Kāmā exc. akāmak yenakāma lokāmisa 170 texts and 548 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.209-218 an1.209 sikkhākāmānaṁ 1 0 En Ru

“Etadaggaṁ, bhikkhave, mama sāvakānaṁ bhikkhūnaṁ sikkhākāmānaṁ yadidaṁ rāhulo.
“The foremost of my monk disciples who want to train is Rāhula.

an2.32-41 an2.36 kāmānaṁyeva 1 2 En Ru

So kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
They simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures.

an3.39 Sukhumālasutta A Delicate Lifestyle kāmāni 1 0 En Ru

Kāmāni paṭisevituṁ;
to indulge in sensual pleasures;

an3.57 Vacchagottasutta With Vacchagotta anabbhakkhātukāmā 1 0 En Ru

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.
For we don’t want to misrepresent Master Gotama.”

an3.58 Tikaṇṇasutta With Tikaṇṇa kāmāsavāpi 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.59 Jāṇussoṇisutta With Jānussoṇi kāmāsavāpi 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.66 Sāḷhasutta With Sāḷha and His Friend kāmāsavāpi 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.86 Paṭhamasikkhāsutta Training (1st) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha attakāmā kulaputtā sikkhanti.
“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

an3.87 Dutiyasikkhāsutta Training (2nd) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.
“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

an3.88 Tatiyasikkhāsutta Training (3rd) attakāmā 1 0 En Ru

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.
“Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.

an3.91 Saṅkavāsutta At Paṅkadhā sikkhākāmā 8 0 En Ru

Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Kassapa, take the case of a senior mendicant who doesn’t want to train and doesn’t praise taking up the training. They don’t encourage other mendicants who don’t want to train to take up the training. And they don’t truthfully and correctly praise at the right time those mendicants who do want to train. I don’t praise that kind of senior mendicant.
navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Take the case of a junior mendicant who doesn’t want to train …
Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Kassapa, take the case of a senior mendicant who does want to train and praises taking up the training. They encourage other mendicants who don’t want to train to take up the training. And they truthfully and correctly praise at the right time those mendicants who do want to train. I praise that kind of senior mendicant.
navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Take the case of a junior mendicant who wants to train …

an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma kāmānaṁ 3 0 En Ru

Idha, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti;
One teacher advocates the complete understanding of sensual pleasures,
Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti;
One teacher advocates the complete understanding of sensual pleasures and forms,
Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti, vedanānaṁ pariññaṁ paññāpeti.
One teacher advocates the complete understanding of sensual pleasures, forms, and feelings.

an4.10 Yogasutta Yokes kāmānaṁ 4 0 En Ru

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape. atthaṅgamañca → atthagamañca (bj, pts1ed)
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside. appajānato → nappajānato (sya-all, km, mr) | kāmanandī → kāmanandi (bj, sya-all, km) | kāmasneho → kāmasineho (bj, sya-all)
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.

an4.184 Abhayasutta Fearless kāmā 2 0 En Ru

‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.
‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’
‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.
‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins kāmā kāmānaṁyeva 2 0 En Ru

‘sabbe kāmā aniccā dukkhā vipariṇāmadhammā’ti.
‘All sensual pleasures are impermanent, suffering, and perishable.’
Api ca yadeva tattha saccaṁ tadabhiññāya kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rather, they simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures, having had insight into the truth of that.

an4.193 Bhaddiyasutta With Bhaddiya anabbhakkhātukāmā 1 0 En Ru

‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

an4.198 Attantapasutta Fervent Mortification of Oneself kāmāsavāpi 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an5.7 Kāmasutta Sensual Pleasures kāmā kāmā’tveva atthakāmāya 7 1 En Ru

Labbhā, bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā.
Because a youth can get sensual pleasures of this kind or that. Labbhā → labbhā hi (sya-all)
Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā, sabbe kāmākāmā’tveva saṅkhaṁ gacchanti.
Now, all sensual pleasures are just reckoned as ‘sensual pleasures’, regardless of whether they’re inferior, average, or superior.
Karaṇīyañca kho etaṁ, bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṁ upādāya.
Still, it should be done by a nurse who wants what’s best for him, out of kindness and compassion. etaṁ → evaṁ (sya-all, pts1ed, mr)

an5.33 Uggahasutta With Uggaha atthakāmā 1 0 En Ru

‘yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṅkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti.
‘Our parents will give us to a husband wanting what’s best, out of kindness and compassion. We will get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.’ yassa vo → yassa kho (si, sya-all, km); yassa (pts1ed)

an5.55 Mātāputtasutta Mother and Son dassanakāmā 4 0 En Ru

Te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ.
They wanted to see each other often.
Mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi;
The mother wanted to see her son often,
bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ, mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi, puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi.
an5.55

an5.57 Abhiṇhapaccavekkhitabbaṭhānasutta Subjects for Regular Reviewing kāmāni 1 0 En Ru

Kāmāni paṭisevituṁ;
to indulge in sensual pleasures;

an5.75 Paṭhamayodhājīvasutta Warriors (1st) kāmāsavāpi 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, his mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) kāmā 23 5 En Ru

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. bahupāyāsā → bahūpāyāsā (bj, sya-all, km, pts1ed) "
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
With the similes of a skeleton …
Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a scrap of meat …
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a grass torch …
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a pit of glowing coals …
Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a dream …
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
borrowed goods …
Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
fruit on a tree …
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a butcher’s knife and chopping block …
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a staking sword …
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
With the simile of a skeleton …
Maṁsapesūpamā kāmā vuttā bhagavatā …pe… tiṇukkūpamā kāmā vuttā bhagavatā … aṅgārakāsūpamā kāmā vuttā bhagavatā … supinakūpamā kāmā vuttā bhagavatā … yācitakūpamā kāmā vuttā bhagavatā … rukkhaphalūpamā kāmā vuttā bhagavatā … asisūnūpamā kāmā vuttā bhagavatā … sattisūlūpamā kāmā vuttā bhagavatā … sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
an5.76 a scrap of meat … a grass torch … a pit of glowing coals … a dream … borrowed goods … fruit on a tree … a butcher’s knife and chopping block … a staking sword … a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.

an5.80 Catutthaanāgatabhayasutta Future Perils (4th) kalyāṇakāmā kalyāṇakāmā 6 0 En Ru

Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ cīvare kalyāṇakāmā.
In a future time there will be mendicants who like nice robes.
Te cīvare kalyāṇakāmā samānā riñcissanti paṁsukūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;
They will neglect the practice of wearing rag robes and the practice of frequenting remote lodgings in the wilderness and the forest.
Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ piṇḍapāte kalyāṇakāmā.
Furthermore, in a future time there will be mendicants who like nice almsfood.
Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;
They will neglect the practice of walking for almsfood and the practice of frequenting remote lodgings in the wilderness and the forest.
Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ senāsane kalyāṇakāmā.
Furthermore, in a future time there will be mendicants who like nice lodgings.
Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;
They will neglect the practice of staying at the root of a tree and the practice of frequenting remote lodgings in the wilderness and the forest. rukkhamūlikattaṁ → āraññakattaṁ (sya-all, km) "

an5.143 Sārandadasutta At Sārandada kāmādhimuttānaṁ kāmādhimuttānaṁva 5 0 En Ru

Kāmādhimuttānaṁ vata bho licchavīnaṁ kāmaṁyeva ārabbha antarākathā udapādi.
“You Licchavis are so fixated on sensual pleasures, that’s the only discussion that came up! Kāmādhimuttānaṁ vata bho licchavīnaṁ → kāmādhimuttānaṁ vata vo licchavīnaṁ (bj); kāmādhimuttānaṁ vata vo licchavī (sya-all); kāmādhimuttānaṁva vo licchavī (?)

an5.200 Nissāraṇīyasutta Elements of Escape kāmānaṁ 1 0 En Ru

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.
This is how the escape from sensual pleasures is explained.

an6.16 Nakulapitusutta Nakula’s Father dassanakāmā atthakāmā 4 0 En Ru

‘nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā’ti.
‘When I’ve gone, the housewife Nakula’s mother won’t want to see the Buddha and his Saṅgha of mendicants.’
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.
to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā”ti.
to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.” "

an6.23 Bhayasutta Dangers kāmānametaṁ kāmā 11 10 En Ru

“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;
“‘Danger’, mendicants, is a term for sensual pleasures.
‘dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;
‘Suffering’,
‘rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;
‘disease’,
‘gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;
‘boil’,
‘saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;
‘snare’,
‘paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
and ‘bog’ are terms for sensual pleasures.
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?
And why is ‘danger’ a term for sensual pleasures?
Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.
paṅkoti kāmānametaṁ adhivacanaṁ?
and ‘bog’ terms for sensual pleasures?
Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṁ adhivacananti.
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from suffering, disease, boils, chains, or bogs in the present life or in lives to come. That is why these are terms for sensual pleasures.
Ete kāmā pavuccanti,
These describe the sensual pleasures

an6.63 Nibbedhikasutta Penetrative kāmā kāmānaṁ kāmāsavo 25 0 En Ru

Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā.
Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known. kāmanirodho → kāmānaṁ nirodho (mr) | kāmanirodhagāminī → kāmanirodhagāmini (pts1ed); kāmānaṁ nirodhagāminī (mr)
Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā’ti, iti kho panetaṁ vuttaṁ.
‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’ That’s what I said,
Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti—
However, these are not sensual pleasures. In the training of the Noble One they’re called ‘kinds of sensual stimulation’. ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete → te kāmaguṇā nāma nete kāmā (mr)
Nete kāmā yāni citrāni loke;
The world’s pretty things aren’t sensual pleasures. Nete → na te (sya-all)
Katamo ca, bhikkhave, kāmānaṁ nidānasambhavo?
And what is the source of sensual pleasures?
Phasso, bhikkhave, kāmānaṁ nidānasambhavo.
Contact is their source.
Katamā ca, bhikkhave, kāmānaṁ vemattatā?
And what is the diversity of sensual pleasures?
Ayaṁ vuccati, bhikkhave, kāmānaṁ vemattatā.
This is called the diversity of sensual pleasures.
Katamo ca, bhikkhave, kāmānaṁ vipāko?
And what is the result of sensual pleasures?
Yaṁ kho, bhikkhave, kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, kāmānaṁ vipāko.
When one who desires sensual pleasures creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of sensual pleasures.
Yato kho, bhikkhave, ariyasāvako evaṁ kāme pajānāti, evaṁ kāmānaṁ nidānasambhavaṁ pajānāti, evaṁ kāmānaṁ vemattataṁ pajānāti, evaṁ kāmānaṁ vipākaṁ pajānāti, evaṁ kāmanirodhaṁ pajānāti, evaṁ kāmanirodhagāminiṁ paṭipadaṁ pajānāti, so imaṁ nibbedhikaṁ brahmacariyaṁ pajānāti kāmanirodhaṁ.
When a noble disciple understands sensual pleasures in this way—and understands their source, diversity, result, cessation, and the practice that leads to their cessation—they understand that this penetrative spiritual life is the cessation of sensual pleasures. Yato kho → yato ca kho (bahūsu)
Kāmā, bhikkhave, veditabbā …pe… kāmanirodhagāminī paṭipadā veditabbāti,
‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’ kāmanirodhagāminī → … gāmini (bj, pts1ed)
kāmāsavo, bhavāsavo, avijjāsavo.
the defilements of sensuality, desire to be reborn, and ignorance.

an7.37 Dutiyamittasutta A Friend (2nd) atthakāmānukampato 1 0 En Ru

atthakāmānukampato;
benevolent and compassionate,

an7.63 Bhariyāsutta Kinds of Wives akammakāmā 1 0 En Ru

Akammakāmā alasā mahagghasā,
She’s an idle glutton who doesn’t want to work.

an7.68 Dhammaññūsutta One Who Knows the Teachings dassanakāmā sotukāmā 2 0 En Ru

Dve puggalā ariyānaṁ dassanakāmā
Two people like to see the noble ones:
Dve puggalā saddhammaṁ sotukāmā
Two people like to hear the true teaching:

an8.11 Verañjasutta At Verañjā kāmāsavāpi 1 2 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

an8.12 Sīhasutta With Sīha anabbhakkhātukāmā kāmānaṁ avaṇṇakāmā 5 1 En Ru

Anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti.
For we don’t want to misrepresent the Blessed One.”
dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
an8.12 a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.
Alaṁ ayyo dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa.
“Enough, sir. For a long time those venerables have wanted to discredit the Buddha, his teaching, and his Saṅgha.

an8.21 Paṭhamauggasutta With Ugga of Vesālī kāmānaṁ 1 1 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.
with a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

an8.22 Dutiyauggasutta With Ugga of Elephant Village kāmānaṁ 1 1 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.
an8.22 a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.

an8.28 Dutiyabalasutta Powers (2nd) kāmā 2 0 En Ru

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.
Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities atthakāmā 1 2 En Ru

Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

an8.47 Dutiyavisākhāsutta With Visākhā on the Lovable Gods atthakāmā 1 0 En Ru

Idha, visākhe, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī …pe….
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely. …

an8.48 Nakulamātāsutta With Nakula’s Mother on the Lovable Gods atthakāmā 1 0 En Ru

Idha, nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

an8.55 Ujjayasutta With Ujjaya gantukāmā 1 3 En Ru

“mayaṁ, bho gotama, pavāsaṁ gantukāmā.
“Master Gotama, we wish to travel abroad.

