошли и пребывали в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",

mn93 Assalāyanasutta К Ассалаяне kāmesumicchācārī kāmesumicchācārino kāmesumicchācārā janikāmātu 9 1 En Ru

khattiyova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no brāhmaṇo?

Vessova nu kho …pe…

Представь, как если бы человек из [варны] знати убивал живых существ, брал то, что не дано, пускался в неблагое поведение в чувственных удовольствиях, лгал, говорил злонамеренно, говорил грубо, пустословил, был бы алчным, имел недоброжелательный ум, придерживался неправильных воззрений. С распадом тела, после смерти, он переродился бы в состоянии лишений, в несчастливом уделе, в погибели, даже в аду. Случилось бы такое только с аристократом, а не с брахманом? ",

Представь, как если бы торговец… ",

suddova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no brāhmaṇo”ti?

“No hidaṁ, bho gotama.

слуга убивал бы живых существ… переродился бы в состоянии лишений, в несчастливом уделе, в погибели, даже в аду. Случилось бы такое только с торговцем и слугой, а не с брахманом? ",

«Нет, господин Готама. ",

Khattiyopi hi, bho gotama, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.

Brāhmaṇopi hi, bho gotama …pe…

«Нет, господин Готама. Будь то человек из [варны] знати, или брахман, или торговец, или слуга ",

",

sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhālū byāpannacittā micchādiṭṭhī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyun”ti.

“Ettha, assalāyana, brāhmaṇānaṁ kiṁ balaṁ, ko assāso yadettha brāhmaṇā evamāhaṁsu:

– каждый из этих четырёх варн, кто убивает живых существ… придерживается неправильных воззрений с распадом тела, после смерти, переродился бы в состоянии лишений, в несчастливом уделе, в погибели, даже в аду». ",

«В таком случае силой какого [аргумента], или опираясь на [что], брахманы говорят в таком случае так: «Брахманы – высшая варна… наследники Брахмы»? ",

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no khattiyo, no vesso, no suddo”ti?

“No hidaṁ, bho gotama.

Представь, как если бы брахман воздерживался от убийства живых существ, от взятия того, что не было дано, от неблагого поведения в чувственных удовольствиях, от лжи, от злонамеренной речи, от грубой речи, от пустословия, был неалчным, имел ум без недоброжелательности, придерживался правильных воззрений. С распадом тела, после смерти, только лишь он бы переродился в счастливом уделе, даже в небесном мире – а не знатный, торговец или слуга?» ",

«Нет, господин Готама. ",
no → no ca (mr)

sākassa vā sālassa vā → uppannā sālassa vā (bj, pts1ed)

Khattiyopi hi, bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.

Brāhmaṇopi hi, bho gotama …pe…

«Нет, господин Готама. Будь то человек из [варны] знати, или брахман, или торговец, или слуга ",

",

sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyun”ti.

“Ettha, assalāyana, brāhmaṇānaṁ kiṁ balaṁ, ko assāso yadettha brāhmaṇā evamāhaṁsu:

Каждый из этих четырёх варн, кто воздерживается от убийства живых существ… придерживается правильных воззрений с распадом тела, после смерти, переродился бы в счастливом уделе, даже в небесном мире». ",

«В таком случае силой какого [аргумента], или опираясь на [что], брахманы говорят в таком случае так: «Брахманы – высшая варна… наследники Брахмы»? ",

yā janikāmātu mātā yāva sattamā mātumātāmahayugā brāhmaṇaṁyeva agamāsi, no abrāhmaṇan’ti?

‘No hidaṁ, bho’.

что матери вашей матери до седьмого колена общались только с брахманами, и никогда [не общались] с не-брахманами?» ",

«Нет, господин». ",
janikāmātu → janimātu (sya-all, km); janīmātu (pts1ed)

janako pitā → janipitā (sya-all, km); janīpitā (pts1ed)

mn94 Ghoṭamukhasutta К Гхотамукхе sukhakāmaṁ kāmehi kāmāsavāpi kārāpetukāmo 7 2 En Ru

“Yvāyaṁ, bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti;

iminā me ayaṁ puggalo cittaṁ nārādheti.

«Господин Удена, тот тип личности, который мучает себя и осуществляет практику мучения самого себя, – мучает и пытает себя, хотя на самом деле желает удовольствия и избегает боли. ",

Вот почему этот тип личности не подходит мне. ",

Yopāyaṁ, bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto so paraṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti;

iminā me ayaṁ puggalo cittaṁ nārādheti.

А тот тип личности, который мучает других и осуществляет практику мучения других, – мучает и пытает других, тех, кто желает удовольствия и избегает боли. ",

Вот почему этот тип личности не подходит мне. ",

Yopāyaṁ, bho udena, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti;

iminā me ayaṁ puggalo cittaṁ nārādheti.

А тот тип личности, который мучает себя и осуществляет практику мучения самого себя, а также мучает других и осуществляет практику мучения других, – мучает и пытает и себя и других, хотя оба желают удовольствия и избегают боли. ",

Вот почему этот тип личности не подходит мне. ",

Yo ca kho ayaṁ, bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharati, so attānañca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ neva ātāpeti na paritāpeti;

iminā me ayaṁ puggalo cittaṁ ārādhetī”ti.

Но тот тип личности, который не мучает себя и не осуществляет практику мучения самого себя, и не мучает других и не осуществляет практику мучения других. Поскольку он не мучает ни себя, ни других, то в этой самой жизни он пребывает без потребности, угасшим и потухшим, он пребывает, переживая блаженство, сам став святым – он не мучает и не пытает ни себя, ни других, [ведь] оба желают удовольствия и избегают боли. ",

Вот почему четвёртый тип личности подходит мне». ",

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], он входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

С угасанием направления и удержания [ума на объекте], он входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения. ",

“Sace kho me tvaṁ, brāhmaṇa, vihāraṁ, kārāpetukāmo, pāṭaliputte saṅghassa upaṭṭhānasālaṁ kārāpehī”ti.

“Imināpāhaṁ bhoto udenassa bhiyyoso mattāya attamano abhiraddho yaṁ maṁ bhavaṁ udeno saṅghe dāne samādapeti.

«Если желаешь построить для меня монастырь, брахман, то построй [лучше] зал для собраний для Сангхи в Паталипутте». ",

«Я доволен ещё больше тем, что господин Удена предлагает мне сделать дар Сангхе. ",

mn95 Caṅkīsutta With Caṅkī akāmakānaṁ khīṇakāmarāgo 2 2 En Ru

Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…

Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…

Though his mother and father wished otherwise, weeping with tearful faces, he shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. …

He is attractive, good-looking, lovely, of surpassing beauty. He is magnificent and splendid as Brahmā, remarkable to behold. …

Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe…

Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…

He has ended sensual desire, and is rid of caprice. …

He teaches the efficacy of deeds and action. He doesn’t wish any harm upon the community of brahmins. …

mn96 Esukārīsutta With Esukārī akāmassa kāmesumicchācārī kāmesumicchācārā 4 3 En Ru

“Seyyathāpi, brāhmaṇa, puriso daliddo assako anāḷhiyo. Tassa akāmassa bilaṁ olaggeyyuṁ: ‘idaṁ te, ambho purisa, maṁsaṁ khāditabbaṁ, mūlañca anuppadātabban’ti.

Evameva kho, brāhmaṇa, brāhmaṇā appaṭiññāya tesaṁ samaṇabrāhmaṇānaṁ, atha ca panimā catasso pāricariyā paññapenti.

“It’s as if they were to force a steak on a poor, penniless person, telling them they must eat it and then pay for it.

In the same way, the brahmins have prescribed these four kinds of service without the consent of these ascetics and brahmins.
daliddo → daḷiddo (bj, sya-all, km, pts1ed) "


Uccākulīnopi hi, brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti.

Tasmā ‘na uccākulīnatā seyyaṁso’ti vadāmi.

For some people from eminent families kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.

That’s why I don’t say that coming from an eminent family makes you an even truer person.

Uccākulīnopi hi, brāhmaṇa, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.

Tasmā ‘na uccākulīnatā pāpiyaṁso’ti vadāmi.

But some people from eminent families also refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view.

That’s why I don’t say that coming from an eminent family makes you a worse person.

“Seyyathāpi, brāhmaṇa, puriso daliddo assako anāḷhiyo. Tassa akāmassa bilaṁ olaggeyyuṁ: ‘idaṁ te, ambho purisa, maṁsaṁ khāditabbaṁ, mūlañca anuppadātabban’ti.

Evameva kho, brāhmaṇa, brāhmaṇā appaṭiññāya tesaṁ samaṇabrāhmaṇānaṁ, atha ca panimāni cattāri dhanāni paññapenti.

“It’s as if they were to force a steak on a poor, penniless person, telling them they must eat it and then pay for it.

In the same way, the brahmins have prescribed these four kinds of wealth without the consent of these ascetics and brahmins.

mn97 Dhanañjānisutta With Dhanañjāni pakkāmi 3 4 En Ru

Atha kho āyasmā sāriputto dakkhiṇāgirismiṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari.

When Sāriputta had stayed in the Southern Hills as long as he pleased, he set out for Rājagaha.

Traveling stage by stage, he arrived at Rājagaha,

Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno.

Then Dhanañjāni the brahmin, having approved and agreed with what Venerable Sāriputta said, got up from his seat and left.

Some time later Dhanañjāni became sick, suffering, gravely ill.

Atha kho āyasmā sāriputto dhanañjāniṁ brāhmaṇaṁ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji.

Then Sāriputta, after establishing Dhanañjāni in the inferior Brahmā realm, got up from his seat and left while there was still more left to do.

Not long after Sāriputta had departed, Dhanañjāni passed away and was reborn in the Brahmā realm.

mn98 Vāseṭṭhasutta With Vāseṭṭha kāmesu yodhakāme kāmabhavaparikkhīṇaṁ 3 1 En Ru

Yo na limpati kāmesu,

tamahaṁ brūmi brāhmaṇaṁ.

sensual pleasures slip off them:

that’s who I call a brahmin.

Yodhakāme pahantvāna,

anāgāro paribbaje;

They’ve given up sensual stimulations,

and have gone forth from lay life;
pahantvāna → pahatvāna (bj)

nhātakaṁ → nahātakaṁ (bj, cck, pts1ed)

Kāmabhavaparikkhīṇaṁ,

tamahaṁ brūmi brāhmaṇaṁ.

they’ve ended rebirth in the sensual realm:

that’s who I call a brahmin.

mn99 Subhasutta With Subha kāmacchandanīvaraṇaṁ kāmaguṇā kāmūpasaṁhitā kāmaguṇehi kāmaguṇe kāmehi pakkāmi 13 12 En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—

ime kho, māṇava, pañca nīvaraṇā.

The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five hindrances.

Pañca kho ime, māṇava, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;

sotaviññeyyā saddā …pe…

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

There are sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, māṇava, pañca kāmaguṇā.

touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, māṇava, pañca kāmaguṇā.

Imehi kho, māṇava, pañcahi kāmaguṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati.

These are the five kinds of sensual stimulation.

Pokkharasādi enjoys himself with these five kinds of sensual stimulation, tied, infatuated, attached, blind to the drawbacks, and not understanding the escape.

Seyyathāpi, māṇava, tiṇakaṭṭhupādānaṁ paṭicca aggi jalati tathūpamāhaṁ, māṇava, imaṁ pītiṁ vadāmi yāyaṁ pīti pañca kāmaguṇe paṭicca.

Seyyathāpi, māṇava, nissaṭṭhatiṇakaṭṭhupādāno aggi jalati tathūpamāhaṁ, māṇava, imaṁ pītiṁ vadāmi yāyaṁ pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Rapture that depends on the five kinds of sensual stimulation is like a fire that depends on grass and logs as fuel.

Rapture that’s apart from sensual pleasures and unskillful qualities is like a fire that doesn’t depend on grass and logs as fuel.

Seyyathāpi, māṇava, nissaṭṭhatiṇakaṭṭhupādāno aggi jalati tathūpamāhaṁ, māṇava, imaṁ pītiṁ vadāmi yāyaṁ pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Katamā ca, māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi?

Rapture that’s apart from sensual pleasures and unskillful qualities is like a fire that doesn’t depend on grass and logs as fuel.

And what is rapture that’s apart from sensual pleasures and unskillful qualities?

Katamā ca, māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi?

Idha, māṇava, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

And what is rapture that’s apart from sensual pleasures and unskillful qualities?

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Idha, māṇava, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Ayampi kho, māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

This is rapture that’s apart from sensual pleasures and unskillful qualities.

Ayampi kho, māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Puna caparaṁ, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā … dutiyaṁ jhānaṁ upasampajja viharati.

This is rapture that’s apart from sensual pleasures and unskillful qualities.

Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Ayampi kho, māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.

Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, katamettha brāhmaṇā dhammaṁ mahapphalataraṁ paññapenti puññassa kiriyāya kusalassa ārādhanāyā”ti?

This too is rapture that’s apart from sensual pleasures and unskillful qualities.

Of the five things that the brahmins prescribe for making merit and succeeding in the skillful, which do they say is the most fruitful?”

Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷavābhirathena sāvatthiyā niyyāti divā divassa.

And then Subha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Now at that time the brahmin Jānussoṇi drove out from Sāvatthī in the middle of the day in an all-white chariot drawn by mares.

mn100 Saṅgāravasutta With Saṅgārava akāmakānaṁ kāmehi kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmāsavāpi 27 18 En Ru

So kho ahaṁ, bhāradvāja, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.

So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ:

Some time later, while still black-haired, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

Once I had gone forth I set out to discover what is skillful, seeking the supreme state of sublime peace. I approached Āḷāra Kālāma and said to him,

‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā.

Siyā nu kho eso maggo bodhāyā’ti?

‘I recall sitting in the cool shade of the rose-apple tree while my father the Sakyan was off working. Quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Could that be the path to awakening?’

‘kiṁ nu kho ahaṁ tassa sukhassa bhāyāmi yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti?

Tassa mayhaṁ, bhāradvāja, etadahosi:

‘Why am I afraid of that pleasure, for it has nothing to do with sensual pleasures or unskillful qualities?’

I thought,

‘na kho ahaṁ tassa sukhassa bhāyāmi yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī’ti.

Tassa mayhaṁ, bhāradvāja, etadahosi:

‘I’m not afraid of that pleasure, for it has nothing to do with sensual pleasures or unskillful qualities.’

Then it occurred to me,

So kho ahaṁ, bhāradvāja, oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …

After eating solid food and gathering my strength, quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption …

As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …

mn101 Devadahasutta At Devadaha kāmaṅgamo kāmaṅgamo kāmehi kāmāsavāpi 4 4 En Ru

So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṁvasī yena kāmaṅgamo.

Tassa evamassa:

After some time that wound would be healed and the skin regrown. They’d be healthy, happy, autonomous, master of themselves, able to go where they wanted.

They’d think,

Somhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṁvasī yena kāmaṅgamo”ti.

Evameva kho, āvuso nigaṇṭhā, sace tumhe jāneyyātha—

But these days that wound is healed and the skin regrown. I’m healthy, happy, autonomous, my own master, able to go where I want.”

In the same way, reverends, if you knew about these things,

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṁ padhānaṁ.

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

That too is how exertion and striving is fruitful.

mn102 Pañcattayasutta The Five and Three kāmasaṁyojanānaṁ kāmasaṁyojanaṁ 9 5 En Ru

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī’ti.

Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, enter and remain in the rapture of seclusion:

‘This is peaceful, this is sublime, that is, entering and remaining in the rapture of seclusion.’

Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī’ti.

This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, enters and remains in the rapture of seclusion:

‘This is peaceful, this is sublime, that is, entering and remaining in the rapture of seclusion.’

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī’ti.

Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enter and remain in pleasure not of the flesh.

‘This is peaceful, this is sublime, that is, entering and remaining in pleasure not of the flesh.’

Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṁ sukhaṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī’ti.

This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enters and remains in pleasure not of the flesh.

‘This is peaceful, this is sublime, that is, entering and remaining in pleasure not of the flesh.’

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharāmī’ti.

Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enter and remain in neutral feeling.

‘This is peaceful, this is sublime, that is, entering and remaining in neutral feeling.’

Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharāmī’ti.

This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enters and remains in neutral feeling.

‘This is peaceful, this is sublime, that is, entering and remaining in neutral feeling.’

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:

‘santohamasmi, nibbutohamasmi, anupādānohamasmī’ti samanupassati.

Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, go beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.

They regard themselves like this: ‘I am at peace; I am extinguished; I am free of grasping.’

Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:

‘santohamasmi, nibbutohamasmi, anupādānohamasmī’ti samanupassati;

This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, goes beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.

They regard themselves like this: ‘I am at peace; I am extinguished; I am free of grasping.’

Atha ca panāyaṁ bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṁ vā upādiyamāno upādiyati, aparantānudiṭṭhiṁ vā upādiyamāno upādiyati, kāmasaṁyojanaṁ vā upādiyamāno upādiyati, pavivekaṁ vā pītiṁ upādiyamāno upādiyati, nirāmisaṁ vā sukhaṁ upādiyamāno upādiyati, adukkhamasukhaṁ vā vedanaṁ upādiyamāno upādiyati.

Yañca kho ayamāyasmā:

Nevertheless, they still grasp at theories about the past or the future, or the fetters of sensuality, or the rapture of seclusion, or pleasure not of the flesh, or neutral feeling.

And when they regard themselves like this:

mn105 Sunakkhattasutta With Sunakkhatta kāmaguṇā kāmūpasaṁhitā lokāmisādhimutto lokāmisādhimuttassa lokāmisapaṭisaṁyuttāya lokāmisasaṁyojane lokāmisasaṁyojanena jīvitukāmo amaritukāmo sukhakāmo 18 15 En Ru

Pañca kho ime, sunakkhatta, kāmaguṇā.

Katame pañca?

“Sunakkhatta, there are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, sunakkhatta, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, sunakkhatta, pañca kāmaguṇā.

Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekacco purisapuggalo lokāmisādhimutto assa.

These are the five kinds of sensual stimulation.

It’s possible that a certain individual may be intent on worldly pleasures of the flesh.

Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekacco purisapuggalo lokāmisādhimutto assa.

Lokāmisādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;

It’s possible that a certain individual may be intent on worldly pleasures of the flesh.

Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.

Lokāmisādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;

āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.

Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.

But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying.

Lokāmisādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;

āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.

Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.

But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying.

‘āneñjasaṁyojanena hi kho visaṁyutto lokāmisādhimutto purisapuggalo’ti.

Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekacco purisapuggalo āneñjādhimutto assa.

‘That individual is intent on pleasures of the flesh, for they’re detached from things connected with the imperturbable.’

It’s possible that a certain individual may be intent on the imperturbable.

lokāmisapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.

Seyyathāpi, sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya;

But when talk connected with worldly pleasures of the flesh is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying.

Suppose there was a fallen, withered leaf. It’s incapable of becoming green again.

Seyyathāpi, sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya;

evameva kho, sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaṁyojane se pavutte.

Suppose there was a fallen, withered leaf. It’s incapable of becoming green again.

In the same way, an individual intent on the imperturbable has dropped the connection with worldly pleasures of the flesh.

‘lokāmisasaṁyojanena hi kho visaṁyutto āneñjādhimutto purisapuggalo’ti.

Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa.

‘That individual is intent on the imperturbable, for they’re detached from things connected with pleasures of the flesh.’

It’s possible that a certain individual may be intent on the dimension of nothingness.

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo.

Taṁ kiṁ maññasi, sunakkhatta,

Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

What do you think, Sunakkhatta?

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo.

Taṁ kiṁ maññasi, sunakkhatta,

Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

What do you think, Sunakkhatta?

mn106 Āneñjasappāyasutta Conducive to the Imperturbable kāmā kāmasaññā 29 0 En Ru

“Aniccā, bhikkhave, kāmā tucchā musā mosadhammā.

Māyākatametaṁ, bhikkhave, bālalāpanaṁ.

“Mendicants, sensual pleasures are impermanent, hollow, false, and deceptive,

made by illusion, cooed over by fools.

Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—

Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—

ubhayametaṁ māradheyyaṁ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro.

sensual perceptions in this life and in lives to come;

both of these are Māra’s domain, Māra’s realm, and Māra’s territory.

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—

ubhayametaṁ māradheyyaṁ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro.

sensual perceptions in this life and in lives to come;

both of these are Māra’s domain, Māra’s realm, and Māra’s territory.

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

yaṁ kiñci rūpaṁ sabbaṁ rūpaṁ cattāri ca mahābhūtāni, catunnañca mahābhūtānaṁ upādāyarūpan’ti.

sensual perceptions in this life and in lives to come;

whatever is form, all form is the four primary elements, or form derived from the four primary elements.’

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come,

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā;

sensual perceptions in this life and in lives to come,

visions in this life and in lives to come,

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come,

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā;

sensual perceptions in this life and in lives to come,

visions in this life and in lives to come,

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come,

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā;

sensual perceptions in this life and in lives to come,

visions in this life and in lives to come,

‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

‘Sensual pleasures in this life and in lives to come,

sensual perceptions in this life and in lives to come,

yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā;

ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā;

sensual perceptions in this life and in lives to come,

visions in this life and in lives to come,

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant kāmehi gantukāmo 3 4 En Ru

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati.

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

idha puriso āgaccheyya rājagahaṁ gantukāmo.

So taṁ upasaṅkamitvā evaṁ vadeyya:

Suppose a person was to come along who wanted to go to Rājagaha.

He’d approach you and say:

Atha dutiyo puriso āgaccheyya rājagahaṁ gantukāmo.

So taṁ upasaṅkamitvā evaṁ vadeyya:

But a second person might come with the same question and receive the same instructions.

mn107

mn108 Gopakamoggallānasutta With Moggallāna the Guardian nikāmalābhī kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa kāmarāgaṁyeva kāmehi pakkāmi 7 4 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokāpi kāyena vasaṁ vatteti.

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

They wield the many kinds of psychic power: multiplying themselves and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful. They control the body as far as the Brahmā realm.

Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti;

so kāmarāgaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.

It’s when someone’s heart is overcome and mired in sensual desire, and they don’t truly understand the escape from sensual desire that has arisen.

Harboring sensual desire within they meditate and concentrate and contemplate and ruminate.

so kāmarāgaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.

Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti;

Harboring sensual desire within they meditate and concentrate and contemplate and ruminate.

Their heart is overcome and mired in ill will …

Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho gopakamoggallāno brāhmaṇo acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṁ ānandaṁ etadavoca:

Then Vassakāra the brahmin, having approved and agreed with what Venerable Ānanda said, got up from his seat and left.

Soon after he had left, Moggallāna the Guardian said to Ānanda,

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night kāmesumicchācārī kāmesumicchācārā 2 0 En Ru

Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti.

Evaṁ kho, bhikkhave, asappuriso asappurisakammanto hoti.

It’s when an untrue person kills living creatures, steals, and commits sexual misconduct.

That’s how an untrue person has the actions of an untrue person.

Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti.

Evaṁ kho, bhikkhave, sappuriso sappurisakammanto hoti.

It’s when a true person refrains from killing living creatures, stealing, and committing sexual misconduct.

That’s how a true person has the action of a true person.

mn111 Anupadasutta One by One kāmehi 1 0 En Ru

Idha, bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ye ca paṭhame jhāne dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.

Quite secluded from sensual pleasures, secluded from unskillful qualities, he entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And he distinguished the phenomena in the first absorption one by one: placing and keeping and rapture and bliss and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.

mn112 Chabbisodhanasutta The Sixfold Purification kāmehi kāmāsavāpi 2 1 En Ru

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…

Then, quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …

mn113 Sappurisasutta A True Person kāmehi 1 0 En Ru

Puna caparaṁ, bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

So iti paṭisañcikkhati:

Furthermore, take an untrue person who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

They reflect:

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 6 0 En Ru

kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṁ āpajjitā hoti—

evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

They commit sexual misconduct. They have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

That kind of bodily behavior causes unskillful qualities to grow while skillful qualities decline.

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—

evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

That kind of bodily behavior causes unskillful qualities to decline while skillful qualities grow.

kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṁ āpajjitā hoti—

evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

mn114

mn114

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—

evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

mn114

mn114

mn115 Bahudhātukasutta Многие виды элементов kāmadhātu 2 1 En Ru

kāmadhātu, nekkhammadhātu, byāpādadhātu, abyāpādadhātu, vihiṁsādhātu, avihiṁsādhātu.

Imā kho, ānanda, cha dhātuyo yato jānāti passati—

элемент чувственного желания, элемент отречения, элемент недоброжелательности, элемент не-недоброжелательности, элемент жестокости, элемент не-жестокости. ",

Когда он знает и видит эти шесть элементов, ",

mn117 Mahācattārīsakasutta Великие сорок kāmasaṅkappo kāmesumicchācāro kāmesumicchācārā 3 0 En Ru

Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—

ayaṁ, bhikkhave, micchāsaṅkappo.

