Kāmā 149 texts and 519 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.209-218sikkhākāmānaṁ1Pi En Ru dhamma

“Etadaggaṁ, bhikkhave, mama sāvakānaṁ bhikkhūnaṁ sikkhākāmānaṁ yadidaṁ rāhulo.   “The foremost of my monk disciples who want to train is Rāhula.  

an2.32-41kāmānaṁyeva1Pi En Ru dhamma

So kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.   They simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures.  

an3.39kāmāni1Pi En Ru dhamma

Kāmāni paṭisevituṁ;   to indulge in sensual pleasures;  

an3.57anabbhakkhātukāmā1Pi En Ru dhamma

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.   For we don’t want to misrepresent Master Gotama.”  

an3.58kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an3.59kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an3.66kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an3.86attakāmā1Pi En Ru dhamma

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha attakāmā kulaputtā sikkhanti.   “Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.  

an3.87attakāmā1Pi En Ru dhamma

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.   “Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.  

an3.88attakāmā1Pi En Ru dhamma

“Sādhikamidaṁ, bhikkhave, diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati yattha attakāmā kulaputtā sikkhanti.   “Mendicants, each fortnight over a hundred and fifty training rules come up for recitation, in which gentlemen who love themselves train.  

an3.91sikkhākāmā8Pi En Ru dhamma

Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.   Kassapa, take the case of a senior mendicant who doesn’t want to train and doesn’t praise taking up the training. They don’t encourage other mendicants who don’t want to train to take up the training. And they don’t truthfully and correctly praise at the right time those mendicants who do want to train. I don’t praise that kind of senior mendicant.  
navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.  
Take the case of a junior mendicant who doesn’t want to train …  
Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno vaṇṇaṁ bhaṇāmi.  
Kassapa, take the case of a senior mendicant who does want to train and praises taking up the training. They encourage other mendicants who don’t want to train to take up the training. And they truthfully and correctly praise at the right time those mendicants who do want to train. I praise that kind of senior mendicant.  
navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi.  
Take the case of a junior mendicant who wants to train …  

an3.126kāmānaṁ3Pi En Ru dhamma

Idha, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti;   One teacher advocates the complete understanding of sensual pleasures,  
Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti;  
One teacher advocates the complete understanding of sensual pleasures and forms,  
Idha pana, mahānāma, ekacco satthā kāmānaṁ pariññaṁ paññāpeti, rūpānaṁ pariññaṁ paññāpeti, vedanānaṁ pariññaṁ paññāpeti.  
One teacher advocates the complete understanding of sensual pleasures, forms, and feelings.  

an4.10kāmānaṁ4Pi En Ru dhamma

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.  
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside.  
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.  
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.  

an4.184kāmā2Pi En Ru dhamma

‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.   ‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’  
‘piyā vata maṁ kāmā jahissanti, piye cāhaṁ kāme jahissāmī’ti.  
‘The sensual pleasures that I love so much will leave me, and I’ll leave them.’  

an4.185kāmā kāmānaṁyeva2Pi En Ru dhamma

‘sabbe kāmā aniccā dukkhā vipariṇāmadhammā’ti.   ‘All sensual pleasures are impermanent, suffering, and perishable.’  
Api ca yadeva tattha saccaṁ tadabhiññāya kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.  
Rather, they simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures, having had insight into the truth of that.  

an4.193anabbhakkhātukāmā1Pi En Ru dhamma

‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti?   I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”  

an4.198kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an5.7atthakāmāya kāmā kāmā’tveva7Pi En Ru dhamma

Labbhā, bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā.   Because a youth can get sensual pleasures of this kind or that.  
Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā, sabbe kāmā ‘kāmā’tveva saṅkhaṁ gacchanti.  
Now, all sensual pleasures are just reckoned as ‘sensual pleasures’, regardless of whether they’re inferior, average, or superior.  
Karaṇīyañca kho etaṁ, bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṁ upādāya.  
Still, it should be done by a nurse who wants what’s best for him, out of kindness and compassion.  

an5.33atthakāmā1Pi En Ru dhamma

‘yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṅkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti.   ‘Our parents will give us to a husband wanting what’s best, out of kindness and compassion. We will get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.’  

an5.55dassanakāmā4Pi En Ru dhamma

Te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ.   They wanted to see each other often.  
Mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi;  
The mother wanted to see her son often,  
bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṁ dassanakāmā ahesuṁ, mātāpi puttassa abhiṇhaṁ dassanakāmā ahosi, puttopi mātaraṁ abhiṇhaṁ dassanakāmo ahosi.  
 

an5.57kāmāni1Pi En Ru dhamma

Kāmāni paṭisevituṁ;   to indulge in sensual pleasures;  

an5.75kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,   Knowing and seeing like this, his mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an5.76kāmā23Pi En Ru dhamma

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.   ‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
With the similes of a skeleton …  
Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a scrap of meat …  
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a grass torch …  
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a pit of glowing coals …  
Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a dream …  
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
borrowed goods …  
Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
fruit on a tree …  
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a butcher’s knife and chopping block …  
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a staking sword …  
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo;  
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks,  
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
With the simile of a skeleton …  
Maṁsapesūpamā kāmā vuttā bhagavatā …pe… tiṇukkūpamā kāmā vuttā bhagavatā … aṅgārakāsūpamā kāmā vuttā bhagavatā … supinakūpamā kāmā vuttā bhagavatā … yācitakūpamā kāmā vuttā bhagavatā … rukkhaphalūpamā kāmā vuttā bhagavatā … asisūnūpamā kāmā vuttā bhagavatā … sattisūlūpamā kāmā vuttā bhagavatā … sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
a scrap of meat … a grass torch … a pit of glowing coals … a dream … borrowed goods … fruit on a tree … a butcher’s knife and chopping block … a staking sword … a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  

an5.80kalyāṇakāmā6Pi En Ru dhamma

Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṁ cīvare kalyāṇakāmā.   In a future time there will be mendicants who like nice robes.  
Te cīvare kalyāṇakāmā samānā riñcissanti paṁsukūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;  
They will neglect the practice of wearing rag robes and the practice of frequenting remote lodgings in the wilderness and the forest.  
Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ piṇḍapāte kalyāṇakāmā.  
Furthermore, in a future time there will be mendicants who like nice almsfood.  
Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;  
They will neglect the practice of walking for almsfood and the practice of frequenting remote lodgings in the wilderness and the forest.  
Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ senāsane kalyāṇakāmā.  
Furthermore, in a future time there will be mendicants who like nice lodgings.  
Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;  
They will neglect the practice of staying at the root of a tree and the practice of frequenting remote lodgings in the wilderness and the forest.  

an5.143kāmādhimuttānaṁ kāmādhimuttānaṁva5Pi En Ru dhamma

“Kāmādhimuttānaṁ vata bho licchavīnaṁ kāmaṁyeva ārabbha antarākathā udapādi.   “You Licchavis are so fixated on sensual pleasures, that’s the only discussion that came up!  
Kāmādhimuttānaṁ vata bho licchavīnaṁ → kāmādhimuttānaṁ vata vo licchavīnaṁ (bj); kāmādhimuttānaṁ vata vo licchavī (sya-all); kāmādhimuttānaṁva vo licchavī (?)  

an5.200kāmānaṁ1Pi En Ru dhamma

Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.   This is how the escape from sensual pleasures is explained.  

an6.16atthakāmā dassanakāmā4Pi En Ru dhamma

‘nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā’ti.   ‘When I’ve gone, the housewife Nakula’s mother won’t want to see the Buddha and his Saṅgha of mendicants.’  
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.  
to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.  
Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā”ti.  
to have the housewife Nakula’s mother advise and instruct you out of kindness and compassion.” 