an8.56 Bhayasutta Danger kāmānametaṁ kāmā kāmādhivacanasuttaṁ 14 12 En Ru

Bhayasutta
Danger Bhayasutta → kāmādhivacanasuttaṁ (bj)
“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
“Mendicants, ‘danger’ is a term for sensual pleasures.
‘Dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘Suffering’,
‘Rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘disease’,
‘Gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘boil’,
‘Sallan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘dart’,
‘Saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘snare’,
‘Paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
‘bog’,
‘Gabbho’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.
and ‘womb’ are terms for sensual pleasures.
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?
And why is ‘danger’ a term for sensual pleasures?
Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.
‘gabbho’ti kāmānametaṁ adhivacanaṁ?
and ‘womb’ terms for sensual pleasures?
Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṁ adhivacanaṁ.
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from wombs in the present life or in lives to come. That is why ‘womb’ is a term for sensual pleasures.
ete kāmā pavuccanti;
These describe the sensual pleasures

an9.33 Anupubbavihārasamāpattisutta The Nine Progressive Meditative Attainments kāmā 3 0 En Ru

Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi.
Where sensual pleasures cease, and those who have thoroughly ended sensual pleasures meditate, I say: ‘Clearly those venerables are desireless, extinguished, crossed over, and gone beyond in that respect.’
‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti—
If someone should say, ‘I do not know or see where sensual pleasures cease’,
Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti.
That’s where sensual pleasures cease.’

an9.41 Tapussasutta With the Householder Tapussa kāmārāmā kāmārāmānaṁ 4 8 En Ru

“Mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā.
“Honorable Ānanda, we are laypeople who enjoy sensual pleasures. We like sensual pleasures, we love them and take joy in them.
Tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ.
But renunciation seems like an abyss.
‘mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ’.
an9.41

an9.72 Cetasovinibandhasutta Emotional Shackles nīvaraṇākāmā 1 0 En Ru

Sikkhā nīvaraṇākāmā,
an9.72

an10.29 Paṭhamakosalasutta Kosala (1st) kāmānaṁ kāmānañcāhaṁ 2 4 En Ru

‘samaṇo gotamo na kāmānaṁ pariññaṁ paññāpeti, na rūpānaṁ pariññaṁ paññāpeti, na vedanānaṁ pariññaṁ paññāpetī’ti.
‘The ascetic Gotama doesn’t advocate the complete understanding of sensual pleasures, forms, or feelings.’
Kāmānañcāhaṁ, bhikkhave, pariññaṁ paññāpemi, rūpānañca pariññaṁ paññāpemi, vedanānañca pariññaṁ paññāpemi, diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṁ paññāpemī”ti.
But I do advocate the complete understanding of sensual pleasures, forms, and feelings. And I advocate complete extinguishment by not grasping in this very life, wishless, extinguished, and cooled.” "

an10.30 Dutiyakosalasutta Kosala (2nd) dassanakāmā 1 0 En Ru

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For I want to see the Buddha.”

an10.46 Sakkasutta Сакка Сутта kāmā 1 0 En Ru

Kāmā hi, bhante, aniccā tucchā musā mosadhammā”ti.
“Страсти-желания, почтенный, ненадежны, пусты, ложны, замутненные явления”.

an10.90 Khīṇāsavabalasutta The Powers of One Who has Ended Defilements kāmā 2 0 En Ru

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.
Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

an10.93 Kiṁdiṭṭhikasutta What Is Your View? appasaddakāmā 1 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.
Such venerables like the quiet, are educated to be quiet, and praise the quiet.

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita appasaddakāmā 1 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.
Such venerables like the quiet, are educated to be quiet, and praise the quiet.

an11.13 Nandiyasutta With Nandiya atthakāmā 1 3 En Ru

yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā’ti.
to have good friends who advise and instruct me out of kindness and compassion.’

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka dassanakāmā 1 2 En Ru

Dassanakāmā hi mayaṁ, bhante, āyasmantaṁ ānandan”ti.
For I want to see him.”

dn1 Brahmajālasutta Брахмаджала Сутта kāmāvacaro kāmā 2 2 En Ru

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.
Существует ведь, досточтимый, другое свое ‘я’ — божественное, имеющее форму, принадлежащее к миру чувственного, питающееся материальной пищей.
Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
Ведь чувственные удовольствия, досточтимый, непостоянны, приносят несчастье, изменчивы по природе, с их изменчивостью и превратностью возникают горе, плач, несчастье, неудовлетворенность, беспокойство.

dn2 Sāmaññaphalasutta Самана Пхала Сутта kāmāsavāpi 2 36 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества.

dn3 Ambaṭṭhasutta Амбаттха Сутта akāmā kāmānaṁ 2 7 En Ru

“ayaṁ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo.
«Вот, Амбаттха, тебе задается вопрос, связанный с истиной, на который следует ответить без страсти.
dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.
проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

dn4 Soṇadaṇḍasutta Сонаданда Сутта adhiyitukāmā 1 3 En Ru

Bhavañhi soṇadaṇḍo bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…
Ведь досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текста, желая изучать священные тексты, то по этой причине не досточтимый Сонаданда должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Сонаданду.

dn5 Kūṭadantasutta Кутаданта Сутта adhiyitukāmā kāmānaṁ 2 2 En Ru

Bhavañhi kūṭadanto bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā …pe…
Ведь досточтимый Кутаданта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Кута-данта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты, то по этой причине не досточтимый Кутаданта должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Кутаданту.
dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
проповедь о даянии, проповедь о нравственности, проповедь о небе и преподнес наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

dn6 Mahālisutta Махали Сутта dassanakāmā 2 0 En Ru

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.
Ведь мы желаем видеть этого Готаму».
dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
Ведь мы желаем видеть Благостного, архата, всецело просветленного».

dn8 Mahāsīhanādasutta Маха Сиханада Сутта anabbhakkhātukāmā 1 2 En Ru

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.
Ведь мы не хотим клеветать на досточтимого Готаму».

dn10 Subhasutta Субха Сутта kāmāsavāpi 2 25 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.
[когда] у него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства существования, ум освобождается от порочного свойства невежества, и в освобожденном возникает знание, что он освобожден, и он постигает: „Уничтожено следующее рождение, исполнен [обет] целомудрия, сделано то, что надлежит сделать, нет ничего вслед за этим состоянием“ —

dn14 Mahāpadānasutta Большое наставление о наследии kāmānaṁ 3 18 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.
Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.
Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта kāmāsavā gantukāmā sikkhākāmā 10 14 En Ru

kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā, pāraṁ gantukāmā.
Одни люди стали искать лодку, другие стали искать плот, третьи стали сплетать стебли, желая перебраться на другой берег.
kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
Ибо те, Ананда, которые теперь или же с моей кончиной пребудут, [видя] свет в самих себе и прибежище в самих себе, не [видя] прибежища в чем-либо ином; [видя] свет в истине и прибежище в истине, не [видя] прибежища в чем-либо ином, которые стремятся к учению, — те мои монахи, Ананда, достигнут вершины».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».
kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».

