Kassap 85 texts and 714 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.188-197 an1.191 mahākassapo 1 0 En Ru

… Dhutavādānaṁ yadidaṁ mahākassapo.
… who advocate austerities is Mahākassapa. Dhutavādānaṁ → dhūtavādānaṁ (sya-all); dhutaṅgadharānaṁ (katthaci)

an1.209-218 an1.217 kumārakassapo 1 0 En Ru

… Cittakathikānaṁ yadidaṁ kumārakassapo.
… with brilliant speech is Kassapa the Prince.

an1.219-234 an1.224 uruvelakassapo 1 0 En Ru

… Mahāparisānaṁ yadidaṁ uruvelakassapo.
… with a large congregation is Kassapa of Uruvelā.

an3.91 Saṅkavāsutta At Paṅkadhā kassapagotto kassapagottassa kassapa 22 0 En Ru

Tena kho pana samayena kassapagotto nāma bhikkhu saṅkavāyaṁ āvāsiko hoti.
Now, at that time a monk called Kassapagotta was resident at Paṅkadhā.
Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:
Kassapagotta became quite impatient and bitter, thinking,
Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro:
Soon after the Buddha left, Kassapagotta became quite remorseful and regretful, thinking,
Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaramādāya yena rājagahaṁ tena pakkāmi.
Then Kassapagotta set his lodgings in order and, taking his bowl and robe, set out for Rājagaha.
Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca:
Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, sat down to one side, and told him what had happened, saying:
“Taggha taṁ, kassapa, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yassa te mayi sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:
“Indeed, Kassapa, you made a mistake. Taggha taṁ → taggha tvaṁ (bj, pts1ed) "
Yato ca kho tvaṁ, kassapa, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭiggaṇhāma.
But since you have recognized your mistake for what it is, and have dealt with it properly, I accept it.
Vuddhihesā, kassapa, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati.
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.
Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Kassapa, take the case of a senior mendicant who doesn’t want to train and doesn’t praise taking up the training. They don’t encourage other mendicants who don’t want to train to take up the training. And they don’t truthfully and correctly praise at the right time those mendicants who do want to train. I don’t praise that kind of senior mendicant.
Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
That’s why I don’t praise that kind of senior mendicant.
Majjhimo cepi, kassapa, bhikkhu hoti …pe…
Take the case of a middle mendicant who doesn’t want to train …
navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Take the case of a junior mendicant who doesn’t want to train …
Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
That’s why I don’t praise that kind of junior mendicant.
Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Kassapa, take the case of a senior mendicant who does want to train and praises taking up the training. They encourage other mendicants who don’t want to train to take up the training. And they truthfully and correctly praise at the right time those mendicants who do want to train. I praise that kind of senior mendicant.
Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
That’s why I praise that kind of senior mendicant.
Majjhimo cepi, kassapa, bhikkhu hoti sikkhākāmo …pe…
Take the case of a middle mendicant who wants to train …
navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Take the case of a junior mendicant who wants to train …
Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmī”ti.
That’s why I praise that kind of junior mendicant.”

an4.193 Bhaddiyasutta With Bhaddiya sadevakassapissa 1 0 En Ru

Sadevako cepi, bhaddiya, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.
If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—were to be converted by this, for giving up unskillful qualities and embracing skillful qualities, it would be for their lasting welfare and happiness. āvaṭṭeyyuṁ → āvaṭṭeyya (?)

an5.180 Gavesīsutta About Gavesī kassapo kassapassa kassapaṁ 8 0 En Ru

Taṁ kho panānanda, nagaraṁ kassapo bhagavā arahaṁ sammāsambuddho upanissāya vihāsi.
And Kassapa, a blessed one, a perfected one, a fully awakened Buddha, lived supported by that city.
Kassapassa kho panānanda, bhagavato arahato sammāsambuddhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī.
He had a lay follower called Gavesī who had not fulfilled all the precepts.
Atha kho, ānanda, gavesī upāsako yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then the lay follower Gavesī went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:
Alattha kho, ānanda, gavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alattha upasampadaṁ.
And he received the going forth, the ordination in the Buddha’s presence.
Atha kho, ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
Then those five hundred lay followers went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:
Alabhiṁsu kho, ānanda, tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alabhiṁsu upasampadaṁ.
And they did receive the going forth and ordination in the Buddha’s presence.

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa kassapo 2 1 En Ru

“Ye kho te, doṇa, brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako, vāmako, vāmadevo, vessāmitto, yamadaggi, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu;
“Doṇa, the ancient brahmin seers were Aṭṭhaka, Vāmaka, Vāmadeva, Vessāmitta, Yamadaggi, Aṅgīrasa, Bhāradvāja, Vāseṭṭha, Kassapa, and Bhagu. They were the authors and propagators of the hymns, whose hymnal was sung and propagated and compiled in ancient times. These days, brahmins continue to sing and chant it. They continue chanting what was chanted, reciting what was recited, and teaching what was taught. yamadaggi → yamataggi (bj)
Ye kho te, doṇa, brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samīhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako, vāmako, vāmadevo, vessāmitto, yamadaggi, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu;
Doṇa, the ancient brahmin seers were Aṭṭhaka, Vāmaka, Vāmadeva, Vessāmitta, Yamadaggi, Aṅgīrasa, Bhāradvāja, Vāseṭṭha, Kassapa, and Bhagu. They were the authors and propagators of the hymns, whose hymnal was sung and propagated and compiled in ancient times. These days, brahmins continue to sing and chant it. They continue chanting what was chanted, reciting what was recited, and teaching what was taught.

an6.17 Soppasutta Sleep mahākassapo 2 0 En Ru

āyasmāpi kho mahākassapo …
Mahākassapa,
Kahaṁ mahākassapo?
Mahākassapa,

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth kassapena kassapassa 10 1 En Ru

“pūraṇena, bhante, kassapena chaḷabhijātiyo paññattā—
“Sir, Pūraṇa Kassapa describes six classes of rebirth:
Tatridaṁ, bhante, pūraṇena kassapena kaṇhābhijāti paññattā, orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā ye vā panaññepi keci kurūrakammantā.
The black class of rebirth consists of slaughterers of sheep, pigs, poultry, or deer, hunters or fishers, bandits, executioners, butchers of cattle, jailers, and any others with a cruel livelihood.
Tatridaṁ, bhante, pūraṇena kassapena nīlābhijāti paññattā, bhikkhū kaṇṭakavuttikā ye vā panaññepi keci kammavādā kriyavādā.
The blue class of rebirth consists of mendicants who live on thorns, and any others who teach the efficacy of deeds and action.
Tatridaṁ, bhante, pūraṇena kassapena lohitābhijāti paññattā, nigaṇṭhā ekasāṭakā.
The red class of rebirth consists of the Jain ascetics who wear one cloth.
Tatridaṁ, bhante, pūraṇena kassapena haliddābhijāti paññattā, gihī odātavasanā acelakasāvakā.
The yellow class of rebirth consists of the lay people dressed in white who are disciples of the naked ascetics.
Tatridaṁ, bhante, pūraṇena kassapena sukkābhijāti paññattā, ājīvakā ājīvakiniyo.
The white class of rebirth consists of male and female Ājīvaka ascetics.
Tatridaṁ, bhante, pūraṇena kassapena paramasukkābhijāti paññattā, nando vaccho kiso saṅkicco makkhali gosālo.
And the ultimate white class of rebirth consists of Nanda Vaccha, Kisa Saṅkicca, and the bamboo-staffed ascetic Gosāla.
Pūraṇena, bhante, kassapena imā chaḷabhijātiyo paññattā”ti.
These are the six classes of rebirth that Pūraṇa Kassapa describes.”
“Kiṁ panānanda, pūraṇassa kassapassa sabbo loko etadabbhanujānāti imā chaḷabhijātiyo paññāpetun”ti?
“But Ānanda, did the whole world authorize Pūraṇa Kassapa to describe these six classes of rebirth?”
Evamevaṁ kho, ānanda, pūraṇena kassapena appaṭiññāya etesaṁ samaṇabrāhmaṇānaṁ imā chaḷabhijātiyo paññattā, yathā taṁ bālena abyattena akhettaññunā akusalena.
In the same way, Pūraṇa Kassapa has described these six classes of rebirth without the consent of those ascetics and brahmins. And he has done so in a foolish, incompetent, unskilled way, lacking common sense.

an7.52 Dānamahapphalasutta A Very Fruitful Gift kassapassa 3 0 En Ru

aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṁ me ayaṁ dānasaṁvibhāgo bhavissatī’ti dānaṁ deti …pe….
Just as they performed great sacrifices, I will share a gift.’ …
aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṁ me ayaṁ dānasaṁvibhāgo bhavissatī’ti dānaṁ deti;
an7.52
aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṁ me ayaṁ dānasaṁvibhāgo bhavissatī’ti dānaṁ deti;
an7.52

an8.44 Vāseṭṭhasutta With Vāseṭṭha on the Sabbath sadevakassapissa 2 0 En Ru

Sadevako cepi, vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.
If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness. upavaseyyuṁ → upavaseyya (?) | sadevakassapissa → sadevakassa (sabbattha)

an9.38 Lokāyatikasutta Brahmin Cosmologists kassapo 1 3 En Ru

“Pūraṇo, bho gotama, kassapo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti:
“Master Gotama, Pūraṇa Kassapa claims to be all-knowing and all-seeing, to know and see everything without exception, thus:

an10.86 Adhimānasutta Overestimation mahākassapo mahākassapassa 4 0 En Ru

Ekaṁ samayaṁ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe.
At one time Venerable Mahākassapa was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.
Tatra kho āyasmā mahākassapo bhikkhū āmantesi:
There he addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahākassapassa paccassosuṁ.
“Reverend,” they replied.
Āyasmā mahākassapo etadavoca:
Venerable Mahākassapa said this:

dn2 Sāmaññaphalasutta Самана Пхала Сутта kassapo kassapaṁ pūraṇakassapavāda kassapena kassapa kassapassa 13 36 En Ru