Устремление, [основанное на] чувственном желании, устремление, [основанное на] недоброжелательности, устремление [основанное на] жестокости. ",

Это неправильное устремление. ",

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro—

ayaṁ, bhikkhave, micchākammanto.

Убийство живых существ, взятие того, что не дано, неблагое поведение в чувственных удовольствиях. ",

Это неправильное действие. ",

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—

ayaṁ, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.

Воздержание от убийства живых существ, воздержание от взятия того, что не дано, воздержание от неблагого поведения в чувственных удовольствиях. ",

Это правильное действие с пятнами, которое участвует в [совершении] заслуг, созревает в обретениях. ",

mn119 Kāyagatāsatisutta Осознанность к телу kāmehi nikāmalābhī 2 20 En Ru

Puna caparaṁ, bhikkhave, bhikkhu vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.

Далее, монахи, отбросив эти пять помех, изъянов ума, которые ослабляют мудрость, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Он делает восторг и удовольствие, что возникли из-за [этой] отстранённости, пропитывающими, промачивающими, заливающими, наполняющими это тело, так что во всём его теле нет ни единой части, которая не была бы наполнена восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

So anekavihitaṁ iddhividhaṁ paccānubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṁ …pe… yāva brahmalokāpi kāyena vasaṁ vatteti.

Он обретает по желанию, без сложностей и проблем, четыре джханы, которые составляют высший ум и обеспечивают приятное пребывание здесь и сейчас. ",

Он овладевает различными видами сверхъестественных сил: будучи одним, становится многими; будучи многими, становится одним... Так влияет на тело, что даже достигает мира Брахмы. ",

mn120 Saṅkhārupapattisutta Rebirth by Choice dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṁ 1 4 En Ru

Seyyathāpi, bhikkhave, nikkhaṁ jambonadaṁ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca;

evameva kho, bhikkhave, satasahasso brahmā satasahassilokadhātuṁ pharitvā adhimuccitvā viharati.

Suppose there was a pendant of river gold, fashioned by a deft smith, well wrought in the forge. When placed on a cream rug it would shine and glow and radiate.

In the same way the Brahmā of a hundred thousand meditates determined on pervading a galaxy of a hundred thousand solar systems,
nikkhaṁ → nekkhaṁ (bj, sya-all, km, pts1ed)

na katthaci upapajjatī”ti → na kuhiñci upapajjatīti (bj); na katthaci uppajjati na kuhiñci uppajjatīti (pts1ed); na kuhiñci upasampajja viharatīti. (mr)

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness kāmāsavāpi kāmāsavaṁ kāmāsavenā’ti 3 2 En Ru

‘ye assu darathā kāmāsavaṁ paṭicca tedha na santi, ye assu darathā bhavāsavaṁ paṭicca tedha na santi, ye assu darathā avijjāsavaṁ paṭicca tedha na santi, atthi cevāyaṁ darathamattā yadidaṁ—

imameva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā’ti.

‘Here there is no stress due to the defilements of sensuality, desire to be reborn, or ignorance.

There is only this modicum of stress, namely that associated with the six sense fields dependent on this body and conditioned by life.’

So ‘suññamidaṁ saññāgataṁ kāmāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ bhavāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ avijjāsavenā’ti pajānāti, ‘atthi cevidaṁ asuññataṁ yadidaṁ—

imameva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā’ti.

They understand: ‘This field of perception is empty of the perception of the defilements of sensuality, desire to be reborn, and ignorance.

There is only this that is not emptiness, namely that associated with the six sense fields dependent on this body and conditioned by life.’

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness nikāmalābhī kāmehi kāmavitakko kāmaguṇā kāmūpasaṁhitā kāmaguṇesu nikāmayati kāmayati 19 0 En Ru

So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti—netaṁ ṭhānaṁ vijjati.

Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṁ bhikkhuno pāṭikaṅkhaṁ yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti—ṭhānametaṁ vijjati.

It’s quite impossible that such a mendicant will get the pleasure of renunciation, the pleasure of seclusion, the pleasure of peace, the pleasure of awakening when they want, without trouble or difficulty.

But you should expect that a mendicant who lives alone, withdrawn from the group, will get the pleasure of renunciation, the pleasure of seclusion, the pleasure of peace, the pleasure of awakening when they want, without trouble or difficulty. That is possible.
sambodhisukhaṁ → sambodhasukhaṁ (bj, pts1ed); sambodhasukhaṁ cittekaggatāsukhaṁ (mr)

ekaṁ rūpampi → ekarūpampi (bj)

Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṁ bhikkhuno pāṭikaṅkhaṁ yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti—ṭhānametaṁ vijjati.

So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṁ vā kantaṁ cetovimuttiṁ upasampajja viharissati asāmāyikaṁ vā akuppanti—netaṁ ṭhānaṁ vijjati.

But you should expect that a mendicant who lives alone, withdrawn from the group, will get the pleasure of renunciation, the pleasure of seclusion, the pleasure of peace, the pleasure of awakening when they want, without trouble or difficulty. That is possible.

Indeed, Ānanda, it is quite impossible that a mendicant who enjoys company will enter and remain in the freedom of heart—either that which is temporary and pleasant, or that which is irreversible and unshakable.

Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati …pe…

dutiyaṁ jhānaṁ …

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption …

second absorption …

‘ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti, seyyathidaṁ—kāmavitakko byāpādavitakko vihiṁsāvitakko iti evarūpe vitakke na vitakkessāmī’ti.

Itiha tattha sampajāno hoti.

‘I will not think the kind of thought that is low, crude, ordinary, ignoble, and pointless. Such thoughts don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. That is, sensual, malicious, or cruel thoughts.’

In this way they are aware of the situation.
evarūpe vitakke → evarūpena vitakkena (mr)

evaṁ santametaṁ → evaṁ santaṁ (aṭṭha.)

Pañca kho ime, ānanda, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, ānanda, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, ānanda, pañca kāmaguṇā.

Yattha bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ:

These are the five kinds of sensual stimulation.

So you should regularly check your own mind:

‘atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro’ti?

Sace, ānanda, bhikkhu paccavekkhamāno evaṁ pajānāti:

‘Does my mind take an interest in any of these five kinds of sensual stimulation?’

Suppose that, upon checking, a mendicant knows this:

‘atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro’ti,

evaṁ santametaṁ, ānanda, bhikkhu evaṁ pajānāti:

‘My mind does take an interest.’

In that case, they understand:

‘yo kho imesu pañcasu kāmaguṇesu chandarāgo so me nappahīno’ti.

Itiha tattha sampajāno hoti.

‘I have not given up desire and greed for the five kinds of sensual stimulation.’

In this way they are aware of the situation.

‘natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro’ti,

evaṁ santametaṁ, ānanda, bhikkhu evaṁ pajānāti:

‘My mind does not take an interest.’

In that case, they understand:

‘yo kho imesu pañcasu kāmaguṇesu chandarāgo so me pahīno’ti.

Itiha tattha sampajāno hoti.

‘I have given up desire and greed for the five kinds of sensual stimulation.’

In this way they are aware of the situation.

So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṁ nikāmayati, gedhaṁ āpajjati, āvattati bāhullāya.

Ayaṁ vuccatānanda, upaddavo ācariyo.

When this happens, they enjoy infatuation, fall into greed, and return to indulgence.

This teacher is said to be imperiled by the teacher’s peril.
mucchaṁ nikāmayati → mucchati nikāyamati (bj); mucchati kāmayati (si, pts1ed)

upaddavo → upadduto (pts1ed)

So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṁ nikāmayati, gedhaṁ āpajjati, āvattati bāhullāya.

Ayaṁ vuccatānanda, upaddavo antevāsī.

When this happens, they enjoy infatuation, fall into greed, and return to indulgence.

This student is said to be imperiled by the student’s peril.

So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchaṁ nikāmayati, na gedhaṁ āpajjati, na āvattati bāhullāya.

Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno

When this happens, he doesn’t enjoy infatuation, fall into greed, and return to indulgence.

But a disciple of this teacher, emulating their teacher’s fostering of seclusion,

So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṁ nikāmayati, gedhaṁ āpajjati, āvattati bāhullāya.

Ayaṁ vuccatānanda, upaddavo brahmacārī.

When this happens, they enjoy infatuation, fall into greed, and return to indulgence.

This spiritual practitioner is said to be imperiled by the spiritual practitioner’s peril.

mn123 Acchariyaabbhutasutta Incredible and Amazing kāmesumicchācārā kāmaguṇūpasaṁhitaṁ kāmaguṇānaṁ kāmaguṇehi 4 2 En Ru

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā’ti.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

‘When the being intent on awakening is conceived in his mother’s belly, she becomes naturally ethical. She refrains from killing living creatures, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence.’

This too I remember as an incredible quality of the Buddha.

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenā’ti.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

‘When the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.’

This too I remember as an incredible quality of the Buddha.

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’ti.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

‘When the being intent on awakening is conceived in his mother’s belly, she obtains the five kinds of sensual stimulation and amuses herself, supplied and provided with them.’

This too I remember as an incredible quality of the Buddha.

mn124 Bākulasutta With Bakkula kāmasaññā kāmasaññaṁ kāmavitakkaṁ 6 0 En Ru

‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṁ kāmasaññā uppannapubbā’”ti?

(…)

‘But in these eighty years, how many times have sensual perceptions ever arisen in you?’”

“But in these eighty years, how many times have sensual perceptions ever arisen in you?”

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmasaññaṁ uppannapubbaṁ”.

“Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmasaññaṁ uppannapubbaṁ idampi mayaṁ āyasmato bākulassa acchariyaṁ abbhutadhammaṁ dhārema”.

“In these eighty years, I don’t recall that any sensual perception has ever arisen in me.”

“This we remember as an incredible quality of Venerable Bakkula.”

“Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmasaññaṁ uppannapubbaṁ idampi mayaṁ āyasmato bākulassa acchariyaṁ abbhutadhammaṁ dhārema”.

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṁ …pe…

“This we remember as an incredible quality of Venerable Bakkula.”

“In these eighty years, I don’t recall that any perception of ill will …

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmavitakkaṁ uppannapubbaṁ”.

“Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmavitakkaṁ uppannapubbaṁ, idampi mayaṁ āyasmato bākulassa acchariyaṁ abbhutadhammaṁ dhārema”.

“In these eighty years, I don’t recall that any thought of sensuality …

mn124

“Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmavitakkaṁ uppannapubbaṁ, idampi mayaṁ āyasmato bākulassa acchariyaṁ abbhutadhammaṁ dhārema”.

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṁ …pe…

mn124

ill will …

mn125 Dantabhūmisutta The Level of the Tamed pakkāmi kāmamajjhe kāme kāmavitakkehi kāmapariḷāhena kāmapariyesanāya kāmaguṇā kāmūpasaṁhitaṁ kāmāsavāpi 20 6 En Ru

Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Having declared that this was impossible, Jayasena got up from his seat and left.

Not long after he had left, Aciravata went to the Buddha, bowed, sat down to one side,

Yaṁ taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṁ ṭhānaṁ vijjati.

Seyyathāpissu, aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā.

Prince Jayasena dwells in the midst of sensual pleasures, enjoying them, consumed by thoughts of them, burning with fever for them, and eagerly seeking more. It’s simply impossible for him to know or see or realize what can only be known, seen, and realized by renunciation.

Suppose there was a pair of elephants or horse or oxen in training who were well tamed and well trained. And there was a pair who were not tamed or trained.
ussuko → ussukko (sabbattha)

āvuto → āvaṭo (bj-a, pts1ed); āvuṭo (sya-all, km, mr)

“Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṁ gaccheyyuṁ, adantāva dantabhūmiṁ sampāpuṇeyyuṁ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā”ti?

“No hetaṁ, bhante”.

“But would the pair that was not tamed and trained perform the tasks of the tamed and reach the level of the tamed, just like the tamed pair?”

“No, sir.”

“No hetaṁ, bhante”.

“Evameva kho, aggivessana, ‘yaṁ taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṁ ṭhānaṁ vijjati.

“No, sir.”

“In the same way, Prince Jayasena dwells in the midst of sensual pleasures, enjoying them, consumed by thoughts of them, burning with fever for them, and eagerly seeking more. It’s simply impossible for him to know or see or realize what can only be known, seen, and realized by renunciation.

So vata yaṁ taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’ti—netaṁ ṭhānaṁ vijjati.

Sace kho taṁ, aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāyeyyuṁ, anacchariyaṁ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṁ kareyyā”ti.

Prince Jayasena dwells in the midst of sensual pleasures, enjoying them, consumed by thoughts of them, burning with fever for them, and eagerly seeking more. It’s quite impossible for him to know or see or realize what can only be known, seen, and realized by renunciation.

It wouldn’t be surprising if, had these two similes occurred to you, Prince Jayasena would have gained confidence in you and shown his confidence.”

‘ehi tvaṁ, bhikkhu, kāye kāyānupassī viharāhi, mā ca kāmūpasaṁhitaṁ vitakkaṁ vitakkesi.

Vedanāsu …

‘Come, mendicant, meditate observing an aspect of the body, but don’t think thoughts connected with sensual pleasures.

Meditate observing an aspect of feelings …

dhammesu dhammānupassī viharāhi, mā ca kāmūpasaṁhitaṁ vitakkaṁ vitakkesī’ti.

So vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …

principles, but don’t think thoughts connected with sensual pleasures.’

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …

mn128 Upakkilesasutta Corruptions attakāmarūpā 1 4 En Ru

Santettha tayo kulaputtā attakāmarūpā viharanti.

Mā tesaṁ aphāsumakāsī”ti.

There are three gentlemen staying here whose nature is to desire only the self.

Don’t disturb them.”

mn129 Bālapaṇḍitasutta The Foolish and the Astute kāmesumicchācārī kāmesumicchācārā kāmesumicchā 4 13 En Ru

Sace, bhikkhave, bālo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Tatra, bhikkhave, bālassa evaṁ hoti:

And suppose that fool is someone who kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence.

Then that fool thinks,

Sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti;

tatra, bhikkhave, paṇḍitassa evaṁ hoti:

And suppose that astute person is someone who refrains from killing living creatures, stealing, committing sexual misconduct, lying, and alcoholic drinks that cause negligence.

Then that astute person thinks,

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti.

Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyantā bhavanti.

‘Do not kill living creatures. Do not steal. Do not commit sexual misconduct. Do not lie. Do not drink alcohol. Maintain the current level of taxation.’

And so the opposing rulers of the eastern quarter become his vassals.

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ; yathābhuttañca bhuñjathā’ti.

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyantā bhavanti.

‘Do not kill living creatures. Do not steal. Do not commit sexual misconduct. Do not lie. Do not drink alcohol. Maintain the current level of taxation.’

And so the rulers of the northern quarter become his vassals.

mn134 Lomasakaṅgiyabhaddekarattasutta Lomasakaṅgiya and One Fine Night pakkāmi 1 0 En Ru

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṁ etadavoca:

Then Lomasakaṅgiya set his lodgings in order and, taking his bowl and robe, set out for Sāvatthī.

Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds pakkāmi kāmesumicchācārī kāmesumicchācārā kāmesumicchācāriṁ 7 0 En Ru

anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.

got up from his seat and left.

Soon after he had left, Venerable Samiddhi went to Venerable Ānanda, and exchanged greetings with him.

Idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti.

So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Some person here kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, and have wrong view.

When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Idha panānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti.

So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

But some other person here kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, and have wrong view.

When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.

Idhānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.

So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.

When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.

Idha panānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.

So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.

When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

idha pāṇātipātiṁ adinnādāyiṁ kāmesumicchācāriṁ musāvādiṁ pisuṇavācaṁ pharusavācaṁ samphappalāpiṁ abhijjhāluṁ byāpannacittaṁ micchādiṭṭhiṁ kāyassa bhedā paraṁ maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.

So evamāha:

here who killed living creatures, stole, and committed sexual misconduct; who used speech that’s false, divisive, harsh, or nonsensical; and who was covetous, malicious, and had wrong view. And they see that, when their body breaks up, after death, that person is reborn in a place of loss, a bad place, the underworld, hell.

They say:

idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesumicchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāya vācāya paṭivirataṁ pharusāya vācāya paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ abyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ.

So evamāha:

here who refrained from killing living creatures … and had right view. And they see that that person is reborn in a heavenly realm.

They say:

mn137 Saḷāyatanavibhaṅgasutta The Analysis of the Six Sense Fields lokāmisapaṭisaṁyuttānaṁ 2 0 En Ru

Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ.

Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.

There are sights known by the eye that are likable, desirable, agreeable, pleasing, connected with the worldly pleasures of the flesh. Happiness arises when you regard it as a gain to obtain such sights, or when you recollect sights you formerly obtained that have passed, ceased, and perished.

Such happiness is called lay happiness.

manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.

Yaṁ evarūpaṁ domanassaṁ idaṁ vuccati gehasitaṁ domanassaṁ.

There are ideas known by the mind that are likable, desirable, agreeable, pleasing, connected with the worldly pleasures of the flesh. Sadness arises when you regard it as a loss to lose such ideas, or when you recollect ideas you formerly lost that have passed, ceased, and perished.

Such sadness is called lay sadness.

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage kāmehi 2 1 En Ru

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Tassa vivekajapītisukhānusāri viññāṇaṁ hoti vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādavinibandhaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

Take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Their consciousness follows after that rapture and bliss born of seclusion, tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be stuck internally.

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

Tassa na vivekajapītisukhānusāri viññāṇaṁ hoti na vivekajapītisukhassādagadhitaṁ na vivekajapītisukhassādavinibandhaṁ na vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Their consciousness doesn’t follow after that rapture and bliss born of seclusion, and is not tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be not stuck internally.

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict kāmasukhamanuyuñjeyya kāmapaṭisandhisukhino kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi 19 0 En Ru

“Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitaṁ.

Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

“Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless.

Avoiding these two extremes, the Realized One woke up by understanding the middle way of practice, which gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment.

‘Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitan’ti—

iti kho panetaṁ vuttaṁ; Kiñcetaṁ paṭicca vuttaṁ?

‘Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless.’

That’s what I said, but why did I say it?

Yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā.

Yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā.

Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.

Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.

Yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā.

Yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā.

Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.

Indulging in self-mortification is painful, ignoble, and pointless. It is a principle beset by pain, harm, stress, and fever, and it is the wrong way.

‘Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitan’ti—

iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Don’t indulge in sensual pleasures, which are low, crude, ordinary, ignoble, and pointless. And don’t indulge in self-mortification, which is painful, ignoble, and pointless.’

That’s what I said, and this is why I said it.

‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—

iti vadaṁ ittheke apasādeti.

In speaking like this, some are rebuked: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’

mn139

‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—

iti vadaṁ ittheke ussādeti.

In speaking like this, some are flattered: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’

mn139

‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—

na evamāha.

You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’

Rather, by saying this you just teach Dhamma:

‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—

na evamāha.

You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’

Rather, by saying this you just teach Dhamma:

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, bhikkhave, pañca kāmaguṇā.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ.

These are the five kinds of sensual stimulation.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, common, ignoble pleasure.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ.

‘Na āsevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ, bhāyitabbaṁ etassa sukhassā’ti—vadāmi.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, common, ignoble pleasure.

Such pleasure should not be cultivated or developed, but should be feared, I say.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Now, take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …

Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;

micchāpaṭipadā.

Now, mendicants, pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.

mn139

Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;

sammāpaṭipadā.

Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.

mn139

Tatra, bhikkhave, yamidaṁ kāmasukhaṁ mīḷhasukhaṁ pothujjanasukhaṁ anariyasukhaṁ, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;

micchāpaṭipadā.

Sensual pleasure—a filthy, common, ignoble pleasure—is a principle beset by pain, harm, stress, and fever, and it is the wrong way.

mn139

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements ukkāmukhaṁ ukkāmukhe pakkāmi 4 3 En Ru

Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṁ bandheyya, ukkaṁ bandhitvā ukkāmukhaṁ ālimpeyya, ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipeyya, tamenaṁ kālena kālaṁ abhidhameyya, kālena kālaṁ udakena paripphoseyya, kālena kālaṁ ajjhupekkheyya, taṁ hoti jātarūpaṁ sudhantaṁ niddhantaṁ nīhaṭaṁ ninnītakasāvaṁ mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati—yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṁ anubhoti;

evameva kho, bhikkhu, athāparaṁ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.

It’s like when a deft goldsmith or a goldsmith’s apprentice prepares a forge, fires the crucible, picks up some gold with tongs and puts it in the crucible. From time to time they fan it, from time to time they sprinkle water on it, and from time to time they just watch over it. That gold becomes pliable, workable, and radiant, not brittle, and is ready to be worked. Then the goldsmith can successfully create any kind of ornament they want, whether a bracelet, earrings, a necklace, or a golden garland.

In the same way, there remains only equanimity, pure, bright, pliable, workable, and radiant.
ninnītakasāvaṁ → nihaṭakasāvaṁ (bj); nihatakasāvaṁ (mr) | sudhantaṁ niddhantaṁ → etthantare pāṭho sya-all potthakesu | jātarūpaṁ → jātarūpaṁ dhantaṁ (bj, pts1ed) | nīhaṭaṁ → nihataṁ (si, sya-all, km, mr) | paṭṭikāya → pavaddhikāya (bj); pavaṭṭikāya (sya-all, pts1ed)

anupahārā → anupāhārā (bj, pts1ed); anupādānā (si, mr)

Atha kho āyasmā pukkusāti bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pattacīvarapariyesanaṁ pakkāmi.

Atha kho āyasmantaṁ pukkusātiṁ pattacīvarapariyesanaṁ carantaṁ vibbhantā gāvī jīvitā voropesi.

And then Venerable Pukkusāti approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

But while he was wandering in search of a bowl and robes, a stray cow took his life.

mn141 Saccavibhaṅgasutta Изложение об истинах kāmataṇhā kāmesumicchācārā kāmehi 3 2 En Ru

kāmataṇhā bhavataṇhā vibhavataṇhā,

idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’.

Это жажда к чувственным удовольствиям, жажда к существованию, жажда к несуществованию.

Это называется благородной истиной об источнике страдания.

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī,

ayaṁ vuccatāvuso: ‘sammākammanto’.

Воздержание от убийства живых существ, воздержание от взятия того, что не дано, воздержание от неблагого поведения в чувственных удовольствиях.

Это называется правильными действиями.

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati,

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati,

С угасанием направления и удержания [ума на объекте] он входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

Вот, будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], монах входит и пребывает в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations kāmesumicchācārā kāmesu 4 0 En Ru

Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā.

It’s owing to the Buddha that she refrains from killing living creatures, stealing, committing sexual misconduct, lying, and taking alcoholic drinks that cause negligence.

It’s owing to the Buddha that she has experiential confidence in the Buddha, the teaching, and the Saṅgha, and has the ethics loved by the noble ones.

Yaṁ hānanda, puggalo puggalaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ—

abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.

When someone has enabled you to refrain from killing, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence, it’s not easy to repay them …

mn142

Bāhirake kāmesu vītarāge dānaṁ deti—

ayaṁ ekādasamī pāṭipuggalikā dakkhiṇā.

One gives a gift to an outsider who is free of sensual desire.

This is the eleventh religious donation to an individual.

Tatrānanda, tiracchānagate dānaṁ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanadussīle dānaṁ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanasīlavante dānaṁ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, bāhirake kāmesu vītarāge dānaṁ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, sotāpattiphalasacchikiriyāya paṭipanne dānaṁ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo arahante, ko pana vādo paccekasambuddhe, ko pana vādo tathāgate arahante sammāsambuddhe.

Satta kho panimānanda, saṅghagatā dakkhiṇā.

Now, Ānanda, gifts to the following persons may be expected to yield the following returns. To an animal, a hundred times. To an unethical ordinary person, a thousand. To an ethical ordinary person, a hundred thousand. To an outsider free of sensual desire, 10,000,000,000. But a gift to someone practicing to realize the fruit of stream-entry may be expected to yield incalculable, immeasurable returns. How much more so a gift to a stream-enterer, someone practicing to realize the fruit of once-return, a once-returner, someone practicing to realize the fruit of non-return, a non-returner, someone practicing to realize the fruit of perfection, a perfected one, or an independent Buddha? How much more so a Realized One, a perfected one, a fully awakened Buddha?

But there are, Ānanda, seven religious donations bestowed on a Saṅgha.

mn145 Puṇṇovādasutta Advice to Puṇṇa kāmūpasaṁhitā pakkāmi 5 0 En Ru

“Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Puṇṇa, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

Atha kho āyasmā puṇṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sunāparanto janapado tadavasari.

And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.

Traveling stage by stage, he arrived at Sunāparanta,

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms kāmaguṇā’ti kāmaguṇānaṁ 4 0 En Ru

‘pahīnā nu kho me pañca kāmaguṇā’ti?

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘Have I given up the five kinds of sensual stimulation?’

Suppose that, upon checking, a mendicant knows that

‘appahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

they have not given them up, they should make an effort to do so.

But suppose that, upon checking, a mendicant knows that

‘pahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.