dn19 Mahāgovindasutta Махаговинда Сутта kāmā kāmāni ñātikāmānaṁ bhattukāmānaṁ 4 6 En Ru

Ko nu kho pana, bho, jānāti, madanīyā kāmā?
Кто же знает, почтенные? Чувственные удовольствия опьяняют.
“Sace jahatha kāmāni,
„Если вы оставляете чувственные удовольствия,
“Tvaññeva no ñāti ñātikāmānaṁ, tvaṁ pana bhattā bhattukāmānaṁ.
„Ты — наш родственник из желанных родственников, ты и супруг из желанных супругов.

dn21 Sakkapañhasutta Саккапаньха Сутта sukhakāmā kāmābhibhū 2 2 En Ru

sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā”ti.
ведь боги, люди, асуры, наги, гандхаббы и многие другие сонмы [существ] желают счастья».
Kāmābhibhū sakyamunīti ñāyati;
победивший чувственность, зовущийся мудрецом из сакьев.

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā 8 7 En Ru

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṁ saṅgati samāgamo samodhānaṁ missībhāvo,
Здесь, когда некто имеет нежелательное, нелюбимое, непривлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления; или происходит связь, контакт, взаимоотношения, взаимодействие с теми, кто желает зла, кто желает нанести вред, кто желает неудобства, кто желает не достичь свободы от оков –
Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṁ asaṅgati asamāgamo asamodhānaṁ amissībhāvo,
Здесь некто имеет желательное, любимое, привлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления или имеет связь, соприкосновение, взаимоотношения, взаимодействие с теми, кто желает добра, кто желает принести пользу, кто желает удобства, кто желает достичь свободы от оков, с матерью, отцом, братом, сестрой, друзьями, коллегами или родственниками, а потом лишается этой связи, соприкосновения, взаимоотношений, взаимодействия –

dn23 Pāyāsisutta Паяси Сутта jīvitukāmā amaritukāmā sukhakāmā 3 9 En Ru

‘ito no matānaṁ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṁ na mārenti.
‘Когда мы умрем, нам будет лучше’, то эти почтенные отшельники и брахманы — добродетельные, наделенные превосходными свойствами, стремятся жить, стремятся не умирать, стремятся к счастью, отвращаются от несчастья“. attānaṁ na mārenti → etthantare pāṭho sya-all, km, pts1ed potthakesu natthi

dn25 Udumbarikasutta Удумбарика Сутта appasaddakāmā 1 4 En Ru

Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino.
Любя бесшумность, воспитанные в бесшумности, эти достопочтенные восхваляют бесшумность

dn26 Cakkavattisutta Чаккавати Сутта kāmā 2 4 En Ru

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ.
Я насладился уже мирскими удовольствиями, и теперь время стремиться к божественным удовольствиям.
Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ, ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja.
Я насладился уже человеческими удовольствиями, и теперь время стремиться к божественным удовольствиям. Иди же, дорогой царевич, владей этой землей, ограниченной морем.

dn33 Saṅgītisutta Сангити Сутта kāmāsavo paccupaṭṭhitakāmā nimmitakāmā paranimmitakāmā kāmānaṁ 5 20 En Ru

kāmāsavo, bhavāsavo, avijjāsavo.
порочное свойство чувственности, порочное свойство перехода в следующее существование, порочное свойство невежества.
santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.
Есть, друзья, существа с возникшими чувственными желаниями; они пребывают во власти возникших чувственных желаний — таковы некоторые люди и некоторые боги, находящиеся в [обители] страдания.
Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī.
Есть, дорогие, существа, с чувственными желаниями, сотворенными [ими самими]; они пребывают во власти сотворенных [у каждого] желаний — таковы боги нимманарати.
Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī.
Есть, дорогие, существа, с чувственными желаниями, сотворенными другими; они пребывают во власти чувственных желаний, сотворенных другими, — таковы боги параниммита-васаватти.
Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.
Это зовется преодолением чувственных удовольствий.

dn34 Dasuttarasutta Дасуттара-сутта kāmānametaṁ kāmānaṁ kāmā 3 17 En Ru

kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.
это — преодоление чувственных желаний, то есть отречение; это — преодоление наделенного образами, то есть [существование], лишенное образов; это — преодоление всего того, что возникло обусловленное совокупностью [элементов] и зависимым происхождением, [то есть] уничтожение.
Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.
Это зовется преодолением чувственных удовольствий.
Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
И далее, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной, что чувственные влечения подобны пылающим углям.

iti20 Paduṭṭhacittasutta mohakāmā 1 0 En Ru

Bhedo sāmaggipuggalo,
Bhedo sāmaggipuggalo → mūhā kāmasekkhaduve; bhedasāmaggapuggalo ca (bj, mr); mohakodhā atha makkho mohakāmā sekkhā duve; bhedamodā puggalo ca (sya-all, pts-vp-pli1) "

iti56 Paṭhamaāsavasutta kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

iti57 Dutiyaāsavasutta kāmāsavo 2 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.
“Yassa kāmāsavo khīṇo,
“One who has ended the defilement of sensuality,

iti72 Nissaraṇiyasutta kāmānametaṁ 1 0 En Ru

Kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ āruppaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ nirodho tassa nissaraṇaṁ—
Renunciation is the escape from sensual pleasures. Formlessness is the escape from form. Cessation is the escape from whatever is created, conditioned, and dependently originated.

iti95 Kāmūpapattisutta paccupaṭṭhitakāmā 2 0 En Ru

Paccupaṭṭhitakāmā, nimmānaratino, paranimmitavasavattino—
Some sensual pleasures are simply present; some are for those who love to create; and some are for those who control the creations of others.
“Paccupaṭṭhitakāmā ca,
“Sensual pleasures that are simply present,

snp1.3 Khaggavisāṇasutta kāmā kāmāni 2 0 En Ru

Kāmā hi citrā madhurā manoramā,
Sensual pleasures are diverse, sweet, delightful,
Hitvāna kāmāni yathodhikāni,
having given up sensual pleasures to this extent,

snp1.9 Hemavatasutta kāmālaye 1 0 En Ru

Paññādadaṁ kāmālaye asattaṁ;
giver of wisdom, unattached to the realm of sensuality:

snp2.2 Āmagandhasutta kāmakāmā 1 0 En Ru

Na kāmakāmā alikaṁ bhaṇanti.
They don’t lie to get what they want.