an6.23kāmā kāmānametaṁ11Pi En Ru dhamma

“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;   “‘Danger’, mendicants, is a term for sensual pleasures.  
‘dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;  
‘Suffering’,  
‘rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;  
‘disease’,  
‘gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;  
‘boil’,  
‘saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ;  
‘snare’,  
‘paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
and ‘bog’ are terms for sensual pleasures.  
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?  
And why is ‘danger’ a term for sensual pleasures?  
Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.  
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.  
paṅkoti kāmānametaṁ adhivacanaṁ?  
and ‘bog’ terms for sensual pleasures?  
Kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṁ adhivacananti.  
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from suffering, disease, boils, chains, or bogs in the present life or in lives to come. That is why these are terms for sensual pleasures.  
Ete kāmā pavuccanti,  
These describe the sensual pleasures  

an6.63kāmā kāmānaṁ kāmāsavo25Pi En Ru dhamma

Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā.   Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.  
kāmanirodho → kāmānaṁ nirodho (mr) | kāmanirodhagāminī → kāmanirodhagāmini (pts1ed); kāmānaṁ nirodhagāminī (mr)  
‘Kāmā, bhikkhave, veditabbā, kāmānaṁ nidānasambhavo veditabbo, kāmānaṁ vemattatā veditabbā, kāmānaṁ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbā’ti, iti kho panetaṁ vuttaṁ.  
‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’ That’s what I said,  
Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti— 
However, these are not sensual pleasures. In the training of the Noble One they’re called ‘kinds of sensual stimulation’.  
ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete → te kāmaguṇā nāma nete kāmā (mr)  
Nete kāmā yāni citrāni loke;  
The world’s pretty things aren’t sensual pleasures.  
Katamo ca, bhikkhave, kāmānaṁ nidānasambhavo?  
And what is the source of sensual pleasures?  
Phasso, bhikkhave, kāmānaṁ nidānasambhavo.  
Contact is their source.  
Katamā ca, bhikkhave, kāmānaṁ vemattatā?  
And what is the diversity of sensual pleasures?  
Ayaṁ vuccati, bhikkhave, kāmānaṁ vemattatā.  
This is called the diversity of sensual pleasures.  
Katamo ca, bhikkhave, kāmānaṁ vipāko?  
And what is the result of sensual pleasures?  
Yaṁ kho, bhikkhave, kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, kāmānaṁ vipāko.  
When one who desires sensual pleasures creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of sensual pleasures.  
Yato kho, bhikkhave, ariyasāvako evaṁ kāme pajānāti, evaṁ kāmānaṁ nidānasambhavaṁ pajānāti, evaṁ kāmānaṁ vemattataṁ pajānāti, evaṁ kāmānaṁ vipākaṁ pajānāti, evaṁ kāmanirodhaṁ pajānāti, evaṁ kāmanirodhagāminiṁ paṭipadaṁ pajānāti, so imaṁ nibbedhikaṁ brahmacariyaṁ pajānāti kāmanirodhaṁ.  
When a noble disciple understands sensual pleasures in this way—and understands their source, diversity, result, cessation, and the practice that leads to their cessation—they understand that this penetrative spiritual life is the cessation of sensual pleasures.  
Kāmā, bhikkhave, veditabbā …pe… kāmanirodhagāminī paṭipadā veditabbāti,  
‘Sensual pleasures should be known. And their source, diversity, result, cessation, and the practice that leads to their cessation should be known.’  
kāmāsavo, bhavāsavo, avijjāsavo.  
the defilements of sensuality, desire to be reborn, and ignorance.  

an7.37atthakāmānukampato1Pi En Ru dhamma

atthakāmānukampato;   benevolent and compassionate,  

an7.63akammakāmā1Pi En Ru dhamma

Akammakāmā alasā mahagghasā,   She’s an idle glutton who doesn’t want to work.  

an7.68dassanakāmā sotukāmā2Pi En Ru dhamma

Dve puggalā ariyānaṁ dassanakāmā—  Two people like to see the noble ones:  
Dve puggalā saddhammaṁ sotukāmā— 
Two people like to hear the true teaching:  

an8.11kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

an8.12anabbhakkhātukāmā avaṇṇakāmā kāmānaṁ5Pi En Ru dhamma

Anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti.   For we don’t want to misrepresent the Blessed One.”  
dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  
Alaṁ ayyo dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa.  
“Enough, sir. For a long time those venerables have wanted to discredit the Buddha, his teaching, and his Saṅgha.  

an8.21kāmānaṁ1Pi En Ru dhamma

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.   with a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

an8.22kāmānaṁ1Pi En Ru dhamma

dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.   a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

an8.28kāmā2Pi En Ru dhamma

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.  
Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

an8.46atthakāmā1Pi En Ru dhamma

Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.   Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.  

an8.47atthakāmā1Pi En Ru dhamma

Idha, visākhe, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī …pe….   Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely. …  

an8.48atthakāmā1Pi En Ru dhamma

Idha, nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.   Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.  

an8.55gantukāmā1Pi En Ru dhamma

“mayaṁ, bho gotama, pavāsaṁ gantukāmā.   “Master Gotama, we wish to travel abroad.  

an8.56kāmā kāmādhivacanasuttaṁ kāmānametaṁ14Pi En Ru dhamma

Bhayasutta   Danger  
Bhayasutta → kāmādhivacanasuttaṁ (bj)  
“‘Bhayan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
“Mendicants, ‘danger’ is a term for sensual pleasures.  
‘Dukkhan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘Suffering’,  
‘Rogo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘disease’,  
‘Gaṇḍo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘boil’,  
‘Sallan’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘dart’,  
‘Saṅgo’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘snare’,  
‘Paṅko’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
‘bog’,  
‘Gabbho’ti, bhikkhave, kāmānametaṁ adhivacanaṁ.  
and ‘womb’ are terms for sensual pleasures.  
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṁ adhivacanaṁ?  
And why is ‘danger’ a term for sensual pleasures?  
Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṁ adhivacanaṁ.  
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from dangers in the present life or in lives to come. That is why ‘danger’ is a term for sensual pleasures.  
‘gabbho’ti kāmānametaṁ adhivacanaṁ?  
and ‘womb’ terms for sensual pleasures?  
Yasmā ca kāmarāgarattāyaṁ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṁ adhivacanaṁ.  
Someone who is besotted by sensual greed and shackled by lustful desire is not freed from wombs in the present life or in lives to come. That is why ‘womb’ is a term for sensual pleasures.  
ete kāmā pavuccanti;  
These describe the sensual pleasures  

an9.33kāmā3Pi En Ru dhamma

Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi.   Where sensual pleasures cease, and those who have thoroughly ended sensual pleasures meditate, I say: ‘Clearly those venerables are desireless, extinguished, crossed over, and gone beyond in that respect.’  
‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti— 
If someone should say, ‘I do not know or see where sensual pleasures cease’,  
Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti.  
That’s where sensual pleasures cease.’  

an9.41kāmārāmā kāmārāmānaṁ4Pi En Ru dhamma

“Mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā.   “Honorable Ānanda, we are laypeople who enjoy sensual pleasures. We like sensual pleasures, we love them and take joy in them.  
Tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ.  
But renunciation seems like an abyss.  
‘mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ’.  
 