“ayaṁ, deva, pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.
«Божественный, вот Пурана Кассапа, возглавляющий толпу [последователей], и возглавляющий общину, и наставник общины, известный и прославленный основатель школы, высоко чтимый многими людьми, давно признанный, долгое время странствующий, достигший преклонных лет, чей срок исполнился.
Taṁ devo pūraṇaṁ kassapaṁ payirupāsatu.
Пусть Божественный почтит посещением его, Пурану Кассапу, —
Appeva nāma devassa pūraṇaṁ kassapaṁ payirupāsato cittaṁ pasīdeyyā”ti.
быть может, удостоенный посещения Пурана Кассапа доставит отраду сердцу Божественного».
3.1. Pūraṇakassapavāda
3.1. Учение Пураны Кассапы
“Ekamidāhaṁ, bhante, samayaṁ yena pūraṇo kassapo tenupasaṅkamiṁ; upasaṅkamitvā pūraṇena kassapena saddhiṁ sammodiṁ.
«Однажды, господин, я приблизился к Пуране Кассапе. Приблизившись, я обменялся с Пураной Кассапой дружескими, дружелюбными словами и почтительным приветствием
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, pūraṇaṁ kassapaṁ etadavocaṁ:
и сел в стороне. И сев в стороне, я, господин, так сказал Пуране Кассапе:
‘yathā nu kho imāni, bho kassapa, puthusippāyatanāni,
„Существуют ведь, досточтимый Кассапа, [занятые] в различных отраслях ремесел,
Sakkā nu kho, bho kassapa, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
Можно ли, досточтимый Кассапа, указать таким же образом зримый плод отшельничества в этом зримом мире?“
Evaṁ vutte, bhante, pūraṇo kassapo maṁ etadavoca:
Когда так было сказано, господин, Пурана Кассапа так сказал мне:
Itthaṁ kho me, bhante, pūraṇo kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi.
Так, господин, Пурана Кассапа, будучи спрошен о зримом плоде отшельничества, ответил мне, что действие незначимо.
evameva kho me, bhante, pūraṇo kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi.
так же точно, господин, и Пурана Кассапа, будучи спрошен о зримом плоде отшельничества, ответил, что действие незначимо.
So kho ahaṁ, bhante, pūraṇassa kassapassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ.
И вот, господин, я не высказал Пуране Кассапе ни одобрения, ни порицания;

dn3 Ambaṭṭhasutta Амбаттха Сутта kassapo 2 7 En Ru

“Evameva kho tvaṁ, ambaṭṭha, ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu:
«Точно также и ты, Амбаттха, [хотя и говоришь]: „Те мудрецы древности, которые были из брахманов, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, — yamataggi → yamataggī (sya-all); yamadaggi (mr)
ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu,
Те мудрецы древности, которые были из брахманов, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное,

dn6 Mahālisutta Махали Сутта kassapa 2 0 En Ru

“ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya, sādhu, bhante kassapa, labhataṁ esā janatā bhagavantaṁ dassanāyā”ti.
«Господин Кассапа, эти многочисленные брахманы, посланные из Косалы, и брахманы, посланные из Магадхи, приблизились сюда, чтобы увидеть Благостного. И личчхави Оттхаддха вместе с большой свитой личчхавов приблизился сюда, чтобы увидеть Благостного. Хорошо будет, господин Кассапа, разрешить этим людям увидеть [Благостного]».