snp2.7 Brāhmaṇadhammikasutta kāmānaṁ 1 0 En Ru

Kāmānaṁ vasamanvagun”ti.
fell under the sway of sensual pleasures.”

snp3.2 Padhānasutta kāmā akāmā 2 0 En Ru

Kāmā te paṭhamā senā,
Sensual pleasures are your first army,
Akāmassa te gamissanti,
they will proceed despite your will, Akāmassa → akāmā (mr)

snp4.1 Kāmasutta kāmā kāmāni 2 0 En Ru

Te kāmā parihāyanti,
if those pleasures fade,
Kāmāni parivajjaye;
should avoid sensual pleasures.

snp4.2 Guhaṭṭhakasutta kāmā 1 0 En Ru

Kāmā hi loke na hi suppahāyā.
for sensual pleasures in the world are not easy to give up.

snp4.8 Pasūrasutta vādakāmā pasaṁsakāmā 2 0 En Ru

Te vādakāmā parisaṁ vigayha,
Desiring debate, they plunge into an assembly,
Pasaṁsakāmā kusalā vadānā.
desiring praise while claiming to be experts.

snp5.4 kāmābhijappanti 1 0 En Ru

Kāmābhijappanti paṭicca lābhaṁ;
“they pray for pleasure derived from profit.

snp5.10 kāmā 2 0 En Ru

“Yasmiṁ kāmā na vasanti,
“In whom sensual pleasures do not dwell,”
“Yasmiṁ kāmā na vasanti,
“In whom sensual pleasures do not dwell,”

ud1.10 Bāhiyasutta With Bāhiya atthakāmā 1 0 En Ru

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca:
Then a deity who was a former relative of Bāhiya, having compassion and wanting what’s best for him, approached him and said:

ud2.1 Mucalindasutta With Mucalinda kāmānaṁ 1 0 En Ru

kāmānaṁ samatikkamo;
for one who has gone beyond sensual pleasures.

ud2.3 Daṇḍasutta A Stick sukhakāmāni 2 0 En Ru

“Sukhakāmāni bhūtāni,
“Creatures love happiness,
Sukhakāmāni bhūtāni,
Creatures love happiness,

ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper kāmānaṁ 1 2 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ; nekkhamme ānisaṁsaṁ pakāsesi.
on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation. nekkhamme → nekkhamme ca (bj, sya-all); nikkhame ca (pts-vp-pli1)

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force yogakkhemakāmā 1 0 En Ru

‘na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti.
‘Wicked One, I shall not become fully extinguished until I have monk disciples who are competent, educated, assured, learned, have memorized the teachings, and practice in line with the teachings. Not until they practice properly, living in line with the teaching. Not until they’ve learned their own tradition, and explain, teach, assert, establish, disclose, analyze, and make it clear. Not until they can legitimately and completely refute the doctrines of others that come up, and teach with a demonstrable basis.’ visāradā → visāradā yogakkhemā (bj); visāradappattā yogakkhemakāmā (sya-all); visāradappattā yogakkhemā (pts-vp-pli1, mr); visāradā pattayogakkhemā (an8.70:1 [70. Bhūmicālasutta])

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village gantukāmā 1 2 En Ru

Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā pāraṁ gantukāmā.
Wanting to cross from the near to the far shore, some people were seeking a boat, some a dinghy, while some were tying up a raft.

mn2 Sabbāsavasutta Все пятна загрязнений ума kāmāsavo 8 0 En Ru

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;
Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;
Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;
Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;
Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;

mn4 Bhayabheravasutta Страх и ужас kāmāsavāpi 1 1 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.

mn7 Vatthasutta Пример с тканью kāmāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.

mn9 Sammādiṭṭhisutta Правильные воззрения kāmāsavo 1 0 En Ru

kāmāsavo, bhavāsavo, avijjāsavo.
пятно чувственного желания; пятно существования; пятно неведения.

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий kāmānaṁ kāmādhikaraṇaṁ kāmānameva 46 1 En Ru

“samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema;
– Друзья, отшельник Готама предписывает полное понимание чувственных удовольствий, и мы тоже делаем так.
‘samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema.
mn13
‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?
Ko ca, bhikkhave, kāmānaṁ assādo?
И что такое, монахи, привлекательность в отношении чувственных удовольствий?
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.
Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.
Ko ca, bhikkhave, kāmānaṁ ādīnavo?
И что такое, монахи, опасность в отношении чувственных удовольствий?
ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.
Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей. addāvalepanā → aṭṭāvalepanā (sya-all, mr)
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.
Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.
Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.
Ayampi, bhikkhave, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.
Kiñca, bhikkhave, kāmānaṁ nissaraṇaṁ?
И что такое, монахи, спасение в отношении чувственных удовольствий?
Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṁ—idaṁ kāmānaṁ nissaraṇaṁ.
Это устранение желания и жажды, оставление желания и жажды к чувственным удовольствиям. Это является спасением в отношении чувственных удовольствий.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—netaṁ ṭhānaṁ vijjati.
Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—ṭhānametaṁ vijjati.
Может быть так, что те жрецы и отшельники, которые понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий kāmā kāmānaṁ kāmādhikaraṇaṁ kāmānameva 41 0 En Ru

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—
Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же], bahupāyāsā → bahūpāyāsā (bj, sya-all)
Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ;
Но когда благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, и [когда] он достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [когда он достигает] чего-то более умиротворённого, нежели это,
‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti,
что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и как велика опасность, заключённая в них.
Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ;
Но когда я ясно увидел правильной мудростью… [когда достигал] чего-то более умиротворённого, нежели это,
Ko ca, mahānāma, kāmānaṁ assādo?
И что такое привлекательность в отношении чувственных удовольствий?
ayaṁ kāmānaṁ assādo.
mn14
Ko ca, mahānāma, kāmānaṁ ādīnavo?
И что такое, монахи, опасность в отношении чувственных удовольствий?
ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.
Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.
Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.
Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.
Ayampi, mahānāma, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.

mn19 Dvedhāvitakkasutta Два типа мыслей kāmāsavāpi kāmānametaṁ 2 11 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha, vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.
mahantaṁ ninnaṁ pallalanti kho, bhikkhave, kāmānametaṁ adhivacanaṁ.
«Великое болото в низине» – это обозначение чувственных удовольствий.