an9.72nīvaraṇākāmā1Pi En Ru dhamma

Sikkhā nīvaraṇākāmā,    

an10.29kāmānañcāhaṁ kāmānaṁ2Pi En Ru dhamma

‘samaṇo gotamo na kāmānaṁ pariññaṁ paññāpeti, na rūpānaṁ pariññaṁ paññāpeti, na vedanānaṁ pariññaṁ paññāpetī’ti.   ‘The ascetic Gotama doesn’t advocate the complete understanding of sensual pleasures, forms, or feelings.’  
Kāmānañcāhaṁ, bhikkhave, pariññaṁ paññāpemi, rūpānañca pariññaṁ paññāpemi, vedanānañca pariññaṁ paññāpemi, diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṁ paññāpemī”ti.  
But I do advocate the complete understanding of sensual pleasures, forms, and feelings. And I advocate complete extinguishment by not grasping in this very life, wishless, extinguished, and cooled.” 

an10.30dassanakāmā1Pi En Ru dhamma

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.   For I want to see the Buddha.”  

an10.46kāmā1Pi En Ru dhamma

“Kāmā hi, bhante, aniccā tucchā musā mosadhammā”ti.   “Страсти-желания, почтенный, ненадежны, пусты, ложны, замутненные явления”.  
“Because sensual pleasures, sir, are impermanent, hollow, false, and deceptive.”  

an10.90kāmā2Pi En Ru dhamma

Puna caparaṁ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals.  
Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

an10.93appasaddakāmā1Pi En Ru dhamma

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.   Such venerables like the quiet, are educated to be quiet, and praise the quiet.  

an10.94appasaddakāmā1Pi En Ru dhamma

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.   Such venerables like the quiet, are educated to be quiet, and praise the quiet.  

an11.13atthakāmā1Pi En Ru dhamma

yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā’ti.   to have good friends who advise and instruct me out of kindness and compassion.’  

an11.16dassanakāmā1Pi En Ru dhamma

Dassanakāmā hi mayaṁ, bhante, āyasmantaṁ ānandan”ti.   For I want to see him.”  

dn1kāmā kāmāvacaro2Pi En Ru dhamma

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.   Существует ведь, досточтимый, другое свое ‘я’ — божественное, имеющее форму, принадлежащее к миру чувственного, питающееся материальной пищей.  
There is another self that is divine, having form, sensual, consuming solid food.  
Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.  
Ведь чувственные удовольствия, досточтимый, непостоянны, приносят несчастье, изменчивы по природе, с их изменчивостью и превратностью возникают горе, плач, несчастье, неудовлетворенность, беспокойство.  
Because sensual pleasures are impermanent, suffering, and perishable. Their decay and perishing give rise to sorrow, lamentation, pain, sadness, and distress.  

dn2kāmāsavāpi2Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,   У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,  
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества.  
 

dn3akāmā kāmānaṁ2Pi En Ru dhamma

“ayaṁ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo.   «Вот, Амбаттха, тебе задается вопрос, связанный с истиной, на который следует ответить без страсти.  
“Well, Ambaṭṭha, there’s a legitimate question that comes up. You won’t like it, but you ought to answer anyway.  
dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.  
проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

dn4adhiyitukāmā1Pi En Ru dhamma

Bhavañhi soṇadaṇḍo bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…   Ведь досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Сонаданда — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Сонаданде, стремясь к священным текста, желая изучать священные тексты, то по этой причине не досточтимый Сонаданда должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Сонаданду.  
You teach the teachers of many, and teach three hundred students to recite the hymns. Many students come from various districts and countries for the sake of the hymns, wishing to learn the hymns. …  

dn5adhiyitukāmā kāmānaṁ2Pi En Ru dhamma

Bhavañhi kūṭadanto bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā …pe…   Ведь досточтимый Кутаданта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты. А раз досточтимый Кута-данта — наставник многих наставников, обучает три сотни юношей священным текстам, и многие юноши из разных стран света, из разных земель приходят к досточтимому Кутаданте, стремясь к священным текстам, желая изучать священные тексты, то по этой причине не досточтимый Кутаданта должен приблизиться, чтобы увидеть отшельника Готаму, но отшельник Готама должен приблизиться, чтобы увидеть досточтимого Кутаданту.  
You teach the teachers of many, and teach three hundred students to recite the hymns. Many students come from various districts and countries for the sake of the hymns, wishing to learn the hymns. …  
dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.  
проповедь о даянии, проповедь о нравственности, проповедь о небе и преподнес наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

dn6dassanakāmā2Pi En Ru dhamma

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.   Ведь мы желаем видеть этого Готаму».  
For we want to see him.”  
dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.  
Ведь мы желаем видеть Благостного, архата, всецело просветленного».  
For we want to see him.”  

dn8anabbhakkhātukāmā1Pi En Ru dhamma

Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotaman”ti.   Ведь мы не хотим клеветать на досточтимого Готаму».  
For we don’t want to misrepresent Master Gotama.”  

dn10kāmāsavāpi2Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,   У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.  
[когда] у него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства существования, ум освобождается от порочного свойства невежества, и в освобожденном возникает знание, что он освобожден, и он постигает: „Уничтожено следующее рождение, исполнен [обет] целомудрия, сделано то, что надлежит сделать, нет ничего вслед за этим состоянием“ —  

dn14kāmānaṁ3Pi En Ru dhamma

dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.   проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  
Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.  
А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  
Seyyathidaṁ—dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.  
А именно: проповедь о даянии, проповедь о нравственности, проповедь о небе и преподал наставление о горечи, тщете и скверне чувственных удовольствий и о преимуществах отречения.  
 

dn16gantukāmā kāmāsavā sikkhākāmā’ti10Pi En Ru dhamma

kāmāsavā, bhavāsavā, avijjāsavā”ti.   от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā, pāraṁ gantukāmā.  
Одни люди стали искать лодку, другие стали искать плот, третьи стали сплетать стебли, желая перебраться на другой берег.  
Wanting to cross from the near to the far shore, some people were seeking a boat, some a dinghy, while some were tying up a raft.  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.  
Ибо те, Ананда, которые теперь или же с моей кончиной пребудут, [видя] свет в самих себе и прибежище в самих себе, не [видя] прибежища в чем-либо ином; [видя] свет в истине и прибежище в истине, не [видя] прибежища в чем-либо ином, которые стремятся к учению, — те мои монахи, Ананда, достигнут вершины».  
Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  
kāmāsavā, bhavāsavā, avijjāsavā”ti.  
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества».  
the defilements of sensuality, desire to be reborn, and ignorance.”  

dn19bhattukāmānaṁ kāmā kāmāni ñātikāmānaṁ4Pi En Ru dhamma

Ko nu kho pana, bho, jānāti, madanīyā kāmā?   Кто же знает, почтенные? Чувственные удовольствия опьяняют.  
Who knows the intoxicating power of sensual pleasures?  
“Sace jahatha kāmāni,  
„Если вы оставляете чувственные удовольствия,  
“If you all give up sensual pleasures,  
“Tvaññeva no ñāti ñātikāmānaṁ, tvaṁ pana bhattā bhattukāmānaṁ.  
„Ты — наш родственник из желанных родственников, ты и супруг из желанных супругов.  
“You are the only family we want! You are the only husband we want!  

dn21kāmābhibhū sukhakāmā2Pi En Ru dhamma

sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā”ti.   ведь боги, люди, асуры, наги, гандхаббы и многие другие сонмы [существ] желают счастья».  
“for all want to be happy—whether gods, humans, titans, dragons, centaurs, or any of the other diverse creatures there may be.”  
Kāmābhibhū sakyamunīti ñāyati;  
победивший чувственность, зовущийся мудрецом из сакьев. 
Known as the Sakyan Sage, he’s mastered the senses.  

dn22ahitakāmā anatthakāmā aphāsukakāmā atthakāmā ayogakkhemakāmā hitakāmā phāsukakāmā yogakkhemakāmā8Pi En Ru dhamma