Furthermore, a mendicant should reflect:

sn1.3 Upanīyasutta Devatāsaṁyuttaṁ Led On lokāmisaṁ 1 0 En Ru

Lokāmisaṁ pajahe santipekkho”ti. "


a seeker of peace would drop the world’s bait.” "


sn1.4 Accentisutta Devatāsaṁyuttaṁ Time Flies lokāmisaṁ 1 0 En Ru

Lokāmisaṁ pajahe santipekkho”ti. "


a seeker of peace would drop the world’s bait.” "


sn1.9 Mānakāmasutta Devatāsaṁyuttaṁ Fond of Conceit mānakāmasutta mānakāmassa namānakāmasuttaṁ 4 0 En Ru

Mānakāmasutta

Sāvatthinidānaṁ.

Fond of Conceit

At Sāvatthī.
Mānakāmasutta → namānakāmasuttaṁ (bj) "


“Na mānakāmassa damo idhatthi,

Na monamatthi asamāhitassa;

“Someone who’s fond of conceit can’t be tamed,

and someone without immersion can’t be a sage.

sn1.10 Araññasutta Devatāsaṁyuttaṁ Араннья сутта: Лес mānakāminā 1 0 En Ru

Susammuṭṭhā mānakāminā;

Araññe dasamo vutto,


sn1.11 Nandanasutta Devatāsaṁyuttaṁ Нандана сутта: Нандана kāmaguṇehi 1 0 En Ru

“Bhūtapubbaṁ, bhikkhave, aññatarā tāvatiṁsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:

‘Na te sukhaṁ pajānanti,

«Как-то раз, монахи, некое [женское] божество из собрания [божеств] Таватимсы веселилось в роще Нанданы, будучи обеспеченным и наделённым пятью нитями небесных чувственных удовольствий, в сопровождении свиты небесных нимф. И тогда оно произнесло эту строфу:

«Они себе не представляют, что есть блаженство,
paricārayamānā → paricāriyamānā (sya-all, km, pts1ed, pts2ed, mr)

sabbasaṅkhārā → sabbe saṅkhārā (bj, sya-all, km) "

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi kāmesu kāme kāmā 9 0 En Ru

“daharo tvaṁ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu.

Bhuñja, bhikkhu, mānusake kāme;

“You’ve gone forth while young, mendicant. You’re black-haired, blessed with youth, in the prime of life, and you’ve never flirted with sensual pleasures.

Enjoy human sensual pleasures!

Bhuñja, bhikkhu, mānusake kāme;

mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī”ti.

Enjoy human sensual pleasures!

Don’t give up what is visible in the present to chase after what takes effect over time.”

Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.

Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti.

For the Buddha has said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks.

But this teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.”

“Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo?

Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti?

“But in what way, mendicant, has the Buddha said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks?

And how is this teaching apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves?”

‘daharo tvaṁ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu.

Bhuñja, bhikkhu, mānusake kāme;

sn1.20

sn1.20

Bhuñja, bhikkhu, mānusake kāme;

mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī’ti.

sn1.20

sn1.20

Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.

Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

sn1.20

sn1.20

‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo?

Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti?

sn1.20

sn1.20

Kāme pahāya satimā sampajāno,

Dukkhaṁ na sevetha anatthasaṁhitan”ti.

Having given up sensual pleasures, mindful and aware,

you shouldn’t keep doing what’s painful and pointless.”

sn1.21 Sattisutta Devatāsaṁyuttaṁ Меч kāmarāgappahānāya 1 0 En Ru

Kāmarāgappahānāya,

sato bhikkhu paribbaje”ti.

Должен осознанным бродить монах,

Чтобы отбросить чувственную жажду».

sn1.28 Mahaddhanasutta Devatāsaṁyuttaṁ Те, у кого большие богатства kāmesu 1 0 En Ru

kāmesu analaṅkatā.

Tesu ussukkajātesu,

ненасытные чувственными наслаждениями.

Среди таких алчных людей,

sn1.30 Eṇijaṅghasutta Devatāsaṁyuttaṁ Икры как у антилопы kāmesu kāmaguṇā 2 0 En Ru

kāmesu anapekkhinaṁ;

Upasaṅkamma pucchāma,

тебя не волнуют чувственные удовольствия.

Мы пришли с вопросом:

“Pañca kāmaguṇā loke,

manochaṭṭhā paveditā;

«В мире есть пять видов чувственных стимулов,

а разум считается шестым.

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None kāmā kāmo kāmesu 4 0 En Ru

“Na santi kāmā manujesu niccā,

Santīdha kamanīyāni yesu baddho;

“Among humans there are no sensual pleasures that are permanent.

Here there are sensuous things, bound to which,

“Na te kāmā yāni citrāni loke,

Saṅkapparāgo purisassa kāmo;

“The world’s pretty things aren’t sensual pleasures.

Greedy intention is a person’s sensual pleasure.

Saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke,

Greedy intention is a person’s sensual pleasure.

The world’s pretty things stay just as they are,

sn1.36 Saddhāsutta Devatāsaṁyuttaṁ Вера kāmarati 1 0 En Ru

kāmarati santhavaṁ;

Appamatto hi jhāyanto,

С чувственным счастьем не дружи.

Ведь кто прилежен, медитирует,

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter mānakāmassa 1 0 En Ru

Na mānakāmassa damo idhatthi,

Na monamatthi asamāhitassa;

Someone who’s fond of conceit can’t be tamed,

and someone without immersion can’t be a sage.

sn1.40 Dutiyapajjunnadhītusuttaṁ Devatāsaṁyuttaṁ With Pajjunna’s Daughter (2nd) kāme 1 0 En Ru

Kāme pahāya satimā sampajāno,

Dukkhaṁ na sevetha anatthasaṁhitan”ti.

Having given up sensual pleasures, mindful and aware,

you shouldn’t keep doing what’s painful and pointless.”

sn1.45 Anomasutta Devatāsaṁyuttaṁ Peerless kāmālaye 1 0 En Ru

Paññādadaṁ kāmālaye asattaṁ;

Taṁ passatha sabbaviduṁ sumedhaṁ,

giver of wisdom, unattached to the realm of sensuality:

the all-knower, so very intelligent,

sn1.78 Kāmasutta Devatāsaṁyuttaṁ Desire kāmasutta kimatthakāmo 2 0 En Ru

Kāmasutta

“Kimatthakāmo na dade,

Desire

“What should one who desires the good not give away?

“Kimatthakāmo na dade,

kiṁ macco na pariccaje;

“What should one who desires the good not give away?

What should a mortal not reject?

sn1.81 Araṇasutta Devatāsaṁyuttaṁ Without Conflict kāmaṁ 1 0 En Ru

Issaraṁ kāmaṁ pātheyyaṁ,

pajjoto araṇena cāti.

sn1.81

sn1.81

sn2.5 Dāmalisutta Devaputtasaṁyuttaṁ With Dāmali kāmānaṁ 1 0 En Ru

Kāmānaṁ vippahānena,

Na tenāsīsate bhavan”ti.

Then, with the giving up of sensual pleasures,

they won’t hope to be reborn.”

sn2.6 Kāmadasutta Devaputtasaṁyuttaṁ With Kāmada kāmadasutta kāmado kāmadāti kāmadā kāmada 7 0 En Ru

Kāmadasutta

Sāvatthinidānaṁ.

With Kāmada

At Sāvatthī.

Ekamantaṁ ṭhito kho kāmado devaputto bhagavantaṁ etadavoca:

“dukkaraṁ, bhagavā, sudukkaraṁ, bhagavā”ti.

Standing to one side, the god Kāmada said to the Buddha,

“It’s too hard, Blessed One! It’s just too hard!”

(kāmadāti bhagavā)

Sekhā sīlasamāhitā;

said the Buddha to Kāmada,

“the stable trainees with ethics, and immersion.

(kāmadāti bhagavā)

Cittavūpasame ratā;

said the Buddha to Kāmada,

“those who love peace of mind;

(kāmadāti bhagavā)

Indriyūpasame ratā;

said the Buddha to Kāmada,

“those who love calming the faculties.

Ariyā gacchanti kāmadā”ti.

“Duggamo, bhagavā, visamo maggo”ti.

the noble ones, Kāmada, go on their way.”

“But this path, Blessed One, is rough and hard to travel.”

Ariyā gacchanti kāmada;

Anariyā visame magge,

the noble ones, Kāmada, go on their way.

The ignoble fall headfirst

sn2.8 Tāyanasutta Devaputtasaṁyuttaṁ With Tāyana kāme 4 0 En Ru

kāme panuda brāhmaṇa;

Nappahāya munī kāme,

Dispel sensual pleasures, brahmin.

A sage who doesn’t give up sensual pleasures

Nappahāya munī kāme,

nekattamupapajjati.

A sage who doesn’t give up sensual pleasures

is not reborn in a unified state.

kāme panuda brāhmaṇa;

Nappahāya munī kāme,

sn2.8

sn2.8

Nappahāya munī kāme,

nekattamupapajjati.

sn2.8

sn2.8

sn2.10 Sūriyasutta Devaputtasaṁyuttaṁ The Sun kāmado 1 0 En Ru

Māgadho dāmali kāmado;

Pañcālacaṇḍo tāyano,

sn2.10

"

sn2.15 Candanasutta Devaputtasaṁyuttaṁ With Candana kāmasaññāya 1 0 En Ru

Virato kāmasaññāya,

rūpasaṁyojanātigo;

Someone who desists from sensual perception,

has moved past the fetter of form,

sn2.16 Vāsudattasutta Devaputtasaṁyuttaṁ With Vāsudatta kāmarāgappahānāya 1 0 En Ru

Kāmarāgappahānāya,

sato bhikkhu paribbaje”ti.

a mendicant should wander mindful,

to give up sensual desire.”

sn2.19 Uttarasutta Devaputtasaṁyuttaṁ With Uttara lokāmisaṁ 1 0 En Ru

Lokāmisaṁ pajahe santipekkho”ti. "


a seeker of peace would drop the world’s bait.” "


sn2.27 Nandasutta Devaputtasaṁyuttaṁ With Nanda lokāmisaṁ 1 0 En Ru

Lokāmisaṁ pajahe santipekkho”ti. "


one looking for peace would drop the world’s bait.” "


sn2.29 Susimasutta Devaputtasaṁyuttaṁ With Susīma dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṁ 1 4 En Ru

Seyyathāpi nāma nikkhaṁ jambonadaṁ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca;

evamevaṁ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.

Suppose there was a pendant of river gold, fashioned by a deft smith, well wrought in the forge. When placed on a cream rug it would shine and glow and radiate.

In the same way, the gods of Susīma’s assembly generated a rainbow of bright colors.

sn3.6 Appakasutta Kosalasaṁyuttaṁ Few kāmesu kāmabhogesu 6 0 En Ru

‘appakā te sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṁ āpajjanti, na ca sattesu vippaṭipajjanti.

Atha kho eteva bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṁ āpajjanti, sattesu ca vippaṭipajjantī’”ti.

‘Few are the sentient beings in the world who, when they obtain luxury possessions, don’t get indulgent and negligent, giving in to greed for sensual pleasures, and doing the wrong thing by others.

There are many more who, when they obtain luxury possessions, do get indulgent and negligent, giving in to greed for sensual pleasures, and doing the wrong thing by others.’”

Atha kho eteva bahutarā sattā lokasmiṁ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṁ āpajjanti, sattesu ca vippaṭipajjantī’”ti.

“Evametaṁ, mahārāja, evametaṁ, mahārāja.

There are many more who, when they obtain luxury possessions, do get indulgent and negligent, giving in to greed for sensual pleasures, and doing the wrong thing by others.’”

“That’s so true, great king! That’s so true!” said the Buddha. And he repeated the king’s statement, adding:

Appakā te, mahārāja, sattā lokasmiṁ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṁ āpajjanti, na ca sattesu vippaṭipajjanti.

Atha kho eteva bahutarā sattā lokasmiṁ, ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṁ āpajjanti, sattesu ca vippaṭipajjantī”ti.

sn3.6

sn3.6

Atha kho eteva bahutarā sattā lokasmiṁ, ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṁ āpajjanti, sattesu ca vippaṭipajjantī”ti.

Idamavoca …pe…

sn3.6

sn3.6

“Sārattā kāmabhogesu,

giddhā kāmesu mucchitā;

“Full of desire for possessions and pleasures,

greedy, infatuated by sensual pleasures;

giddhā kāmesu mucchitā;

Atisāraṁ na bujjhanti,

greedy, infatuated by sensual pleasures;

they don’t notice that they’ve gone too far,

sn3.7 Aḍḍakaraṇasutta Kosalasaṁyuttaṁ Judgment kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmabhogesu kāmesu 8 0 En Ru

“idhāhaṁ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante.

Tassa mayhaṁ, bhante, etadahosi:

“Sir, when I’m sitting in judgment I see well-to-do aristocrats, brahmins, and householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. But they tell deliberate lies for the sake of sensual pleasures.

Then it occurred to me:
aḍḍakaraṇe → atthakaraṇe (bj, sya-all, km, pts1ed); aṭṭakaraṇe (pts2ed)

“Evametaṁ, mahārāja, evametaṁ, mahārāja → etthantare pāṭho si, pts1ed-2 potthakesu "

Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsanti;

tesaṁ taṁ bhavissati dīgharattaṁ ahitāya dukkhāyā”ti.

Those who are well-to-do aristocrats, brahmins, and householders tell deliberate lies for the sake of sensual pleasures.

That is for their lasting harm and suffering.”

“Sārattā kāmabhogesu,

giddhā kāmesu mucchitā;

“Full of desire for possessions and pleasures,

greedy, infatuated by sensual pleasures;

giddhā kāmesu mucchitā;

Atisāraṁ na bujjhanti,

greedy, infatuated by sensual pleasures;

they don’t notice that they’ve gone too far,

sn3.8 Mallikāsutta Kosalasaṁyuttaṁ With Queen Mallikā paramattakāmo 1 0 En Ru

Tasmā na hiṁse paramattakāmo”ti. "


so one who loves themselves would harm no other.” "


sn3.10 Bandhanasutta Kosalasaṁyuttaṁ Shackles kāmasukhaṁ 1 0 En Ru

Anapekkhino kāmasukhaṁ pahāyā”ti.

Paṭhamo vaggo.

unconcerned, having given up sensual pleasures.”

sn3.10

sn3.11 Sattajaṭilasutta Kosalasaṁyuttaṁ Seven Matted-Hair Ascetics kāmabhoginā kāmaguṇehi 3 0 En Ru

“Dujjānaṁ kho etaṁ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṁ ajjhāvasantena kāsikacandanaṁ paccanubhontena mālāgandhavilepanaṁ dhārayantena jātarūparajataṁ sādiyantena: ‘ime vā arahanto, ime vā arahattamaggaṁ samāpannā’ti.

Saṁvāsena kho, mahārāja, sīlaṁ veditabbaṁ. Tañca kho dīghena addhunā, na ittaraṁ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.

“Great king, as a layman enjoying sensual pleasures, living at home with your children, using sandalwood imported from Kāsi, wearing garlands, perfumes, and makeup, and accepting gold and money, it’s hard for you to know who is perfected or on the path to perfection.

You can get to know a person’s ethics by living with them. But only after a long time, not casually; only when attentive, not when inattentive; and only by the wise, not the witless.

‘dujjānaṁ kho etaṁ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṁ ajjhāvasantena kāsikacandanaṁ paccanubhontena mālāgandhavilepanaṁ dhārayantena jātarūparajataṁ sādiyantena:

“ime vā arahanto, ime vā arahattamaggaṁ samāpannā”ti.

sn3.11

sn3.11

Idāni te, bhante, taṁ rajojallaṁ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:

And now—when they have washed off the dust and dirt, and are nicely bathed and anointed, with hair and beard dressed, and dressed in white—they will amuse themselves, supplied and provided with the five kinds of sensual stimulation.”

Then, understanding this matter, on that occasion the Buddha recited these verses:
odātavatthā → odātavatthavasanā (bj, sya-all, pts2ed)

loke → eke (bj, pts1ed) "

sn3.12 Pañcarājasutta Kosalasaṁyuttaṁ Five Kings kāmaguṇehi kāmānaṁ kāmaguṇesu 16 0 En Ru

Tena kho pana samayena pañcannaṁ rājūnaṁ pasenadipamukhānaṁ pañcahi kāmaguṇehi samappitānaṁ samaṅgībhūtānaṁ paricārayamānānaṁ ayamantarākathā udapādi:

“kiṁ nu kho kāmānaṁ aggan”ti?

Now at that time five kings headed by Pasenadi were amusing themselves, supplied and provided with the five kinds of sensual stimulation, and this discussion came up among them:

“What’s the best of sensual pleasures?”

“kiṁ nu kho kāmānaṁ aggan”ti?

Tatrekacce evamāhaṁsu:

“What’s the best of sensual pleasures?”

Some of them said,

“rūpā kāmānaṁ aggan”ti.

Ekacce evamāhaṁsu:

“Sights are the best of sensual pleasures!”

Others said,

“saddā kāmānaṁ aggan”ti.

Ekacce evamāhaṁsu:

“Sounds are best!”

Others said,

“gandhā kāmānaṁ aggan”ti.

Ekacce evamāhaṁsu:

“Smells are best!”

Others said,

“rasā kāmānaṁ aggan”ti.

Ekacce evamāhaṁsu:

“Tastes are best!”

Others said,

“phoṭṭhabbā kāmānaṁ aggan”ti.

Yato kho te rājāno nāsakkhiṁsu aññamaññaṁ saññāpetuṁ.

“Touches are best!”

Since those kings were unable to persuade each other,

“idha, bhante, amhākaṁ pañcannaṁ rājūnaṁ pañcahi kāmaguṇehi samappitānaṁ samaṅgībhūtānaṁ paricārayamānānaṁ ayamantarākathā udapādi:

‘kiṁ nu kho kāmānaṁ aggan’ti?

sn3.12

sn3.12

‘kiṁ nu kho kāmānaṁ aggan’ti?

Ekacce evamāhaṁsu:

sn3.12

sn3.12

‘rūpā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

sn3.12

sn3.12

‘saddā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

sn3.12

sn3.12

‘gandhā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

sn3.12

sn3.12

‘rasā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

sn3.12

sn3.12

‘phoṭṭhabbā kāmānaṁ aggan’ti.

Kiṁ nu kho, bhante, kāmānaṁ aggan”ti?

sn3.12

“Sir, what’s the best of sensual pleasures?”

Kiṁ nu kho, bhante, kāmānaṁ aggan”ti?

“Manāpapariyantaṁ khvāhaṁ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi.

“Sir, what’s the best of sensual pleasures?”

“Great king, which kind of sensual stimulation is best is defined by which is most agreeable, I say.

“Manāpapariyantaṁ khvāhaṁ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi.

Teva, mahārāja, rūpā ekaccassa manāpā honti, teva rūpā ekaccassa amanāpā honti.

“Great king, which kind of sensual stimulation is best is defined by which is most agreeable, I say.

The very same sights that are agreeable to some are disagreeable to others.

sn3.20 Dutiyaaputtakasutta Kosalasaṁyuttaṁ Childless (2nd) pakkāmi kāmaguṇānaṁ 2 0 En Ru

‘Detha samaṇassa piṇḍan’ti vatvā uṭṭhāyāsanā pakkāmi.

Datvā ca pana pacchā vippaṭisārī ahosi:

He instructed: ‘Give alms to that ascetic,’ before getting up from his seat and leaving.

But after giving he regretted it:

‘varametaṁ piṇḍapātaṁ dāsā vā kammakarā vā bhuñjeyyun’ti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṁ namati, nāssuḷārāya vatthabhogāya cittaṁ namati, nāssuḷārāya yānabhogāya cittaṁ namati, nāssuḷārānaṁ pañcannaṁ kāmaguṇānaṁ bhogāya cittaṁ namati.

Yaṁ kho so, mahārāja, seṭṭhi gahapati bhātu ca pana ekaputtakaṁ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha.

as a result of that deed his mind didn’t tend to enjoy nice food, clothes, vehicles, or the five refined kinds of sensual stimulation.

And because that financier murdered his brother’s only child for the sake of his fortune, as a result of that deed he burned in hell for many years, for many hundreds, many thousands, many hundreds of thousands of years.

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery kāmacchando 1 0 En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.

Imāni pañcaṅgāni pahīnāni honti.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five factors they’ve given up.

sn3.25 Pabbatūpamasutta Kosalasaṁyuttaṁ The Simile of the Mountain kāmagedhapariyuṭṭhitānaṁ 2 1 En Ru

“Yāni tāni, bhante, raññaṁ khattiyānaṁ muddhāvasittānaṁ issariyamadamattānaṁ kāmagedhapariyuṭṭhitānaṁ janapadatthāvariyappattānaṁ mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ rājakaraṇīyāni bhavanti, tesu khvāhaṁ, etarahi ussukkamāpanno”ti.

“Taṁ kiṁ maññasi, mahārāja,

“Sir, there are anointed aristocratic kings who are infatuated with authority, and obsessed with greed for sensual pleasures. They have attained stability in the country, occupying a vast conquered territory. Today I have been busy fulfilling the duties of such kings.”

“What do you think, great king?

Yāni tāni, bhante, raññaṁ khattiyānaṁ muddhāvasittānaṁ issariyamadamattānaṁ kāmagedhapariyuṭṭhitānaṁ janapadatthāvariyappattānaṁ mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ hatthiyuddhāni bhavanti;

tesampi, bhante, hatthiyuddhānaṁ natthi gati natthi visayo adhivattamāne jarāmaraṇe.

Sir, there are anointed aristocratic kings who are infatuated with authority, and obsessed with greed for sensual pleasures. They have attained stability in the country, occupying a vast conquered territory. Such kings engage in battles of elephants,

sn3.25

sn4.2 Hatthirājavaṇṇasutta Mārasaṁyuttaṁ In the Form of an Elephant King uppādetukāmo 1 3 En Ru

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo mahantaṁ hatthirājavaṇṇaṁ abhinimminitvā yena bhagavā tenupasaṅkami.

Seyyathāpi nāma mahāariṭṭhako maṇi;

Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, manifested in the form of a huge elephant king and approached him.

Its head was like a huge block of soapstone.

sn4.3 Subhasutta Mārasaṁyuttaṁ Beautiful uppādetukāmo 1 0 En Ru

Atha kho māro pāpimā, bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṁseti, subhā ceva asubhā ca.

Atha kho bhagavā “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi ajjhabhāsi:

Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and while not far away generated a rainbow of bright colors, both beautiful and ugly.

Then the Buddha, knowing that this was Māra the Wicked, replied to him in verse:

sn4.6 Sappasutta Mārasaṁyuttaṁ A Serpent uppādetukāmo 1 5 En Ru

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo mahantaṁ sapparājavaṇṇaṁ abhinimminitvā yena bhagavā tenupasaṅkami.

Seyyathāpi nāma mahatī ekarukkhikā nāvā;

Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, manifested in the form of a huge serpent king and approached him.

Its body was like a huge canoe carved from a single tree.

sn4.11 Pāsāṇasutta Mārasaṁyuttaṁ Boulders uppādetukāmo 1 0 En Ru

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.

Atha kho bhagavā “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāya ajjhabhāsi:

Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and crushed some large boulders close by him.

Then the Buddha, knowing that this was Māra the Wicked, addressed him in verse:

sn4.17 Chaphassāyatanasutta Mārasaṁyuttaṁ The Six Fields of Contact lokāmisaṁ 1 0 En Ru

Etaṁ lokāmisaṁ ghoraṁ,

ettha loko vimucchito.

this is the dreadful bait

that the world’s infatuated by.

sn4.20 Rajjasutta Mārasaṁyuttaṁ Ruling kāmesu 1 0 En Ru

Kāmesu so jantu kathaṁ nameyya;

Upadhiṁ viditvā saṅgoti loke,

how could they incline towards sensual pleasures?

Realizing that attachment is a snare in the world,

sn4.21 Sambahulasutta Mārasaṁyuttaṁ Several kāmesu kāme kāmā pakkāmi kāmesu 8 0 En Ru

“daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu.

Bhuñjantu bhavanto mānusake kāme.

“You’ve gone forth while young, reverends. You’re black-haired, blessed with youth, in the prime of life, and you’ve never flirted with sensual pleasures.

Enjoy human sensual pleasures.

Bhuñjantu bhavanto mānusake kāme.

Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvitthā”ti.

Enjoy human sensual pleasures.

Don’t give up what is visible in the present to chase after what takes effect over time.”

Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti.

For the Buddha says that sensual pleasures take effect over time; they give much suffering and distress, and they are all the more full of drawbacks.

But this teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.”

‘daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu.

Bhuñjantu bhavanto mānusake kāme.

sn4.21

sn4.21

Bhuñjantu bhavanto mānusake kāme.

Mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvitthā’ti.

sn4.21

sn4.21

Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.

Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

sn4.21

sn4.21

Kāmesu so jantu kathaṁ nameyya;

Upadhiṁ viditvā saṅgoti loke,

how could they incline towards sensual pleasures?