mn22 Alagaddūpamasutta Пример со змеёй vivecetukāmā kāmā 33 7 En Ru

Atha kho tepi bhikkhū ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:
Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так: samanugāhanti → samanuggāhanti (sya-all)
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …
Сравнением чувственных удовольствий со скелетом…
maṁsapesūpamā kāmā vuttā bhagavatā …
с куском мяса …
tiṇukkūpamā kāmā vuttā bhagavatā …
с травяным факелом …
aṅgārakāsūpamā kāmā vuttā bhagavatā …
с ямой углей …
supinakūpamā kāmā vuttā bhagavatā …
со сном …
yācitakūpamā kāmā vuttā bhagavatā …
с позаимствованными вещами …
rukkhaphalūpamā kāmā vuttā bhagavatā …
с плодами дерева …
asisūnūpamā kāmā vuttā bhagavatā …
с топором мясника и колодой …
sattisūlūpamā kāmā vuttā bhagavatā …
с мечами и копьями …
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше
Atha kho mayaṁ, bhante, ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:
mn22
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…
mn22
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn22
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Aṭṭhikaṅkalūpamā kāmā vuttā mayā …
Сравнением чувственных удовольствий со скелетом…
maṁsapesūpamā kāmā vuttā mayā …
с куском мяса …
tiṇukkūpamā kāmā vuttā mayā …
с травяным факелом …
aṅgārakāsūpamā kāmā vuttā mayā …
с ямой углей …
supinakūpamā kāmā vuttā mayā …
со сном …
yācitakūpamā kāmā vuttā mayā …
с позаимствованными вещами …
rukkhaphalūpamā kāmā vuttā mayā …
с плодами дерева …
asisūnūpamā kāmā vuttā mayā …
с топором мясника и колодой …
sattisūlūpamā kāmā vuttā mayā …
с мечами и копьями …
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
со змеиной головой я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…
Сравнением чувственных удовольствий со скелетом…
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
Aṭṭhikaṅkalūpamā kāmā vuttā mayā …pe…
mn22
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона kāmāsavāpi 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.

mn35 Cūḷasaccakasutta Малая беседа с Саччакой dassanakāmā 1 15 En Ru

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.
Мы бы хотели увидеть господина Готаму.

mn36 Mahāsaccakasutta Большая беседа с Саччакой kāmāsavāpi 1 16 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды vivecetukāmā 2 4 En Ru

Atha kho te bhikkhū sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:
Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так:
Atha kho mayaṁ, bhante, sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:
mn38

mn39 Mahāassapurasutta Большое наставление в Ассапуре kāmāsavāpi 1 13 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.

mn45 Cūḷadhammasamādānasutta Малое наставление о способах делания kāmānaṁ 8 1 En Ru

‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?
«Какое опасение в будущем видят эти почтенные жрецы и отшельники в чувственных удовольствиях, когда они говорят об оставлении чувственных удовольствий и предписывают полное понимание чувственных удовольствий?
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.
«Вот какое опасение в будущем видели эти почтенные жрецы и отшельники в чувственных удовольствиях, когда говорили об оставлении чувственных удовольствий и предписывали полное понимание чувственных удовольствий. Ведь по причине чувственных удовольствий, из-за чувственных удовольствий мы теперь переживаем болезненные, мучительные, пронзающие чувства.
‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?
mn45
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti.
mn45

mn46 Mahādhammasamādānasutta Большое наставление о способах делания evaṅkāmā evaṅkāmānaṁ 2 5 En Ru

“yebhuyyena, bhikkhave, sattā evaṅkāmā evaṁchandā evaṁadhippāyā:
– Монахи, у большинства существ есть такая мечта, желание, влечение:
Tesaṁ, bhikkhave, sattānaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
И всё же, несмотря на то, что у них есть такая мечта, желание, стремление, – нежеланное, нежелательное, неприятное увеличивается для них, а желанное, желаемое, приятное уменьшается.

mn51 Kandarakasutta К Кандараке kāmāsavāpi 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.

mn52 Aṭṭhakanāgarasutta Человек из Аттхаканагары dassanakāmā 1 2 En Ru

Dassanakāmā hi mayaṁ taṁ āyasmantaṁ ānandan”ti.
Я хотел бы увидеть достопочтенного Ананду».

mn54 Potaliyasutta К Поталии kāmādīnavakathā kāmā 8 8 En Ru

1. Kāmādīnavakathā
Изъяны чувственных удовольствий
‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
«Благословенный сравнивал чувственные удовольствия со скелетом. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше». bahupāyāsā → bahūpāyāsā (bj, sya1ed, sya2ed, km)
‘maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn54
‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn54
‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn54
‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…
mn54
‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…
mn54
‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
«Благословенный сравнивал чувственные удовольствия с фруктами на дереве. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше».

mn56 Upālisutta Упали kāmānaṁ 1 9 En Ru

dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.
разговор о щедрости, разговор о нравственности, разговор о небесных мирах; Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.

mn60 Apaṇṇakasutta Учение о неоспоримом kāmāsavāpi 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.

mn64 Mahāmālukyasutta Большое наставление для Малункьяпутты kāmātipi 1 6 En Ru

Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa kāmātipi na hoti, kuto panassa uppajjissati kāmesu kāmacchando?
 У лежащего младенца нет даже представления о чувственных удовольствиях, так как же у него может возникнуть чувственное желение? ",

mn65 Bhaddālisutta К Бхаддали kāmāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",

mn66 Laṭukikopamasutta Пример с перепёлкой sikkhākāmā 6 7 En Ru

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro—
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ", paradattavuttā → paradavuttā (bj, sya-all, km, pts1ed)
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",

mn75 Māgaṇḍiyasutta К Магандии ārocetukāmā kāmānaṁyeva dibbakāmā kāmā 9 8 En Ru

“etadeva kho pana mayaṁ bhoto gotamassa ārocetukāmā.
«Мы хотели рассказать господину Готаме об этом, ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
Mānusakehi, bho gotama, kāmehi dibbakāmā abhikkantatarā ca paṇītatarā cā”ti.
Потому что божественные чувственные удовольствия куда более превосходны и возвышенны, нежели человеческие чувственные удовольствия». ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",
“Evameva kho, māgaṇḍiya, atītampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca.
«Точно так же, Магандия, в прошлом чувственные удовольствия были болезненными для прикосновения, горячими, обжигающими. ",
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.
Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",

mn76 Sandakasutta К Сандаке appasaddakāmā kāmāsavāpi 2 4 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;
Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",

mn78 Samaṇamuṇḍikasutta Саманамандикапутта appasaddakāmā 1 0 En Ru

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;
Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина kāmāsavāpi 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",

mn80 Vekhanasasutta К Векханассе kāmā 3 3 En Ru

kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā.
что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного. ", kāmā → kāmaṁ (bj, sya-all, km, pts1ed)
kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā”ti.
что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного». ",

mn82 Raṭṭhapālasutta О Раттхапале chaḍḍetukāmā kāmāhi 2 0 En Ru

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṁ kummāsaṁ chaḍḍetukāmā hoti.
И тогда рабыня, принадлежавшая одному из его родственников, собиралась выбросить старую кашу. ",
Kāmāhi citrā madhurā manoramā,
Услады чувств различны, восхитительны, ",