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṁ saṅgati samāgamo samodhānaṁ missībhāvo,   Здесь, когда некто имеет нежелательное, нелюбимое, непривлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления; или происходит связь, контакт, взаимоотношения, взаимодействие с теми, кто желает зла, кто желает нанести вред, кто желает неудобства, кто желает не достичь свободы от оков –  
There are sights, sounds, smells, tastes, touches, and ideas that are unlikable, undesirable, and disagreeable. And there are those who want to harm, injure, disturb, and threaten you. The coming together with these, the joining, inclusion, mixing with them:  
Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṁ asaṅgati asamāgamo asamodhānaṁ amissībhāvo,  
Здесь некто имеет желательное, любимое, привлекательное образное, звуки, запахи, вкусы, осязаемые предметы или познаваемые явления или имеет связь, соприкосновение, взаимоотношения, взаимодействие с теми, кто желает добра, кто желает принести пользу, кто желает удобства, кто желает достичь свободы от оков, с матерью, отцом, братом, сестрой, друзьями, коллегами или родственниками, а потом лишается этой связи, соприкосновения, взаимоотношений, взаимодействия –  
There are sights, sounds, smells, tastes, touches, and ideas that are likable, desirable, and agreeable. And there are those who want to benefit, help, comfort, and protect you: mother and father, brother and sister, friends and colleagues, relatives and kin. The division from these, the disconnection, segregation, and parting from them:  

dn23amaritukāmā jīvitukāmā sukhakāmā3Pi En Ru dhamma

‘ito no matānaṁ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṁ na mārenti.   ‘Когда мы умрем, нам будет лучше’, то эти почтенные отшельники и брахманы — добродетельные, наделенные превосходными свойствами, стремятся жить, стремятся не умирать, стремятся к счастью, отвращаются от несчастья“.  
things are going to be better for them after death. That’s why they are ethical, of good character, wanting to live and not wanting to die, wanting to be happy and recoiling from pain.’  

dn25appasaddakāmā1Pi En Ru dhamma

Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino.   Любя бесшумность, воспитанные в бесшумности, эти достопочтенные восхваляют бесшумность  
Such venerables like the quiet, are educated to be quiet, and praise the quiet.  

dn26kāmā2Pi En Ru dhamma

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ.   Я насладился уже мирскими удовольствиями, и теперь время стремиться к божественным удовольствиям.  
I have enjoyed human pleasures. Now it is time for me to seek heavenly pleasures.  
Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ, ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja.  
Я насладился уже человеческими удовольствиями, и теперь время стремиться к божественным удовольствиям. Иди же, дорогой царевич, владей этой землей, ограниченной морем.  
 

dn33kāmānaṁ kāmāsavo nimmitakāmā paccupaṭṭhitakāmā paranimmitakāmā5Pi En Ru dhamma

kāmāsavo, bhavāsavo, avijjāsavo.   порочное свойство чувственности, порочное свойство перехода в следующее существование, порочное свойство невежества.  
sensuality, desire for continued existence, and ignorance.  
santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.  
Есть, друзья, существа с возникшими чувственными желаниями; они пребывают во власти возникших чувственных желаний — таковы некоторые люди и некоторые боги, находящиеся в [обители] страдания.  
There are sentient beings who desire what is present. They fall under the sway of presently arisen sensual pleasures. Namely, humans, some gods, and some beings in the underworld.  
Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī.  
Есть, дорогие, существа, с чувственными желаниями, сотворенными [ими самими]; они пребывают во власти сотворенных [у каждого] желаний — таковы боги нимманарати.  
There are sentient beings who desire to create. Having repeatedly created, they fall under the sway of sensual pleasures. Namely, the Gods Who Love to Create.  
Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī.  
Есть, дорогие, существа, с чувственными желаниями, сотворенными другими; они пребывают во власти чувственных желаний, сотворенных другими, — таковы боги параниммита-васаватти.  
There are sentient beings who desire what is created by others. They fall under the sway of sensual pleasures created by others. Namely, the Gods Who Control the Creations of Others.  
Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.  
Это зовется преодолением чувственных удовольствий.  
This is how the escape from sensual pleasures is explained.  

dn34kāmā kāmānametaṁ kāmānaṁ3Pi En Ru dhamma

kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.   это — преодоление чувственных желаний, то есть отречение; это — преодоление наделенного образами, то есть [существование], лишенное образов; это — преодоление всего того, что возникло обусловленное совокупностью [элементов] и зависимым происхождением, [то есть] уничтожение.  
Renunciation is the escape from sensual pleasures. The formless is the escape from form. Cessation is the escape from whatever is created, conditioned, and dependently originated.  
Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.  
Это зовется преодолением чувственных удовольствий.  
This is how the escape from sensual pleasures is explained.  
Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.  
И далее, друзья, монаху, уничтожившему порочные свойства, благодаря совершенному постижению хорошо видно в соответствии с истиной, что чувственные влечения подобны пылающим углям.  
Furthermore, a mendicant with defilements ended has clearly seen with right wisdom that sensual pleasures are truly like a pit of glowing coals. …  

mn2kāmāsavo8Pi En Ru dhamma

Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;   Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;  
They are the things that, when the mind is applied to them, give rise to unarisen defilements and make arisen defilements grow: the defilements of sensual desire,  
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;  
Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;  
They are the things that, when the mind is applied to them, do not give rise to unarisen defilements and give up arisen defilements: the defilements of sensual desire,  
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;  
Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается;  
They are the things that, when the mind is applied to them, give rise to unarisen defilements and make arisen defilements grow: the defilements of sensual desire,  
Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati;  
Это такие вещи, что, когда он направляет на них внимание, невозникшее пятно чувственного желания не возникает в нём, а возникшее пятно чувственного желания отбрасывается;  
They are the things that, when the mind is applied to them, do not give rise to unarisen defilements and give up arisen defilements: the defilements of sensual desire,  

mn4kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn7kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn9kāmāsavo1Pi En Ru dhamma

kāmāsavo, bhavāsavo, avijjāsavo.   пятно чувственного желания; пятно существования; пятно неведения. ",  
The defilements of sensuality, desire to be reborn, and ignorance.  

mn13kāmādhikaraṇaṁ kāmānameva kāmānaṁ46Pi En Ru dhamma

“samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema;   – Друзья, отшельник Готама предписывает полное понимание чувственных удовольствий, и мы тоже делаем так.  
“Reverends, the ascetic Gotama advocates the complete understanding of sensual pleasures, and so do we.  
‘samaṇo, āvuso, gotamo kāmānaṁ pariññaṁ paññapeti, mayampi kāmānaṁ pariññaṁ paññapema.  
 