dn8 Mahāsīhanādasutta Маха Сиханада Сутта kassapo kassapa 98 2 En Ru

Atha kho acelo kassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
И вот обнаженный аскет Кассапа приблизился к Благостному. Приблизившись, он обменялся с Благостным дружескими, дружелюбными словами
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca:
и почтительным приветствием и стал в стороне. И, стоя в стороне, обнаженный аскет Кассапа так сказал Благостному:
“Ye te, kassapa, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, na me te vuttavādino, abbhācikkhanti ca pana maṁ te asatā abhūtena.
«Те, Кассапа, которые говорят так: „Отшельник Готама осуждает всякое подвижничество, не колеблясь, он порицает и обвиняет всякого подвижника, живущего в лишениях“, — не говорят сказанного мною и лживым образом, недостойно клевещут на меня.
Idhāhaṁ, kassapa, ekaccaṁ tapassiṁ lūkhājīviṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
Вот Кассапа, очищенным божественным зрением, выходящим за пределы человеческого, я вижу, как какой-нибудь подвижник, живущий в лишениях, […] с распадом тела после смерти вновь рождается в бедствии, несчастье, страдании, преисподней.
Idha panāhaṁ, kassapa, ekaccaṁ tapassiṁ lūkhājīviṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
Вот, Кассапа, очищенным божественным зрением, выходящим за пределы человеческого, я вижу, как какой-нибудь подвижник, живущий в лишениях, […] с распадом тела после смерти вновь рождается в счастье, в небесном мире.
Idhāhaṁ, kassapa, ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
Вот, Кассапа, очищенным божественным зрением, выходящим за пределы человеческого, я вижу, как какой-нибудь подвижник, живущий с незначительными тяготами, […] с распадом тела после смерти вновь рождается в бедствии, несчастье, страдании, преисподней.
Idha panāhaṁ, kassapa, ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
Вот, Кассапа, очищенным божественным зрением, выходящим за пределы человеческого, я вижу, как какой-нибудь подвижник, живущий с незначительными тяготами, […] с распадом тела после смерти вновь рождается в счастье, в небесном мире.
Yohaṁ, kassapa, imesaṁ tapassīnaṁ evaṁ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṁ pajānāmi, sohaṁ kiṁ sabbaṁ tapaṁ garahissāmi, sabbaṁ vā tapassiṁ lūkhājīviṁ ekaṁsena upakkosissāmi upavadissāmi?
И вот, Кассапа, я постигаю таким образом, как эти подвижники в соответствии с действительностью приходят и уходят, оставляют существование и вновь рождаются, — зачем же стану я осуждать всякое подвижничество, не колеблясь, порицать и обвинять всякого подвижника, живущего в лишениях?
Santi, kassapa, eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni.
Есть, Кассапа, некоторые отшельники и брахманы, мудрые, изощренные, искусные в спорах, способные пронзить волос, которые, я бы сказал, движутся, расщепляя ложные взгляды ходом своего постижения.
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ:
И случается, Кассапа, что разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут сказать так:
Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
Так, Кассапа, разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут похвалить нас в этом в большей степени.
Aparampi no, kassapa, viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ:
И вот далее, Кассапа, разумные, последовательно расспрашивая, прося о доказательствах, оспаривают — учитель учителя или община общину:
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ:
8. И случается, Кассапа, что разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут сказать так:
Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
Так, Кассапа, разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут похвалить нас в этом в большей степени.
Aparampi no, kassapa, viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ:
И вот далее, Кассапа, разумные, последовательно расспрашивают, просят о доказательствах, оспаривают — учитель учителя или община общину:
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ:
И случается, Кассапа, что разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут сказать так:
Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
Так, Кассапа, разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут похвалить нас в этом в большей степени.
Aparampi no, kassapa, viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ.
И вот далее, Кассапа, разумные, последовательно расспрашивают, просят о доказательствах, оспаривают — учитель учителя или община общину:
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ:
И случается, Кассапа, что разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут сказать так:
Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
Так, Кассапа, разумные, последовательно расспрашивая, прося о доказательствах, оспаривая, могут похвалить нас в этом в большей степени.
Atthi, kassapa, maggo atthi paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṁ dakkhati:
Есть, Кассапа, путь, есть способ, следуя которому [человек] сам узнаёт, сам видит: dakkhati → dakkhiti (bj); dākkhīti (pts1ed)
Katamo ca, kassapa, maggo, katamā ca paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṁ dakkhati:
Каков же, Кассапа, путь, каков способ, следуя которому [человек] сам узнаёт, сам видит:
Ayaṁ kho, kassapa, maggo, ayaṁ paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṁ dakkhati ‘samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’”ti.
Таков, Кассапа, путь, таков способ, следуя которому [человек] сам узнаёт, сам видит: „Отшельник Готама говорит вовремя, говорит о действительно происшедшем, говорит с пользой, говорит об истине, говорит о должном поведении?“».
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
Когда так было сказано, обнаженный аскет Кассапа сказал Благостному:
“Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
«Когда обнаженный аскет, Кассапа, свободно ведет себя, облизывает руки [после еды], не принимает предложения подойти и не принимает предложения остановиться [за милостыней], не принимает ни предложенной [ему пищи], ни предназначенной [для него пищи], ни приглашения; не принимает [пищи] с края горшка, не принимает [пищи] ни с края сковороды, ни [находящейся] на пороге, ни среди палок, ни среди ступок, ни от двух едящих, ни от беременной, ни от кормящей [младенца], ни от соединяющейся с мужчиной, ни собранной [пищи], ни там, где находится собака, ни там, где роями слетаются мухи; [не ест] ни рыбы, ни мяса, не пьет ни хмельного, ни спиртного, ни отвара шелухи; [довольствуется милостыней] в одном доме и одним куском, или в двух домах и двумя кусками, или в семи домах и семью кусками; живет одним подношением, или живет двумя подношениями, или живет семью подношениями; живет, следуя в еде обычаю размеренного приема пищи: пользуется пропитанием раз в день, или пользуется пропитанием раз в два дня, или пользуется пропитанием раз в семь дней и таким образом [дальше, вплоть до раза в] полмесяца, — [когда он делает все это],
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той же поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником и брахманом.
Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī.
И когда, Кассапа, он питается овощами, когда, Кассапа, он питается просом, питается сырым мясом, питается даддулой, питается хатой, питается красной пыльцой между шелухой и зерном риса, питается накипью от вареного риса, питается сезамовой мукой, питается травами, питается коровьим пометом; живет, поедая лесные корни и плоды, кормится упавшими [перед ним] плодами —
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той же поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств, живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником и брахманом.
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti …pe…
И когда, Кассапа, он носит одежду из пеньки, носит одежду, сплетенную отчасти из пеньки, носит одеяния мертвецов, носит отрепья с мусорной свалки, носит одежду из коры тиритаки, носит одежду из кожи черной антилопы, носит накидку, сплетенную из полос кожи черной антилопы, носит одежду из волокон кусы, носит одежду из лыка, носит одежду из деревянных дощечек, носит покрывало из человеческих волос, носит покрывало из лошадиных волос, носит [покрывало] из перьев совы; выщипывает волосы и бороду, следуя обычаю выщипывания волос и бороды; находится в стоячем положении, отказываясь от сиденья; сидит на корточках, следуя упражнению сидящих на корточках; пользуется подстилкой с шипами, ложась на постель, где подстилка с шипами; ложится на постель из деревянных дощечек, ложится на голую землю, лежит на одном боку, несет [на себе] пыль и грязь, пребывает на открытом месте, занимает то сиденье, которое ему предлагают; [питается] нечистотами, следуя обычаю поедания нечистот; не пьет, следуя отказу от питья; — …
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той же поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств, живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
этот монах, Кассапа, зовется отшельником и брахманом».
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
Когда так было сказано, обнаженный аскет Кассапа сказал Благостному:
“Pakati kho esā, kassapa, lokasmiṁ ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti.
«Так говорят обычно в этом мире, Кассапа: „Трудно достижимо отшельничество, трудно достижимо брахманство“.
Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
Но если бы обнаженный аскет, Кассапа, свободно вел себя, облизывал руки после еды, не принимал предложения подойти и не принимал предложения остановиться [за милостыней], не принимал ни предложенной [ему пищи], ни предназначенной [для него пищи], ни приглашения; не принимал [пищи] с края горшка, не принимал [пищи] ни с края сковороды, ни [находящейся] на пороге, ни среди палок, ни среди ступок, ни от двух едящих, ни от беременной, ни от кормящей [младенца], ни от соединяющейся с мужчиной, ни собранной [пищи]; ни там, где находится собака; ни там, где роями слетаются мухи; [не ел] ни рыбы, ни мяса, не пил ни хмельного, ни спиртного, ни отвара шелухи; [довольствовался милостыней] в одном доме и одним куском, или в двух домах и двумя кусками, или в семи домах и семью кусками; жил одним подношением, или жил двумя подношениями, или жил семью подношениями; жил, следуя в еде обычаю размеренного приема пищи: пользовался пропитанием раз в день, или' пользовался пропитанием раз в два дня, или пользовался пропитанием раз в семь дней и таким образом [дальше, вплоть до раза в] полмесяца —
Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya:
если бы, Кассапа, из-за одних этих видов подвижничества отшельничество и брахманство считалось трудно достижимым, очень трудно достижимым, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно достижимо, очень трудно достижимо отшельничество или брахманство, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той же поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником и брахманом.
Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī.
И если бы, Кассапа, он питался овощами, питался просом, питался сырым мясом, питался даддулой, питался хатой, питался красной пыльцой между шелухой и зерном риса, питался накипью от вареного риса, питался сезамовой мукой, питался травами, питался коровьим пометом; жил, поедая лесные корни и плоды; кормился упавшими [перед ним] плодами —
Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya:
и если бы, Кассапа, из-за одних этих видов подвижничества отшельничество или брахманство считалось трудно достижимым, очень трудно достижимым, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно достижимо, очень трудно достижимо отшельничество или брахманство, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств, живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником и брахманом.
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati.
И если бы, Кассапа, он носил одежду из пеньки, носил одежду … [омывался] вечером в третий раз, следуя обычаю омовения в воде, —
Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya:
и если бы, Кассапа, из-за одних этих видов подвижничества считалось, что трудно узнать, очень трудно узнать отшельника или брахмана, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно узнать, очень трудно узнать отшельника или брахмана, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
этот монах, Кассапа, зовется отшельником и брахманом».
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
Когда так было сказано, обнаженный аскет Кассапа сказал Благостному:
“Pakati kho esā, kassapa, lokasmiṁ ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
«Так говорят обычно в этом мире, Кассапа: „Трудно узнать отшельника, трудно узнать брахмана“.
Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
Но если бы обнаженный аскет, Кассапа, свободно вел себя, облизывал руки после еды … или пользовался пропитанием раз в семь дней и таким образом [дальше, вплоть до раза в] полмесяца —
Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya:
и если бы, Кассапа, из-за одних этих видов подвижничества считалось, что трудно узнать, очень трудно узнать отшельника или брахмана, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно узнать, очень трудно узнать отшельника или брахмана, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, — Yato kho → yato ca kho (bj, mr)
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником и брахманом».
Sākabhakkho cepi, kassapa, hoti sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī.
И если бы, Кассапа, он питался овощами, питался просом, питался сырым мясом, питался даддулой, питался хатой, питался красной пыльцой между шелухой и зерном риса, питался накипью от вареного риса, питался сезамовой мукой, питался травами, питался коровьим пометом; жил, поедая лесные корни и плоды; кормился упавшими [перед ним] плодами —
Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya:
и если бы, Кассапа, из-за одних этих видов подвижничества считалось, что трудно узнать, очень трудно узнать отшельника или брахмана, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно узнать, очень трудно узнать отшельника или брахмана, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
этот монах, Кассапа, зовется отшельником, зовется брахманом».
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati.
И если бы, Кассапа, он носил одежду из пеньки, носил одежду … [омывался] вечером в третий раз, следуя обычаю омовения в воде, —
Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya:
и если бы, Кассапа, из-за одних этих видов подвижничества считалось, что трудно узнать, очень трудно узнать отшельника или брахмана, то не подобало бы говорить так:
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно узнать, очень трудно узнать отшельника или брахмана, то и подобает говорить так:
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, —
Ayaṁ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
этот монах, Кассапа, зовется отшельником и брахманом».
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
Когда так было сказано, обнаженный аскет Кассапа сказал Благостному:
“Idha, kassapa, tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe…
«Вот, Кассапа, в мир приходит Татхагата
Kathañca, kassapa, bhikkhu sīlasampanno hoti?
Как же, Кассапа, монах предан нравственности?
Idha, kassapa, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
Вот, Кассапа, монах отказываясь уничтожать живое, избегая уничтожать живое, без палки и без оружия, скромный, полный сострадания, монах пребывает в доброте и сочувствии ко всем живым существам.
Sa kho so, kassapa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
И вот, Кассапа, этот монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности. Sa kho so → ayaṁ kho (mr) "
Seyyathāpi, kassapa, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati, yadidaṁ paccatthikato;
Подобно тому, юноша, как повелитель, помазанный на царство и избавившийся от неприятелей –
evameva kho, kassapa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato.
так же точно, Кассапа, и монах, обладающий подобной нравственностью, не видит ниоткуда опасности в том, что касается нравственной воздержанности.
Evaṁ kho, kassapa, bhikkhu sīlasampanno hoti.
Таким, Кассапа, бывает монах, наделенный нравственностью.
Ayaṁ kho, kassapa, sīlasampadā …pe…
Таково, Кассапа, это совершенство в нравственности …
Ayaṁ kho, kassapa, cittasampadā.
Это, Кассапа, часть его совершенства в сознании.
Ayaṁ kho, kassapa, paññāsampadā.
Таково, Кассапа, это совершенство в постижении.
Imāya ca, kassapa, sīlasampadāya cittasampadāya paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttaritarā vā paṇītatarā vā natthi.
И нет, Кассапа, другого совершенства в нравственности, совершенства в сознании, совершенства в постижении превосходнее и возвышеннее этого совершенства в нравственности, совершенства в сознании, совершенства в постижении.
Santi, kassapa, eke samaṇabrāhmaṇā sīlavādā.
Есть, Кассапа, некоторые отшельники и брахманы, проповедующие нравственность.
Yāvatā, kassapa, ariyaṁ paramaṁ sīlaṁ, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
Но что касается праведной, высшей нравственности, Кассапа, то я не вижу здесь [кого-либо] равного мне, тем более — лучшего.
Santi, kassapa, eke samaṇabrāhmaṇā tapojigucchāvādā.
Есть, Кассапа, некоторые отшельники и брахманы, проповедующие подвижничество и отвращение [к миру].
Yāvatā, kassapa, ariyā paramā tapojigucchā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
Но что касается праведного, высшего подвижничества и отвращения к миру, Кассапа, то я не вижу здесь [кого-либо] равного мне, тем более — лучшего.
Santi, kassapa, eke samaṇabrāhmaṇā paññāvādā.
Есть, Кассапа, некоторые отшельники и брахманы, проповедующие постижение.
Yāvatā, kassapa, ariyā paramā paññā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
Но что касается праведного, высшего постижения, Кассапа, то я не вижу здесь [кого-либо] равного мне, тем более — лучшего.
Santi, kassapa, eke samaṇabrāhmaṇā vimuttivādā.
Есть, Кассапа, некоторые отшельники и брахманы, проповедующие освобождение.
Yāvatā, kassapa, ariyā paramā vimutti, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
Но что касается праведного, высшего освобождения, Кассапа, то я не вижу здесь [кого-либо] равного мне, тем более — лучшего.
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ:
И может произойти так, Кассапа, что странствующие аскеты из других школ скажут:
‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī’ti evamassu, kassapa, vacanīyā.
и львиным рыком рычит отшельник Готама, и рычит он в собраниях“ — так следует сказать им, Кассапа.
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ:
И может произойти так, Кассапа, что странствующие аскеты из других школ скажут:
‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī’ti evamassu, kassapa, vacanīyā.
и львиным рыком рычит отшельник Готама, и рычит он в собраниях“ — так следует сказать им, Кассапа.
Ṭhānaṁ kho panetaṁ, kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ:
И может произойти так, Кассапа, что странствующие аскеты из других школ скажут:
‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañca naṁ pucchanti, pañhañca nesaṁ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṁ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannākārañca karonti, tathattāya ca paṭipajjanti, paṭipannā ca ārādhentī’ti evamassu, kassapa, vacanīyā.
и львиным рыком рычит отшельник Готама, и рычит он в собраниях, и рычит с уверенностью, и ему задают вопросы, и, будучи спрошен, он отвечает им на вопрос, и ответом на вопрос удовлетворяет ум, и его считают достойным слушания, и, выслушав его, обретают веру, и, уверовав, выказывают признаки веры, и следуют путем истины, и, следуя этим путем, достигают цели“ — так следует сказать им, Кассапа.
Ekamidāhaṁ, kassapa, samayaṁ rājagahe viharāmi gijjhakūṭe pabbate.
Однажды, Кассапа, я пребывал в Раджагахе, на холме Гиджджхакута.
“Yo kho, kassapa, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya.
«Кто, Кассапа, принадлежа прежде к другой школе, в соответствии с этой истиной и должным поведением стремится к странничеству, стремится к доступу в общину, тот в течение четырех месяцев подвергается испытанию; по истечении четырех месяцев удовлетворенные в мыслях монахи делают [его] странником и доставляют доступ в общину — к состоянию монаха.
Alattha kho acelo kassapo bhagavato santike pabbajjaṁ, alattha upasampadaṁ.
И так обнаженный аскет Кассапа обрел странничество вблизи Благостного, обрел доступ в общину.
Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Кассапа обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными, — несравненный венец целомудрия — и постиг:
Aññataro kho panāyasmā kassapo arahataṁ ahosīti.
И так достопочтенный Кассапа стал одним из архатов.

dn9 Poṭṭhapādasutta Поттхапада Сутта oḷārikassapi 1 7 En Ru

Oḷārikassapi kho ahaṁ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi:
И вот, Поттхапада, я разъясняю истину, ведущую к отказу от обретения грубого „я“;

dn13 Tevijjasutta Тевиджа Сутта kassapo 5 11 En Ru

“Kiṁ pana, vāseṭṭha, yepi tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu.
«Как же, Васеттха? Те мудрецы древности, которые были из брахманов, сведущих в трех ведах, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, что составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы, сведущие в трех ведах, теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, — samihitaṁ → samūhitaṁ (bj); samīhitaṁ (sya-all)
Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṁsu:
Итак, и те мудрецы древности, которые были из брахманов, сведущих в трех ведах, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, что составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы, сведущие в трех ведах, теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, — они не говорили так:
Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṁsu:
Итак, и те мудрецы древности, которые были из брахманов, сведущих в трех ведах, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, что составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы, сведущие в трех ведах, теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, — они не говорили так:
Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṁsu:
Итак, и те мудрецы древности, которые были из брахманов, сведущих в трех ведах, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, что составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы, сведущие в трех ведах, теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, они не говорили так:
Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṁsu—
Итак, и те мудрецы древности, которые были из брахманов, сведущих в трех ведах, а именно: Аттхака, Вамака, Вамадева, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, Бхагу, что составили священные тексты, передали священные тексты — древние священные тексты, слова которых пропетые, переданные, собранные вместе, брахманы, сведущие в трех ведах, теперь продолжают петь и продолжают произносить, продолжая произносить [некогда] произнесенное, продолжая изрекать изреченное, они не говорили так:

dn14 Mahāpadānasutta Большое наставление о наследии kassapo kassapassa kassapamhi 15 18 En Ru