mn83 Maghadevasutta Царь Макхадэва kāmā dassanakāmā dassanakāmā 6 2 En Ru

bhuttā kho pana me mānusakā kāmā;
Я наслаждался человеческими чувственными удовольствиями, ",
bhuttā kho pana me mānusakā kāmā;
",
Devā te, mahārāja, tāvatiṁsā dassanakāmā.
Великий царь, боги хотят тебя видеть. ",
Devā te dassanakāmā, mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā:
Боги мира Тридцати трёх, великий царь, сидят в Судхамме, зале собраний, и говорят так: «Какое благо… соблюдает Упосатху на четырнадцатый, пятнадцатый, и восьмой день половины месяца». ",
Devā te, mahārāja, tāvatiṁsā dassanakāmā.
Великий царь, боги мира Тридцати трёх желают тебя видеть. ",
bhuttā kho pana me mānusakā kāmā;
",

mn85 Bodhirājakumārasutta К принцу Бодхи kāmāsavāpi 1 18 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. ",

mn87 Piyajātikasutta Рождено теми, кто дорог dātukāmā 2 1 En Ru

Tassā te ñātakā sāmikaṁ acchinditvā aññassa dātukāmā.
Родственники захотели разлучить её с мужем и выдать её за другого, ", sāmikaṁ → sāmikā (bj)
‘ime, maṁ, ayyaputta, ñātakā tvaṁ acchinditvā aññassa dātukāmā.
", tvaṁ → tayā (bj); taṁ (si, sya-all, km, pts1ed) | maṁ → mama (sya-all, km)

mn89 Dhammacetiyasutta Монументы в честь Дхаммы dassanakāmā 1 0 En Ru

Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
Мы бы хотели повидать Благословенного, совершенного и полностью просветлённого». ",

mn91 Brahmāyusutta Брахман Брахмайю kāmānaṁ 1 2 En Ru

kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.
Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.объяснил опасность, низость, и порочность чувственных удовольствий и благословение отречения. ",

mn93 Assalāyanasutta К Ассалаяне janikāmātu 2 1 En Ru

yā janikāmātu mātā yāva sattamā mātumātāmahayugā brāhmaṇaṁyeva agamāsi, no abrāhmaṇan’ti?
что матери вашей матери до седьмого колена общались только с брахманами, и никогда [не общались] с не-брахманами?» ", janikāmātu → janimātu (sya-all, km); janīmātu (pts1ed)

mn94 Ghoṭamukhasutta К Гхотамукхе kāmāsavāpi 1 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",

mn100 Saṅgāravasutta With Saṅgārava kāmāsavāpi 1 18 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn101 Devadahasutta At Devadaha kāmāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn106 Āneñjasappāyasutta Conducive to the Imperturbable kāmā 15 0 En Ru

“Aniccā, bhikkhave, kāmā tucchā musā mosadhammā.
“Mendicants, sensual pleasures are impermanent, hollow, false, and deceptive,
Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;
‘Sensual pleasures in this life and in lives to come,

mn112 Chabbisodhanasutta The Sixfold Purification kāmāsavāpi 1 1 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness kāmāsavāpi kāmāsavaṁ kāmāsavenā’ti 3 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
‘ye assu darathā kāmāsavaṁ paṭicca tedha na santi, ye assu darathā bhavāsavaṁ paṭicca tedha na santi, ye assu darathā avijjāsavaṁ paṭicca tedha na santi, atthi cevāyaṁ darathamattā yadidaṁ—
‘Here there is no stress due to the defilements of sensuality, desire to be reborn, or ignorance.
So ‘suññamidaṁ saññāgataṁ kāmāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ bhavāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ avijjāsavenā’ti pajānāti, ‘atthi cevidaṁ asuññataṁ yadidaṁ—
They understand: ‘This field of perception is empty of the perception of the defilements of sensuality, desire to be reborn, and ignorance.

mn125 Dantabhūmisutta The Level of the Tamed kāmāsavāpi 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi kāmā 4 0 En Ru

Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.
For the Buddha has said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks.
“Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo?
“But in what way, mendicant, has the Buddha said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks?
Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.
sn1.20
‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo?
sn1.20

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None kāmā 2 0 En Ru

“Na santi kāmā manujesu niccā,
“Among humans there are no sensual pleasures that are permanent.
“Na te kāmā yāni citrāni loke,
“The world’s pretty things aren’t sensual pleasures.

sn1.45 Anomasutta Devatāsaṁyuttaṁ Peerless kāmālaye 1 0 En Ru

Paññādadaṁ kāmālaye asattaṁ;
giver of wisdom, unattached to the realm of sensuality:

sn2.5 Dāmalisutta Devaputtasaṁyuttaṁ With Dāmali kāmānaṁ 1 0 En Ru

Kāmānaṁ vippahānena,
Then, with the giving up of sensual pleasures,

sn3.7 Aḍḍakaraṇasutta Kosalasaṁyuttaṁ Judgment kāmādhikaraṇaṁ 2 0 En Ru

“idhāhaṁ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante.
“Sir, when I’m sitting in judgment I see well-to-do aristocrats, brahmins, and householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. But they tell deliberate lies for the sake of sensual pleasures. aḍḍakaraṇe → atthakaraṇe (bj, sya-all, km, pts1ed); aṭṭakaraṇe (pts2ed)
Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsanti;
Those who are well-to-do aristocrats, brahmins, and householders tell deliberate lies for the sake of sensual pleasures.

sn3.12 Pañcarājasutta Kosalasaṁyuttaṁ Five Kings kāmānaṁ 13 0 En Ru

“kiṁ nu kho kāmānaṁ aggan”ti?
“What’s the best of sensual pleasures?”
“rūpā kāmānaṁ aggan”ti.
“Sights are the best of sensual pleasures!”
“saddā kāmānaṁ aggan”ti.
“Sounds are best!”
“gandhā kāmānaṁ aggan”ti.
“Smells are best!”
“rasā kāmānaṁ aggan”ti.
“Tastes are best!”
“phoṭṭhabbā kāmānaṁ aggan”ti.
“Touches are best!”
‘kiṁ nu kho kāmānaṁ aggan’ti?
sn3.12
‘rūpā kāmānaṁ aggan’ti.
sn3.12
‘saddā kāmānaṁ aggan’ti.
sn3.12
‘gandhā kāmānaṁ aggan’ti.
sn3.12
‘rasā kāmānaṁ aggan’ti.
sn3.12
‘phoṭṭhabbā kāmānaṁ aggan’ti.
sn3.12
Kiṁ nu kho, bhante, kāmānaṁ aggan”ti?
“Sir, what’s the best of sensual pleasures?”