 
‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  
«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?  
‘But reverends, what’s the gratification, the drawback, and the escape when it comes to sensual pleasures?  
Ko ca, bhikkhave, kāmānaṁ assādo?  
И что такое, монахи, привлекательность в отношении чувственных удовольствий?  
And what is the gratification of sensual pleasures?  
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.  
Удовольствие и радость, возникающие в зависимости от этих пяти нитей чувственных удовольствий, являются привлекательностью в отношении чувственных удовольствий.  
The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.  
Ko ca, bhikkhave, kāmānaṁ ādīnavo?  
И что такое, монахи, опасность в отношении чувственных удовольствий?  
And what is the drawback of sensual pleasures?  
ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия. 
This is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия. 
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.  
Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.  
Furthermore, for the sake of sensual pleasures kings fight with kings, aristocrats fight with aristocrats, brahmins fight with brahmins, and householders fight with householders. A mother fights with her child, child with mother, father with child, and child with father. Brother fights with brother, brother with sister, sister with brother, and friend fights with friend.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия. 
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.  
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.  
Furthermore, for the sake of sensual pleasures they don their sword and shield, fasten their bow and arrows, and plunge into a battle massed on both sides, with arrows and spears flying and swords flashing.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия. 
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.  
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.  
Furthermore, for the sake of sensual pleasures they don their sword and shield, fasten their bow and arrows, and charge wetly plastered bastions, with arrows and spears flying and swords flashing.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия. 
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.  
Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,  
Furthermore, for the sake of sensual pleasures they break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, and commit adultery.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия. 
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, bhikkhave, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.  
Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.  
Furthermore, for the sake of sensual pleasures, they conduct themselves badly by way of body, speech, and mind.  
Ayampi, bhikkhave, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.  
This is a drawback of sensual pleasures to do with lives to come, a mass of suffering caused by sensual pleasures.  
Kiñca, bhikkhave, kāmānaṁ nissaraṇaṁ?  
И что такое, монахи, спасение в отношении чувственных удовольствий?  
And what is the escape from sensual pleasures?  
Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṁ—idaṁ kāmānaṁ nissaraṇaṁ.  
Это устранение желания и жажды, оставление желания и жажды к чувственным удовольствиям. Это является спасением в отношении чувственных удовольствий.  
Removing and giving up desire and greed for sensual pleasures: this is the escape from sensual pleasures.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—netaṁ ṭhānaṁ vijjati.  
Не может быть такого, чтобы те жрецы и отшельники, которые не понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия.  
There are ascetics and brahmins who don’t truly understand sensual pleasures’ gratification, drawback, and escape in this way for what they are. It’s impossible for them to completely understand sensual pleasures themselves, or to instruct another so that, practicing accordingly, they will completely understand sensual pleasures.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—ṭhānametaṁ vijjati.  
Может быть так, что те жрецы и отшельники, которые понимают в соответствии с действительностью привлекательность как привлекательность, опасность как опасность, спасение как спасение в отношении чувственных удовольствий, могли бы либо сами полностью понимать чувственные удовольствия, либо наставлять другого так, чтобы он смог полностью понять чувственные удовольствия. 
There are ascetics and brahmins who do truly understand sensual pleasures’ gratification, drawback, and escape in this way for what they are. It is possible for them to completely understand sensual pleasures themselves, or to instruct another so that, practicing accordingly, they will completely understand sensual pleasures.  

mn14kāmā kāmādhikaraṇaṁ kāmānameva kāmānaṁ41Pi En Ru dhamma

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—  Даже несмотря на то, что благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, [всё же],  
Sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ;  
Но когда благородный ученик ясно увидел правильной мудростью в соответствии с действительностью, что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и что опасность, заключённая в них, и того больше, и [когда] он достигает восторга и счастья, что отделены от чувственных удовольствий, отделены от неблагих состояний, или же [когда он достигает] чего-то более умиротворённого, нежели это,  
But when they do achieve that rapture and bliss, or something more peaceful than that,  
‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti,  
что чувственные удовольствия приносят мало удовлетворения, много страданий и отчаяния и как велика опасность, заключённая в них.  
‘Sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.’  
Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ;  
Но когда я ясно увидел правильной мудростью… [когда достигал] чего-то более умиротворённого, нежели это,  
But when I did achieve that rapture and bliss, or something more peaceful than that,  
Ko ca, mahānāma, kāmānaṁ assādo?  
И что такое привлекательность в отношении чувственных удовольствий?  
And what is the gratification of sensual pleasures?  
ayaṁ kāmānaṁ assādo.  
 
 
Ko ca, mahānāma, kāmānaṁ ādīnavo?  
И что такое, монахи, опасность в отношении чувственных удовольствий?  
And what is the drawback of sensual pleasures?  
ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
Вот что является опасностью в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.  
This is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий… Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati.  
Далее, имея чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой, просто лишь из-за наличия чувственных удовольствий, – цари ссорятся с царями, знать со знатью, брахманы с брахманами, домохозяева с домохозяевами. Мать ссорится с сыном, сын – с матерью; отец – с сыном, сын – с отцом. Брат ссорится с братом, брат – с сестрой; сестра – с братом; друг – с другом.  
Furthermore, for the sake of sensual pleasures kings fight with kings, aristocrats fight with aristocrats, brahmins fight with brahmins, and householders fight with householders. A mother fights with her child, child with mother, father with child, and child with father. Brother fights with brother, brother with sister, sister with brother, and friend fights with friend.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, ubhatobyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.  
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки и пускаются в битву стенкой на стенку с летящими стрелами и копьями, со взмахами мечей.  
Furthermore, for the sake of sensual pleasures they don their sword and shield, fasten their bow and arrows, and plunge into a battle massed on both sides, with arrows and spears flying and swords flashing.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā, dhanukalāpaṁ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu.  
Далее, имея чувственные удовольствия своей причиной… мужчины берутся за мечи и щиты, пристёгивают колчаны и луки, и они нападают на скользкие укрепления, с летящими стрелами и копьями, со взмахами мечей.  
Furthermore, for the sake of sensual pleasures they don their sword and shield, fasten their bow and arrows, and charge wetly plastered bastions, with arrows and spears flying and swords flashing.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti.  
Далее, имея чувственные удовольствия своей причиной… мужчины вламываются в дома, воруют богатство, совершают кражи, устраивают засады на дорогах, соблазняют чужих жён,  
Furthermore, for the sake of sensual pleasures they break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, and commit adultery.  
Ayampi, mahānāma, kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
И это также опасность в отношении чувственных удовольствий – груды страданий, что видна здесь и сейчас, имеет чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина – одни лишь чувственные удовольствия.  
This too is a drawback of sensual pleasures apparent in this very life, a mass of suffering caused by sensual pleasures.  
Puna caparaṁ, mahānāma, kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.  
Далее, имея чувственные удовольствия своей причиной… люди пускаются в неблагое поведение телом, речью, умом.  
Furthermore, for the sake of sensual pleasures, they conduct themselves badly by way of body, speech, and mind.  
Ayampi, mahānāma, kāmānaṁ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.  
Это – опасность в отношении чувственных удовольствий, груда страданий в жизни, которая придёт, имеющая чувственные удовольствия своей причиной, чувственные удовольствия своим источником, чувственные удовольствия своей основой. Причина [этому страданию] – одни лишь чувственные удовольствия.  
This is a drawback of sensual pleasures to do with lives to come, a mass of suffering caused by sensual pleasures.  

mn19kāmānametaṁ kāmāsavāpi2Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha, vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:   Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  
mahantaṁ ninnaṁ pallalanti kho, bhikkhave, kāmānametaṁ adhivacanaṁ.  
«Великое болото в низине» – это обозначение чувственных удовольствий.  
‘An expanse of low-lying marshes’ is a term for sensual pleasures.  

mn22kāmā vivecetukāmā33Pi En Ru dhamma

Atha kho tepi bhikkhū ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:   Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так:  
Then, wishing to dissuade Ariṭṭha from his view, the mendicants pursued, pressed, and grilled him,  
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
The Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …  
Сравнением чувственных удовольствий со скелетом…  
With the similes of a skeleton …  
maṁsapesūpamā kāmā vuttā bhagavatā …  
с куском мяса …  
a scrap of meat …  
tiṇukkūpamā kāmā vuttā bhagavatā …  
с травяным факелом …  
a grass torch …  
aṅgārakāsūpamā kāmā vuttā bhagavatā …  
с ямой углей …  
a pit of glowing coals …  
supinakūpamā kāmā vuttā bhagavatā …  
со сном …  
a dream …  
yācitakūpamā kāmā vuttā bhagavatā …  
с позаимствованными вещами …  
borrowed goods …  
rukkhaphalūpamā kāmā vuttā bhagavatā …  
с плодами дерева …  
fruit on a tree …  
asisūnūpamā kāmā vuttā bhagavatā …  
с топором мясника и колодой …  
a butcher’s knife and chopping block …  
sattisūlūpamā kāmā vuttā bhagavatā …  
с мечами и копьями …  
a staking sword …  
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.  
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше  
a snake’s head, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.”  
Atha kho mayaṁ, bhante, ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:  
 