Imasmiññeva kho, bhikkhave, bhaddakappe kassapo bhagavā arahaṁ sammāsambuddho loke udapādi.
В этом же благоприятном мировом периоде, монахи, в мире родился Кассапа — Благостный, архат, всецело просветленный.
Kassapo, bhikkhave, bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi.
Кассапа, монахи, — Благостный, архат, всецело просветленный — был по происхождению брахманом, родился в семействе брахманов.
Kakusandho, bhikkhave, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi.
Какусандха, монахи, — Благостный, архат, всецело просветленный — был из рода Кассапа.
Koṇāgamano, bhikkhave, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi.
Конагамана, монахи, — Благостный, архат, всецело просветленный — был из рода Кассапа.
Kassapo, bhikkhave, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi.
Кассапа, монахи, — Благостный, архат, всецело просветленный — был из рода Кассапа.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi.
У Кассапы, монахи, — Благостного, архата, всецело просветленного — продолжительность жизни была двадцать тысяч лет.
Kassapo, bhikkhave, bhagavā arahaṁ sammāsambuddho nigrodhassa mūle abhisambuddho.
Кассапа, монахи, — Благостный, архат, всецело просветленный — достиг просветления у подножия нигродхи.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
У Кассапы, монахи, — Благостного, архата, всецело просветленного — было двое главных и благородных, двое учеников по имени Тисса и Бхарадваджа.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
При Кассапе, монахи, — Благостном, архате, всецело просветленном — было одно собрание учеников из двадцати тысяч монахов. При Кассапе, монахи, — Благостном, архате, всецело просветленном — было одно это собрание учеников, и во всех из них были уничтожены порочные свойства.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
У Кассапы, монахи, — Благостного, архата, всецело просветленного — был прислужник, главный прислужник, монах по имени Саббамитта.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi.
У Кассапы, монахи, — Благостного, архата, всецело просветленного — отцом был брахман по имени Брахмадатта, nāma → kiṅkī nāma (sya-all)
imasmiṁyeva kho, mārisā, bhaddakappe kakusandho koṇāgamano kassapo bhagavā …pe…
„В этом [нашем] благоприятном мировом периоде, досточтимый, в мире родился Какусандха, Конагамана, Кассапа Благостные…
te mayaṁ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
мы же, досточтимый, ведя целомудренную жизнь при Благостных Какусандхе, Конагамане, Кассапе, отвергнув среди чувственности чувственные побуждения, вновь родились здесь“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта kassapo mahākassapattheravatthu mahākassapo mahākassapena 10 14 En Ru

seyyathidaṁ—pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto,
а именно: Пурана Кассапа, Маккхали Госала, Аджита Кесакамбала, Пакудха Каччаяна, Санджая Белаттхипутта, Нигантха Натхапутта —
38. Mahākassapattheravatthu
38. История старшего монаха Махакассапы
Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
И в это самое время достопочтенный Махакассапа шел по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi.
И вот достопочтенный Махакассапа, сойдя с дороги, уселся у подножия одного дерева.
Addasā kho āyasmā mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca:
И достопочтенный Махакассапа еще издали увидел, как подходит адживака, и, увидев, так сказал этому адживаке:
Atha kho āyasmā mahākassapo bhikkhū āmantesi:
И тогда достопочтенный Махакассапа обратился к монахам:
‘ayaṁ āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
„Этот достопочтенный Махакассапа идет по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Na tāva bhagavato citako pajjalissati, yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī’”ti.
И погребальный костер Благостного не загорится до тех пор, пока достопочтенный Махакассапа не поклонится головой в ноги Благостному“».
Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ, yena bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā bhagavato pāde sirasā vandi.
И тогда достопочтенный Махакассапа приблизился к святилищу маллов Макутабандхана в Кусинаре, к погребальному костру Благостного; приблизившись, он перекинул верхнюю одежду через плечо, поклонился со сложенными ладонями, трижды обошел погребальный костер с правой стороны и, приоткрыв ноги [усопшего], поклонился головой в ноги Благостному.
Vandite ca panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali.
И когда достопочтенный Махакассапа и эти пятьсот монахов совершили поклонение, то погребальный костер Благостного загорелся сам.

dn23 Pāyāsisutta Паяси Сутта kumārakassapo kumārakassapaṁ kumārakassapena kassapa kassapo kassapa kassapassa kassapaṁ kassapena 87 9 En Ru

ekaṁ samayaṁ āyasmā kumārakassapo kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaṁ nagaraṁ tadavasari.
Однажды достопочтенный Кумаракассапа, двигаясь по Косале с большой толпой монахов, пятью сотнями монахов, прибыл в город в Косале под названием Сетавья.
Tatra sudaṁ āyasmā kumārakassapo setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.
И там в Сетавье достопочтенный Кумаракассапа остановился в синсаповой роще к северу от Сетавьи. siṁsapāvane → sīsapāvane (sya-all, km)
“samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi setabyaṁ anuppatto setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.
«Поистине, почтенные, отшельник Кумаракассапа, ученик отшельника Готамы, двигаясь по Косале с большой толпой монахов, пятью сотнями монахов, достиг Сетавьи и остановился в синсаповой роще к северу от Сетавьи.
Taṁ kho pana bhavantaṁ kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
И вот о нем, досточтимом Кумаракассапе, идет такая добрая слава:
“Atthi kho, bho, samaṇo kumārakassapo, samaṇassa gotamassa sāvako kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi setabyaṁ anuppatto setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.
«Есть, почтенный, отшельник Кумаракассапа, ученик отшельника Готамы. Двигаясь по Косале с большой толпой монахов, пятью сотнями монахов, он достиг Сетавьи и остановился в синсаповой роще к северу от Сетавьи.
Taṁ kho pana bhavantaṁ kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
И вот о нем, досточтимом Кумаракассапе, идет такая добрая слава:
Tamete bhavantaṁ kumārakassapaṁ dassanāya upasaṅkamantī”ti.
Они приближаются, чтобы лицезреть этого досточтимого Кумаракассапу». Tamete → tamenaṁ te (bj, mr); tamenaṁ (pts1ed)
āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṁ kumārakassapaṁ dassanāya upasaṅkamissatī’ti.
‘Пусть досточтимые подождут. Принц Паяси тоже приблизится, чтобы лицезреть отшельника Кумаракассапу’“.
Purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti:
Ведь отшельник Кумаракассапа может раньше внушить глупым, неопытным брахманам-домоправителям из Сетавьи:
“pāyāsi, bho, rājañño evamāha, āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṁ kumārakassapaṁ dassanāya upasaṅkamissatī”ti.
«Почтенные, принц Паяси говорит так: „Пусть досточтимые подождут. Принц Паяси тоже приблизится, чтобы лицезреть отшельника Кумаракассапу“».
Atha kho pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siṁsapāvanaṁ yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā āyasmatā kumārakassapena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
И вот принц Паяси, окруженный брахманами-домоправителями из Сетавьи, приблизился к синсаповой роще, к отшельнику Кумаракассапе. Приблизившись, он обменялся с достопочтенным Кумаракассапой дружескими, дружелюбными словами и почтительным приветствием и сел в стороне.
Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṁ kumārakassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu;
И некоторые брахманы-домоправители из Сетавьи приветствовали достопочтенного Кумаракассапу, сели в стороне; некоторые, обменявшись с достопочтенным Кумаракассапой дружескими, дружелюбными словами и почтительным приветствием, сели в стороне;
appekacce āyasmatā kumārakassapena saddhiṁ sammodiṁsu;
некоторые, со сложенными ладонями поклонившись достопочтенному Кумаракассапе, сели в стороне;
Appekacce yenāyasmā kumārakassapo tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu.
некоторые, со сложенными ладонями поклонившись достопочтенному Кумаракассапе, сели в стороне;
Ekamantaṁ nisinno kho pāyāsi rājañño āyasmantaṁ kumārakassapaṁ etadavoca:
5. И вот, сидя в стороне, принц Паяси так сказал достопочтенному Кумаракассапе:
“ahañhi, bho kassapa, evaṁvādī evaṁdiṭṭhī:
«Ведь я, почтенный Кассапа [придерживаюсь] такого учения, такого воззрения:
“Ime, bho kassapa, candimasūriyā parasmiṁ loke, na imasmiṁ; devā te na manussā”ti.
«Эти луна и солнце, почтенный Кассапа, находятся в том мире, а не в этом мире, они божественные, а не человеческие».
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
“Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
«Есть, почтенный Кассапа, такое наставление, что благодаря этому наставлению я думаю:
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.
«Вот, почтенный Кассапа, у меня есть друзья, приближенные кровные родичи, которые уничтожали живое, брали то, что [им] не дано, предавались недостойным чувственным удовольствиям, лживой речи, клеветнической речи, грубой речи, легкомысленной болтовне, были алчны, злонамеренны в мыслях, наделены ложными воззрениями.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Na hi so, bho kassapa, coro labheyya coraghātesu:
Или же казнящие вора отрубили бы голову болтающему такое?»
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
“Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
«Есть, почтенный Кассапа, такое наставление, что благодаря этому наставлению я думаю:
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.
«Вот, почтенный Кассапа, у меня есть друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали клеветнической речи, избегали грубой речи, избегали легкомысленной болтовни, были не алчны, не злонамеренны в мыслях, наделены истинными воззрениями.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“No hidaṁ, bho kassapa”.
«Конечно нет, почтенный Кассапа».
“Asuci, bho kassapa, gūthakūpo asuci ceva asucisaṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikūlo ca paṭikūlasaṅkhāto cā”ti.
«Ведь яма с нечистотами, почтенный Кассапа, грязна и считается грязной, зловонна и считается зловонной, отвратительна и считается отвратительной, мерзостна и считается мерзостной».
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
“atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление …
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā,
«Вот, почтенный Кассапа, у меня есть друзья, приближенные, кровные родичи, которые избегали уничтожать живое, избегали брать то, что [им] не дано, избегали недостойных чувственных удовольствий, избегали лживой речи, избегали хмельного, спиртного, опьяняющего питья и [прочего], ведущего к легкомыслию.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“No hidaṁ, bho kassapa.
«Конечно нет, почтенный Кассапа.
Api hi mayaṁ, bho kassapa, ciraṁ kālaṅkatāpi bhaveyyāma.
Ведь мы [к тому времени] уже давно окончили бы свои дни.
Ko panetaṁ bhoto kassapassa āroceti:
Но кто же, досточтимый Кассапа, мог передать это:
Na mayaṁ bhoto kassapassa saddahāma:
Мы не верим, досточтимый Кассапа, что
“No hidaṁ, bho kassapa.
«Конечно нет, почтенный Кассапа.
Na hi so, bho kassapa, sammā vadamāno vadeyyā”ti.
поэтому их не существует“».
Ko panetaṁ bhoto kassapassa āroceti:
„Кто же, досточтимый Кассапа, мог передать это:
Na mayaṁ bhoto kassapassa saddahāma:
Мы не верим, досточтимый Кассапа,
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление …
“Idhāhaṁ, bho kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle.
«Вот, почтенный Кассапа, я вижу отшельников и брахманов — добродетельных, наделенных превосходными свойствами, стремящихся жить, стремящихся не умирать, стремящихся к счастью, отвращающихся от несчастья.
Tassa mayhaṁ, bho kassapa, evaṁ hoti—
И я, почтенный Кассапа, так думаю об этом:
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление…
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti:
«Вот, почтенный Кассапа, люди схватили и поставили передо мной вора, совершившего преступление, [и сказали]:
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Abhijānāmahaṁ, bho kassapa, divāseyyaṁ upagato supinakaṁ passitā ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan”ti.
«Я вспоминаю, почтенный Кассапа, что когда предаюсь дневному отдыху, то вижу во сне как наслаждаюсь рощей для увеселений, наслаждаюсь лесом».
“Evaṁ, bho kassapa, rakkhanti maṁ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti.
«Да, почтенный Кассапа, меня в это время охраняют и горбуны, и карлики, и прислужницы, и девочки».
“No hidaṁ, bho kassapa”.
«Конечно нет, почтенный Кассапа».
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
“atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление …
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti:
«Вот, почтенный Кассапа, люди схватили и поставили передо мной вора, совершившего преступление, [и сказали]:
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Yadā so, bho kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca.
«Когда, почтенный Кассапа, этот железный шар соединен с огнем, соединен с воздухом — горящий, воспламененный, сверкающий, — то он бывает и легче, и мягче, и податливей.
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
«Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так:
atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление…
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti:
«Вот, почтенный Кассапа, люди схватили и поставили передо мной вора, совершившего преступление, [и сказали]:
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti:
20. «Хотя досточтимый Кассапа и сказал так, все же я думаю здесь так: „Не существует другого мира, не существует самопроизвольно родившихся, не существует созревшего плода добрых и злых действий“».
atthi, bho kassapa, pariyāyo …pe…
«Есть, почтенный Кассапа, такое наставление…
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti:
«Вот, почтенный Кассапа, люди схватили и поставили передо мной вора, совершившего преступление, [и сказали]:
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti:
Таково, почтенный Кассапа, наставление, и благодаря этому наставлению я думаю:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ.
«Хотя досточтимый Кассапа и говорит так, все же я не могу отказаться от этого порочного ложного воззрения.
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro:
Если же я, почтенный Кассапа, откажусь от этого порочного ложного воззрения, то обо мне будут говорить:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ.
24. «Хотя досточтимый Кассапа и говорит так, все же я не могу отказаться от этого порочного ложного воззрения.
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro:
Если же я, почтенный Кассапа, откажусь от этого порочного ложного воззрения, то обо мне будут говорить:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ.
26. «Хотя досточтимый Кассапа и говорит так, все же я не могу отказаться от этого порочного ложного воззрения.
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro:
Если же я, почтенный Кассапа, откажусь от этого порочного ложного воззрения, то обо мне будут говорить:
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ.
«Хотя досточтимый Кассапа и говорит так, все же я не могу отказаться от этого порочного ложного воззрения.
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro:
Если же я, почтенный Кассапа, откажусь от этого порочного ложного воззрения, то обо мне будут говорить:
“Purimeneva ahaṁ opammena bhoto kassapassa attamano abhiraddho.
«Уже первым сравнением досточтимого Кассапы я был удовлетворен и доволен,
Api cāhaṁ imāni vicitrāni pañhāpaṭibhānāni sotukāmo evāhaṁ bhavantaṁ kassapaṁ paccanīkaṁ kātabbaṁ amaññissaṁ.
но я хотел услышать эти разнообразные ответы на вопрос и поэтому считал, что надо возразить досточтимому Кассапе.
Abhikkantaṁ, bho kassapa, abhikkantaṁ, bho kassapa.
Превосходно, почтенный Кассапа! Превосходно, почтенный Кассапа!
Seyyathāpi, bho kassapa, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā kassapena anekapariyāyena dhammo pakāsito.
Подобно тому, почтенный Кассапа, как поднимают упавшее, или раскрывают сокрытое, или указывают дорогу заблудившемуся, или ставят в темноте масляный светильник, чтобы наделенные зрением различали образы, так же точно почтенный Кассапа с помощью многих наставлений преподал истину.
Esāhaṁ, bho kassapa, taṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca.
И вот, почтенный Кассапа, я иду как к прибежищу к этому Благостному Готаме, и к дхамме, и к сангхе монахов.
Upāsakaṁ maṁ bhavaṁ kassapo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ.
Путь же досточтимый Кассапа примет меня как преданного мирянина, отныне и на всю жизнь нашедшего [здесь] прибежище.
Icchāmi cāhaṁ, bho kassapa, mahāyaññaṁ yajituṁ, anusāsatu maṁ bhavaṁ kassapo, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
И я хочу, почтенный Кассапа, совершить великое жертвоприношение. Пусть же досточтимый Кассапа даст мне согласие, чтобы это надолго послужило мне к благополучию и счастью».
“No hidaṁ, bho kassapa”.
«Конечно нет, почтенный Кассапа». hidaṁ → na evaṁ (sya-all, km, mr)
“Evaṁ, bho kassapa”.
«Да, почтенный Кассапа».
Api cāhaṁ ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito”ti.
Но благодаря праведному Кумаракассапе я освободился от этого порочного ложного воззрения».