Realizing that attachment is a snare in the world,

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi pakkāmi kāmaṁ 2 0 En Ru

Kāmaṁ karassu rūpāni,

neva maṁ byādhayissasī”ti.

Make whatever illusions you want,

it won’t bother me.”

sn4.23 Godhikasutta Mārasaṁyuttaṁ With Godhika anikāmayaṁ 1 0 En Ru

jīvitaṁ anikāmayaṁ.

Jetvāna maccuno senaṁ,

without concern for his life.

He defeated the army of death,

sn4.25 Māradhītusutta Mārasaṁyuttaṁ Māra’s Daughters kāmasaññā 2 0 En Ru

Kathaṁ jhāyiṁ bahulaṁ kāmasaññā,

Paribāhirā honti aladdha yo tan”ti.

How do they usually practice absorption so that sensual perceptions

are kept out and don’t get hold of them?”
Kathaṁ jhāyiṁ → kathaṁ jhāyaṁ (sya-all, km, pts1ed, pts2ed); kathajjhāyaṁ (mr)

ragā → rāgā (sya-all); ragā ca (pts1ed, pts2ed, mr)

sn5.1 Āḷavikāsutta Bhikkhunīsaṁyuttaṁ With Āḷavikā uppādetukāmo cāvetukāmo kāmaratiyo kāmā kāmaratiṁ 7 0 En Ru

Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Natthi nissaraṇaṁ loke,

Then Māra the Wicked, wanting to make the nun Āḷavikā feel fear, terror, and goosebumps, wanting to make her fall away from seclusion, went up to her and addressed her in verse:

“There’s no escape in the world,

Bhuñjassu kāmaratiyo,

māhu pacchānutāpinī”ti.

Enjoy the delights of sensual pleasure;

don’t regret it later.”

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho āḷavikā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from seclusion!”

Then Āḷavikā, knowing that this was Māra the Wicked, replied to him in verse:

Sattisūlūpamā kāmā,

khandhāsaṁ adhikuṭṭanā;

Sensual pleasures are like swords and stakes;

the aggregates are their chopping block.

Yaṁ tvaṁ kāmaratiṁ brūsi,

arati mayha sā ahū”ti.

What you call sensual delight

has become no delight for me.”

sn5.2 Somāsutta Bhikkhunīsaṁyuttaṁ With Somā uppādetukāmo cāvetukāmo 4 0 En Ru

Atha kho māro pāpimā somāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Yaṁ taṁ isīhi pattabbaṁ,

Then Māra the Wicked, wanting to make the nun Somā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse:

“That state’s very challenging;

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho somā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Somā, knowing that this was Māra the Wicked, replied to him in verse:

sn5.3 Kisāgotamīsutta Bhikkhunīsaṁyuttaṁ With Kisāgotamī uppādetukāmo cāvetukāmo 4 0 En Ru

Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Kiṁ nu tvaṁ mataputtāva,

Then Māra the Wicked, wanting to make the nun Kisāgotamī feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse:

“Why do you sit alone and cry

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho kisāgotamī bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Kisāgotamī, knowing that this was Māra the Wicked, replied to him in verse:

sn5.4 Vijayāsutta Bhikkhunīsaṁyuttaṁ With Vijayā uppādetukāmo cāvetukāmo kāmataṇhā 5 0 En Ru

Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Daharā tvaṁ rūpavatī,

Then Māra the Wicked, wanting to make the nun Vijayā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse:

“You’re so young and beautiful,

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho vijayā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Vijayā, knowing that this was Māra the Wicked, replied to him in verse:

kāmataṇhā samūhatā.

Ye ca rūpūpagā sattā,

and I’ve eradicated sensual craving.

There are beings in the realm of luminous form,

sn5.5 Uppalavaṇṇāsutta Bhikkhunīsaṁyuttaṁ With Uppalavaṇṇā uppādetukāmo cāvetukāmo 4 0 En Ru

Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Supupphitaggaṁ upagamma bhikkhuni,

Then Māra the Wicked, wanting to make the nun Uppalavaṇṇā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse:

“You’ve come to this sal tree all crowned with flowers,

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho uppalavaṇṇā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Uppalavaṇṇā, knowing that this was Māra the Wicked, replied to him in verse:

sn5.6 Cālāsutta Bhikkhunīsaṁyuttaṁ With Cālā kāmāni 1 0 En Ru

jāto kāmāni bhuñjati;

Ko nu taṁ idamādapayi,

When you’re born, you get to enjoy sensual pleasures.

Who put this idea in your head:

sn5.7 Upacālāsutta Bhikkhunīsaṁyuttaṁ With Upacālā uppajjitukāmā kāmabandhanabaddhā 3 0 En Ru

“kattha nu tvaṁ, bhikkhuni, uppajjitukāmā”ti?

“Na khvāhaṁ, āvuso, katthaci uppajjitukāmā”ti.

“Nun, where do you want to be reborn?”

“I don’t want to be reborn anywhere, sir.”

“Na khvāhaṁ, āvuso, katthaci uppajjitukāmā”ti.

“Tāvatiṁsā ca yāmā ca,

“I don’t want to be reborn anywhere, sir.”

“There are the Gods of the Thirty-Three, and those of Yama;

Kāmabandhanabaddhā te,

enti māravasaṁ puna.

they’re bound with the bonds of sensuality;

they fall under your sway again.

sn5.9 Selāsutta Bhikkhunīsaṁyuttaṁ With Selā uppādetukāmo cāvetukāmo 3 0 En Ru

Atha kho māro pāpimā selāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo …pe…

selaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

Then Māra the Wicked, wanting to make the nun Selā feel fear, terror, and goosebumps …

addressed her in verse:

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho selā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Selā, knowing that this was Māra the Wicked, replied to him in verse:

sn5.10 Vajirāsutta Bhikkhunīsaṁyuttaṁ With Vajirā uppādetukāmo cāvetukāmo 4 0 En Ru

Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“Kenāyaṁ pakato satto,

Then Māra the Wicked, wanting to make the nun Vajirā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse:

“Who created this sentient being?

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Atha kho vajirā bhikkhunī “māro ayaṁ pāpimā” iti viditvā, māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from immersion!”

Then Vajirā, knowing that this was Māra the Wicked, replied to him in verse:

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect attakāmena atthakāmena 3 1 En Ru

Tasmā hi attakāmena,

mahattamabhikaṅkhatā;

Therefore someone who cares for their own welfare,

and wants to become the very best they can be,
attakāmena → atthakāmena (bj, pts1ed, mr) "


sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika pakkāmi 1 10 En Ru

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi sabbo kāyo phuṭo ahosi.

Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Not long after he left his body erupted with boils the size of mustard seeds.

sn7.9 Sundarikasutta Brāhmaṇasaṁyuttaṁ With Sundarikabhāradvāja nivattitukāmo 1 1 En Ru

Atha kho sundarikabhāradvājo brāhmaṇo “muṇḍo ayaṁ bhavaṁ, muṇḍako ayaṁ bhavan”ti tatova puna nivattitukāmo ahosi.

Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi:

Sundarikabhāradvāja thought, “This man is shaven, he is shaven!” And he wanted to turn back.

But he thought,

sn7.15 Mānatthaddhasutta Brāhmaṇasaṁyuttaṁ Stuck-Up nivattitukāmo 1 0 En Ru

“nāyaṁ samaṇo gotamo kiñci jānātī”ti tatova puna nivattitukāmo ahosi.

Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṁ brāhmaṇaṁ gāthāya ajjhabhāsi:

“This ascetic Gotama knows nothing!” And he wanted to go back from there right away.

Then the Buddha, knowing what Stuck-Up was thinking, addressed him in verse:

sn8.4 Ānandasutta Vaṅgīsasaṁyuttaṁ With Ānanda kāmarāgena 1 0 En Ru

Kāmarāgena ḍayhāmi,

cittaṁ me pariḍayhati;

“I’ve got a burning desire for pleasure;

My mind is on fire!

sn9.1 Vivekasutta Vanasaṁyuttaṁ Seclusion atthakāmā saṁvejetukāmā vivekakāmosi kāmarajo 4 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:

“Vivekakāmosi vanaṁ paviṭṭho,

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

“You entered the woods desiring seclusion,

“Vivekakāmosi vanaṁ paviṭṭho,

Atha te mano niccharatī bahiddhā;

“You entered the woods desiring seclusion,

yet your mind strays to outward things.

Mā taṁ kāmarajo avāhari.

Sakuṇo yathā paṁsukunthito,

don’t let sensual dust drag you down.

Just as a bird strewn with dirt

sn9.2 Upaṭṭhānasutta Vanasaṁyuttaṁ Getting Up atthakāmā saṁvejetukāmā kāmā 3 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:

“Uṭṭhehi bhikkhu kiṁ sesi,

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

“Get up, mendicant! Why lie down?

“Aniccā addhuvā kāmā,

yesu mandova mucchito;

“Sensual pleasures are impermanent and unstable,

but idiots still fall for them.

sn9.3 Kassapagottasutta Vanasaṁyuttaṁ With Kassapagotta saṁvejetukāmā 1 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmantaṁ kassapagottaṁ saṁvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kassapagottaṁ gāthāhi ajjhabhāsi:

“Giriduggacaraṁ chetaṁ,

Then the deity haunting that forest approached Kassapagotta wanting to stir him up, and recited these verses:

“A tribal hunter wandering the rugged hills

sn9.5 Ānandasutta Vanasaṁyuttaṁ With Ānanda atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṁ ānandaṁ saṁvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ gāthāya ajjhabhāsi:

“Rukkhamūlagahanaṁ pasakkiya,

Then the deity haunting that forest had compassion for Ānanda, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:

“You’ve left for the jungle, the root of a tree,

sn9.6 Anuruddhasutta Vanasaṁyuttaṁ With Anuruddha sabbakāmasamiddhisu 1 0 En Ru

sabbakāmasamiddhisu;

Purakkhato parivuto,

whose every desire is granted!

At the fore of a retinue

sn9.7 Nāgadattasutta Vanasaṁyuttaṁ With Nāgadatta atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṁ nāgadattaṁ saṁvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgadattaṁ gāthāhi ajjhabhāsi:

“Kāle pavisa nāgadatta,

Then the deity haunting that forest had compassion for Nāgadatta, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:

“Entering too early,

sn9.8 Kulagharaṇīsutta Vanasaṁyuttaṁ The Mistress of the House atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yā tasmiṁ kule kulagharaṇī, tassā vaṇṇaṁ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:

“Nadītīresu saṇṭhāne,

The deity haunting that forest had compassion for that monk, wanting what’s best for him. So, wanting to stir him up, they manifested in the appearance of the mistress of that family, approached the monk, and addressed him in verse:

“On the banks of the rivers and in the guest houses,

sn9.9 Vajjiputtasutta Vanasaṁyuttaṁ A Vajji atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:

“Ekakova tvaṁ araññe viharasi,

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

“You dwell alone in the wilderness,

sn9.11 Akusalavitakkasutta Vanasaṁyuttaṁ Unskillful Thoughts kāmavitakkaṁ atthakāmā saṁvejetukāmā 3 0 En Ru

kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:

sensual, malicious, and cruel thoughts.

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:

“Ayoniso manasikārā,

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

“Because of irrational application of mind,

sn9.13 Pākatindriyasutta Vanasaṁyuttaṁ Undisciplined Faculties atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tesaṁ bhikkhūnaṁ anukampikā atthakāmā te bhikkhū saṁvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:

“Sukhajīvino pure āsuṁ,

The deity haunting that forest had compassion for those mendicants, and wanted what’s best for them. So they approached those mendicants wanting to stir them up, and addressed them in verse:

“The mendicants used to live happily,

sn9.14 Gandhatthenasutta Vanasaṁyuttaṁ The Thief of Scent atthakāmā saṁvejetukāmā bhatakāmhase 3 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:

“Yametaṁ vārijaṁ pupphaṁ,

The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

“This water flower has not been given.

napi te bhatakāmhase;

Tvameva bhikkhu jāneyya,

nor am I your servant.

You yourself should know, mendicant,

sn10.3 Sūcilomasutta Yakkhasaṁyuttaṁ With Spiky kāmesu 1 0 En Ru

Puthū visattā kāmesu,

māluvāva vitatā vane.

the many kinds of attachment to sensual pleasures

are like camel’s foot creeper creeping through the woods.

sn10.5 Sānusutta Yakkhasaṁyuttaṁ With Sānu kāme 1 0 En Ru

Yo ca kāme cajitvāna,

punarāgacchate idha;

But someone who has given up sensual pleasures

only to come back here again:

sn10.8 Sudattasutta Yakkhasaṁyuttaṁ With Sudatta upasaṅkamitukāmo nivattitukāmo kāmesu 5 0 En Ru

Tāvadeva ca pana bhagavantaṁ dassanāya upasaṅkamitukāmo hoti. Athassa anāthapiṇḍikassa gahapatissa etadahosi:

“akālo kho ajja bhagavantaṁ dassanāya upasaṅkamituṁ.

Right away he wanted to go and see the Buddha, but he thought,

“It’s too late to go and see the Buddha today.

Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṁ chambhitattaṁ lomahaṁso udapādi, tatova puna nivattitukāmo ahosi.

Atha kho sivako yakkho antarahito saddamanussāvesi:

But as he was leaving the city, light vanished and darkness appeared to him. He felt fear, terror, and goosebumps, and wanted to turn back.

Then the invisible spirit Sivaka called out:

Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṁ chambhitattaṁ lomahaṁso udapādi, tatova puna nivattitukāmo ahosi.

Dutiyampi kho sivako yakkho antarahito saddamanussāvesi:

But for a second time, light vanished and darkness appeared to him. …

For a second time the invisible spirit Sivaka called out …

Tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṁ chambhitattaṁ lomahaṁso udapādi, tatova puna nivattitukāmo ahosi.

Tatiyampi kho sivako yakkho antarahito saddamanussāvesi:

But for a third time, light vanished and darkness appeared to him. …

For a third time the invisible spirit Sivaka called out …

Yo na limpati kāmesu,

sītibhūto nirūpadhi.

Sensual pleasures slip off them,

they’re cooled, free of attachments.

sn11.1 Suvīrasutta Sakkasaṁyuttaṁ With Suvīra sabbakāmasamiddhassa 1 0 En Ru

Sabbakāmasamiddhassa,

taṁ me sakka varaṁ disā’ti.

should fulfill all his desires:

Sakka, grant me this boon!’

sn11.2 Susīmasutta Sakkasaṁyuttaṁ With Susīma sabbakāmasamiddhassa 1 0 En Ru

Sabbakāmasamiddhassa,

taṁ me sakka varaṁ disā’ti.

should fulfill all his desires:

Sakka, grant me this boon!’

sn11.4 Vepacittisutta Sakkasaṁyuttaṁ With Vepacitti kāmaṁ 1 0 En Ru

Kāmaṁ maññatu vā mā vā,

bhayā myāyaṁ titikkhati;

‘Let him think this if he wishes, or not—

“He puts up with me out of fear.”

sn11.5 Subhāsitajayasutta Sakkasaṁyuttaṁ Victory by Good Speech kāmaṁ 1 0 En Ru

Kāmaṁ maññatu vā mā vā,

bhayā myāyaṁ titikkhati;

‘Let him think this if he wishes, or not—

“He puts up with me out of fear.”

sn11.6 Kulāvakasutta Sakkasaṁyuttaṁ Bird Nests kāmaṁ 1 0 En Ru

Kāmaṁ cajāma asuresu pāṇaṁ,

Māyime dijā vikulāvakā ahesun’ti.

I’d rather give up our lives to the titans

than deprive these birds of their nests.’

sn11.10 Samuddakasutta Sakkasaṁyuttaṁ Seers by the Ocean kāmaṅkaro 1 2 En Ru

Kāmaṅkaro hi te dātuṁ,

bhayassa abhayassa vā’ti.

For you can give them what you wish,

whether danger or safety.’

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis kāmabhavo kāmupādānaṁ 2 0 En Ru

kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Idaṁ vuccati, bhikkhave, upādānaṁ.

Grasping at sensual pleasures, views, precepts and observances, and theories of a self.

This is called grasping.

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic pucchitukāmā 1 1 En Ru

“na kho pana mayaṁ bhavantaṁ gotamaṁ bahudeva pucchitukāmā”ti.

“Puccha, kassapa, yadākaṅkhasī”ti.

“I don’t want to ask much.”

“Ask what you wish, Kassapa.”

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) kāmaṁ 1 0 En Ru

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ. Yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.

Dukkhaṁ, bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi, mahantañca sadatthaṁ parihāpeti.

‘Gladly, let only skin, sinews, and tendons remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’

A lazy person lives in suffering, mixed up with bad, unskillful qualities, and ruins a great deal of their own good.
nhāru → nahāru (bj, sya-all, km); nahārū (pts1ed, pts2ed)

Yesañca → yesaṁ (bj, sya-all, km); yesaṁ hi (pts1ed, pts2ed, mr) "

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats kāmesumicchācārī kāmesumicchācārapaccayā kāmesumicchācārā 3 0 En Ru

Yaṁ, gahapati, kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, kāmesumicchācārā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ, gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, musāvādā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Anyone who commits sexual misconduct creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. That danger and threat is quelled for anyone who refrains from committing sexual misconduct.

Anyone who lies creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. That danger and threat is quelled for anyone who refrains from lying.

sn12.42 Dutiyapañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats (2nd) kāmesumicchācārī 1 0 En Ru

yaṁ, bhikkhave, kāmesumicchācārī …

yaṁ, bhikkhave, musāvādī …

sexual misconduct …

lying …

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh kāmaguṇiko kāmaguṇike jīvitukāmo amaritukāmo sukhakāmo 5 4 En Ru

Kabaḷīkāre, bhikkhave, āhāre pariññāte pañca kāmaguṇiko rāgo pariññāto hoti.

Pañca kāmaguṇike rāge pariññāte natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyya.

When solid food is completely understood, desire for the five kinds of sensual stimulation is completely understood.

When desire for the five kinds of sensual stimulation is completely understood, a noble disciple is bound by no fetter that might return them again to this world.

Pañca kāmaguṇike rāge pariññāte natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyya.

Kathañca, bhikkhave, phassāhāro daṭṭhabbo?

When desire for the five kinds of sensual stimulation is completely understood, a noble disciple is bound by no fetter that might return them again to this world.

And how should you regard contact as fuel?

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā taṁ aṅgārakāsuṁ upakaḍḍheyyuṁ.

Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

Then two strong men would grab them by the arms and drag them towards the pit of glowing coals.

sn14.12 Sanidānasutta Dhātusaṁyuttaṁ Санидана сутта: Благодаря причине kāmavitakko kāmadhātuṁ kāmasaññā kāmasaññaṁ kāmasaṅkappo kāmasaṅkappaṁ kāmacchando kāmacchandaṁ kāmapariḷāho kāmapariḷāhaṁ kāmapariyesanā kāmapariyesanaṁ 13 2 En Ru

“Sanidānaṁ, bhikkhave, uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ.

Kathañca, bhikkhave, sanidānaṁ uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ?

[Благословенный сказал]: «Монахи, мысль, [основанная на] чувственном желании, возникает благодаря причине, а не беспричинно. Мысль, [основанная на] недоброжелательности, возникает благодаря причине, а не беспричинно. Мысль о причинении вреда возникает благодаря причине, а не беспричинно.

И как?

Kathañca, bhikkhave, sanidānaṁ uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ?

Kāmadhātuṁ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṁ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṁ paṭicca uppajjati kāmacchando, kāmacchandaṁ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṁ paṭicca uppajjati kāmapariyesanā.

И как?

В зависимости от элемента чувственности возникает чувственное восприятие. В зависимости от чувственного восприятия возникает чувственное устремление. В зависимости от чувственного устремления возникает чувственное желание. В зависимости от чувственного желания возникает чувственная страсть. В зависимости от чувственной страсти возникает чувственный поиск.

Kāmadhātuṁ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṁ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṁ paṭicca uppajjati kāmacchando, kāmacchandaṁ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṁ paṭicca uppajjati kāmapariyesanā.

Kāmapariyesanaṁ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati—kāyena, vācāya, manasā.

В зависимости от элемента чувственности возникает чувственное восприятие. В зависимости от чувственного восприятия возникает чувственное устремление. В зависимости от чувственного устремления возникает чувственное желание. В зависимости от чувственного желания возникает чувственная страсть. В зависимости от чувственной страсти возникает чувственный поиск.

Вовлечённый в чувственный поиск, необученный заурядный человек ведёт себя неправильно тремя способами: телом, речью, умом.

Kāmapariyesanaṁ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati—kāyena, vācāya, manasā.

Byāpādadhātuṁ, bhikkhave, paṭicca uppajjati byāpādasaññā, byāpādasaññaṁ paṭicca uppajjati byāpādasaṅkappo …pe… byāpādacchando … byāpādapariḷāho … byāpādapariyesanā …

Вовлечённый в чувственный поиск, необученный заурядный человек ведёт себя неправильно тремя способами: телом, речью, умом.

В зависимости от элемента недоброжелательности возникает восприятие недоброжелательности. В зависимости от восприятия недоброжелательности возникает недоброжелательное устремление. В зависимости от недоброжелательного устремления возникает недоброжелательное желание. В зависимости от недоброжелательного желания возникает страсть недоброжелательности. В зависимости от страсти недоброжелательности возникает недоброжелательный поиск.

sn14.25 Pañcasikkhāpadasutta Dhātusaṁyuttaṁ The Five Precepts kāmesumicchācārino kāmesumicchācārīhi kāmesumicchācārā 4 0 En Ru

kāmesumicchācārino kāmesumicchācārīhi saddhiṁ saṁsandanti samenti;

musāvādino musāvādīhi saddhiṁ saṁsandanti samenti;

commit sexual misconduct …

lie …

kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṁ saṁsandanti samenti;

musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti;

who refrain from sexual misconduct …

who refrain from lying …

sn14.26 Sattakammapathasutta Dhātusaṁyuttaṁ Seven Ways of Performing Deeds kāmesumicchācārino kāmesumicchācārīhi kāmesumicchācārā 3 0 En Ru

kāmesumicchācārino kāmesumicchācārīhi saddhiṁ saṁsandanti samenti;

musāvādino musāvādīhi saddhiṁ saṁsandanti samenti;

commit sexual misconduct …

lie …

kāmesumicchācārā paṭiviratā …

musāvādā paṭiviratā …

who refrain from sexual misconduct …

who refrain from lying …

sn14.27 Dasakammapathasutta Dhātusaṁyuttaṁ Ten Ways of Performing Deeds kāmesumicchācārino kāmesumicchācārā 2 0 En Ru

kāmesumicchācārino …

musāvādino …

commit sexual misconduct …

lie …

kāmesumicchācārā paṭiviratā …

musāvādā paṭiviratā …

who refrain from sexual misconduct …

who refrain from lying …

sn16.3 Candūpamāsutta Kassapasaṁyuttaṁ Like the Moon lābhakāmā puññakāmā 4 2 En Ru

‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;

yathāsakena lābhena attamano hoti sumano, evaṁ paresaṁ lābhena attamano hoti sumano;

‘May those who want material possessions get them, and may those who want merit make merits!’

They’re just as pleased and happy when others get something as they are when they get something.

‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;

yathāsakena lābhena attamano hoti sumano;

‘May those who want material possessions get them, and may those who want merit make merits!’

He’s just as pleased and happy when others get something as he is when he gets something.

sn16.8 Tatiyaovādasutta Kassapasaṁyuttaṁ Advice (3rd) sikkhākāmo sabrahmacārikāmo 4 0 En Ru

‘ehi, bhikkhu, ko nāmāyaṁ bhikkhu, bhaddako vatāyaṁ bhikkhu, sikkhākāmo vatāyaṁ bhikkhu; ehi, bhikkhu, idaṁ āsanaṁ nisīdāhī’ti.

Tatra, kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti:

‘Welcome, mendicant! What is this mendicant’s name? This mendicant is good-natured; he really wants to train. Please, mendicant, take a seat.’

Then the junior mendicants think:

ehi, bhikkhu, ko nāmāyaṁ bhikkhu, bhaddako vatāyaṁ bhikkhu, sikkhākāmo vatāyaṁ bhikkhu; ehi, bhikkhu, idaṁ āsanaṁ nisīdāhī’ti.

Te tathattāya paṭipajjanti;

sn16.8

They practice accordingly.

‘ehi, bhikkhu, ko nāmāyaṁ bhikkhu, bhaddako vatāyaṁ bhikkhu, sabrahmacārikāmo vatāyaṁ bhikkhu; ehi, bhikkhu, idaṁ āsanaṁ nisīdāhī’ti.

Tatra, kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti:

‘Welcome, mendicant! What is this mendicant’s name? This mendicant is good-natured; he really likes his fellow monks. Please, mendicant, take a seat.’