 
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
 
 
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…  
 
 
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
 
 
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
I’ve said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Aṭṭhikaṅkalūpamā kāmā vuttā mayā …  
Сравнением чувственных удовольствий со скелетом…  
With the similes of a skeleton …  
maṁsapesūpamā kāmā vuttā mayā …  
с куском мяса …  
a scrap of meat …  
tiṇukkūpamā kāmā vuttā mayā …  
с травяным факелом …  
a grass torch …  
aṅgārakāsūpamā kāmā vuttā mayā …  
с ямой углей …  
a pit of glowing coals …  
supinakūpamā kāmā vuttā mayā …  
со сном …  
a dream …  
yācitakūpamā kāmā vuttā mayā …  
с позаимствованными вещами …  
borrowed goods …  
rukkhaphalūpamā kāmā vuttā mayā …  
с плодами дерева …  
fruit on a tree …  
asisūnūpamā kāmā vuttā mayā …  
с топором мясника и колодой …  
a butcher’s knife and chopping block …  
sattisūlūpamā kāmā vuttā mayā …  
с мечами и копьями …  
a staking sword …  
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
со змеиной головой я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
a snake’s head, I’ve said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
The Buddha has said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…  
Сравнением чувственных удовольствий со скелетом…  
With the similes of a skeleton …  
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti.  
со змеиной головой Благословенный утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
a snake’s head, the Buddha has said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.”  
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
 
 
Aṭṭhikaṅkalūpamā kāmā vuttā mayā …pe…  
 
 
sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
Я утверждал, что чувственные удовольствия приносят мало удовлетворения, много страдания и отчаяния, а опасность в них и того больше.  
I’ve said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.  

mn27kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn35dassanakāmā1Pi En Ru dhamma

Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.   Мы бы хотели увидеть господина Готаму.  
For we want to see him.”  

mn36kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn38vivecetukāmā2Pi En Ru dhamma

Atha kho te bhikkhū sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:   Тогда те монахи, желая отвадить его от этого пагубного воззрения, стали расспрашивать, переспрашивать, давить [на него] так:  
Then, wishing to dissuade Sāti from his view, the mendicants pursued, pressed, and grilled him,  
Atha kho mayaṁ, bhante, sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:  
 
 

mn39kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn45kāmānaṁ8Pi En Ru dhamma

‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?   «Какое опасение в будущем видят эти почтенные жрецы и отшельники в чувственных удовольствиях, когда они говорят об оставлении чувственных удовольствий и предписывают полное понимание чувственных удовольствий?  
‘What future danger do those ascetics and brahmins see in sensual pleasures that they speak of giving up sensual pleasures, and advocate the complete understanding of sensual pleasures?  
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.  
«Вот какое опасение в будущем видели эти почтенные жрецы и отшельники в чувственных удовольствиях, когда говорили об оставлении чувственных удовольствий и предписывали полное понимание чувственных удовольствий. Ведь по причине чувственных удовольствий, из-за чувственных удовольствий мы теперь переживаем болезненные, мучительные, пронзающие чувства.  
‘This is that future danger that those ascetics and brahmins saw. For it is because of sensual pleasures that I’m feeling painful, sharp, severe, acute feelings.’  
‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?  
 
 
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti.  
 
 

mn46evaṅkāmā evaṅkāmānaṁ2Pi En Ru dhamma

“yebhuyyena, bhikkhave, sattā evaṅkāmā evaṁchandā evaṁadhippāyā:   – Монахи, у большинства существ есть такая мечта, желание, влечение:  
“Mendicants, sentient beings typically have the wish, desire, and hope:  
Tesaṁ, bhikkhave, sattānaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.  
И всё же, несмотря на то, что у них есть такая мечта, желание, стремление, – нежеланное, нежелательное, неприятное увеличивается для них, а желанное, желаемое, приятное уменьшается.  
But exactly the opposite happens to them.  

mn51kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn52dassanakāmā1Pi En Ru dhamma

Dassanakāmā hi mayaṁ taṁ āyasmantaṁ ānandan”ti.   Я хотел бы увидеть достопочтенного Ананду».  
For I want to see him.”  

mn54kāmā kāmādīnavakathā8Pi En Ru dhamma

1. Kāmādīnavakathā   Изъяны чувственных удовольствий  
1. The Dangers of Sensual Pleasures  
‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
«Благословенный сравнивал чувственные удовольствия со скелетом. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше».  
‘With the simile of a skeleton the Buddha said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.’  
‘maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
 
 
‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
 
 
‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
 
 
‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…  
 
 
‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti …pe…  
 
 
‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.  
«Благословенный сравнивал чувственные удовольствия с фруктами на дереве. Они приносят много страданий и много отчаяния, а опасность, в них заключённая, и того больше».  
‘With the simile of the fruit tree the Buddha said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.’  

mn56kāmānaṁ1Pi En Ru dhamma

dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.   разговор о щедрости, разговор о нравственности, разговор о небесных мирах; Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.  
a talk on giving, ethical conduct, and heaven. He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

mn60kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения.  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn64kāmātipi1Pi En Ru dhamma

Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa kāmātipi na hoti, kuto panassa uppajjissati kāmesu kāmacchando?    У лежащего младенца нет даже представления о чувственных удовольствиях, так как же у него может возникнуть чувственное желение? ",  
A little baby doesn’t even have a concept of ‘sensual pleasures’, so how could desire for sensual pleasures possibly arise in them?  

mn65kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn66sikkhākāmā6Pi En Ru dhamma

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro—  а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.  
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.  
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",  
and when the mendicants who want to train have given that up, they live relaxed, unruffled, surviving on charity, their hearts free as a wild deer.  
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.  
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",  
and when the mendicants who want to train have given that up, they live relaxed, unruffled, surviving on charity, their hearts free as a wild deer.  
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.  
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом. ",  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
Ye ca bhikkhū sikkhākāmā te taṁ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.  
а также к тем монахам, которые желают тренироваться. Отбросив её, они живут в умиротворении, спокойными, питаясь дарами других, с [такими же отчуждёнными] умами, как у дикого оленя. ",  
and when the mendicants who want to train have given that up, they live relaxed, unruffled, surviving on charity, their hearts free as a wild deer.  

mn75dibbakāmā kāmā kāmānaṁyeva ārocetukāmā9Pi En Ru dhamma

“etadeva kho pana mayaṁ bhoto gotamassa ārocetukāmā.   «Мы хотели рассказать господину Готаме об этом, ",  
“I wanted to mention this very thing to Master Gotama,  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
Mānusakehi, bho gotama, kāmehi dibbakāmā abhikkantatarā ca paṇītatarā cā”ti.  
Потому что божественные чувственные удовольствия куда более превосходны и возвышенны, нежели человеческие чувственные удовольствия». ",  
Because heavenly sensual pleasures are better than human sensual pleasures.”  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом. ",  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
“Evameva kho, māgaṇḍiya, atītampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca.  
«Точно так же, Магандия, в прошлом чувственные удовольствия были болезненными для прикосновения, горячими, обжигающими. ",  
“In the same way, sensual pleasures of the past, future, and present are painful to touch, fiercely burning and scorching.  
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.  
Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом». ",  
On the contrary, all the ascetics or brahmins of the past, future, or present who live rid of thirst, their minds peaceful inside, do so after truly understanding the origin, ending, gratification, drawback, and escape of sensual pleasures, and after giving up craving and dispelling passion for sensual pleasures.”  