dn25 Udumbarikasutta Удумбарика Сутта ekassapi 1 4 En Ru

Yatra hi nāma ekassapi na evaṁ bhavissati:
ведь ни у одного из них не возникает даже мысль:

dn32 Āṭānāṭiyasutta Атанатия Сутта kassapassa 2 2 En Ru

Kassapassa ca namatthu,
Да будет слава Кассапе, ca → cakāro bj, sya-all, pts1ed potthakesu
Kassapassa ca namatthu,
Да будет слава Кассапе,

snp2.2 Āmagandhasutta kassapa 2 0 En Ru

So bhuñjasī kassapa āmagandhaṁ.
Kassapa, you eat putrefaction.
Pucchāmi taṁ kassapa etamatthaṁ,
I’m asking you this, Kassapa:

snp3.5 Māghasutta ekassapi 2 0 En Ru

dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāmi dvinnampi tiṇṇampi catunnampi pañcannampi channampi sattannampi aṭṭhannampi navannampi dasannampi dadāmi, vīsāyapi tiṁsāyapi cattālīsāyapi paññāsāyapi dadāmi, satassapi dadāmi, bhiyyopi dadāmi.
and with that legitimate wealth I give to one person, to two, three, four, five, six, seven, eight, nine, ten, twenty, thirty, forty, fifty, a hundred people or even more.
dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāti …pe… satassapi dadāti, bhiyyopi dadāti, bahuṁ so puññaṁ pasavatī”ti.
and with that legitimate wealth gives to one person, or up to a hundred people or even more, accrues much merit.”

snp3.6 Sabhiyasutta kassapo 3 0 En Ru

pūraṇo kassapo makkhaligosālo ajito kesakambalo pakudho kaccāno sañcayo belaṭṭhaputto nigaṇṭho nāṭaputto—
Pūraṇa Kassapa, the bamboo-staffed ascetic Gosāla, Ajita of the hair blanket, Pakudha Kaccāyana, Sañjaya Belaṭṭhiputta, and the Jain ascetic of the Ñātika clan. pakudho → pakuddho (sya-all, km) | sañcayo → sañjayo (bj, sya-all, km, pts-vp-pli1) | belaṭṭhaputto → bellaṭṭhiputto (bj); veḷaṭṭhaputto (sya-all); belaṭṭhiputto (pts-vp-pli1) | nigaṇṭho nāṭaputto → nigaṇṭho nātaputto (bj, pts-vp-pli1)
pūraṇo kassapo …pe… nigaṇṭho nāṭaputto—

pūraṇo kassapo …pe… nigaṇṭho nāṭaputto—
Pūraṇa Kassapa and the rest—

ud1.5 Brāhmaṇasutta The Brahmin mahākassapo 1 0 En Ru

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṁsu.
Now at that time a number of senior monks approached the Buddha—Venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata, and Nanda. mahākaccāno → mahākaccāyano (bj, pts-vp-pli1, mr) | nando → ānando (bj, pts-vp-pli1)

ud1.6 Mahākassapasutta With Mahākassapa mahākassapasutta mahākassapo mahākassapassa mahākassapaṁ 7 0 En Ru

Mahākassapasutta
With Mahākassapa
Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave, and he was sick, suffering, gravely ill. pippaliguhāyaṁ → pipphaliguhāyaṁ (bj, sya-all, pts-vp-pli1); simbaliguhāyaṁ (mr) | ābādhiko → ābādhiko hoti (sya-all, pts-vp-pli1) "
Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi.
Then after some time he recovered from that illness.
Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi:
It occurred to him,
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
Now at that time five hundred deities were ready and eager for the chance to offer alms to Mahākassapa.
Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi—
But Mahākasspa refused those deities. In the morning, he robed up, took his bowl and robe, and entered Rājagaha for alms.
Addasā kho bhagavā āyasmantaṁ mahākassapaṁ rājagahe piṇḍāya carantaṁ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.
The Buddha saw him wandering for alms in the streets of the poor, the destitute, and the weavers.

ud1.10 Bāhiyasutta With Bāhiya kassapena 1 0 En Ru

brāhmaṇā kassapena ca;
brāhmaṇā → te therā (bj, sya-all, pts-vp-pli1); thero (mr)

ud3.7 Sakkudānasutta Sakka’s Heartfelt Saying mahākassapo mahākassapassa mahākassapaṁ kassapa kassape 19 0 En Ru

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati, sattāhaṁ ekapallaṅkena nisinno hoti aññataraṁ samādhiṁ samāpajjitvā.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave. Having entered a certain state of immersion, he sat cross-legged for seven days without moving. hoti aññataraṁ → nisinno aññataraṁ (sya-all, mr) | mā → māssu (bj)
Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.
When seven days had passed, Mahākassapa emerged from that state of immersion.
Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi:
It occurred to him,
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
Now at that time five hundred deities were ready and eager for the chance to offer alms to Mahākassapa.
Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi.
But Mahākasspa refused those deities. In the morning, he robed up, took his bowl and robe, and entered Rājagaha for alms.
Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṁ dātukāmo hoti.
Now at that time Sakka, lord of Gods, wished to give alms to Mahākassapa.
Atha kho āyasmā mahākassapo rājagahe sapadānaṁ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṁ tenupasaṅkami.
Then, as Mahākassapa wandered indiscriminately for almsfood in Rājagaha, he approached Sakka’s house.
Addasā kho sakko devānamindo āyasmantaṁ mahākassapaṁ dūratova āgacchantaṁ.
Seeing Mahākassapa coming off in the distance,
Disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṁ gahetvā gharaṁ pavisitvā ghaṭiyā odanaṁ uddharitvā pattaṁ pūretvā āyasmato mahākassapassa adāsi.
Sakka came out of his house, greeted him, and took the bowl from his hand. He re-entered the house and filled the bowl with rice from the pot. pavisitvā → pavisetvā (mr)
Atha kho āyasmato mahākassapassa etadahosi:
Then it occurred to Mahākassapa,
Atha kho āyasmato mahākassapassa etadahosi:
It occurred to him,
“Amhākampi, bhante kassapa, puññena attho;
“But Honorable Kassapa, we too need merit!
Atha kho sakko devānamindo āyasmantaṁ mahākassapaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe tikkhattuṁ udānaṁ udānesi:
Then Sakka bowed and respectfully circled Mahākassapa, keeping him on his right. Then he rose into the air and, sitting cross-legged in the sky, expressed this heartfelt sentiment three times:
“aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ.
“Oh the gift, the best gift is well established in Kassapa! paramadānaṁ → paramaṁ dānaṁ (pts-vp-pli1, mr) "
Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ.
Oh the gift, the best gift is well established in Kassapa!
Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitan”ti.
Oh the gift, the best gift is well established in Kassapa!”
“aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ.