Then the junior mendicants think:

ehi, bhikkhu, ko nāmāyaṁ bhikkhu, bhaddako vatāyaṁ bhikkhu, sabrahmacārikāmo vatāyaṁ bhikkhu; ehi, bhikkhu, idaṁ āsanaṁ nisīdāhī’ti.

Te tathattāya paṭipajjanti.

sn16.8

They practice accordingly.

sn16.9 Jhānābhiññasutta Kassapasaṁyuttaṁ Absorptions and Insights kāmehi 2 4 En Ru

“Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

“Mendicants, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And so does Kassapa.

Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.

And so does Kassapa.

Whenever I want, as the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

sn16.10 Upassayasutta Kassapasaṁyuttaṁ The Nuns’ Quarters pakkāmi kāmehi 5 1 En Ru

Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṁ nicchāresi:

after which he got up from his seat and left.

But the nun Thullatissā was upset and blurted out,

‘ahaṁ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Ānandopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharatī’”ti?

‘Mendicants, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And so does Ānanda’?”

Ānandopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharatī’”ti?

“No hetaṁ, bhante”.

And so does Ānanda’?”

“No, sir.”

‘ahaṁ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharatī’ti …pe….

‘Mendicants, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And so does Kassapa. …’

Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharatī’ti …pe….

(Navannaṁ anupubbavihārasamāpattīnaṁ pañcannañca abhiññānaṁ evaṁ vitthāro veditabbo.)

And so does Kassapa. …’

(The nine progressive meditations and the five insights should be told in full.)

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes pakkāmi kāmehi 2 0 En Ru

Atha kho maṁ, āvuso, bhagavā iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi.

Sattāhameva khvāhaṁ, āvuso, saraṇo raṭṭhapiṇḍaṁ bhuñjiṁ aṭṭhamiyā aññā udapādi.

And when the Buddha had given me this advice he got up from his seat and left.

For seven days I ate the nation’s almsfood as a debtor. On the eighth day I was enlightened.

Ahaṁ kho, āvuso, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Ahaṁ kho, āvuso, yāvade ākaṅkhāmi …pe…

Whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. …

sn16.11

sn17.2 Baḷisasutta Lābhasakkārasaṁyuttaṁ A Hook yathākāmakaraṇīyo nikāmeti 3 3 En Ru

Evañhi so, bhikkhave, maccho gilabaḷiso bāḷisikassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo bāḷisikassa.

Bāḷisikoti kho, bhikkhave, mārassetaṁ pāpimato adhivacanaṁ.

And so the fish that swallowed the hook would meet with tragedy and disaster, and the fisherman can do what he wants with it.

‘Fisherman’ is a term for Māra the Wicked.

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.

Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

So brutal are possessions, honor, and popularity—bitter and harsh, an obstacle to reaching the supreme sanctuary from the yoke.

sn17.3 Kummasutta Lābhasakkārasaṁyuttaṁ A Turtle nikāmeti yathākāmakaraṇīyo 2 3 En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti—

ayaṁ vuccati, bhikkhave, bhikkhu giddho papatāya anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.

Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has been pierced with a harpoon. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

sn17.3

ayaṁ vuccati, bhikkhave, bhikkhu giddho papatāya anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.

Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe…

sn17.3

So brutal are possessions, honor, and popularity. …”
bhikkhu giddho papatāya → bhikkhu papatāya (sya-all, km); bhikkhu viddho papatāya (?) "


sn20.10 Biḷārasutta Opammasaṁyuttaṁ A Cat pakkāmi 1 1 En Ru

Atha kho so, bhikkhave, mudumūsi gocarāya pakkāmi.

Tamenaṁ biḷāro gahetvā sahasā saṅkhāditvā ajjhohari.

And then that little mouse came out to feed.

The cat caught it and hastily swallowed it without chewing.

sn21.3 Ghaṭasutta Bhikkhusaṁyuttaṁ A Mound of Salt kāmaṁ 1 2 En Ru

kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatīti.

Evaṁ kho, moggallāna, āraddhavīriyo hotī’ti.

“Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.”

That’s how a person is energetic.’

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant nikāmalābhī 1 0 En Ru

Eso kho, bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Idamavoca bhagavā.

This monk gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. He has realized the supreme culmination of the spiritual path in this very life, and lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

That is what the Buddha said.

sn21.8 Nandasutta Bhikkhusaṁyuttaṁ With Nanda kāmesu 3 0 En Ru

Etaṁ kho te, nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ āraññiko ca assasi, piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihareyyāsī”ti.

Idamavoca bhagavā …pe…

It’s appropriate for you to stay in the wilderness, eat only almsfood, wear rag robes, and live without concern for sensual pleasures.”

That is what the Buddha said.

kāmesu anapekkhinan”ti.

Atha kho āyasmā nando aparena samayena āraññiko ca piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihāsīti.

unconcerned for sensual pleasures?”

Then some time later Venerable Nanda stayed in the wilderness, ate only almsfood, wore rag robes, and lived without concern for sensual pleasures. "

Atha kho āyasmā nando aparena samayena āraññiko ca piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihāsīti.

Aṭṭhamaṁ. "

Then some time later Venerable Nanda stayed in the wilderness, ate only almsfood, wore rag robes, and lived without concern for sensual pleasures. "


sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni kāmehi kāmesu 8 0 En Ru

Kāmehi ritto apurakkharāno,

Kathaṁ na viggayha janena kayirā’ti.

Rid of sensual pleasures, expecting nothing,

they wouldn’t get in arguments with people.’
apurakkharāno → apurekkharāno (bj suttanipātepi)

Rūpadhāturāgavinibandhañca → … vinibaddhañca (bj-a, pts1ed)

Kathañca, gahapati, kāmehi aritto hoti?

Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

And how is one not rid of sensual pleasures?

It’s when someone isn’t rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.

Evaṁ kho, gahapati, kāmehi aritto hoti.

It’s when someone isn’t rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

That’s how one is not rid of sensual pleasures.

Kathañca, gahapati, kāmehi ritto hoti?

Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

And how is one rid of sensual pleasures?

It’s when someone is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Evaṁ kho, gahapati, kāmehi ritto hoti.

It’s when someone is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.

That’s how one is rid of sensual pleasures.

Kāmehi ritto apurakkharāno,

Kathaṁ na viggayha janena kayirā’ti.

Rid of sensual pleasures, expecting nothing,

they wouldn’t get in arguments with people.’”

sn22.22 Bhārasutta Khandhasaṁyuttaṁ The Burden kāmataṇhā 1 0 En Ru

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṁ vuccati, bhikkhave, bhārādānaṁ.

craving for sensual pleasures, craving to continue existence, and craving to end existence.

This is called the picking up of the burden.

sn22.31 Aghamūlasutta Khandhasaṁyuttaṁ The Root of Misery kāmataṇhā 1 0 En Ru

Seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṁ vuccati, bhikkhave, aghamūlan”ti.

craving for sensual pleasures, craving to continue existence, and craving to end existence.

This is called the root of misery.” "

sn22.35 Aññatarabhikkhusutta Khandhasaṁyuttaṁ A Mendicant pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn22.63 Upādiyamānasutta Khandhasaṁyuttaṁ When You Grasp pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars kāmesu kāmavitakko 2 6 En Ru

So ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.

Seyyathāpi, bhikkhave, chavālātaṁ ubhatopadittaṁ majjhe gūthagataṁ, neva gāme kaṭṭhatthaṁ pharati, nāraññe kaṭṭhatthaṁ pharati.

Yet they covet sensual pleasures; they’re infatuated, full of ill will and malicious intent. They are unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties.

Suppose there was a firebrand for lighting a funeral pyre, burning at both ends, and smeared with dung in the middle. It couldn’t be used as timber either in the village or the wilderness.

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Ime ca bhikkhave, tayo akusalavitakkā kva aparisesā nirujjhanti?

Sensual, malicious, and cruel thoughts.

And where do these three unskillful thoughts cease without anything left over?

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya pakkāmi viharitukāmo 2 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkāmi.

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca:

After the meal, on his return from almsround, he set his lodgings in order himself. Taking his bowl and robe, without informing his attendants or taking leave of the mendicant Saṅgha, he set out to go wandering alone, with no companion.

Then, not long after the Buddha had left, one of the mendicants went to Venerable Ānanda and told him what had happened.

“Yasmiṁ, āvuso, samaye bhagavā sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkamati, ekova bhagavā tasmiṁ samaye viharitukāmo hoti;

na bhagavā tasmiṁ samaye kenaci anubandhitabbo hotī”ti.

Ānanda said, “Reverend, when the Buddha leaves like this it means he wants to stay alone.

At this time no-one should follow him.”

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa kāmānametaṁ 1 10 En Ru

‘Mahantaṁ ninnaṁ pallalan’ti kho, tissa, kāmānametaṁ adhivacanaṁ.

‘Sobbho papāto’ti kho, tissa, kodhūpāyāsassetaṁ adhivacanaṁ.

‘An expanse of low-lying marshes’ is a term for sensual pleasures.

‘A large, steep cliff’ is a term for anger and distress.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka anatthakāmo ahitakāmo ayogakkhemakāmo voropetukāmo atthakāmā 5 1 En Ru

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo.

Tassa evamassa:

Then along comes a person who wants to harm, injure, and threaten him, and take his life.

They’d think:

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali upasaṅkamitukāmo pakkāmi 2 0 En Ru

“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṁ tāvatikā balamattā, yāvatāhaṁ bhagavantaṁ dassanāya upasaṅkameyyan”ti.

“Alaṁ, vakkali, kiṁ te iminā pūtikāyena diṭṭhena?

“For a long time I’ve wanted to go and see the Buddha, but I was physically too weak.”

“Enough, Vakkali! Why would you want to see this rotten body?
yāvatāhaṁ → yāhaṁ (bj); yāyāhaṁ (pts1ed) "


Atha kho bhagavā āyasmantaṁ vakkaliṁ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakūṭo pabbato tena pakkāmi.

Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi:

And then, after giving Venerable Vakkali this advice, the Buddha got up from his seat and went to the Vulture’s Peak Mountain.

Then Venerable Vakkali addressed his carers,

sn22.102 Aniccasaññāsutta Khandhasaṁyuttaṁ The Perception of Impermanence kāmarāgaṁ 6 10 En Ru

Seyyathāpi, bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati;

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanati.

In the autumn, a farmer ploughing with a large plough shears through all the root networks.

In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, pabbajalāyako pabbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nicchoṭeti;

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati …pe… sabbaṁ asmimānaṁ samūhanati.

A reed-cutter, having cut the reeds, grabs them at the top and shakes them down, shakes them about, and shakes them off.

In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.
nicchoṭeti → nipphoteti (bj); nipphoṭeti (sya-all)

kuṭṭarājāno → kuḍḍarājāno (bj, pts1ed); kuṭṭharājāno (sya-all) "

Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṁ abbhussakkamāno, sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca;

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanati.

After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates.

In the same way, when the perception of impermanence is developed and cultivated it eliminates all desire for sensual pleasures, for rebirth in the realm of luminous form, and for rebirth in a future life. It eliminates all ignorance and eradicates all conceit ‘I am’.

Kathaṁ bhāvitā ca, bhikkhave, aniccasaññā kathaṁ bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati …pe… sabbaṁ asmimānaṁ samūhanati?

‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;

And how is the perception of impermanence developed and cultivated so that … it eradicates all conceit ‘I am’?

‘Such is form, such is the origin of form, such is the ending of form.

sn22.103 Antasutta Khandhasaṁyuttaṁ Анта сутта: Доли kāmataṇhā 1 0 En Ru

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Ayaṁ vuccati, bhikkhave, sakkāyasamudayanto.

жажда чувственных удовольствий, жажда продолжения существования и жажда прекращения существования.

Это называется долей возникновения самоопределения.

sn28.1 Vivekajasutta Sāriputtasaṁyuttaṁ Born of Seclusion kāmehi 1 0 En Ru

“Idhāhaṁ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Tassa mayhaṁ, āvuso, na evaṁ hoti:

“Reverend, quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

But it didn’t occur to me:

sn35.63 Paṭhamamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (1st) kāmūpasaṁhitā 4 0 En Ru

“Santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Migajāla, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi kho, migajāla, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) kāmūpasaṁhitā pakkāmi 5 0 En Ru

“Santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Migajāla, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keep clinging to them,

santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

Atha kho āyasmā migajālo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharato nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then Venerable Migajāla approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Migajāla, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.88 Puṇṇasutta Saḷāyatanasaṁyuttaṁ With Puṇṇa kāmūpasaṁhitā pakkāmi 5 0 En Ru

“Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Puṇṇa, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī.

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

Atha kho āyasmā puṇṇo bhagavato vacanaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena sunāparanto janapado tadavasari.

And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.

Traveling stage by stage, he arrived at Sunāparanta,

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya pakkāmi 1 0 En Ru

Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.95 Mālukyaputtasutta Saḷāyatanasaṁyuttaṁ Māluṅkyaputta pakkāmi 1 0 En Ru

Atha kho āyasmā mālukyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then Venerable Māluṅkyaputta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.98 Saṁvarasutta Saḷāyatanasaṁyuttaṁ Restraint kāmūpasaṁhitā 4 0 En Ru

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṁ, bhikkhave, bhikkhunā:

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them, they should understand:

santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṁ, bhikkhave, bhikkhunā:

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them, they should understand:

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṁ, bhikkhave, bhikkhunā:

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, they should understand:

santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṁ bhikkhunā:

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, they should understand:

sn35.104 Yogakkhemisutta Saḷāyatanasaṁyuttaṁ Убежище от подневольности kāmūpasaṁhitā 2 0 En Ru

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Существуют материи, познаваемые глазом, которые являются милыми, желательными, приятными, чувственными и возбуждающими.

Просветленный отрекся от них, отсек их у корня, сделал их подобными пеньку пальмы и уничтожил, так что они не могут возникнуть в будущем.

santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Существуют мысли, познаваемые умом, которые являются милыми, желательными, приятными, чувственными и возбуждающими.

Просветленный отрекся от них, отсек их у корня, сделал их подобными пеньку пальмы и уничтожил, так что они не могут возникнуть в будущем.

sn35.114 Paṭhamamārapāsasutta Saḷāyatanasaṁyuttaṁ Māra’s Snare (1st) lokakāmaguṇavagga kāmūpasaṁhitā yathākāmakaraṇīyo 12 0 En Ru

12. Lokakāmaguṇavagga

Paṭhamamārapāsasutta

12. The World and the Kinds of Sensual Stimulation

Māra’s Snare (1st)

“Santi, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

“Mendicants, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

They’re bound by Māra’s bonds, and the Wicked One can do with them what he wants.

There are sounds … smells … tastes … touches …

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

There are sounds … smells … tastes … touches …

sn35.114

Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keep clinging to them,

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe…

Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

They’re bound by Māra, and the Wicked One can do with them what he wants.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

They’re free from Māra’s bonds, and the Wicked One cannot do with them what he wants.

There are sounds … smells … tastes … touches …

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

There are sounds … smells … tastes … touches …

sn35.114

ayaṁ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṁ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

sn35.114

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

There are ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato”ti.

Paṭhamaṁ. "

They’re free from Māra’s bonds, and the Wicked One cannot do with them what he wants.” "


sn35.115 Dutiyamārapāsasutta Saḷāyatanasaṁyuttaṁ Māra’s Snare (2nd) lokakāmaguṇavagga kāmūpasaṁhitā yathākāmakaraṇīyo 9 0 En Ru

12. Lokakāmaguṇavagga

Dutiyamārapāsasutta

12. The World and the Kinds of Sensual Stimulation

Māra’s Snare (2nd)

“Santi, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

“Mendicants, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, jivhāviññeyyā rasā …pe…

They’re bound by Māra’s bonds, and the Wicked One can do with them what he wants.

There are sounds … smells … tastes … touches …

santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe….

Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

They’re bound by Māra’s bonds, and the Wicked One can do with them what he wants.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, jivhāviññeyyā rasā …pe…

They’re free from Māra’s bonds, and the Wicked One cannot do with them what he wants.

There are sounds … smells … tastes … touches …

santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato”ti.

Dutiyaṁ. "

They’re free from Māra’s bonds, and the Wicked One cannot do with them what he wants.” "


sn35.116 Lokantagamanasutta Saḷāyatanasaṁyuttaṁ Traveling to the End of the World lokakāmaguṇavagga lokakāmaguṇa 2 1 En Ru

12. Lokakāmaguṇavagga

Lokantagamanasutta

12. The World and the Kinds of Sensual Stimulation

Traveling to the End of the World

sn35.117 Kāmaguṇasutta Saḷāyatanasaṁyuttaṁ The Kinds of Sensual Stimulation lokakāmaguṇavagga kāmaguṇasutta kāmaguṇā lokakāmaguṇa 8 1 En Ru

12. Lokakāmaguṇavagga

Kāmaguṇasutta

12. The World and the Kinds of Sensual Stimulation

The Kinds of Sensual Stimulation

Kāmaguṇasutta

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:

The Kinds of Sensual Stimulation

“Mendicants, before my awakening—when I was still unawakened but intent on awakening—I thought:
Kāmaguṇasutta → lokakāmaguṇa 2 (pts1ed) "


‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu’.

Tassa mayhaṁ, bhikkhave, etadahosi:

‘My mind might often stray towards the five kinds of sensual stimulation that I formerly experienced—which have passed, ceased, and perished—or to those in the present, or in the future a little.’

Then it occurred to me:

‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo’.

Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu.

‘In my own way I should practice diligence, mindfulness, and protecting the mind regarding the five kinds of sensual stimulation that I formerly experienced—which have passed, ceased, and perished.’

So, mendicants, your minds might also often stray towards the five kinds of sensual stimulation that you formerly experienced—which have passed, ceased, and perished—or to those in the present, or in the future a little.

Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu.

Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.

So, mendicants, your minds might also often stray towards the five kinds of sensual stimulation that you formerly experienced—which have passed, ceased, and perished—or to those in the present, or in the future a little.

So in your own way you should practice diligence, mindfulness, and protecting the mind regarding the five kinds of sensual stimulation that you formerly experienced—which have passed, ceased, and perished.

Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.

Tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe …pe…

So in your own way you should practice diligence, mindfulness, and protecting the mind regarding the five kinds of sensual stimulation that you formerly experienced—which have passed, ceased, and perished.

So you should understand that dimension where the eye ceases and perception of sights fades away.

sn35.118 Sakkapañhasutta Saḷāyatanasaṁyuttaṁ The Question of Sakka lokakāmaguṇavagga kāmūpasaṁhitā 5 0 En Ru

12. Lokakāmaguṇavagga

Sakkapañhasutta

12. The World and the Kinds of Sensual Stimulation

The Question of Sakka

“Santi kho, devānaminda, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Lord of gods, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

santi kho, devānaminda, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi ca kho, devānaminda, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

santi kho, devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

sn35.119 Pañcasikhasutta Saḷāyatanasaṁyuttaṁ The Question of Pañcasikha lokakāmaguṇavagga kāmūpasaṁhitā 3 0 En Ru

12. Lokakāmaguṇavagga

Pañcasikhasutta

12. The World and the Kinds of Sensual Stimulation

The Question of Pañcasikha

santi kho, pañcasikha, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

santi kho, pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.

sn35.120 Sāriputtasaddhivihārikasutta Saḷāyatanasaṁyuttaṁ Sāriputta and the Pupil lokakāmaguṇavagga 1 0 En Ru

12. Lokakāmaguṇavagga

Sāriputtasaddhivihārikasutta

12. The World and the Kinds of Sensual Stimulation

Sāriputta and the Pupil

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula lokakāmaguṇavagga 1 0 En Ru

12. Lokakāmaguṇavagga

Rāhulovādasutta

12. The World and the Kinds of Sensual Stimulation

Advice to Rāhula

sn35.122 Saṁyojaniyadhammasutta Saḷāyatanasaṁyuttaṁ Things Prone to Being Fettered lokakāmaguṇavagga kāmūpasaṁhitā 3 0 En Ru

12. Lokakāmaguṇavagga

Saṁyojaniyadhammasutta

12. The World and the Kinds of Sensual Stimulation

Things Prone to Being Fettered

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime vuccanti, bhikkhave, saṁyojaniyā dhammā.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are called the things that are prone to being fettered.

santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime vuccanti, bhikkhave, saṁyojaniyā dhammā.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are called the things that are prone to being fettered.

sn35.123 Upādāniyadhammasutta Saḷāyatanasaṁyuttaṁ Things Prone to Being Grasped lokakāmaguṇavagga kāmūpasaṁhitā lokakāmaguṇavaggo lokakāmaguṇena 5 0 En Ru

12. Lokakāmaguṇavagga

Upādāniyadhammasutta

12. The World and the Kinds of Sensual Stimulation

Things Prone to Being Grasped

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime vuccanti, bhikkhave, upādāniyā dhammā.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are called the things that are prone to being grasped.

santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime vuccanti, bhikkhave, upādāniyā dhammā.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are called the things that are prone to being grasped.

Lokakāmaguṇavaggo dutiyo.

Tassuddānaṁ

sn35.123

sn35.123

lokakāmaguṇena ca;

Sakko pañcasikho ceva,

sn35.123

sn35.123

sn35.124 Vesālīsutta Saḷāyatanasaṁyuttaṁ At Vesālī kāmūpasaṁhitā 4 0 En Ru

“Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.

“Householder, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them, their consciousness relies on that and grasps it.

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them, their consciousness relies on that and grasps it.

Santi ca kho, gahapati, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato. Na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.

sn35.127 Bhāradvājasutta Saḷāyatanasaṁyuttaṁ With Bhāradvāja kāmesu 4 1 En Ru

“ko nu kho, bho bhāradvāja, hetu ko paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti?

“Vuttaṁ kho etaṁ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena:

“Master Bhāradvāja, there are these young monks who are youthful, black-haired, blessed with youth, in the prime of life; and they’ve never played around with sensual pleasures. What is the cause, what is the reason why they practice the full and pure spiritual life as long as they live, maintaining it for a long time?”

“Great king, this has been stated by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha:
susū → susu (bj, mr)

Lolaṁ → loḷaṁ (sya-all, km)

Ayaṁ kho, mahārāja, hetu, ayaṁ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti.

“Lolaṁ kho, bho bhāradvāja, cittaṁ.

This is a cause, great king, this is a reason why these young monks practice the full and pure spiritual life as long as they live, maintaining it for a long time.”

“But Master Bhāradvāja, the mind is wanton.

Ayampi kho, mahārāja, hetu ayaṁ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti.

“Acchariyaṁ, bho bhāradvāja; abbhutaṁ, bho bhāradvāja.

This is also a cause, great king, this is a reason why these young monks practice the full and pure spiritual life as long as they live, maintaining it for a long time.”

“It’s incredible, Master Bhāradvāja, it’s amazing!

Esova kho, bho bhāradvāja, hetu, esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentīti.

Ahampi kho, bho bhāradvāja, yasmiṁ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṁvutehi indriyehi antepuraṁ pavisāmi, ativiya maṁ tasmiṁ samaye lobhadhammā parisahanti.

This is the real cause, this is the reason why these young monks practice the full and pure spiritual life as long as they live, maintaining it for a long time.

For sometimes I too enter the harem with unprotected body, speech, mind, mindfulness, and sense faculties. At those times powerful thoughts of desire get the better of me.

sn35.131 Nakulapitusutta Saḷāyatanasaṁyuttaṁ Nakula’s Father kāmūpasaṁhitā 4 0 En Ru

“Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

“Householder, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them,

sn35.133 Verahaccānisutta Saḷāyatanasaṁyuttaṁ Verahaccāni kāmaṇḍāyaṁ pakkāmi 2 1 En Ru

Ekaṁ samayaṁ āyasmā udāyī kāmaṇḍāyaṁ viharati todeyyassa brāhmaṇassa ambavane.

Atha kho verahaccānigottāya brāhmaṇiyā antevāsī māṇavako yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmatā udāyinā saddhiṁ sammodi.

At one time Venerable Udāyī was staying near Kāmaṇḍā in the brahmin Todeyya’s mango grove.

Then a boy who was a student of the brahmin lady of the Verahaccāni clan went up to Udāyī and exchanged greetings with him.

sn35.229 Dutiyasamuddasutta Saḷāyatanasaṁyuttaṁ The Ocean (2nd) kāmūpasaṁhitā 2 0 En Ru

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ayaṁ vuccati, bhikkhave, ariyassa vinaye samuddo.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

This is called the ocean in the training of the Noble One.

Santi, bhikkhave, jivhāviññeyyā rasā …pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ayaṁ vuccati, bhikkhave, ariyassa vinaye samuddo.

There are sounds … smells … tastes … touches … ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

This is called the ocean in the training of the Noble One.

sn35.230 Bāḷisikopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Fisherman yathākāmakaraṇīyo kāmūpasaṁhitā 9 2 En Ru

Evañhi so, bhikkhave, maccho gilitabaḷiso bāḷisikassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo bāḷisikassa.

Evameva kho, bhikkhave, chayime baḷisā lokasmiṁ anayāya sattānaṁ vadhāya pāṇinaṁ.