mn76appasaddakāmā kāmāsavāpi2Pi En Ru dhamma

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;   Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",  
Such venerables like the quiet, are educated to be quiet, and praise the quiet.  
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn78appasaddakāmā1Pi En Ru dhamma

Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino;   Эти достопочтенные любят тишину, дисциплинированны в тишине, восхваляют тишину. ",  
Such venerables like the quiet, are educated to be quiet, and praise the quiet.  

mn79kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn80kāmā3Pi En Ru dhamma

kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā.   что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного. ",  
the senses, sensual pleasure, and the best kind of sensual pleasure.  
kāmā → kāmaṁ (bj, sya-all, km, pts1ed)  
kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā”ti.  
что такое чувственность, или что такое чувственное удовольствие, или какое удовольствие находится на вершине чувственного». ",  
the senses, sensual pleasure, and the best kind of sensual pleasure.”  

mn82chaḍḍetukāmā kāmāhi2Pi En Ru dhamma

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṁ kummāsaṁ chaḍḍetukāmā hoti.   И тогда рабыня, принадлежавшая одному из его родственников, собиралась выбросить старую кашу. ",  
Now at that time a family bondservant wanted to throw away the previous night’s porridge.  
Kāmāhi citrā madhurā manoramā,  
Услады чувств различны, восхитительны, ",  
Sensual pleasures are diverse, sweet, delightful;  

mn83dassanakāmā kāmā6Pi En Ru dhamma

bhuttā kho pana me mānusakā kāmā;   Я наслаждался человеческими чувственными удовольствиями, ",  
I have enjoyed human pleasures.  
bhuttā kho pana me mānusakā kāmā;  
",  
 
Devā te, mahārāja, tāvatiṁsā dassanakāmā.  
Великий царь, боги хотят тебя видеть. ",  
They would like to see you.  
Devā te dassanakāmā, mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā:  
Боги мира Тридцати трёх, великий царь, сидят в Судхамме, зале собраний, и говорят так: «Какое благо… соблюдает Упосатху на четырнадцатый, пятнадцатый, и восьмой день половины месяца». ",  
The gods of the Thirty-Three who wanted to see you were sitting together in the Hall of Justice, where they spoke very highly of you.  
Devā te, mahārāja, tāvatiṁsā dassanakāmā.  
Великий царь, боги мира Тридцати трёх желают тебя видеть. ",  
The gods of the Thirty-Three would like to see you.  
bhuttā kho pana me mānusakā kāmā;  
",  
 

mn85kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn87dātukāmā2Pi En Ru dhamma

Tassā te ñātakā sāmikaṁ acchinditvā aññassa dātukāmā.   Родственники захотели разлучить её с мужем и выдать её за другого, ",  
But her relatives wanted to divorce her from her husband and give her to another,  
‘ime, maṁ, ayyaputta, ñātakā tvaṁ acchinditvā aññassa dātukāmā.  
",  
 

mn89dassanakāmā1Pi En Ru dhamma

Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.   Мы бы хотели повидать Благословенного, совершенного и полностью просветлённого». ",  
For I want to see him.”  

mn91kāmānaṁ1Pi En Ru dhamma

kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.   Он объяснил опасность, низость и порочность чувственных удовольствий и благословение отречения.объяснил опасность, низость, и порочность чувственных удовольствий и благословение отречения. ",  
He explained the drawbacks of sensual pleasures, so sordid and corrupt, and the benefit of renunciation.  

mn93janikāmātu2Pi En Ru dhamma

yā janikāmātu mātā yāva sattamā mātumātāmahayugā brāhmaṇaṁyeva agamāsi, no abrāhmaṇan’ti?   что матери вашей матери до седьмого колена общались только с брахманами, и никогда [не общались] с не-брахманами?» ",  
whether your birth mother’s mothers back to the seventh generation only had relations with brahmins and not with non-brahmins?’  
janikāmātu → janimātu (sya-all, km); janīmātu (pts1ed)  

mn94kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn100kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn101kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. ",  
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn106kāmā15Pi En Ru dhamma

“Aniccā, bhikkhave, kāmā tucchā musā mosadhammā.   “Mendicants, sensual pleasures are impermanent, hollow, false, and deceptive,  
Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  
‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā;  
‘Sensual pleasures in this life and in lives to come,  

mn112kāmāsavāpi1Pi En Ru dhamma

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.   Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.  

mn121kāmāsavaṁ kāmāsavenā’ti kāmāsavāpi3Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  
‘ye assu darathā kāmāsavaṁ paṭicca tedha na santi, ye assu darathā bhavāsavaṁ paṭicca tedha na santi, ye assu darathā avijjāsavaṁ paṭicca tedha na santi, atthi cevāyaṁ darathamattā yadidaṁ— 
‘Here there is no stress due to the defilements of sensuality, desire to be reborn, or ignorance.  
So ‘suññamidaṁ saññāgataṁ kāmāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ bhavāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ avijjāsavenā’ti pajānāti, ‘atthi cevidaṁ asuññataṁ yadidaṁ— 
They understand: ‘This field of perception is empty of the perception of the defilements of sensuality, desire to be reborn, and ignorance.  

mn125kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

sn1.20kāmā4Pi En Ru dhamma

Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.   For the Buddha has said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks.  
“Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo?  
“But in what way, mendicant, has the Buddha said that sensual pleasures take effect over time, with much suffering and distress, and they’re all the more full of drawbacks?  
Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.  
 
‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo?  
 

sn1.34kāmā2Pi En Ru dhamma

“Na santi kāmā manujesu niccā,   “Among humans there are no sensual pleasures that are permanent.  
“Na te kāmā yāni citrāni loke,  
“The world’s pretty things aren’t sensual pleasures.  

sn1.45kāmālaye1Pi En Ru dhamma

Paññādadaṁ kāmālaye asattaṁ;   giver of wisdom, unattached to the realm of sensuality:  

sn2.5kāmānaṁ1Pi En Ru dhamma

Kāmānaṁ vippahānena,   Then, with the giving up of sensual pleasures,  

sn3.7kāmādhikaraṇaṁ2Pi En Ru dhamma

“idhāhaṁ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsante.   “Sir, when I’m sitting in judgment I see well-to-do aristocrats, brahmins, and householders—rich, affluent, and wealthy, with lots of gold and silver, lots of property and assets, and lots of money and grain. But they tell deliberate lies for the sake of sensual pleasures.  
Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ sampajānamusā bhāsanti;  
Those who are well-to-do aristocrats, brahmins, and householders tell deliberate lies for the sake of sensual pleasures.  

sn3.12kāmānaṁ13Pi En Ru dhamma

“kiṁ nu kho kāmānaṁ aggan”ti?   “What’s the best of sensual pleasures?”  
“rūpā kāmānaṁ aggan”ti.  
“Sights are the best of sensual pleasures!”  
“saddā kāmānaṁ aggan”ti.  
“Sounds are best!”  
“gandhā kāmānaṁ aggan”ti.  
“Smells are best!”  
“rasā kāmānaṁ aggan”ti.  
“Tastes are best!”  
“phoṭṭhabbā kāmānaṁ aggan”ti.  
“Touches are best!”  
‘kiṁ nu kho kāmānaṁ aggan’ti?  
 