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ.

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitan”ti.

ud3.10 Lokasutta The World kassapo 1 0 En Ru

Pilindo kassapo piṇḍo,
Pilindo → pilindi (bj) "

mn23 Vammikasutta Муравейник kumārakassapo kumārakassapaṁ 6 13 En Ru

Tena kho pana samayena āyasmā kumārakassapo andhavane viharati.
В то время достопочтенный Кумара Кассапа1 проживал в роще Слепых.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ kumārakassapaṁ etadavoca:
И когда наступила глубокая ночь, некое божество, [обладающее] прекрасным обликом, осветив всю рощу Слепых, подошло к достопочтенному Кумара Кассапе и встало рядом. Стоя там, божество сказало ему:
Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kumārakassapo bhagavantaṁ etadavoca:
И когда ночь подошла к концу, достопочтенный Кумара Кассапа отправился к Благословенному. Поклонившись ему, он сел рядом и рассказал Благословенному обо всём, что произошло. Затем он спросил:
Attamano āyasmā kumārakassapo bhagavato bhāsitaṁ abhinandīti.
Достопочтенный Кумара Кассапа был доволен и восхитился словами Благословенного. "

mn30 Cūḷasāropamasutta Малое наставление с примером о сердцевине kassapo 1 13 En Ru

seyyathidaṁ—pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto,
то есть Пурана Кассапа, Маккхали Госала, Аджита Кесакамбали, Пакудха Каччаяна, Саньджая Белаттхипутта, Нигантха Натапутта. sañcayo → sañjayo (bj, sya-all, pts1ed, mr)

mn31 Cūḷagosiṅgasutta Малое наставление в Госинге sadevakassapāssa 1 0 En Ru

Sadevako cepi, dīgha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassapāssa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.
Если мир с его богами, его Марами и его Брахмами, это поколение с его жрецами и отшельниками, князьями и [простыми] людьми, будет помнить этих троих представителей клана с преданным сердцем, это приведёт этот мир к благополучию и счастью на долгое время.

mn32 Mahāgosiṅgasutta Большое наставление в Госинге mahākassapena mahākassapo mahākassapaṁ kassapa kassapova kassapo 21 4 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.
достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенным Махакассапой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и с другими очень известными старшими учениками.
Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:
И тогда, вечером, достопочтенный Махамоггаллана вышел из медитации, отправился к достопочтенному Махакассапе и сказал ему:
“āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā”ti.
– Друг Кассапа, пойдём к достопочтенному Сарипутте послушать Дхамму.
“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
– Да, друг, – ответил достопочтенный Махакассапа.
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.
И тогда достопочтенный Махамоггаллана, достопочтенный Махакассапа и достопочтенный Ануруддха, отправились к достопочтенному Сарипутте послушать Дхамму.
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.
Достопочтенный Ананда увидел, что они направляются к достопочтенному Сарипутте послушать Дхамму.
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
Когда так было сказано, достопочтенный Сарипутта обратился к достопочтенному Махакассапе так:
“byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.
– Друг Кассапа, достопочтенный Ануруддха высказался, исходя из собственного вдохновения.
Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma:
Теперь мы спрашиваем достопочтенного Махакассапу:
‘ramaṇīyaṁ, āvuso kassapa, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;
Друг Кассапа, лес Саловых Деревьев Госинги восхитителен, ночь залита лунным светом, все саловые деревья цветут, и будто небесный аромат витает в воздухе.
kathaṁrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?
Какой монах, друг Кассапа, мог бы наполнить светом лес Саловых Деревьев Госинги?
“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
– Друг Моггаллана, достопочтенный Махакассапа высказался, исходя из собственного вдохновения.
“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ mahākassapaṁ etadavocaṁ:
[Достопочтенный Сарипутта продолжил]: – Когда так было сказано, уважаемый, я обратился к достопочтенному Махакассапе так…
‘byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.
mn32
Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma …pe…
mn32
kathaṁrūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?
mn32
Evaṁ vutte, bhante, āyasmā mahākassapo maṁ etadavoca:
И достопочтенный Махакассапа ответил:
Yathā taṁ kassapova sammā byākaramāno byākareyya.
Кассапа сказал так, говоря правдиво.
Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti.
Ведь Кассапа сам является тем, кто проживает в лесу… Он сам достиг знания и видения освобождения и восхваляет достижение знания и видения освобождения.
‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
mn32

mn36 Mahāsaccakasutta Большая беседа с Саччакой kassapaṁ 1 16 En Ru

Abhijānāmahaṁ, bho gotama, pūraṇaṁ kassapaṁ vādena vādaṁ samārabhitā.
Я помню, господин Готама, как нападал в дебатах на Пурану Кассапу.

mn56 Upālisutta Упали sadevakassapissa 1 9 En Ru

sadevako cepi, bhante, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṁ; sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyāti.
Весь мир с его богами, с его Марами, с его Брахмами, с его поколениями жрецов и отшельников, князей и [простых] людей, был бы обращён этим обращением, то это привело бы этот мир к благополучию и счастью на долгое время.

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина kassapo kassapaṁ kassapassa 11 25 En Ru

Ayampi kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa;
Здесь и Пурана Кассапа – предводитель общины… многие считают святым: он пришёл, чтобы провести сезон дождей в Раджагахе. ",
‘ayaṁ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa;
«Этот Пурана Кассапа – предводитель общины, предводитель группы, наставник группы, известный и знаменитый основоположник учения, которого многие считают святым: ",
so ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
но всё же его не чтят, не уважают, не ценят, и не почитают его ученики, как не живут и в зависимости от него, уважая и почитая его. ",
Bhūtapubbaṁ pūraṇo kassapo anekasatāya parisāya dhammaṁ deseti.
Однажды отшельник Готама обучал Дхамме собрание из нескольких сотен последователей. ",
Tatraññataro pūraṇassa kassapassa sāvako saddamakāsi:
И тогда некий его ученик стал шуметь: ",
“mā bhonto pūraṇaṁ kassapaṁ etamatthaṁ pucchittha;
«Господа, не задавайте Пурана Кассапе этот вопрос. ",
Bhūtapubbaṁ pūraṇo kassapo bāhā paggayha kandanto na labhati:
И случилось так, что Пурана Кассапа не убедил их, хотя махал своими руками и причитал: ",
Bahū kho pana pūraṇassa kassapassa sāvakā vādaṁ āropetvā apakkantā:
Воистину, многие его ученики оставили его, отвергнув его доктрину так: ",
Iti pūraṇo kassapo sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
Так Пурану Кассапу не чтят, не уважают, не ценят, и не почитают его ученики, как не живут и в зависимости от него, уважая и почитая его. ",
Akkuṭṭho ca pana pūraṇo kassapo dhammakkosenā’ti.
Воистину, его презирают презрением, проявленным к его Дхамме». ",

mn81 Ghaṭikārasutta Гончар Гхатикара kassapo kassapassa kassapaṁ kassapena 56 0 En Ru