And so the fish that swallowed the hook would meet with tragedy and disaster, and the fisherman can do what he wants with it.

In the same way, there are these six hooks in the world that mean tragedy and slaughter for living creatures.

Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Ayaṁ vuccati, bhikkhave, bhikkhu gilitabaḷiso, mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato …pe…

santi, bhikkhave, jivhāviññeyyā rasā …pe….

they’re called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

There are sounds … smells … tastes … touches …

Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant approves, welcomes, and keeps clinging to them,

Ayaṁ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.

Santi ca, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

they’re called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi ca, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce, bhikkhu, nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṁ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṁ paribhedi baḷisaṁ na anayaṁ āpanno na byasanaṁ āpanno na yathākāmakaraṇīyo pāpimato …pe….

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, they’re called a mendicant who hasn’t swallowed Māra’s hook. They’ve broken the hook, destroyed it. They haven’t met with tragedy and disaster, and the Wicked One cannot do with them what he wants.

Tañce, bhikkhu, nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṁ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṁ paribhedi baḷisaṁ na anayaṁ āpanno na byasanaṁ āpanno na yathākāmakaraṇīyo pāpimato …pe….

Santi, bhikkhave, jivhāviññeyyā rasā …pe….

If a mendicant doesn’t approve, welcome, and keep clinging to them, they’re called a mendicant who hasn’t swallowed Māra’s hook. They’ve broken the hook, destroyed it. They haven’t met with tragedy and disaster, and the Wicked One cannot do with them what he wants.

There are sounds … smells … tastes … touches …

Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṁ paribhedi baḷisaṁ na anayaṁ āpanno na byasanaṁ āpanno na yathākāmakaraṇīyo pāpimato”ti.

ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

If a mendicant doesn’t approve, welcome, and keep clinging to them, they’re called a mendicant who hasn’t swallowed Māra’s hook. They’ve broken the hook, destroyed it. They haven’t met with tragedy and disaster, and the Wicked One cannot do with them what he wants.” "

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṁ paribhedi baḷisaṁ na anayaṁ āpanno na byasanaṁ āpanno na yathākāmakaraṇīyo pāpimato”ti.

Tatiyaṁ. "

If a mendicant doesn’t approve, welcome, and keep clinging to them, they’re called a mendicant who hasn’t swallowed Māra’s hook. They’ve broken the hook, destroyed it. They haven’t met with tragedy and disaster, and the Wicked One cannot do with them what he wants.” "


sn35.233 Kāmabhūsutta Saḷāyatanasaṁyuttaṁ With Kāmabhū kāmabhūsutta kāmabhū kāmabhu 7 1 En Ru

Kāmabhūsutta

Ekaṁ samayaṁ āyasmā ca ānando āyasmā ca kāmabhū kosambiyaṁ viharanti ghositārāme.

With Kāmabhū

At one time the venerables Ānanda and Kāmabhū were staying near Kosambī, in Ghosita’s Monastery.

Ekaṁ samayaṁ āyasmā ca ānando āyasmā ca kāmabhū kosambiyaṁ viharanti ghositārāme.

Atha kho āyasmā kāmabhū sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.

At one time the venerables Ānanda and Kāmabhū were staying near Kosambī, in Ghosita’s Monastery.

Then in the late afternoon, Venerable Kāmabhū came out of retreat, went to Venerable Ānanda, and exchanged greetings with him.

Atha kho āyasmā kāmabhū sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kāmabhū āyasmantaṁ ānandaṁ etadavoca:

Then in the late afternoon, Venerable Kāmabhū came out of retreat, went to Venerable Ānanda, and exchanged greetings with him.

When the greetings and polite conversation were over, he sat down to one side and said to Ānanda:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kāmabhū āyasmantaṁ ānandaṁ etadavoca:

“Kiṁ nu kho, āvuso ānanda, cakkhu rūpānaṁ saṁyojanaṁ, rūpā cakkhussa saṁyojanaṁ …pe…

When the greetings and polite conversation were over, he sat down to one side and said to Ānanda:

“Reverend Ānanda, which is it? Is the eye the fetter of sights, or are sights the fetter of the eye?

“Na kho, āvuso kāmabhū, cakkhu rūpānaṁ saṁyojanaṁ, na rūpā cakkhussa saṁyojanaṁ.

Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo, taṁ tattha saṁyojanaṁ …pe…

“Reverend Kāmabhū, the eye is not the fetter of sights, nor are sights the fetter of the eye.

The fetter there is the desire and greed that arises from the pair of them.
kāmabhū → kāmabhu (sya-all) "


sn35.237 Dutiyahatthapādopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Hands and Feet (2nd) kāmabhū 1 1 En Ru

Kāmabhū udāyī ceva,

ādittena ca aṭṭhamaṁ;

sn35.237

sn35.237

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers jīvitukāmo amaritukāmo sukhakāmo kāmoghassa 4 13 En Ru

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Tamenaṁ evaṁ vadeyyuṁ:

Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

They’d say to him,

kāmoghassa, bhavoghassa, diṭṭhoghassa, avijjoghassa.

Orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayanti kho, bhikkhave, sakkāyassetaṁ adhivacanaṁ.

the floods of sensual pleasures, desire to be reborn, views, and ignorance.

‘The near shore that’s dubious and perilous’ is a term for substantial reality.

sn35.240 Kummopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tortoise pakkāmi 1 1 En Ru

Yadā kho, bhikkhave, kummo kacchapo soṇḍipañcamānaṁ aṅgānaṁ aññataraṁ vā aññataraṁ vā aṅgaṁ na abhininnāmi, atha siṅgālo kummamhā nibbijja pakkāmi, otāraṁ alabhamāno.

Evameva kho, bhikkhave, tumhepi māro pāpimā satataṁ samitaṁ paccupaṭṭhito:

But when that tortoise didn’t stick one or other of its limbs or neck out from its shell, the jackal left disappointed, since it couldn’t find a vulnerability.

In the same way, Māra the Wicked is always waiting nearby, thinking:

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) kāmaguṇānaṁ 1 6 En Ru

‘Āvaṭṭaggāho’ti kho, bhikkhu, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.

Katamo ca, bhikkhu, antopūtibhāvo?

‘Caught up in a whirlpool’ is a term for the five kinds of sensual stimulation.

And what’s rotting away?

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering kāmā kāme kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho jīvitukāmo amaritukāmo sukhakāmo 24 4 En Ru

Tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.

Tathā kho panassa cāro ca vihāro ca anubuddho hoti, yathā carantaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā nānusenti.

then they’ve seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures.

And they’ve awakened to a way of conduct and a way of living such that, when they live in that way, bad, unskillful qualities of covetousness and displeasure don’t overwhelm them.

Kathañca, bhikkhave, bhikkhuno kāmā diṭṭhā honti? Yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.

Seyyathāpi, bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā, taṁ aṅgārakāsuṁ upakaḍḍheyyuṁ. So iticīticeva kāyaṁ sannāmeyya.

And how has a mendicant seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures?

Suppose there was a pit of glowing coals deeper than a man’s height, filled with glowing coals that neither flamed nor smoked. Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain. Then two strong men would grab each arm and drag them towards the pit of glowing coals. They’d writhe and struggle to and fro.

Seyyathāpi, bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā, taṁ aṅgārakāsuṁ upakaḍḍheyyuṁ. So iticīticeva kāyaṁ sannāmeyya.

Taṁ kissa hetu?

Suppose there was a pit of glowing coals deeper than a man’s height, filled with glowing coals that neither flamed nor smoked. Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain. Then two strong men would grab each arm and drag them towards the pit of glowing coals. They’d writhe and struggle to and fro.

Why is that?

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp kāmaguṇesu 1 4 En Ru

Seyyathāpi, bhikkhave, kiṭṭhaṁ sampannaṁ.

Kiṭṭhārakkho ca pamatto, goṇo ca kiṭṭhādo aduṁ kiṭṭhaṁ otaritvā yāvadatthaṁ madaṁ āpajjeyya pamādaṁ āpajjeyya;

Suppose the crops have ripened,

but the caretaker is negligent. If an ox fond of crops invades the crops they’d indulge themselves as much as they like.

Kiṭṭhārakkho ca pamatto, goṇo ca kiṭṭhādo aduṁ kiṭṭhaṁ otaritvā yāvadatthaṁ madaṁ āpajjeyya pamādaṁ āpajjeyya;

evameva kho, bhikkhave, assutavā puthujjano chasu phassāyatanesu asaṁvutakārī pañcasu kāmaguṇesu yāvadatthaṁ madaṁ āpajjati pamādaṁ āpajjati.

but the caretaker is negligent. If an ox fond of crops invades the crops they’d indulge themselves as much as they like.

In the same way, when an unlearned ordinary person doesn’t exercise restraint when it comes to the six fields of contact, they indulge themselves in the five kinds of sensual stimulation as much as they like.
Kiṭṭhārakkho → kiṭṭharakkhako (bj); kitthārakkho (pts1ed)

kassa → kissa (bj, pts1ed)

sn35.248 Yavakalāpisutta Saḷāyatanasaṁyuttaṁ The Sheaf of Barley kāmaguṇehi 2 2 En Ru

Atha kaṇṭhapañcamehi bandhanehi muttaṁ attānaṁ samanupassati, dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.

Yadā ca kho, bhikkhave, vepacittissa asurindassa evaṁ hoti:

Then he found himself freed from the bonds on his limbs and neck. He entertained himself, supplied and provided with the five kinds of heavenly sensual stimulation.

But when he thought,

atha kaṇṭhapañcamehi bandhanehi baddhaṁ attānaṁ samanupassati, dibbehi ca pañcahi kāmaguṇehi parihāyati.

Evaṁ sukhumaṁ kho, bhikkhave, vepacittibandhanaṁ.

he found himself bound by his limbs and neck, and the five kinds of heavenly sensual stimulation disappeared.

That’s how subtly Vepacitti was bound.

sn36.6 Sallasutta Vedanāsaṁyuttaṁ An Arrow kāmasukhaṁ kāmasukhā kāmasukhañca 6 2 En Ru

So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṁ abhinandati.

Taṁ kissa hetu?

When touched by painful feeling they look forward to enjoying sensual pleasures.

Why is that?

Na hi so, bhikkhave, pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṁ,

tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti.

Because an unlearned ordinary person doesn’t understand any escape from painful feeling apart from sensual pleasures.

Since they look forward to enjoying sensual pleasures, the underlying tendency to greed for pleasant feeling underlies that.

tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti.

So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

Since they look forward to enjoying sensual pleasures, the underlying tendency to greed for pleasant feeling underlies that.

They don’t truly understand feelings’ origin, ending, gratification, drawback, and escape.

So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṁ nābhinandati.

Taṁ kissa hetu?

When touched by painful feeling they don’t look forward to enjoying sensual pleasures.

Why is that?

Pajānāti hi so, bhikkhave, sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṁ.

Tassa kāmasukhaṁ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti.

Because a learned noble disciple understands an escape from painful feeling apart from sensual pleasures.

Since they don’t look forward to enjoying sensual pleasures, there’s no underlying tendency to greed for pleasant feeling underlying that.

Tassa kāmasukhaṁ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti.

So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavaṁ ca nissaraṇañca yathābhūtaṁ pajānāti.

Since they don’t look forward to enjoying sensual pleasures, there’s no underlying tendency to greed for pleasant feeling underlying that.

They truly understand feelings’ origin, ending, gratification, drawback, and escape.

sn36.19 Pañcakaṅgasutta Vedanāsaṁyuttaṁ With Pañcakaṅga kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmasukhaṁ kāmehi 7 0 En Ru

Pañcime, ānanda, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing. …

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, ānanda, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

Ime kho, ānanda, pañca kāmaguṇā.

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—

These are the five kinds of sensual stimulation.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—

idaṁ vuccati kāmasukhaṁ.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.

sn36.19

idaṁ vuccati kāmasukhaṁ.

Ye kho, ānanda, evaṁ vadeyyuṁ:

sn36.19

There are those who would say

Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

This is a pleasure that is finer than that.

sn36.20 Bhikkhusutta Vedanāsaṁyuttaṁ A Mendicant kāmaguṇā 1 0 En Ru

Pañcime, bhikkhave, kāmaguṇā …pe…

ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ:

There are these five kinds of sensual stimulation. …

It’s possible that wanderers of other religions might say:

sn36.31 Nirāmisasutta Vedanāsaṁyuttaṁ Not of the Flesh kāmaguṇā kāmūpasaṁhitā kāmaguṇe kāmehi 17 0 En Ru

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing. Sounds … Smells … Tastes …

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

Ime kho, bhikkhave, pañca kāmaguṇā.

Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati pīti, ayaṁ vuccati, bhikkhave, sāmisā pīti.

These are the five kinds of sensual stimulation.

The rapture that arises from these five kinds of sensual stimulation is called rapture of the flesh.

Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati pīti, ayaṁ vuccati, bhikkhave, sāmisā pīti.

Katamā ca, bhikkhave, nirāmisā pīti?

The rapture that arises from these five kinds of sensual stimulation is called rapture of the flesh.

And what is rapture not of the flesh?

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Mendicants, there are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing. Sounds … Smells … Tastes …

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

Ime kho, bhikkhave, pañca kāmaguṇā.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, sāmisaṁ sukhaṁ.

These are the five kinds of sensual stimulation.

The pleasure and happiness that arise from these five kinds of sensual stimulation is called pleasure of the flesh.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, sāmisaṁ sukhaṁ.

Katamañca, bhikkhave, nirāmisaṁ sukhaṁ?

The pleasure and happiness that arise from these five kinds of sensual stimulation is called pleasure of the flesh.

And what is pleasure not of the flesh?

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

There are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing. Sounds … Smells … Tastes …

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

Ime kho, bhikkhave, pañca kāmaguṇā.

Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati upekkhā, ayaṁ vuccati, bhikkhave, sāmisā upekkhā.

These are the five kinds of sensual stimulation.

The equanimity that arises from these five kinds of sensual stimulation is called equanimity of the flesh.

Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati upekkhā, ayaṁ vuccati, bhikkhave, sāmisā upekkhā.

Katamā ca, bhikkhave, nirāmisā upekkhā?

The equanimity that arises from these five kinds of sensual stimulation is called equanimity of the flesh.

And what is equanimity not of the flesh?

sn37.4 Tīhidhammehisutta Mātugāmasaṁyuttaṁ Three Qualities kāmarāgapariyuṭṭhitena 1 0 En Ru

Sāyanhasamayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati.

Imehi kho, bhikkhave, tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.

sn37.4

When females have these three qualities, when their body breaks up, after death, they are mostly reborn in a place of loss, a bad place, the underworld, hell.”

sn37.14 Pañcaverasutta Mātugāmasaṁyuttaṁ Five Threats kāmesumicchācārī 1 0 En Ru

Pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjappamādaṭṭhāyī ca hoti—

imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.

They kill living creatures, steal, commit sexual misconduct, lie, and consume alcoholic drinks that cause negligence.

When females have these five qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.”

sn37.24 Pañcasīlasutta Mātugāmasaṁyuttaṁ Five Precepts kāmesumicchācārā 1 0 En Ru

Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti—

imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.

They don’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

When females have these five qualities, when their body breaks up, after death, they are reborn in a good place, a heavenly realm.”

sn37.33 Pañcasīlavisāradasutta Mātugāmasaṁyuttaṁ Living With Self-Assurance kāmesumicchācārā 1 0 En Ru

Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti—

imehi kho, bhikkhave, pañcahi dhammehi samannāgato mātugāmo visārado agāraṁ ajjhāvasatī”ti.

She doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

A female living at home with these five qualities is self-assured.” "

sn38.8 Āsavapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—

ime kho, āvuso, tayo āsavā”ti.

The defilements of sensuality, desire to be reborn, and ignorance.

These are the three defilements.”

sn38.10 Taṇhāpañhāsutta Jambukhādakasaṁyuttaṁ A Question About Craving kāmataṇhā 1 0 En Ru

Kāmataṇhā, bhavataṇhā, vibhavataṇhā—

imā kho, āvuso, tisso taṇhā”ti.

Craving for sensual pleasures, craving to continue existence, and craving to end existence.

These are the three cravings.”

sn38.11 Oghapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Floods kāmogho 1 0 En Ru

Kāmogho, bhavogho, diṭṭhogho, avijjogho—

ime kho, āvuso, cattāro oghā”ti.

The floods of sensuality, desire to be reborn, views, and ignorance.

These are the four floods.”

sn38.12 Upādānapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Grasping kāmupādānaṁ 1 0 En Ru

Kāmupādānaṁ, diṭṭhupādānaṁ sīlabbatupādānaṁ, attavādupādānaṁ—

imāni kho, āvuso, cattāri upādānānī”ti.

Grasping at sensual pleasures, views, precepts and observances, and theories of a self.

These are the four kinds of grasping.”

sn40.1 Paṭhamajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the First Absorption kāmehi kāmasahagatā 4 0 En Ru

‘idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Idaṁ vuccati paṭhamaṁ jhānan’ti.

‘It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

This is called the first absorption.’

So khvāhaṁ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Tassa mayhaṁ, āvuso, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.

And so … I was entering and remaining in the first absorption.

While I was in that meditation, perceptions accompanied by sensual pleasures beset me due to loss of focus.

Tassa mayhaṁ, āvuso, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.

Atha kho maṁ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca:

While I was in that meditation, perceptions accompanied by sensual pleasures beset me due to loss of focus.

Then the Buddha came up to me with his psychic power and said,

So khvāhaṁ, āvuso, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.

Yañhi taṁ, āvuso, sammā vadamāno vadeyya:

And so, after some time … I entered and remained in the first absorption.

So if anyone should be rightly called

sn41.2 Paṭhamaisidattasutta Cittasaṁyuttaṁ Isidatta (1st) pakkāmi 1 0 En Ru

Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.

Knowing that the senior mendicants had consented, Citta got up from his seat, bowed, and respectfully circled them, keeping them on his right, before leaving.

Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s home, and sat down on the seats spread out.

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) pakkāmi pakkāmi 3 0 En Ru

Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.

Then, knowing that the senior mendicants had consented, Citta got up from his seat, bowed, and respectfully circled them, keeping them on his right, before leaving.

Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s home, and sat down on the seats spread out.

Atha kho āyasmā isidatto senāsanaṁ saṁsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi.

Yaṁ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi, na puna paccāgacchīti.

But Isidatta set his lodgings in order and, taking his bowl and robe, left Macchikāsaṇḍa,

never to return. "

Yaṁ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi, na puna paccāgacchīti.

Tatiyaṁ. "

never to return. "


sn41.4 Mahakapāṭihāriyasutta Cittasaṁyuttaṁ Mahaka’s Demonstration pakkāmi pakkāmi 3 0 En Ru

Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.

Then, knowing that the senior mendicants had consented, Citta got up from his seat, bowed, and respectfully circled them, keeping them on his right, before leaving.

Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s barn, and sat down on the seats spread out.

Atha kho āyasmā mahako senāsanaṁ saṁsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi.

Yaṁ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi;

But Mahaka set his lodgings in order and, taking his bowl and robe, left Macchikāsaṇḍa,

never to return.

Yaṁ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi;

na puna paccāgacchīti.

never to return.

"

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) paṭhamakāmabhūsutta kāmabhū kāmabhuṁ 6 7 En Ru

Paṭhamakāmabhūsutta

Ekaṁ samayaṁ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane.

With Kāmabhū (1st)

At one time Venerable Kāmabhū was staying near Macchikāsaṇḍa in the Wild Mango Grove.

Ekaṁ samayaṁ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane.

Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kāmabhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā kāmabhū etadavoca:

At one time Venerable Kāmabhū was staying near Macchikāsaṇḍa in the Wild Mango Grove.

Then Citta the householder went up to Venerable Kāmabhū, bowed, and sat down to one side. Kāmabhū said to him,

Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kāmabhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā kāmabhū etadavoca:

“Vuttamidaṁ, gahapati:

Then Citta the householder went up to Venerable Kāmabhū, bowed, and sat down to one side. Kāmabhū said to him,

“Householder, there is this saying:

Atha kho citto gahapati muhuttaṁ tuṇhī hutvā āyasmantaṁ kāmabhuṁ etadavoca:

“‘Nelaṅgan’ti kho, bhante, sīlānametaṁ adhivacanaṁ.

Then after a short silence Citta said to Kāmabhū:

“Sir, ‘flawless wheel’ is a term for ethics.

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) dutiyakāmabhūsutta kāmabhū kāmabhuṁ kāmabhussa 8 0 En Ru

Dutiyakāmabhūsutta

Ekaṁ samayaṁ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane.

With Kāmabhū (2nd)

At one time Venerable Kāmabhū was staying near Macchikāsaṇḍa in the Wild Mango Grove.

Ekaṁ samayaṁ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane.

Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati āyasmantaṁ kāmabhuṁ etadavoca:

At one time Venerable Kāmabhū was staying near Macchikāsaṇḍa in the Wild Mango Grove.

Then Citta the householder went up to Venerable Kāmabhū, sat down to one side, and said to him:

Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati āyasmantaṁ kāmabhuṁ etadavoca:

“kati nu kho, bhante, saṅkhārā”ti?

Then Citta the householder went up to Venerable Kāmabhū, sat down to one side, and said to him:

“Sir, how many processes are there?”

“Sādhu, bhante”ti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ apucchi:

“katamo pana, bhante, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro”ti?

Saying “Good, sir,” Citta approved and agreed with what Kāmabhū said. Then he asked another question:

“But sir, what is the physical process? What’s the verbal process? What’s the mental process?”

“Sādhu, bhante”ti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ apucchi:

“saññāvedayitanirodhasamāpattiyā pana, bhante, kati dhammā bahūpakārā”ti?

Saying “Good, sir,” Citta approved and agreed with what Kāmabhū said. Then he asked another question:

“But sir, how many things are helpful for attaining the cessation of perception and feeling?”

sn41.8 Nigaṇṭhanāṭaputtasutta Cittasaṁyuttaṁ The Jain Ascetic of the Ñātika Clan kāmehi pakkāmīti 2 0 En Ru

“Ahaṁ kho, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Ahaṁ kho, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharāmi.

“Well sir, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And whenever I want, as the placing of the mind and keeping it connected are stilled … I enter and remain in the second absorption.

Atha kho citto gahapati nigaṇṭhaṁ nāṭaputtaṁ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti.

Aṭṭhamaṁ. "

Then Citta got up from his seat and left without asking the Jain Ñātika these ten legitimate questions. "


sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic kāmehi 1 0 En Ru

Ahañhi, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.

Ahañhi, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṁ vūpasamā … dutiyaṁ jhānaṁ upasampajja viharāmi.

For whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

And whenever I want, as the placing of the mind and keeping it connected are stilled … I enter and remain in the second absorption.

sn41.10 Gilānadassanasutta Cittasaṁyuttaṁ Seeing the Sick kāmabhūpi 1 0 En Ru

Mahako kāmabhūpi ca;

Godatto ca nigaṇṭho ca,

sn41.10

sn41.10

sn42.6 Asibandhakaputtasutta Gāmaṇisaṁyuttaṁ With Asibandhaka’s Son kāmaṇḍalukā okkāmenti kāmesumicchācārī kāmesumicchācārā 6 2 En Ru

“brāhmaṇā, bhante, pacchā bhūmakā kāmaṇḍalukā sevālamālikā udakorohakā aggiparicārakā.

Te mataṁ kālaṅkataṁ uyyāpenti nāma saññāpenti nāma saggaṁ nāma okkāmenti.

“Sir, there are western brahmins draped with moss who carry pitchers, immerse themselves in water, and serve the sacred flame.

When someone has passed away, they truly lift them up, raise them up, and guide them along to heaven.

Te mataṁ kālaṅkataṁ uyyāpenti nāma saññāpenti nāma saggaṁ nāma okkāmenti.

Bhagavā pana, bhante, arahaṁ sammāsambuddho pahoti tathā kātuṁ yathā sabbo loko kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyā”ti?

When someone has passed away, they truly lift them up, raise them up, and guide them along to heaven.

But what about the Blessed One, the perfected one, the fully awakened Buddha: is he able to ensure that the whole world will be reborn in a good place, a heavenly realm when their body breaks up, after death?”

idhassa puriso pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko.

Tamenaṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:

Take a person who kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, and have wrong view.

And a large crowd comes together to offer up prayers and praise, circumambulating them with joined palms and saying:

idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko.

Tamenaṁ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:

Take a person who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.

And a large crowd comes together to offer up prayers and praise, circumambulating them with joined palms and saying:
idhassa → idhāssa (pts1ed); idha (mr); idha cassa (?)

adhogāmī → adhogāminī (?) "

sn42.7 Khettūpamasutta Gāmaṇisaṁyuttaṁ The Simile of the Field patiṭṭhāpetukāmo nikkhipitukāmo 4 8 En Ru

Taṁ kiṁ maññasi, gāmaṇi, asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaṁ patiṭṭhāpeyya, yaṁ vā aduṁ khettaṁ aggaṁ, yaṁ vā aduṁ khettaṁ majjhimaṁ, yaṁ vā aduṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ pāpabhūmī”ti?