‘rūpā kāmānaṁ aggan’ti.  
 
‘saddā kāmānaṁ aggan’ti.  
 
‘gandhā kāmānaṁ aggan’ti.  
 
‘rasā kāmānaṁ aggan’ti.  
 
‘phoṭṭhabbā kāmānaṁ aggan’ti.  
 
Kiṁ nu kho, bhante, kāmānaṁ aggan”ti?  
“Sir, what’s the best of sensual pleasures?”  

sn4.21kāmā2Pi En Ru dhamma

Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.   For the Buddha says that sensual pleasures take effect over time; they give much suffering and distress, and they are all the more full of drawbacks.  
Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  
 

sn5.1kāmā1Pi En Ru dhamma

Sattisūlūpamā kāmā,   Sensual pleasures are like swords and stakes;  

sn5.6kāmāni1Pi En Ru dhamma

jāto kāmāni bhuñjati;   When you’re born, you get to enjoy sensual pleasures.  

sn5.7uppajjitukāmā’ti2Pi En Ru dhamma

“kattha nu tvaṁ, bhikkhuni, uppajjitukāmā”ti?   “Nun, where do you want to be reborn?”  
“Na khvāhaṁ, āvuso, katthaci uppajjitukāmā”ti.  
“I don’t want to be reborn anywhere, sir.”  

sn9.1atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:   The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:  

sn9.2atthakāmā kāmā saṁvejetukāmā3Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:   The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:  
“Aniccā addhuvā kāmā,  
“Sensual pleasures are impermanent and unstable,  

sn9.3saṁvejetukāmā1Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmantaṁ kassapagottaṁ saṁvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kassapagottaṁ gāthāhi ajjhabhāsi:   Then the deity haunting that forest approached Kassapagotta wanting to stir him up, and recited these verses:  

sn9.5atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṁ ānandaṁ saṁvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ gāthāya ajjhabhāsi:   Then the deity haunting that forest had compassion for Ānanda, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:  

sn9.7atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṁ nāgadattaṁ saṁvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgadattaṁ gāthāhi ajjhabhāsi:   Then the deity haunting that forest had compassion for Nāgadatta, wanting what’s best for him. So they approached him wanting to stir him up, and recited these verses:  

sn9.8atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yā tasmiṁ kule kulagharaṇī, tassā vaṇṇaṁ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:   The deity haunting that forest had compassion for that monk, wanting what’s best for him. So, wanting to stir him up, they manifested in the appearance of the mistress of that family, approached the monk, and addressed him in verse:  

sn9.9atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:   The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:  

sn9.11atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāhi ajjhabhāsi:   The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:  

sn9.13atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tesaṁ bhikkhūnaṁ anukampikā atthakāmā te bhikkhū saṁvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:   The deity haunting that forest had compassion for those mendicants, and wanted what’s best for them. So they approached those mendicants wanting to stir them up, and addressed them in verse:  

sn9.14atthakāmā saṁvejetukāmā2Pi En Ru dhamma

Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṁ bhikkhuṁ saṁvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ gāthāya ajjhabhāsi:   The deity haunting that forest had compassion for that mendicant, and wanted what’s best for them. So they approached that mendicant wanting to stir them up, and addressed them in verse:  

sn12.17pucchitukāmā’ti1Pi En Ru dhamma

“na kho pana mayaṁ bhavantaṁ gotamaṁ bahudeva pucchitukāmā”ti.   “I don’t want to ask much.”  

sn16.3lābhakāmā puññakāmā4Pi En Ru dhamma

‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;   «Пусть те, кто желают обретений, получат обретения! Пусть те, кто желают заслуг, совершат заслуги!». ",  
‘May those who want material possessions get them, and may those who want merit make merits!’  
‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti;  
«Пусть те, кто желают обретений, получат обретения! Пусть те, кто желают заслуг, совершат заслуги!». ",  
‘May those who want material possessions get them, and may those who want merit make merits!’  

sn22.84kāmānametaṁ1Pi En Ru dhamma

‘Mahantaṁ ninnaṁ pallalan’ti kho, tissa, kāmānametaṁ adhivacanaṁ.   Большая болотная топь – это обозначение чувственных наслаждений.  
‘An expanse of low-lying marshes’ is a term for sensual pleasures.  

sn22.85atthakāmā1Pi En Ru dhamma

“Evametaṁ, āvuso sāriputta, hoti yesaṁ āyasmantānaṁ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā.   “Reverend Sāriputta, this is how it is when you have such venerables as spiritual companions to advise and instruct you out of kindness and compassion.  

sn22.90atthakāmā1Pi En Ru dhamma

“Evametaṁ, āvuso ānanda, hoti yesaṁ āyasmantānaṁ tādisā sabrahmacārayo anukampakā atthakāmā ovādakā anusāsakā.   “Reverend Ānanda, this is how it is when you have such venerables as spiritual companions to advise and instruct you out of kindness and compassion.  

sn35.244kāmā3Pi En Ru dhamma

Tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.   then they’ve seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures.  
Kathañca, bhikkhave, bhikkhuno kāmā diṭṭhā honti? Yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.  
And how has a mendicant seen sensual pleasures in such a way that they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures?  
Evameva kho, bhikkhave, bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.  
In the same way, when a mendicant has seen sensual pleasures as like a pit of glowing coals, they have no underlying tendency for desire, affection, infatuation, and passion for sensual pleasures.  

sn38.8kāmāsavo1Pi En Ru dhamma

Kāmāsavo, bhavāsavo, avijjāsavo—  The defilements of sensuality, desire to be reborn, and ignorance.  

sn42.13anabbhācikkhitukāmā1Pi En Ru dhamma

Anabbhācikkhitukāmā hi mayaṁ, bhante, bhagavantan”ti.   For we don’t want to misrepresent the Blessed One.”  

sn45.163kāmāsavo1Pi En Ru dhamma

Kāmāsavo, bhavāsavo, avijjāsavo—  The defilements of sensuality, desire to be reborn, and ignorance.  

sn46.5kāmāsavāpi1Pi En Ru dhamma

Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.   As they develop the seven awakening factors, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.  

sn47.9sikkhākāmā’ti1Pi En Ru dhamma

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.   Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” 

sn47.13sikkhākāmā’ti1Pi En Ru dhamma

Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.   Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” 

sn47.14sikkhākāmā’ti1Pi En Ru dhamma

Ye hi keci, bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, bhikkhave, bhikkhū bhavissanti ye keci sikkhākāmā”ti.   Whether now or after I have passed, any who shall live as their own island, their own refuge, with no other refuge; with the teaching as their island and their refuge, with no other refuge—those mendicants of mine who want to train shall be among the best of the best.” 

sn47.50kāmāsavo1Pi En Ru dhamma

Kāmāsavo, bhavāsavo, avijjāsavo—  The defilements of sensuality, desire to be reborn, and ignorance.  

sn55.7evaṅkāmā evaṅkāmānaṁ2Pi En Ru dhamma

“mayaṁ, bho gotama, evaṅkāmā evaṁchandā evaṁadhippāyā—  “Master Gotama, these are our wishes, desires, and hopes.  
Tesaṁ no bhavaṁ gotamo amhākaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ tathā dhammaṁ desetu yathā mayaṁ puttasambādhasayanaṁ ajjhāvaseyyāma …pe… sugatiṁ saggaṁ lokaṁ upapajjeyyāmā”ti.  
Given that we have such wishes, may the Buddha teach us the Dhamma so that we may achieve them.”  

sn55.54kāmā1Pi En Ru dhamma

‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca.   ‘Good sir, heavenly sensual pleasures are better than human sensual pleasures.