sn4.21 Sambahulasutta Mārasaṁyuttaṁ Several kāmā 2 0 En Ru

Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
For the Buddha says that sensual pleasures take effect over time; they give much suffering and distress, and they are all the more full of drawbacks.
Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
sn4.21

sn5.1 Āḷavikāsutta Bhikkhunīsaṁyuttaṁ With Āḷavikā kāmā 1 0 En Ru

Sattisūlūpamā kāmā,
Sensual pleasures are like swords and stakes;

sn5.6 Cālāsutta Bhikkhunīsaṁyuttaṁ With Cālā kāmāni 1 0 En Ru

jāto kāmāni bhuñjati;
When you’re born, you get to enjoy sensual pleasures.

sn5.7 Upacālāsutta Bhikkhunīsaṁyuttaṁ With Upacālā uppajjitukāmā 2 0 En Ru

“kattha nu tvaṁ, bhikkhuni, uppajjitukāmā”ti?
“Nun, where do you want to be reborn?”
“Na khvāhaṁ, āvuso, katthaci uppajjitukāmā”ti.
“I don’t want to be reborn anywhere, sir.”

sn9.1 Vivekasutta Vanasaṁyuttaṁ Seclusion atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:
The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

sn9.2 Upaṭṭhānasutta Vanasaṁyuttaṁ Getting Up atthakāmā saṁvejetukāmā kāmā 3 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:
The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:
“Aniccā addhuvā kāmā,
“Sensual pleasures are impermanent and unstable,

sn9.3 Kassapagottasutta Vanasaṁyuttaṁ With Kassapagotta saṁvejetukāmā 1 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmantaṁ kassapagottaṁ saṁvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kassapagottaṁ gāthāhi ajjhabhāsi:
Then the deity haunting that forest approached Kassapagotta wanting to stir him up, and recited these verses:

sn9.5 Ānandasutta Vanasaṁyuttaṁ With Ānanda atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṁ ānandaṁ saṁvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ gāthāya ajjhabhāsi:
Then the deity haunting that forest had compassion for Ānanda, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:

sn9.7 Nāgadattasutta Vanasaṁyuttaṁ With Nāgadatta atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṁ nāgadattaṁ saṁvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgadattaṁ gāthāhi ajjhabhāsi:
Then the deity haunting that forest had compassion for Nāgadatta, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:

sn9.8 Kulagharaṇīsutta Vanasaṁyuttaṁ The Mistress of the House atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yā tasmiṁ kule kulagharaṇī, tassā vaṇṇaṁ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:
The deity haunting that forest had compassion for that monk, wanting what’s best for him. So, wanting to stir him up, they manifested in the appearance of the mistress of that family, approached the monk, and addressed him in verse:

sn9.9 Vajjiputtasutta Vanasaṁyuttaṁ A Vajji atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:
The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

sn9.11 Akusalavitakkasutta Vanasaṁyuttaṁ Unskillful Thoughts atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:
The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

sn9.13 Pākatindriyasutta Vanasaṁyuttaṁ Undisciplined Faculties atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tesaṁ bhikkhūnaṁ anukampikā atthakāmā te bhikkhū saṁvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:
The deity haunting that forest had compassion for those mendicants, and wanted what’s best for them. So they approached those mendicants wanting to stir them up, and addressed them in verse:

sn9.14 Gandhatthenasutta Vanasaṁyuttaṁ The Thief of Scent atthakāmā saṁvejetukāmā 2 0 En Ru

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:
The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic pucchitukāmā 1 1 En Ru

“na kho pana mayaṁ bhavantaṁ gotamaṁ bahudeva pucchitukāmā”ti.
“I don’t want to ask much.”

sn16.3 Candūpamāsutta Kassapasaṁyuttaṁ Like the Moon lābhakāmā puññakāmā 4 2 En Ru

‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;
‘May those who want material possessions get them, and may those who want merit make merits!’
‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;
‘May those who want material possessions get them, and may those who want merit make merits!’

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa kāmānametaṁ 1 10 En Ru

‘Mahantaṁ ninnaṁ pallalan’ti kho, tissa, kāmānametaṁ adhivacanaṁ.
‘An expanse of low-lying marshes’ is a term for sensual pleasures.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka atthakāmā 1 1 En Ru

“Evametaṁ, āvuso sāriputta, hoti yesaṁ āyasmantānaṁ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā.
“Reverend Sāriputta, this is how it is when you have such venerables as spiritual companions to advise and instruct you out of kindness and compassion.

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa atthakāmā 1 0 En Ru

“Evametaṁ, āvuso ānanda, hoti yesaṁ āyasmantānaṁ tādisā sabrahmacārayo anukampakā atthakāmā ovādakā anusāsakā.
“Reverend Ānanda, this is how it is when you have such venerables as spiritual companions to advise and instruct you out of kindness and compassion.

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering kāmā 3 4 En Ru

Tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.
then they’ve seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures.
Kathañca, bhikkhave, bhikkhuno kāmā diṭṭhā honti? Yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.
And how has a mendicant seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures?
Evameva kho, bhikkhave, bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.
In the same way, when a mendicant has seen sensual pleasures as like a pit of glowing coals, they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures.

sn38.8 Āsavapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya anabbhācikkhitukāmā 1 0 En Ru

Anabbhācikkhitukāmā hi mayaṁ, bhante, bhagavantan”ti.
For we don’t want to misrepresent the Blessed One.”

sn45.163 Āsavasutta Maggasaṁyuttaṁ Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn46.5 Bhikkhusutta Bojjhaṅgasaṁyuttaṁ A Monk kāmāsavāpi 1 0 En Ru

Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
As they develop the seven awakening factors, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick sikkhākāmā 1 1 En Ru

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "

sn47.13 Cundasutta Satipaṭṭhānasaṁyuttaṁ With Cunda sikkhākāmā 1 1 En Ru

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "

sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā sikkhākāmā 1 3 En Ru

Ye hi keci, bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, bhikkhave, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” "

sn47.50 Āsavasutta Satipaṭṭhānasaṁyuttaṁ Defilements kāmāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate evaṅkāmā evaṅkāmānaṁ 2 0 En Ru

“mayaṁ, bho gotama, evaṅkāmā evaṁchandā evaṁadhippāyā—
“Master Gotama, these are our wishes, desires, and hopes.
Tesaṁ no bhavaṁ gotamo amhākaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ tathā dhammaṁ desetu yathā mayaṁ puttasambādhasayanaṁ ajjhāvaseyyāma …pe… sugatiṁ saggaṁ lokaṁ upapajjeyyāmā”ti.
Given that we have such wishes, may the Buddha teach us the Dhamma so that we may achieve them.”

sn55.54 Gilānasutta Sotāpattisaṁyuttaṁ Sick kāmā 1 0 En Ru

‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca.
‘Good sir, heavenly sensual pleasures are better than human sensual pleasures.