“Asu, bhante, kassako gahapati bījāni patiṭṭhāpetukāmo yaṁ aduṁ khettaṁ aggaṁ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ majjhimaṁ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ pāpabhūmi tattha patiṭṭhāpeyyapi, nopi patiṭṭhāpeyya.

What do you think? When that farmer wants to plant seeds, where would he plant them first: the good field, the average one, or the poor one?”

“Sir, he’d plant them first in the good field, then the average, then he may or may not plant seed in the poor field.

“Asu, bhante, kassako gahapati bījāni patiṭṭhāpetukāmo yaṁ aduṁ khettaṁ aggaṁ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ majjhimaṁ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ pāpabhūmi tattha patiṭṭhāpeyyapi, nopi patiṭṭhāpeyya.

Taṁ kissa hetu?

“Sir, he’d plant them first in the good field, then the average, then he may or may not plant seed in the poor field.

Why is that?

Taṁ kiṁ maññasi, gāmaṇi, asu puriso udakaṁ nikkhipitukāmo kattha paṭhamaṁ nikkhipeyya, yo vā so udakamaṇiko acchiddo ahārī aparihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārī”ti?

“Asu, bhante, puriso udakaṁ nikkhipitukāmo, yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyapi, nopi nikkhipeyya.

What do you think? When that person wants to store water, where would they store it first: in the jar that’s uncracked and nonporous, the one that’s uncracked but porous, or the one that’s cracked and porous?”

“Sir, they’d store water first in the jar that’s uncracked and nonporous, then the one that’s uncracked but porous, then they may or may not store water in the one that’s cracked and porous.

“Asu, bhante, puriso udakaṁ nikkhipitukāmo, yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyapi, nopi nikkhipeyya.

Taṁ kissa hetu?

“Sir, they’d store water first in the jar that’s uncracked and nonporous, then the one that’s uncracked but porous, then they may or may not store water in the one that’s cracked and porous.

Why is that?

sn42.8 Saṅkhadhamasutta Gāmaṇisaṁyuttaṁ A Horn Blower kāmesu kāmesumicchācārī kāmesumicchācāraṁ kāmesumicchācārā 20 2 En Ru

‘yo koci pāṇaṁ atipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṁ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo, so āpāyiko nerayiko.

Yaṁbahulaṁ yaṁbahulaṁ viharati, tena tena nīyatī’ti.

‘Everyone who kills a living creature, steals, commits sexual misconduct, or lies goes to a place of loss, to hell.

You’re led on by what you usually live by.’

Taṁ kiṁ maññasi, gāmaṇi, yo so puriso kāmesumicchācārī rattiyā vā divasassa vā samayāsamayaṁ upādāya, katamo bahutaro samayo, yaṁ vā so kāmesu micchā carati, yaṁ vā so kāmesu micchā na caratī”ti?

“Yo so, bhante, puriso kāmesumicchācārī rattiyā vā divasassa vā samayāsamayaṁ upādāya, appataro so samayo yaṁ so kāmesu micchā carati, atha kho sveva bahutaro samayo, yaṁ so kāmesu micchā na caratī”ti.

Take a person who commits sexual misconduct …

sn42.8

“Yo so, bhante, puriso kāmesumicchācārī rattiyā vā divasassa vā samayāsamayaṁ upādāya, appataro so samayo yaṁ so kāmesu micchā carati, atha kho sveva bahutaro samayo, yaṁ so kāmesu micchā na caratī”ti.

“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.

sn42.8

sn42.8

‘yo koci pāṇamatipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṁ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati, sabbo so āpāyiko nerayiko’ti.

Tasmiṁ kho pana, gāmaṇi, satthari sāvako abhippasanno hoti.

‘Everyone who kills a living creature, steals, commits sexual misconduct, or lies goes to a place of loss, to hell.’

And there’s a disciple who is devoted to that teacher.

yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko’ti.

Atthi kho pana mayā kāmesu micchā ciṇṇaṁ.

sn42.8

committed sexual misconduct …

Atthi kho pana mayā kāmesu micchā ciṇṇaṁ.

‘Ahampamhi āpāyiko nerayiko’ti diṭṭhiṁ paṭilabhati.

committed sexual misconduct …

sn42.8

Kāmesumicchācāraṁ garahati, vigarahati ‘kāmesumicchācārā viramathā’ti cāha.

Musāvādaṁ garahati vigarahati ‘musāvādā viramathā’ti cāha.

sexual misconduct …

lying, saying: ‘Stop lying!’

‘Bhagavā kho pana anekapariyāyena kāmesumicchācāraṁ garahati vigarahati, kāmesumicchācārā viramathāti cāha.

Atthi kho pana mayā kāmesu micchā ciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā.

‘In many ways the Buddha criticizes and denounces sexual misconduct …’

sn42.8

Atthi kho pana mayā kāmesu micchā ciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā.

Yaṁ kho pana mayā kāmesu micchā ciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā taṁ na suṭṭhu, taṁ na sādhu.

sn42.8

sn42.8

Yaṁ kho pana mayā kāmesu micchā ciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā taṁ na suṭṭhu, taṁ na sādhu.

Ahañceva kho pana tappaccayā vippaṭisārī assaṁ, na metaṁ pāpaṁ kammaṁ akataṁ bhavissatī’ti.

sn42.8

sn42.8

So iti paṭisaṅkhāya tañceva kāmesumicchācāraṁ pajahati, āyatiñca kāmesumicchācārā paṭivirato hoti.

Evametassa pāpassa kammassa pahānaṁ hoti.

sn42.8

sn42.8

Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti.

Musāvādaṁ pahāya musāvādā paṭivirato hoti.

They give up sexual misconduct.

They give up lying.

sn42.10 Maṇicūḷakasutta Gāmaṇisaṁyuttaṁ With Maṇicūḷaka kāmaguṇā 2 0 En Ru

Yassa kho, gāmaṇi, jātarūparajataṁ kappati, pañcapi tassa kāmaguṇā kappanti.

Yassa pañca kāmaguṇā kappanti (…), ekaṁsenetaṁ, gāmaṇi, dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti.

If gold and money were proper for them, then the five kinds of sensual stimulation would also be proper.

And if the five kinds of sensual stimulation are proper for them, you should definitely regard them as not having the qualities of an ascetic or a follower of the Sakyan.

Yassa pañca kāmaguṇā kappanti (…), ekaṁsenetaṁ, gāmaṇi, dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti.

Api cāhaṁ, gāmaṇi, evaṁ vadāmi—

And if the five kinds of sensual stimulation are proper for them, you should definitely regard them as not having the qualities of an ascetic or a follower of the Sakyan.

Rather, chief, I say this:
(…) → (tassapi jātarūparajataṁ kappati) (sya-all, km) "


sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya kāmesu kāmasukhallikānuyogo kāmabhogino kāmabhogī 43 0 En Ru

yo cāyaṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, yo cāyaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito.

Ete te, gāmaṇi, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā—cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Indulgence in sensual pleasures, which is low, crude, ordinary, ignoble, and pointless. And indulgence in self-mortification, which is painful, ignoble, and pointless.

Avoiding these two extremes, the Realized One woke up by understanding the middle way of practice, which gives vision and knowledge, and leads to peace, direct knowledge, awakening, and extinguishment.

Tayo kho me, gāmaṇi, kāmabhogino santo saṁvijjamānā lokasmiṁ.

Katame tayo?

There are these three kinds of pleasure seekers in the world.

What three?

Idha, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati, sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti.

Idha pana, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena.

Take a pleasure seeker who seeks wealth using illegitimate, coercive means, and who doesn’t make themselves happy and pleased, or share it and make merit.

Next, a pleasure seeker seeks wealth using illegitimate, coercive means.

Idha pana, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena.

Adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati na puññāni karoti.

Next, a pleasure seeker seeks wealth using illegitimate, coercive means.

They make themselves happy and pleased, but don’t share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena.

Adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using illegitimate, coercive means.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi.

Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They don’t make themselves happy and pleased, or share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi.

Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They don’t make themselves happy and pleased, or share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati, sāhasenapi asāhasenapi.

Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena.

Dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They don’t make themselves happy and pleased, or share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena.

Dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, but don’t share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena.

Dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, and they share it and make merit.

Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena.

Dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Next, a pleasure seeker seeks wealth using legitimate, non-coercive means.

They make themselves happy and pleased, and they share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi gārayho.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who doesn’t make themselves happy and pleased, or share it and make merit.

They may be criticized on three grounds.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi gārayho.

Katamehi tīhi ṭhānehi gārayho?

They may be criticized on three grounds.

What three?

Ayaṁ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

This pleasure seeker may be criticized on these three grounds.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit.

This pleasure seeker may be criticized on two grounds, and praised on one.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṁso.

Katamehi dvīhi ṭhānehi gārayho?

This pleasure seeker may be criticized on two grounds, and praised on one.

What are the two grounds for criticism?

Ayaṁ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaṁso.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

This pleasure seeker may be criticized on these two grounds, and praised on this one.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, and shares it and makes merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṁso.

Now, consider the pleasure seeker who seeks wealth using illegitimate, coercive means, and who makes themselves happy and pleased, and shares it and makes merit.

This pleasure seeker may be criticized on one ground, and praised on two.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṁso.

Katamena ekena ṭhānena gārayho?

This pleasure seeker may be criticized on one ground, and praised on two.

What is the one ground for criticism?

Ayaṁ, gāmaṇi, kāmabhogī, iminā ekena ṭhānena gārayho, imehi dvīhi ṭhānehi pāsaṁso.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

This pleasure seeker may be criticized on this one ground, and praised on these two.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who doesn’t make themselves happy and pleased, or share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṁso, tīhi ṭhānehi gārayho.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who doesn’t make themselves happy and pleased, or share it and make merit.

They may be praised on one ground, and criticized on three.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṁso, tīhi ṭhānehi gārayho.

Katamena ekena ṭhānena pāsaṁso?

They may be praised on one ground, and criticized on three.

What is the one ground for praise?

Ayaṁ, gāmaṇi, kāmabhogī iminā ekena ṭhānena pāsaṁso, imehi tīhi ṭhānehi gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

This pleasure seeker may be praised on this one ground, and criticized on these three.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and makes themselves happy and pleased, but doesn’t share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṁso, dvīhi ṭhānehi gārayho.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and makes themselves happy and pleased, but doesn’t share it and make merit.

They may be praised on two grounds, and criticized on two.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṁso, dvīhi ṭhānehi gārayho.

Katamehi dvīhi ṭhānehi pāsaṁso?

They may be praised on two grounds, and criticized on two.

What are the two grounds for praise?

Ayaṁ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi pāsaṁso, imehi dvīhi ṭhānehi gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

This pleasure seeker may be praised on these two grounds, and criticized on these two.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, and shares it and makes merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using means both legitimate and illegitimate, and coercive and non-coercive, and who makes themselves happy and pleased, and shares it and makes merit.

They may be praised on three grounds, and criticized on one.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Katamehi tīhi ṭhānehi pāsaṁso?

They may be praised on three grounds, and criticized on one.

What are the three grounds for praise?

Ayaṁ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi pāsaṁso, iminā ekena ṭhānena gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena, na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

This pleasure seeker may be praised on these three grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, but who doesn’t make themselves happy and pleased, or share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena, na attānaṁ sukheti, na pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṁso, dvīhi ṭhānehi gārayho.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, but who doesn’t make themselves happy and pleased, or share it and make merit.

They may be praised on one ground, and criticized on two.

Ayaṁ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṁso, dvīhi ṭhānehi gārayho.

Katamena ekena ṭhānena pāsaṁso?

They may be praised on one ground, and criticized on two.

What is the one ground for praise?

Ayaṁ, gāmaṇi, kāmabhogī iminā ekena ṭhānena pāsaṁso, imehi dvīhi ṭhānehi gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

This pleasure seeker may be praised on this one ground, and criticized on these two.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, but doesn’t share it and make merit.

This pleasure seeker may be praised on two grounds, and criticized on one.

Ayaṁ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Katamehi dvīhi ṭhānehi pāsaṁso?

This pleasure seeker may be praised on two grounds, and criticized on one.

What are the two grounds for praise?

Ayaṁ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi pāsaṁso, iminā ekena ṭhānena gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati.

This pleasure seeker may be praised on these two grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. But they enjoy that wealth tied, infatuated, attached, blind to the drawbacks, and not understanding the escape.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit. But they enjoy that wealth tied, infatuated, attached, blind to the drawbacks, and not understanding the escape.

They may be praised on three grounds and criticized on one.

Ayaṁ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho.

Katamehi tīhi ṭhānehi pāsaṁso?

They may be praised on three grounds and criticized on one.

What are the three grounds for praise?

Ayaṁ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi pāsaṁso, iminā ekena ṭhānena gārayho.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

This pleasure seeker may be praised on these three grounds, and criticized on this one.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit.

Tatra, gāmaṇi, yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti.

Te ca bhoge agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Now, consider the pleasure seeker who seeks wealth using legitimate, non-coercive means, and who makes themselves happy and pleased, and shares it and makes merit.

And they enjoy that wealth untied, uninfatuated, unattached, seeing the drawbacks, and understanding the escape.

Ayaṁ, gāmaṇi, kāmabhogī catūhi ṭhānehi pāsaṁso.

Katamehi catūhi ṭhānehi pāsaṁso?

This pleasure seeker may be praised on four grounds.

What are the four grounds for praise?

Ayaṁ, gāmaṇi, kāmabhogī imehi catūhi ṭhānehi pāsaṁso.

Tayome, gāmaṇi, tapassino lūkhajīvino santo saṁvijjamānā lokasmiṁ.

This pleasure seeker may be praised on these four grounds.

These three fervent mortifiers who live rough are found in the world.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya anabbhācikkhitukāmā kāmesumicchācārañcāhaṁ kāmesumicchācārassa kāmesumicchācārī kāmesu itthikāmehi kāmesumicchācāraṁ kāmesumicchācārā 20 0 En Ru

Anabbhācikkhitukāmā hi mayaṁ, bhante, bhagavantan”ti.

“Ye te, gāmaṇi, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, vuttavādino ceva me, te na ca maṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.

For we don’t want to misrepresent the Blessed One.”

“Chief, those who say this repeat what I have said, and don’t misrepresent me with an untruth. Their explanation is in line with the teaching, and there are no legitimate grounds for rebuke and criticism.”

Kāmesumicchācārañcāhaṁ, gāmaṇi, pajānāmi, kāmesumicchācārassa ca vipākaṁ, yathāpaṭipanno ca kāmesumicchācārī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

Musāvādañcāhaṁ, gāmaṇi, pajānāmi, musāvādassa ca vipākaṁ, yathāpaṭipanno ca musāvādī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

sexual misconduct …

lying …

Yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.

Yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti.

commits sexual misconduct …

lies experiences pain and sadness in the present life.’

Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

But you can see someone, garlanded and adorned, nicely bathed and anointed, hair and beard dressed, taking his pleasure with women as if he were a king.

You might ask someone:
sunhāto → sunahāto (bj)

rathiyāya rathiyaṁ → rathikāya rathikaṁ (bj)

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, what did that man do?’

And they’d reply:

Tenāyaṁ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu, itthikāmehi rājā maññe paricāretī’ti.

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṁ chijjamāno.

That’s why he’s garlanded and adorned, nicely bathed and anointed, hair and beard dressed, taking his pleasure with women as if he were a king.’

And you can see someone else, his arms tied tightly behind his back with a strong rope. His head is shaven and he’s marched from street to street and from square to square to the beating of a harsh drum. Then he’s taken out the south gate and there, to the south of the city, they chop off his head.

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

“You can see someone, garlanded and adorned …

sn42.13

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

sn42.13

sn42.13

Tenāyaṁ puriso mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti.

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chijjamāno tamenaṁ evamāhaṁsu:

sn42.13

And you can see someone else, his arms tied tightly behind his back …

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

“You can see someone, garlanded and adorned …

sn42.13

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

sn42.13

sn42.13

Tenāyaṁ puriso mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti.

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chijjamāno.

sn42.13

And you can see someone else, his arms tied tightly behind his back …

‘yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vāti …pe…

kallaṁ nu tesu pasīditun”ti?

everyone who commits sexual misconduct experiences pain and sadness in the present life: are they right or wrong? …

Is it appropriate to have confidence in them?”

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

“And you can see someone, garlanded and adorned …

sn42.13

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

sn42.13

sn42.13

Tenāyaṁ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti.

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chijjamāno.

sn42.13

And you can see someone else, his arms tied tightly behind his back …

Idha, gāmaṇi, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālu hoti, byāpādapadosaṁ pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

It’s when a noble disciple has given up killing living creatures, stealing, sexual misconduct, lying, divisive speech, harsh speech, talking nonsense, covetousness, ill will, and wrong view.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā pakkāmi pakkāmīti 2 7 En Ru

Atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:

Then King Pasenadi approved and agreed with what the nun Khemā said. Then he got up from his seat, bowed, and respectfully circled her, keeping her on his right, before leaving.

Then on a later occasion King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. He asked the Buddha exactly the same questions he had asked the nun Khemā, and received the same answers.

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.

Paṭhamaṁ. "

Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving. "


sn44.10 Ānandasutta Abyākatasaṁyuttaṁ Ананда Сутта pakkāmi 1 0 En Ru

Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṁ etadavoca:

Тогда странник Ваччхаготта поднялся со своего сиденья и ушёл.

Затем, вскоре после того, как странник Ваччхаготта ушёл, Достопочтенный Ананда обратился к Благословенному:

sn45.8 Vibhaṅgasutta Maggasaṁyuttaṁ Analysis kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

sn45.30 Uttiyasutta Maggasaṁyuttaṁ With Uttiya kāmaguṇā kāmūpasaṁhitā kāmaguṇānaṁ 8 0 En Ru

‘pañca kāmaguṇā vuttā bhagavatā.

Katame nu kho pañca kāmaguṇā vuttā bhagavatā’”ti?

‘The Buddha has spoken of the five kinds of sensual stimulation.

What are they?’”

Katame nu kho pañca kāmaguṇā vuttā bhagavatā’”ti?

“Sādhu sādhu, uttiya.

What are they?’”

“Good, good, Uttiya!

Pañcime kho, uttiya, kāmaguṇā vuttā mayā.

Katame pañca?

I have spoken of these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, uttiya, pañca kāmaguṇā vuttā mayā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation that I’ve spoken of.

ime kho, uttiya, pañca kāmaguṇā vuttā mayā.

Imesaṁ kho, uttiya, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.

These are the five kinds of sensual stimulation that I’ve spoken of.

The noble eightfold path should be developed to give up these five kinds of sensual stimulation.

Imesaṁ kho, uttiya, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.

Katamo ariyo aṭṭhaṅgiko maggo?

The noble eightfold path should be developed to give up these five kinds of sensual stimulation.

What is the noble eightfold path?

Imesaṁ kho, uttiya, pañcannaṁ kāmaguṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.

Dasamaṁ.

This is the noble eightfold path that should be developed to give up these five kinds of sensual stimulation.”

sn45.30

sn45.34 Pāraṅgamasutta Maggasaṁyuttaṁ Going to the Far Shore kāme 1 0 En Ru

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

sn45.161 Esanāsutta Maggasaṁyuttaṁ Searches kāmesanā 7 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

sn45.163 Āsavasutta Maggasaṁyuttaṁ Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—

ime kho, bhikkhave, tayo āsavā.

The defilements of sensuality, desire to be reborn, and ignorance.

These are the three defilements.

sn45.170 Taṇhāsutta Maggasaṁyuttaṁ Craving kāmataṇhā kāmatasinā 2 0 En Ru

Kāmataṇhā, bhavataṇhā, vibhavataṇhā—

imā kho, bhikkhave, tisso taṇhā.

Craving for sensual pleasures, craving to continue existence, and craving to end existence.

These are the three cravings.

Kāmatasinā, bhavatasinā, vibhavatasinā.

Imāsaṁ kho, bhikkhave, tissannaṁ tasinānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe….

Thirst for sensual pleasures, thirst to continue existence, and thirst to end existence.

For the direct knowledge, complete understanding, finishing, and giving up of these three thirsts …

sn45.171 Oghasutta Maggasaṁyuttaṁ Floods kāmogho 1 0 En Ru

Kāmogho, bhavogho, diṭṭhogho, avijjogho—

ime kho, bhikkhave, cattāro oghā.

The floods of sensuality, desire to be reborn, views, and ignorance.

These are the four floods.

sn45.172 Yogasutta Maggasaṁyuttaṁ Yokes kāmayogo 1 0 En Ru

Kāmayogo, bhavayogo, diṭṭhiyogo avijjāyogo—

ime kho, bhikkhave, cattāro yogā.

The yokes of sensual pleasures, future lives, views, and ignorance.

These are the four yokes.

sn45.173 Upādānasutta Maggasaṁyuttaṁ Grasping kāmupādānaṁ 1 0 En Ru

Kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ—

imāni kho, bhikkhave, cattāri upādānāni.

Grasping at sensual pleasures, views, precepts and observances, and theories of a self.

These are the four kinds of grasping.

sn45.175 Anusayasutta Maggasaṁyuttaṁ Tendencies kāmarāgānusayo 1 0 En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo—

ime kho, bhikkhave, sattānusayā.

The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

These are the seven underlying tendencies.

sn45.176 Kāmaguṇasutta Maggasaṁyuttaṁ Kinds of Sensual Stimulation kāmaguṇasutta kāmaguṇā kāmūpasaṁhitā kāmaguṇānaṁ 6 0 En Ru

Kāmaguṇasutta

“Pañcime, bhikkhave, kāmaguṇā.

Kinds of Sensual Stimulation

“Mendicants, there are these five kinds of sensual stimulation.

“Pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

“Mendicants, there are these five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear … Smells known by the nose …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

These are the five kinds of sensual stimulation.

ime kho, bhikkhave, pañca kāmaguṇā.

Imesaṁ kho, bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.

These are the five kinds of sensual stimulation.

The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five kinds of sensual stimulation.” "

Imesaṁ kho, bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.

Chaṭṭhaṁ. "

The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five kinds of sensual stimulation.” "


sn45.177 Nīvaraṇasutta Maggasaṁyuttaṁ Hindrances kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—

imāni kho, bhikkhave, pañca nīvaraṇāni.

The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five hindrances.

sn45.179 Orambhāgiyasutta Maggasaṁyuttaṁ Lower Fetters kāmacchando 1 0 En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—

imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.

Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

These are the five lower fetters.

sn45.180 Uddhambhāgiyasutta Maggasaṁyuttaṁ Higher Fetters kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇaṁ,

khandhā oruddhambhāgiyāti.

sn45.180

sn45.180

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body kāmacchandassa 4 4 En Ru

Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?

Atthi, bhikkhave, subhanimittaṁ.

And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow?

There is the feature of beauty.

ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?

fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow.

And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow?

sn46.5 Bhikkhusutta Bojjhaṅgasaṁyuttaṁ A Monk kāmāsavāpi 1 0 En Ru

Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.

As they develop the seven awakening factors, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

When they’re freed, they know they’re freed.

sn46.17 Pāraṅgamasutta Bojjhaṅgasaṁyuttaṁ Going to the Far Shore kāme 1 0 En Ru

hitvā kāme akiñcano;

Pariyodapeyya attānaṁ,

having left behind sensual pleasures.

With no possessions, an astute person

sn46.23 Ṭhāniyasutta Bojjhaṅgasaṁyuttaṁ Grounds kāmarāgaṭṭhāniyānaṁ kāmacchando 3 0 En Ru

Kāmarāgaṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati.

Byāpādaṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati.

“Mendicants, when you frequently apply the mind to things that are grounds for sensual greed, sensual desire arises, and once arisen it increases and grows.

When you frequently apply the mind to things that are grounds for ill will, ill will arises, and once arisen it increases and grows.

sn46.24 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind kāmacchando 4 0 En Ru

“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati;

anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati;

“Mendicants, when you apply the mind irrationally, sensual desire,

ill will,

Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyati;

anuppanno ceva byāpādo nuppajjati, uppanno ca byāpādo pahīyati;

When you apply the mind rationally, sensual desire,

ill will,

sn46.33 Upakkilesasutta Bojjhaṅgasaṁyuttaṁ Corruptions kāmacchando 1 0 En Ru

Kāmacchando, bhikkhave, cittassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya …pe…

ime kho, bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāyā”ti.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements.” "

sn46.35 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind kāmacchando 2 0 En Ru

“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.

Pañcamaṁ.

“Mendicants, when you apply the mind irrationally, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt arise, and once arisen they increase and grow.”

“Mendicants, when you apply the mind rationally, the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity arise, and once they’ve arisen, they’re fully developed.” "

sn46.37 Āvaraṇanīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Obstacles kāmacchando 1 0 En Ru

Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo.

Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo.