Vegaḷiṅgaṁ kho, ānanda, gāmanigamaṁ kassapo bhagavā arahaṁ sammāsambuddho upanissāya vihāsi.
И в то время Благословенный Кассапа, совершенный и полностью просветлённый, жил рядом с торговым городом Вебхалингой. ",
Idha sudaṁ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi.
В действительности, именно на этом самом месте у Благословенного Кассапы, совершенного и полностью просветлённого, находился его монастырь, ",
Idha sudaṁ, ānanda, kassapo bhagavā arahaṁ sammāsambuddho nisinnako bhikkhusaṅghaṁ ovadatī”ti.
именно на этом самом месте Благословенный Кассапа, совершенный и полностью просветлённый, сидел и давал советы общине монахов». ",
Vegaḷiṅgaṁ kho, ānanda, gāmanigamaṁ kassapo bhagavā arahaṁ sammāsambuddho upanissāya vihāsi.
И в то время Благословенный Кассапа, совершенный и полностью просветлённый, жил рядом с торговым городом Вебхалингой. ",
Idha sudaṁ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi.
В действительности, именно на этом самом месте у Благословенного Кассапы, совершенного и полностью просветлённого, находился его монастырь, ",
Idha sudaṁ, ānanda, kassapo bhagavā arahaṁ sammāsambuddho nisinnako bhikkhusaṅghaṁ ovadati.
именно на этом самом месте Благословенный Кассапа, совершенный и полностью просветлённый, сидел и давал советы общине монахов». ",
Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko.
В Вебхалинге у Благословенного Кассапы был жертвователь, его главный жертвователь, гончар по имени Гхатикара. ", ghaṭikāro → ghaṭīkāro (bj, cck, pts1ed)
‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
«Дорогой Джотипала, пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
«Дорогой Джотипала, пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
«Дорогой Джотипала, вон там, неподалёку, монастырь Благословенного Кассапы, совершенного и полностью просветлённого. ",
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
«Дорогой Джотипала, вон там, неподалёку, монастырь Благословенного Кассапы, совершенного и полностью просветлённого. ",
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
«Дорогой Джотипала, вон там, неподалёку, монастырь Благословенного Кассапы, совершенного и полностью просветлённого. ",
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
«Дорогой Джотипала, вон там, неподалёку, монастырь Благословенного Кассапы, совершенного и полностью просветлённого. ",
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Пойдём навестим Благословенного Кассапу, совершенного и полностью просветлённого. ",
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Так гончар Гхатикара и брахманский ученик Джотипала отправились к Благословенному Кассапе, совершенному и полностью просветлённому. Гхатикара, поклонившись ему, сел рядом, тогда как Джотипала обменялся с ним вежливыми приветствиями и после обмена вежливыми приветствиями и любезностями также сел рядом. ",
Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
и гончар Гхатикара сказал Благословенному Кассапе, совершенному и полностью просветлённому: ",
Atha kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho ghaṭikārañca kumbhakāraṁ jotipālañca māṇavaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
И тогда Благословенный Кассапа, совершенный и полностью просветлённый, наставлял, понуждал, побуждал и радовал гончара Гхатикару и брахманского ученика Джотипалу изложением Дхаммы. ",
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
По завершении изложения, восхитившись и порадовавшись словам Благословенного Кассапы, они встали со своих сидений, поклонились Благословенному Кассапе, совершенному и полностью просветлённому, и, обойдя его с правой стороны, ушли. ",
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Так гончар Гхатикара и брахманский ученик Джотипала отправились к Благословенному Кассапе, совершенному и полностью просветлённому. Поклонившись ему, они сели рядом, и гончар Гхатикара сказал Благословенному Кассапе, совершенному и полностью просветлённому: ",
Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alattha upasampadaṁ.
И брахманский ученик Джотипала получил младшее монашеское посвящение от Благословенного Кассапы, совершенного и полностью просветлённого, и получил высшее монашеское посвящение. ",
Atha kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmi.
И вскоре после того как брахманский ученик Джотипала получил полное посвящение, [а именно] через полмесяца после того как он получил полное посвящение, Благословенный Кассапа, совершенный и полностью просветлённый, побыв в Вебхалинге столько, сколько считал нужным, отправился в странствие в направлении Варанаси. ",
Tatra sudaṁ, ānanda, kassapo bhagavā arahaṁ sammāsambuddho bārāṇasiyaṁ viharati isipatane migadāye.
где остановился в Оленьем парке в Исипатане. ",
Assosi kho, ānanda, kikī kāsirājā: ‘kassapo kira bhagavā arahaṁ sammāsambuddho bārāṇasiṁ anuppatto bārāṇasiyaṁ viharati isipatane migadāye’ti.
И тогда царь Кики из Каси услышал: «Похоже, Благословенный Кассапа, совершенный и полностью просветлённый, дошёл до Варанаси и остановился в Оленьем Парке в Исипатане». ",
Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya.
Поэтому он снарядил несколько царских колесниц, Взобрался на царскую колесницу и выехал из Варанаси со всем царским великолепием, чтобы повидать Благословенного Кассапу, совершенного и полностью просветлённого. ", bhadrāni yānāni yojāpetvā bhadraṁ → bhadraṁ bhadraṁ (mr)
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi.
Он ехал, пока дорога была проходимой для колесниц, затем спешился и пошёл пешком к Благословенному Кассапе, совершенному и полностью просветлённому. Поклонившись ему, он сел рядом, ",
Ekamantaṁ nisinnaṁ kho, ānanda, kikiṁ kāsirājānaṁ kassapo bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
и Благословенный Кассапа, совершенный и полностью просветлённый, наставлял, понуждал, побуждал и радовал царя Кики из Каси изложением Дхаммы. ",
Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
По завершении изложения царь Кики из Каси сказал: ",
Adhivāsesi kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho tuṇhībhāvena.
Благословенный Кассапа, совершенный и полностью просветлённый, молча согласился. ",
Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṁ viditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
И тогда, осознав, что Благословенный Кассапа, совершенный и полностью просветлённый, согласился, он встал со своего сиденья, поклонился ему и, обойдя его с правой стороны, ушёл. ",
Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā paṇḍupuṭakassa sālino vigatakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, kassapassa bhagavato arahato sammāsambuddhassa kālaṁ ārocāpesi:
И когда минула ночь, царь Кики из Каси приготовил в своём собственном доме различные виды превосходной еды – красный рис с выбранными тёмными зёрнами, хранившийся в снопах, вместе с многочисленными соусами и карри – и объявил Благословенному:и объявил Благословенному Кассапе, совершенному и полностью просветлённому, о том, что всё готово: ", paṇḍupuṭakassa → paṇḍumuṭikassa (bj, pts1ed); paṇḍumudikassa (sya-all, km)
Atha kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
И тогда, утром, Благословенный Кассапа, совершенный и полностью просветлённый, оделся, взял чашу и внешнее одеяние и отправился с общиной монахов к дому царя Кики из Каси, где сел на подготовленное сиденье. ",
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
Когда Благословенный Кассапа, совершенный и полностью просветлённый, поел и убрал чашу в сторону, царь Кики из Каси выбрал более низкое сиденье, сел рядом, ",
Ekamantaṁ nisinno kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
и сказал Будде Кассапе: ",
tatiyampi kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
и в третий раз царь Кики из Каси сказал: ",
Atha kho, ānanda, kikissa kāsirañño ‘na me kassapo bhagavā arahaṁ sammāsambuddho adhivāseti bārāṇasiyaṁ vassāvāsan’ti ahudeva aññathattaṁ, ahu domanassaṁ.
Царь подумал: «Благословенный Кассапа, совершенный и полностью просветлённый, не соглашается принять моё приглашение провести сезон дождей в Варанаси» и стал весьма расстроенным и опечаленным. ",
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Тогда царь Кики сказал Будде Кассапе: ",
Tuyhaṁ kho pana, mahārāja, na me kassapo bhagavā arahaṁ sammāsambuddho adhivāseti bārāṇasiyaṁ vassāvāsanti attheva aññathattaṁ, atthi domanassaṁ.
И теперь, великий царь, ты подумал: «Благословенный Кассапа, совершенный и полностью просветлённый, не соглашается принять моё приглашение провести сезон дождей в Варанаси», и ты стал весьма расстроенным и опечаленным. ", attheva → atthi (bj, pts1ed)
Kassapo, tāta, bhagavā arahaṁ sammāsambuddho kumbhiyā odanaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti?
«Дорогой, это был Благословенный Кассапа, совершенный и полностью просветлённый». ",
yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ abhivissattho”ti.
что Благословенный Кассапа, совершенный и полностью просветлённый, обладает ко мне таким доверием!» ",
Kassapo, tāta, bhagavā arahaṁ sammāsambuddho kaḷopiyā kummāsaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti.
«Дорогой, это был Благословенный Кассапа, совершенный и полностью просветлённый». ",
yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ abhivissattho”ti.
что Благословенный Кассапа, совершенный и полностью просветлённый, обладает ко мне таким доверием!» ",
“Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti.
«Это монахи, сестра. [крыша] хижины Благословенного Кассапы, совершенного и полностью просветлённого, прохудилась». ",
“Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti.
«Дорогой, это были монахи. [Крыша] хижины Благословенного Кассапы, совершенного и полностью просветлённого, прохудилась». ",
yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ abhivissattho”ti.
что Благословенный Кассапа, совершенный и полностью просветлённый, обладает ко мне таким доверием!» ",

mn95 Caṅkīsutta К Чанки kassapo 2 2 En Ru

“Kiṁ pana, bhāradvāja, yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu,
«Так как оно, Бхарадваджа? Древние брахманские провидцы – Аттхака, Вамака, Вамадэва, Вессамитта, Яматагги, Ангираса, Бхарадваджа, Васеттха, Кассапа, и Бхагу – создатели гимнов, сочинители гимнов, чьи древние гимны, которые прежде декламировались вслух, произносились, составлялись, теперь [нынешние] брахманы всё ещё декламируют вслух и повторяют, повторяя то, что говорилось, и декламируя то, что декламировалось, ",
yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṁsu:
и даже среди древних брахманских провидцев, создателей гимнов… не было ни одного, кто говорил так: ",

mn99 Subhasutta With Subha kassapo 2 12 En Ru

“Kiṁ pana, māṇava, yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu,
“Well, what of the ancient seers of the brahmins, namely Aṭṭhaka, Vāmaka, Vāmadeva, Vessāmitta, Yamadaggi, Aṅgīrasa, Bhāradvāja, Vāseṭṭha, Kassapa, and Bhagu? They were the authors and propagators of the hymns. Their hymnal was sung and propagated and compiled in ancient times; and these days, brahmins continue to sing and chant it, chanting what was chanted and teaching what was taught.
yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu.
nor even the ancient seers of the brahmins

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated sadevakassapissa 1 0 En Ru

Sadevakopi ce, sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyā”ti.
If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—was to understand the detailed meaning of my brief statement in this way, it would be for the whole world’s lasting welfare and happiness.”

mn118 Ānāpānassatisutta Осознанность к дыханию mahākassapena 1 0 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.
достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенный Махакассапой, достопочтенным Махакаччаной, достопочтенным Махакоттхитой, достопочтенным Махакаппиной, достопочтенным Махачундой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и другими хорошо известными старшими учениками. ",

mn124 Bākulasutta With Bakkula acelakassapo kassapa kassapo 7 0 En Ru

Atha kho acelakassapo āyasmato bākulassa purāṇagihisahāyo yenāyasmā bākulo tenupasaṅkami; upasaṅkamitvā āyasmatā bākulena saddhiṁ sammodi.
Then the naked ascetic Kassapa, an old friend of Bakkula in the lay life, approached him, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho acelakassapo āyasmantaṁ bākulaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Venerable Bakkula,
“Na kho maṁ, āvuso kassapa, evaṁ pucchitabbaṁ:
“You shouldn’t ask me such a question.
Evañca kho maṁ, āvuso kassapa, pucchitabbaṁ:
Rather, you should ask me this:
Alattha kho acelakassapo imasmiṁ dhammavinaye pabbajjaṁ, alattha upasampadaṁ.
And the naked ascetic Kassapa received the going forth, the ordination in this teaching and training.
Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Aññataro kho panāyasmā kassapo arahataṁ ahosi.
And Venerable Kassapa became one of the perfected.

sn1.50 Ghaṭīkārasutta Devatāsaṁyuttaṁ With Ghaṭīkāra kassapassa 2 0 En Ru

kassapassa upāsako.
as a lay follower of Buddha Kassapa.
kassapassa upāsako.
as a lay follower of Buddha Kassapa.

sn2.1 Paṭhamakassapasutta Devaputtasaṁyuttaṁ With Kassapa (1st) paṭhamakassapasutta kassapo kassapa 6 0 En Ru

Paṭhamakassapasutta
With Kassapa (1st)
Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kassapo devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Kassapa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
“Tena hi, kassapa, taññevettha paṭibhātū”ti.
“Well then, Kassapa, clarify this matter yourself.”
Idamavoca kassapo devaputto;
That’s what the god Kassapa said,
Atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Kassapa, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn2.2 Dutiyakassapasutta Devaputtasaṁyuttaṁ With Kassapa (2nd) dutiyakassapasutta kassapo 2 0 En Ru

Dutiyakassapasutta
With Kassapa (2nd)
Ekamantaṁ ṭhito kho kassapo devaputto bhagavato santike imaṁ gāthaṁ abhāsi:
Standing to one side, the god Kassapa recited this verse in the Buddha’s presence:

sn2.10 Sūriyasutta Devaputtasaṁyuttaṁ The Sun kassapā 1 0 En Ru

Dve kassapā ca māgho ca,
sn2.10

sn2.24 Ghaṭīkārasutta Devaputtasaṁyuttaṁ With Ghaṭīkāra kassapassa 2 0 En Ru

kassapassa upāsako.
as a lay follower of Buddha Kassapa.
kassapassa upāsako;
as a lay follower of Buddha Kassapa.

sn2.30 Nānātitthiyasāvakasutta Devaputtasaṁyuttaṁ The Disciples of Various Monastics of Other Religions kassapaṁ kassapo 2 0 En Ru

Ekamantaṁ ṭhito kho asamo devaputto pūraṇaṁ kassapaṁ ārabbha bhagavato santike imaṁ gāthaṁ abhāsi:
Standing to one side, the god Asama recited this verse about Pūraṇa Kassapa in the Buddha’s presence:
Hatajānīsu kassapo;
in beating and extortion,

sn3.1 Daharasutta Kosalasaṁyuttaṁ Young kassapo 1 1 En Ru

pūraṇo kassapo, makkhali gosālo, nigaṇṭho nāṭaputto, sañcayo belaṭṭhaputto, pakudho kaccāyano, ajito kesakambalo;
Pūraṇa Kassapa, the bamboo-staffed ascetic Gosāla, the Jain ascetic of the Ñātika clan, Sañjaya Belaṭṭhiputta, Pakudha Kaccāyana, and Ajita of the hair blanket.

