Kabaḷīkār 12 texts and 36 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.166 Nirodhasutta Cessation kabaḷīkārāhārabhakkhānaṁ 10 0 En Ru

No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
If they don’t reach enlightenment in this very life, then, surpassing the company of gods that consume solid food, they’re reborn in a certain host of mind-made gods. There they might enter into and emerge from the cessation of perception and feeling. kabaḷīkārāhārabhakkhānaṁ → kabaḷiṅkārāhārabhakkhānaṁ (bj, cck, km, pts1ed); kabaliṁ kārāhārabhakkhānaṁ (sya1ed, sya2ed)
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
an5.166
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
If they don’t reach enlightenment in this very life, they’re reborn in the company of a certain host of mind-made gods, who surpass the gods that consume solid food. There they might enter into and emerge from the cessation of perception and feeling.
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
an5.166
“aṭṭhānaṁ kho etaṁ, āvuso sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
“This is not possible, Reverend Sāriputta, it cannot happen!”
No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi—
If they don’t reach enlightenment in this very life, they’re reborn in the company of a certain host of mind-made gods, who surpass the gods that consume solid food. There they might enter into and emerge from the cessation of perception and feeling.

an11.13 Nandiyasutta With Nandiya kabaḷīkārāhārabhakkhānaṁ kabaḷīkārabhakkhānaṁ 4 3 En Ru

‘yā devatā atikkammeva kabaḷīkārāhārabhakkhānaṁ devatānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapannā, tā karaṇīyaṁ attano na samanupassanti katassa vā paticayaṁ’.
‘There are deities who, surpassing the company of deities that consume solid food, are reborn in a certain host of mind-made deities. They don’t see in themselves anything more to do, or anything that needs improvement.’ kabaḷīkārāhārabhakkhānaṁ → kabaliṅkārāhārabhakkhānaṁ (bj); kabaliṅkārabhakkhānaṁ (si); kabaḷīkārabhakkhānaṁ (sya-all, km, pts1ed)
evamevaṁ kho, nandiya, yā tā devatā atikkammeva kabaḷīkārāhārabhakkhānaṁ devatānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapannā, tā karaṇīyaṁ attano na samanupassanti katassa vā paticayaṁ.
In the same way, Nandiya, there are deities who, surpassing the company of deities that consume solid food, are reborn in a certain host of mind-made deities. They don’t see in themselves anything more to do, or anything that needs improvement.

dn1 Brahmajālasutta Брахмаджала Сутта kabaḷīkārāhārabhakkho 1 2 En Ru

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.
Существует ведь, досточтимый, другое свое ‘я’ — божественное, имеющее форму, принадлежащее к миру чувственного, питающееся материальной пищей.

dn9 Poṭṭhapādasutta Поттхапада Сутта kabaḷīkārāhārabhakkhan kabaḷīkārāhārabhakkho kabaḷīkārāhārabhakkho 4 7 En Ru

“Oḷārikaṁ kho ahaṁ, bhante, attānaṁ paccemi rūpiṁ cātumahābhūtikaṁ kabaḷīkārāhārabhakkhan”ti.
«Я, господин, понимаю свое „я“ как грубое, имеющее форму, состоящее из четырех великих элементов, питающееся материальной пищей».
“Oḷāriko ca hi te, poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṁ santaṁ kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā.
«Даже если бы свое „я“, Поттхапада, было у тебя грубым, имеющим форму, состоящим из четырех великих элементов, питающимся материальной пищей, то и тогда, Поттхапада, сознание было бы у тебя одним, а свое „я“ — другим.
Tiṭṭhateva sāyaṁ, poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti.
И пусть, Поттхапада, это свое „я“ остается грубым, имеющим форму, состоящим из четырех великих элементов, питающимся материальной пищей, — все же у этого человека возникают одни [состояния] сознания, и уничтожаются другие [состояния] сознания. Tiṭṭhateva sāyaṁ → tiṭṭhateva ayaṁ (sya-all); tiṭṭhatevāyaṁ (pts1ed)
Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, ayaṁ oḷāriko attapaṭilābho.
[Когда свое „я“] имеет форму, состоит из четырех великих элементов, питается материальной пищей, то это — обретение грубого „я“.

dn33 Saṅgītisutta Сангити Сутта kabaḷīkāro 1 20 En Ru

kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
материальная пища — грубая или нежная, чувственное восприятие — во вторых, рассудочное размышление — в третьих, осознание [смены существований] — в четвертых.

dn34 Dasuttarasutta Дасуттара-сутта kabaḷīkāro 2 17 En Ru

kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
материальную пищу — грубую или нежную, чувственное восприятие — во-вторых, рассудочное размышление — в-третьих, осознание [смены существований] — в-четвертых. kabaḷīkāro → kavaḷīkāro (sya-all, km); kabaliṅkāro (pts1ed)

mn9 Sammādiṭṭhisutta Правильные воззрения kabaḷīkāro 1 0 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Материальная еда как питание, грубая или утончённая. Контакт – второй [вид]. Умственное намерение – третий. Сознание – четвёртый.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды kabaḷīkāro 1 4 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Физическая пища как питание – грубая или утончённая; второй [вид] – контакт; третий – умственное волевое намерение; четвёртый – сознание.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel kabaḷīkāro 2 0 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth. Kabaḷīkāro → kabaḷiṅkāro (bj); kavaḷīkāro (sya-all, km); kabaliṅkāro (pts1ed, pts2ed) "

sn12.12 Moḷiyaphaggunasutta Nidānasaṁyuttaṁ Phagguna of the Top-Knot kabaḷīkāro 1 0 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh kabaḷīkāro kabaḷīkāre 4 4 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.
Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo?
And how should you regard solid food?
“‘Evameva khvāhaṁ, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo’ti vadāmi.
“I say that this is how you should regard solid food.
Kabaḷīkāre, bhikkhave, āhāre pariññāte pañca kāmaguṇiko rāgo pariññāto hoti.
When solid food is completely understood, desire for the five kinds of sensual stimulation is completely understood.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire kabaḷīkāro kabaḷīkāre 5 2 En Ru

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.
Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
In the same way, if there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow.
“Evameva kho, bhikkhave, kabaḷīkāre ce āhāre natthi rāgo natthi nandī natthi taṇhā …pe….
“In the same way, if there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow. …