Sensual desire,

ill will,

sn46.38 Anīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Without Obstacles kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.

Imassa pañca nīvaraṇā tasmiṁ samaye na honti.

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

These are the five hindrances that are absent.

sn46.39 Rukkhasutta Bojjhaṅgasaṁyuttaṁ Trees kāme kāmehi kāmacchando 3 0 En Ru

Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo.

Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo.

Sensual desire,

ill will,

sn46.40 Nīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Hindrances kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ, bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhikaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ.

Byāpādanīvaraṇaṁ, bhikkhave …pe…

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn46.40

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing kāmacchandassa 8 0 En Ru

Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?

Atthi, bhikkhave, subhanimittaṁ.

And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow?

There is the feature of beauty.

ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?

fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow.

And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow?

Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?

Atthi, bhikkhave, asubhanimittaṁ.

And what starves the arising of sensual desire, or, when it has arisen, starves its increase and growth?

There is the feature of ugliness.

ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?

starves the arising of sensual desire, or, when it has arisen, starves its increase and growth.

And what starves the arising of ill will, or, when it has arisen, starves its increase and growth?

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? kāmacchando kāmacchandanīvaraṇan’ti 3 0 En Ru

Yadapi, bhikkhave, ajjhattaṁ kāmacchando tadapi nīvaraṇaṁ, yadapi bahiddhā kāmacchando tadapi nīvaraṇaṁ.

Kāmacchandanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Sensual desire for what is internal is a hindrance; and sensual desire for what is external is also a hindrance.

That’s how what is concisely referred to as ‘the hindrance of sensual desire’ becomes twofold.

Kāmacchandanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi, bhikkhave, ajjhattaṁ byāpādo tadapi nīvaraṇaṁ, yadapi bahiddhā byāpādo tadapi nīvaraṇaṁ.

That’s how what is concisely referred to as ‘the hindrance of sensual desire’ becomes twofold.

Ill will for what is internal is a hindrance; and ill will for what is external is also a hindrance.

sn46.53 Aggisutta Bojjhaṅgasaṁyuttaṁ Fire ujjāletukāmo nibbāpetukāmo 4 4 En Ru

Seyyathāpi, bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.

So tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṁsukena ca okireyya;

Suppose someone wanted to make a small fire flare up.

If they toss wet grass, cow-dung, and timber on it, spray it with water, and scatter dirt on it,

Seyyathāpi, bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa.

So tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṁsukena okireyya;

Suppose someone wanted to make a small fire flare up.

If they toss dry grass, cow-dung, and timber on it, blow on it, and don’t scatter dirt on it,

Seyyathāpi, bhikkhave, puriso mahantaṁ aggikkhandhaṁ nibbāpetukāmo assa.

So tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṁsukena okireyya;

Suppose someone wanted to extinguish a bonfire.

If they toss dry grass, cow-dung, and timber on it, blow on it, and don’t scatter dirt on it,

Seyyathāpi, bhikkhave, puriso mahantaṁ aggikkhandhaṁ nibbāpetukāmo assa.

So tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṁsukena ca okireyya;

Suppose someone wanted to extinguish a bonfire.

If they toss wet grass, cow-dung, and timber on it, spray it with water, and scatter dirt on it,

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa 12 10 En Ru

“Yasmiṁ kho, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

“Brahmin, there’s a time when your heart is overcome and mired in sensual desire and you don’t truly understand the escape from sensual desire that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

Suppose there was a bowl of water that was mixed with dye such as red lac, turmeric, indigo, or rose madder.

Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Suppose there was a bowl of water that was mixed with dye such as red lac, turmeric, indigo, or rose madder.

Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati …pe… paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Even a person with clear eyes checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in sensual desire … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

There’s a time when your heart is not overcome and mired in sensual desire and you truly understand the escape from sensual desire that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

Suppose there was a bowl of water that was not mixed with dye such as red lac, turmeric, indigo, or rose madder.

Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Suppose there was a bowl of water that was not mixed with dye such as red lac, turmeric, indigo, or rose madder.

A person with clear eyes checking their own reflection would truly know it and see it.

Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti …pe….

A person with clear eyes checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in sensual desire … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

sn46.56 Abhayasutta Bojjhaṅgasaṁyuttaṁ With Prince Abhaya kāmarāgapariyuṭṭhitena kāmarāgaparetena kāmarāgassa 3 0 En Ru

“Yasmiṁ kho, rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ na jānāti na passati—

ayampi kho, rājakumāra, hetu, ayaṁ paccayo aññāṇāya adassanāya.

“There’s a time when the heart is overcome and mired in sensual desire, without truly knowing and seeing the escape from sensual desire that has arisen.

This is a cause and reason for not knowing and not seeing.

sn46.111-120 sn46.111-120 Bojjhaṅgasaṁyuttaṁ Searches, Etc. kāmesanā 1 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā”ti vitthāretabbaṁ.

Esanāvaggo dvādasamo.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path. …”

sn46.111-120

sn46.121-129 sn46.121-129 Bojjhaṅgasaṁyuttaṁ Floods kāmogho 1 0 En Ru

Kāmogho, bhavogho, diṭṭhogho, avijjogho”ti.

vitthāretabbaṁ. "

The floods of sensuality, desire to be reborn, views, and ignorance.”

(Tell in full as in SN 45.171–179.) "

sn46.130 Uddhambhāgiyasutta Bojjhaṅgasaṁyuttaṁ Higher Fetters kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

Khandhā oruddhambhāgiyānīti. "

"


sn46.175-184 sn46.175-184 Bojjhaṅgasaṁyuttaṁ Another Series on Floods, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

Khandhā oruddhambhāgiyānīti.

sn46.175-184

sn46.175-184

sn47.3 Bhikkhusutta Satipaṭṭhānasaṁyuttaṁ A Monk pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.5 Akusalarāsisutta Satipaṭṭhānasaṁyuttaṁ A Heap of the Unskillful kāmacchandanīvaraṇaṁ 1 0 En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

‘Akusalarāsī’ti, bhikkhave, vadamāno ime pañca nīvaraṇe sammā vadamāno vadeyya.

The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

Rightly speaking, you’d call these five hindrances a ‘heap of the unskillful’.

sn47.6 Sakuṇagghisutta Satipaṭṭhānasaṁyuttaṁ A Hawk kāmaguṇā kāmūpasaṁhitā 3 0 En Ru

Yadidaṁ—pañca kāmaguṇā.

Katame pañca?

It’s the five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ayaṁ, bhikkhave, bhikkhuno agocaro paravisayo.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

This is not a mendicant’s own territory but the domain of others.

sn47.7 Makkaṭasutta Satipaṭṭhānasaṁyuttaṁ A Monkey yathākāmakaraṇīyo kāmaṁ kāmaguṇā kāmūpasaṁhitā 5 0 En Ru

Evañhi so, bhikkhave, makkaṭo pañcoḍḍito thunaṁ seti anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo luddassa.

Tamenaṁ, bhikkhave, luddo vijjhitvā tasmiṁyeva kaṭṭhakataṅgāre avassajjetvā yena kāmaṁ pakkamati.

And so the monkey, trapped at five points, just lies there screeching. He’d meet with tragedy and disaster, and the hunter can do what he wants with him.

The hunter spears him, pries him off that tarred block of wood, and goes wherever he wants.

Tamenaṁ, bhikkhave, luddo vijjhitvā tasmiṁyeva kaṭṭhakataṅgāre avassajjetvā yena kāmaṁ pakkamati.

Evaṁ so taṁ, bhikkhave, hoti yo agocare carati paravisaye.

The hunter spears him, pries him off that tarred block of wood, and goes wherever he wants.

That’s what happens when you roam out of your territory into the domain of others.
tasmiṁyeva kaṭṭhakataṅgāre → tasmiṁyeva makkaṭaṁ uddharitvā (bj, sya-all)

Evaṁ so taṁ → evaṁ hi taṁ (bj, pts1ed); evaṁ hetaṁ (sya-all) "

pañca kāmaguṇā.

Katame pañca?

It’s the five kinds of sensual stimulation.

What five?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,

sotaviññeyyā saddā …pe…

Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Sounds known by the ear …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ayaṁ, bhikkhave, bhikkhuno agocaro paravisayo.

Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

This is not a mendicant’s own territory but the domain of others.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick sikkhākāmā 1 1 En Ru

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Navamaṁ. "

Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "


sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters pakkāmi 1 0 En Ru

Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

Then Ānanda educated, encouraged, fired up, and inspired those nuns with a Dhamma talk, after which he got up from his seat and left.

Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn47.13 Cundasutta Satipaṭṭhānasaṁyuttaṁ With Cunda sikkhākāmā 1 1 En Ru

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Tatiyaṁ. "

Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "


sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā sikkhākāmā 1 3 En Ru

Ye hi keci, bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, bhikkhave, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Catutthaṁ. "

Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "


sn47.15 Bāhiyasutta Satipaṭṭhānasaṁyuttaṁ With Bāhiya pakkāmi 1 0 En Ru

Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.16 Uttiyasutta Satipaṭṭhānasaṁyuttaṁ With Uttiya pakkāmi 1 0 En Ru

Atha kho āyasmā uttiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

And then Venerable Uttiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then Uttiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.20 Janapadakalyāṇīsutta Satipaṭṭhānasaṁyuttaṁ The Finest Lady in the Land jīvitukāmo amaritukāmo sukhakāmo 3 2 En Ru

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Tamenaṁ evaṁ vadeyya:

Then a person would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

They’d say to him,

sn47.46 Pātimokkhasaṁvarasutta Satipaṭṭhānasaṁyuttaṁ Restraint in the Monastic Code pakkāmi 1 0 En Ru

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.50 Āsavasutta Satipaṭṭhānasaṁyuttaṁ Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—

ime kho, bhikkhave, tayo āsavā.

The defilements of sensuality, desire to be reborn, and ignorance.

These are the three defilements.

sn47.85-94 sn47.85-94 Satipaṭṭhānasaṁyuttaṁ Searches, Etc. kāmesanā 1 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā”ti

vitthāretabbaṁ.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path. …”

(Tell in full as in SN 45.161–170.)

sn47.95-104 sn47.95-104 Satipaṭṭhānasaṁyuttaṁ Higher Fetters, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn48.10 Dutiyavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (2nd) kāmehi 1 0 En Ru

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

sn48.40 Uppaṭipāṭikasutta Indriyasaṁyuttaṁ Irregular Order kāmehi 1 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati,

ettha cuppannaṁ dukkhindriyaṁ aparisesaṁ nirujjhati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

That’s where the faculty of pain that’s arisen ceases without anything left over.

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha pakkāmi 1 1 En Ru

Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhū āmantesi:

And then the brahmin Uṇṇābha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Then, not long after he had left, the Buddha addressed the mendicants:

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati kāmesu kāmacchandaṁ 2 1 En Ru

So khvāhaṁ, bhante, imesaṁyeva pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapanno.

Tatrapi maṁ evaṁ jānanti:

Because of developing and cultivating these same five faculties I lost desire for sensual pleasures. When my body broke up, after death, I was reborn in a good place, in the Brahmā realm.

There they know me as

sn48.115-124 sn48.115-124 Indriyasaṁyuttaṁ Floods, etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti. "

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low. "

sn48.169-178 sn48.169-178 Indriyasaṁyuttaṁ Another Series on Floods, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn49.35-44 sn49.35-44 Sammappadhānasaṁyuttaṁ Ten Discourses on Searches, Etc. kāmesanā 1 0 En Ru

Kāmesanā, bhavesanā, brahmacariyesanā—

imā kho, bhikkhave, tisso esanā.

The search for sensual pleasures, the search for continued existence, and the search for a spiritual path.

These are the three searches.

sn49.45-54 sn49.45-54 Sammappadhānasaṁyuttaṁ Floods, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn50.99-108 sn50.99-108 Balasaṁyuttaṁ Another Series on Floods, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna saṁvejetukāmena 1 0 En Ru

“Tumheva kho, bhikkhave, saṁvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo, saṅkampito sampakampito sampacālito.

Taṁ kiṁ maññatha, bhikkhave,

“Wanting to strike awe in you, the mendicant Moggallāna made the longhouse shake and rock and tremble with his toe.

What do you think, mendicants?

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis kāmaguṇe 4 0 En Ru

Yo, bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo—

ayaṁ vuccati, bhikkhave, bahiddhā vikkhitto chando.

It’s when enthusiasm is frequently scattered and diffused externally on account of the five kinds of sensual stimulation.

This is called enthusiasm scattered externally.

Yaṁ, bhikkhave, vīriyaṁ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṁ anuvisaṭaṁ—idaṁ vuccati, bhikkhave, bahiddhā vikkhittaṁ vīriyaṁ …pe….

Kathañca, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti?

sn51.20

sn51.20

Yaṁ, bhikkhave, cittaṁ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṁ anuvisaṭaṁ—

idaṁ vuccati, bhikkhave, bahiddhā vikkhittaṁ cittaṁ …pe…

sn51.20

sn51.20

Yā, bhikkhave, vīmaṁsā bahiddhā pañca kāmaguṇe ārabbha anuvikkhittā anuvisaṭā—

ayaṁ vuccati, bhikkhave, bahiddhā vikkhittā vīmaṁsā …pe…

It’s when inquiry is frequently scattered and diffused externally on account of the five kinds of sensual stimulation.

This is called inquiry scattered externally. …

sn51.77-86 sn51.77-86 Iddhipādasaṁyuttaṁ Floods, Etc. kāmaguṇā 1 0 En Ru

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn53.1-12 sn53.1-12 Jhānasaṁyuttaṁ Absorptions, Etc. kāmehi 2 1 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …

sn53.45-54 sn53.45-54 Jhānasaṁyuttaṁ Floods, etc. kāmehi kāmaguṇā 2 0 En Ru

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…

It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …

Kāmaguṇā nīvaraṇā,

khandhā oruddhambhāgiyāti.

kinds of sensual stimulation, hindrances,

aggregates, and fetters high and low.

sn54.6 Ariṭṭhasutta Ānāpānasaṁyuttaṁ With Ariṭṭha kāmesu kāmacchando 4 0 En Ru

“Atītesu me, bhante, kāmesu kāmacchando pahīno, anāgatesu me kāmesu kāmacchando vigato, ajjhattabahiddhā ca me dhammesu paṭighasaññā suppaṭivinītā.

So satova assasissāmi, satova passasissāmi.

“Sir, I’ve given up desire for sensual pleasures of the past. I’m rid of desire for sensual pleasures of the future. And I have eliminated perception of repulsion regarding phenomena internally and externally.

Just mindful, I will breathe in. Mindful, I will breathe out.
ajjhattabahiddhā → ajjhattaṁ bahiddhā (sya-all, km, pts1ed, mr)

So → sohaṁ (?) "

sn54.7 Mahākappinasutta Ānāpānasaṁyuttaṁ About Mahākappina nikāmalābhī 1 0 En Ru

“Yassa, bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā, na cittassa iñjitattaṁ vā hoti phanditattaṁ vā, tassa so, bhikkhave, bhikkhu samādhissa nikāmalābhī akicchalābhī akasiralābhī.

Katamassa ca, bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā, na cittassa iñjitattaṁ vā hoti phanditattaṁ vā?

“Mendicants, when an immersion has been developed and cultivated there’s no disturbance or trembling of the body or mind. That mendicant gets such immersion when he wants, without trouble or difficulty.

And what is that immersion?

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp kāmehi 1 2 En Ru

‘vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyyan’ti,

ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.

‘Quite secluded from sensual pleasures, secluded from unskillful qualities, may I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.’

So let them closely focus on this immersion due to mindfulness of breathing.

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt kāmacchandanīvaraṇaṁ 2 0 En Ru

Kāmacchandanīvaraṇaṁ pahāya viharanti, byāpādanīvaraṇaṁ …pe…

thinamiddhanīvaraṇaṁ …

The hindrances of sensual desire, ill will,

dullness and drowsiness,

Kāmacchandanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ;

byāpādanīvaraṇaṁ pahīnaṁ …pe…

The hindrances of sensual desire,

ill will,

sn55.1 Cakkavattirājasutta Sotāpattisaṁyuttaṁ A Wheel-Turning Monarch kāmaguṇehi 1 0 En Ru

“kiñcāpi, bhikkhave, rājā cakkavattī catunnaṁ dīpānaṁ issariyādhipaccaṁ rajjaṁ kāretvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati devānaṁ tāvatiṁsānaṁ sahabyataṁ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, atha kho so aparimuttova nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā.

Kiñcāpi, bhikkhave, ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti, so catūhi dhammehi samannāgato, atha kho so parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“Mendicants, suppose a wheel-turning monarch were to rule as sovereign lord over these four continents. And when his body breaks up, after death, he’s reborn in a good place, a heavenly realm, in the company of the gods of the Thirty-Three. There he entertains himself in the Garden of Delight, escorted by a band of nymphs, and supplied and provided with the five kinds of heavenly sensual stimulation. Still, as he’s lacking four things, he’s not exempt from hell, the animal realm, or the ghost realm. He’s not exempt from places of loss, bad places, the underworld.

Now suppose a noble disciple wears rags and feeds on scraps of almsfood. Still, as they have four things, they’re exempt from hell, the animal realm, or the ghost realm. They’re exempt from places of loss, bad places, the underworld.
cakkavattī → cakkavatti (sya-all, km, pts1ed, mr) | aparimuttova → aparimutto ca (sya-all, km, pts1ed, mr)

parimutto → parimutto ca (sya-all, km, pts1ed, mr) "

sn55.3 Dīghāvuupāsakasutta Sotāpattisaṁyuttaṁ With Dīghāvu pakkāmi 1 0 En Ru

Atha kho bhagavā dīghāvuṁ upāsakaṁ iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi.

Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi.

When the Buddha had given this advice he got up from his seat and left.

Not long after the Buddha left, Dīghāvu passed away.

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains niyyātukāmo 1 2 En Ru

“Idha mayaṁ, bhante, yadā rājā pasenadi kosalo uyyānabhūmiṁ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā te kappetvā, yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṁ purato ekaṁ pacchato nisīdāpema.

Tāsaṁ kho pana, bhante, bhaginīnaṁ evarūpo gandho hoti, seyyathāpi nāma gandhakaraṇḍakassa tāvadeva vivariyamānassa, yathā taṁ rājakaññānaṁ gandhena vibhūsitānaṁ.

“Sir, it’s when King Pasenadi of Kosala wants to go and visit a park. We have to harness and prepare his royal elephants. Then we have to seat his dear and beloved wives on the elephants, one in front of us, and one behind.

Those sisters smell like a freshly opened perfume box; that’s how the royal ladies smell with makeup on.

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate evaṅkāmā evaṅkāmānaṁ jīvitukāmo amaritukāmo sukhakāmo jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ kāmesumicchācārā 14 0 En Ru

‘ahaṁ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.

Yo kho maṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhappaṭikūlaṁ jīvitā voropeyya, na metaṁ assa piyaṁ manāpaṁ.

‘I want to live and don’t want to die; I want to be happy and recoil from pain.

Since this is so, if someone were to take my life, I wouldn’t like that.

Yo kho maṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhappaṭikūlaṁ jīvitā voropeyya, na metaṁ assa piyaṁ manāpaṁ.

Ahañceva kho pana paraṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhappaṭikūlaṁ jīvitā voropeyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ.

Since this is so, if someone were to take my life, I wouldn’t like that.

But others also want to live and don’t want to die; they want to be happy and recoil from pain. So if I were to take the life of someone else, they wouldn’t like that either.

Ahañceva kho pana paraṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhappaṭikūlaṁ jīvitā voropeyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ.

Yo kho myāyaṁ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo.

But others also want to live and don’t want to die; they want to be happy and recoil from pain. So if I were to take the life of someone else, they wouldn’t like that either.

The thing that is disliked by me is also disliked by others.

So iti paṭisaṅkhāya attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati.

Evamassāyaṁ kāyasamācāro tikoṭiparisuddho hoti.

Reflecting in this way, they give up sexual misconduct themselves. And they encourage others to give up sexual misconduct, praising the giving up of sexual misconduct.

So their bodily behavior is purified in three points.

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) pakkāmi 1 0 En Ru

Atha kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

After expressing his appreciation to Anāthapiṇḍika with these verses, Sāriputta got up from his seat and left.

Then Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) kāmesumicchācārī 1 0 En Ru

yaṁ, gahapati, kāmesumicchācārī …pe…

yaṁ, gahapati, musāvādī …pe…

Anyone who commits sexual misconduct …

Anyone who lies …

sn55.37 Mahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma kāmesumicchācārā 1 0 En Ru

“Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti—

ettāvatā kho, mahānāma, upāsako sīlasampanno hotī”ti.

“When a lay follower doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence,

they’re considered to be an ethical lay follower.”

sn55.43 Tatiyaabhisandasutta Sotāpattisaṁyuttaṁ Overflowing Merit (3rd) puññakāmo 1 0 En Ru

“Yo puññakāmo kusale patiṭṭhito,

Bhāveti maggaṁ amatassa pattiyā;

“One who desires merit, grounded in the skillful,

develops the path to realize the deathless.

sn55.54 Gilānasutta Sotāpattisaṁyuttaṁ Sick kāmaguṇesu kāmehi kāmā 6 0 En Ru

‘atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekkhā’ti?

So ce evaṁ vadeyya:

‘But are you concerned for the five kinds of human sensual stimulation?’

If they reply,

‘atthi me mānusakesu pañcasu kāmaguṇesu apekkhā’ti, so evamassa vacanīyo:

‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca.

‘I am,’ they should say:

‘Good sir, heavenly sensual pleasures are better than human sensual pleasures.

‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca.

Sādhāyasmā, mānusakehi kāmehi cittaṁ vuṭṭhāpetvā cātumahārājikesu devesu cittaṁ adhimocehī’ti.

‘Good sir, heavenly sensual pleasures are better than human sensual pleasures.

It would be good to turn your mind away from human sensual pleasures and fix it on the gods of the Four Great Kings.’

Sādhāyasmā, mānusakehi kāmehi cittaṁ vuṭṭhāpetvā cātumahārājikesu devesu cittaṁ adhimocehī’ti.

So ce evaṁ vadeyya:

It would be good to turn your mind away from human sensual pleasures and fix it on the gods of the Four Great Kings.’

If they reply,
cātumahārājikesu → cātummahārājikesu (bj, sya-all, km, pts1ed)

upasaṁharāmī’ti → upasaṁhatanti (bj, sya-all)

‘mānusakehi me kāmehi cittaṁ vuṭṭhitaṁ, cātumahārājikesu devesu cittaṁ adhimocitan’ti, so evamassa vacanīyo:

‘cātumahārājikehi kho, āvuso, devehi tāvatiṁsā devā abhikkantatarā ca paṇītatarā ca.

‘I have done so,’ they should say:

‘Good sir, the gods of the Thirty-Three are better than the gods of the Four Great Kings …

sn56.7 Vitakkasutta Saccasaṁyuttaṁ Thoughts kāmavitakkaṁ 1 0 En Ru

kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.

Taṁ kissa hetu?

sensual, malicious, and cruel thoughts.

Why is that?

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Сутта запуска колеса Учения о Действительности kāmesu kāmasukhallikānuyogo kāmataṇhā 3 0 En Ru

Yo cāyaṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, yo cāyaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito.

Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Это и какая-либо в желаниях-страстях связь с приятностью желаний низкая, обыденная, общепринятая, неблагородная, не имеющая значения, это и какая-либо связь с самоумерщвлением болезненная, неблагородная, не имеющая значения.

К этим, монахи, обеим границам не подводит серединная практика постигнутая Татхагатой дающая вИдение, дающая знание, способствует равностности, познанию, пробуждению, установлению / охлаждению / ниббане.

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṁ kho pana, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ—

цепляние желания-страсти, цепляние вовлеченности / индивидуального существования, цепляние невовлеченности.

Это, монахи, устранение боли - благородная истина -

sn56.13 Khandhasutta Saccasaṁyuttaṁ Aggregates kāmataṇhā 1 0 En Ru

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.

craving for sensual pleasures, craving to continue existence, and craving to end existence.

This is called the noble truth of the origin of suffering.

sn56.14 Ajjhattikāyatanasutta Saccasaṁyuttaṁ Interior Sense Fields kāmataṇhā 1 0 En Ru

Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā—

idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.

sn56.14

sn56.14

sn56.73 Kāmesumicchācārasutta Saccasaṁyuttaṁ Sexual Misconduct kāmesumicchācārasutta kāmesumicchācārā kāmesu 5 0 En Ru

Kāmesumicchācārasutta

… “Evameva kho, bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā; atha kho eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā …pe….

Sexual Misconduct

“… the sentient beings who refrain from sexual misconduct are few, while those who don’t refrain are many. …” "
Kāmesumicchācārasutta → kāmesu (pts1ed) "


sn56.80 Gandhavilepanasutta Saccasaṁyuttaṁ Perfumes and Makeup kāmesu 1 0 En Ru

Pāṇaṁ adinnaṁ kāmesu,

musāvādañca pesuññaṁ;

sn56.80

sn56.80