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā mahākassapassa mahākassapo kassapo 5 8 En Ru

Atha kho āyasmato mahākassapassa etadahosi:
Then Venerable Mahākassapa …
Addasā kho āyasmā mahākassapo bhagavantaṁ dibbena cakkhunā …pe…
sn6.5
Atha kho āyasmā mahākassapo dakkhiṇaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
positioned himself in the south …
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho’”ti?
comparable to the masters Moggallāna, Kassapa, Kappina, and Anuruddha?’”
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho”ti?
sn6.5

sn9.3 Kassapagottasutta Vanasaṁyuttaṁ With Kassapagotta kassapagottasutta kassapagotto kassapagottaṁ kassapa 8 0 En Ru

Kassapagottasutta
With Kassapagotta
Ekaṁ samayaṁ āyasmā kassapagotto kosalesu viharati aññatarasmiṁ vanasaṇḍe.
At one time Venerable Kassapagotta was staying in the land of the Kosalans in a certain forest grove.
Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṁ chetaṁ ovadati.
Now at that time Venerable Kassapagotta, having withdrawn for his day’s meditation, tried to advise a tribal hunter.
Atha kho yā tasmiṁ vanasaṇḍe adhivatthā devatā āyasmantaṁ kassapagottaṁ saṁvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ kassapagottaṁ gāthāhi ajjhabhāsi:
Then the deity haunting that forest approached Kassapagotta wanting to stir him up, and recited these verses:
dhārayissasi kassapa;
and brought them to him, Kassapa,
Atha kho āyasmā kassapagotto tāya devatāya saṁvejito saṁvegamāpādīti. "
Impelled by that deity, Venerable Kassapagotta was struck with a sense of urgency. "

sn9.14 Gandhatthenasutta Vanasaṁyuttaṁ The Thief of Scent kassapagottena 1 0 En Ru

Kassapagottena sambahulā;
sn9.14

sn12.9 Kassapasutta Nidānasaṁyuttaṁ Kassapa kassapasutta kassapassa 2 0 En Ru

Kassapasutta
Kassapa
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
Kassapa, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn12.10 Gotamasutta Nidānasaṁyuttaṁ Gotama kassapo 1 0 En Ru

Kakusandho koṇāgamano kassapo,
"

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic acelakassapasutta kassapo kassapa kassapā’ti 36 1 En Ru

Acelakassapasutta
With Kassapa, the Naked Ascetic Acelakassapasutta → acela (pts1ed, pts2ed)
Addasā kho acelo kassapo bhagavantaṁ dūratova āgacchantaṁ.
The naked ascetic Kassapa saw the Buddha coming off in the distance.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side, and said to the Buddha,
“Akālo kho tāva, kassapa, pañhassa;
Kassapa, it’s the wrong time for questions.
Dutiyampi kho acelo kassapo bhagavantaṁ etadavoca:
A second time,
“Akālo kho tāva, kassapa, pañhassa;
sn12.17
Tatiyampi kho acelo kassapo …pe…
and a third time, Kassapa spoke to the Buddha and the Buddha replied.
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When this was said, Kassapa said to the Buddha,
“Puccha, kassapa, yadākaṅkhasī”ti.
“Ask what you wish, Kassapa.”
‘Mā hevaṁ, kassapā’ti bhagavā avoca.
“Not so, Kassapa,” said the Buddha.
‘Mā hevaṁ, kassapā’ti bhagavā avoca.
“Not so, Kassapa,” said the Buddha.
‘Mā hevaṁ, kassapā’ti bhagavā avoca.
“Not so, Kassapa,” said the Buddha.
‘Mā hevaṁ, kassapā’ti bhagavā avoca.
“Not so, Kassapa,” said the Buddha.
‘Na kho, kassapa, natthi dukkhaṁ.
“It’s not that there’s no such thing as suffering.
Atthi kho, kassapa, dukkhan’ti.
Suffering is real.”
‘Na khvāhaṁ, kassapa, dukkhaṁ na jānāmi, na passāmi.
“It’s not that I don’t know or see suffering.
Jānāmi khvāhaṁ, kassapa, dukkhaṁ;
I do know suffering,
passāmi khvāhaṁ, kassapa, dukkhan’”ti.
I do see suffering.”
“Kiṁ nu kho, bho gotama, ‘sayaṅkataṁ dukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, kassapā’ti vadesi.
“Master Gotama, when asked these questions, you say ‘not so’.
‘Kiṁ pana, bho gotama, paraṅkataṁ dukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, kassapā’ti vadesi.
sn12.17
‘Kiṁ nu kho, bho gotama, sayaṅkatañca paraṅkatañca dukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, kassapā’ti vadesi.
sn12.17
‘Kiṁ pana, bho gotama, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, kassapā’ti vadesi.
sn12.17
‘Kiṁ nu kho, bho gotama, natthi dukkhan’ti iti puṭṭho samāno ‘na kho, kassapa, natthi dukkhaṁ, atthi kho, kassapa, dukkhan’ti vadesi.
Yet you say that there is such a thing as suffering.
‘Tena hi bhavaṁ gotamo dukkhaṁ na jānāti na passatī’ti iti puṭṭho samāno ‘na khvāhaṁ, kassapa, dukkhaṁ na jānāmi na passāmi.
sn12.17
Jānāmi khvāhaṁ, kassapa, dukkhaṁ;
And you say that you do know suffering,
passāmi khvāhaṁ, kassapa, dukkhan’ti vadesi.
and you do see suffering.
“‘So karoti so paṭisaṁvedayatī’ti kho, kassapa, ādito sato ‘sayaṅkataṁ dukkhan’ti iti vadaṁ sassataṁ etaṁ pareti.
“Suppose that the person who does the deed experiences the result. Then for one who has existed since the beginning, suffering is made by oneself. This statement leans toward eternalism. paṭisaṁvedayatī’ti → paṭisaṁvediyatīti (bj, pts1ed, pts2ed, mr)
‘Añño karoti añño paṭisaṁvedayatī’ti kho, kassapa, vedanābhitunnassa sato ‘paraṅkataṁ dukkhan’ti iti vadaṁ ucchedaṁ etaṁ pareti.
Suppose that one person does the deed and another experiences the result. Then for one stricken by feeling, suffering is made by another. This statement leans toward annihilationism.
Ete te, kassapa, ubho ante anupagamma majjhena tathāgato dhammaṁ deseti:
Avoiding these two extremes, the Realized One teaches by the middle way:
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When this was said, Kassapa said to the Buddha,
“Yo kho, kassapa, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya.
Kassapa, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the mendicants are satisfied, they’ll give the going forth, the ordination into monkhood. Catunnaṁ māsānaṁ accayena → accayena parivutthaparivāsaṁ (bj, sya-all, km); accayena parivuṭṭhaparivāsaṁ (pts1ed, pts2ed, mr) | bhikkhū → bhikkhū ākaṅkhamānā (sya-all, km, pts1ed, pts2ed, mr)
Alattha kho acelo kassapo bhagavato santike pabbajjaṁ, alattha upasampadaṁ.
And the naked ascetic Kassapa received the going forth, the ordination in the Buddha’s presence.
Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Aññataro ca panāyasmā kassapo arahataṁ ahosīti.
And Venerable Kassapa became one of the perfected. "

sn14.15 Caṅkamasutta Dhātusaṁyuttaṁ Walking Together mahākassapo kassapaṁ 2 0 En Ru

āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Mahākassapa,
Passatha no tumhe, bhikkhave, kassapaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Kassapa walking together with several mendicants?”

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla kassapo kassapassa 2 0 En Ru

Tena kho pana, bhikkhave, samayena kassapo bhagavā arahaṁ sammāsambuddho loke uppanno hoti.
At that time Kassapa, the Blessed One, the perfected one, the fully awakened Buddha arose in the world.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kassapa had a fine pair of chief disciples named Tissa and Bhāradvāja.

sn16.1 Santuṭṭhasutta Kassapasaṁyuttaṁ Content kassapavagga kassapo kassapena kassapasadiso 7 0 En Ru

1. Kassapavagga
1. Kassapa
“Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī;
“Mendicants, Kassapa is content with any kind of robe, and praises such contentment. Santuṭṭhāyaṁ → santuṭṭhoyaṁ (bj)
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of almsfood …
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of lodging …
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of medicines and supplies for the sick …
Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.
I will exhort you with the example of Kassapa or someone like him. You should practice accordingly.” " ovadissāmi yo vā panassa → yo vā pana (bj); yo vā (pts1ed, pts2ed) "

sn16.2 Anottappīsutta Kassapasaṁyuttaṁ Imprudent kassapavagga mahākassapo mahākassapena mahākassapaṁ kassapa 6 0 En Ru

1. Kassapavagga
1. Kassapa
ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye.
At one time Venerable Mahākassapa and Venerable Sāriputta were staying near Varanasi, in the deer park at Isipatana.
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṁ sammodi.
Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Mahākassapa, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Mahākassapa:
“vuccati hidaṁ, āvuso kassapa, anātāpī anottappī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya;
“Reverend Kassapa, it’s said that without being keen and prudent you can’t achieve awakening, extinguishment, and the supreme sanctuary from the yoke. anottappī → anottāpī (bj, sya-all, pts1ed, pts2ed) "

sn16.3 Candūpamāsutta Kassapasaṁyuttaṁ Like the Moon kassapavagga kassapo kassapassa kassapena kassapasadiso 6 2 En Ru

1. Kassapavagga
1. Kassapa
Kassapo, bhikkhave, candūpamo kulāni upasaṅkamati—
Kassapa approaches families like the moon:
Kassapassa, bhikkhave, kulāni upasaṅkamato kulesu cittaṁ na sajjati na gayhati na bajjhati:
When Kassapa approaches families, his mind is not stuck or held or caught, thinking:
Kassapo, bhikkhave, evaṁcitto paresaṁ dhammaṁ deseti:
Kassapa teaches Dhamma to others with the thought:
Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.
I will exhort you with the example of Kassapa or someone like him. You should practice accordingly.” "

sn16.4 Kulūpakasutta Kassapasaṁyuttaṁ Visiting Families kassapavagga kassapo kassapassa kassapena kassapasadiso 10 0 En Ru

1. Kassapavagga
1. Kassapa
Kassapo, bhikkhave, evaṁcitto kulāni upasaṅkamati:
Kassapa visits families with the thought:
Tassa ce, bhikkhave, kassapassa evaṁcittassa kulāni upasaṅkamato na denti; tena kassapo na sandīyati; so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.
With such a thought, if he approaches a family and they don’t give, he doesn’t feel slighted. And he doesn’t experience pain and sadness because of that.
Thokaṁ denti, no bahukaṁ; tena kassapo na sandīyati; so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.
If they give only a little …
Lūkhaṁ denti, no paṇītaṁ; tena kassapo na sandīyati; so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.
if they give coarse things …
Dandhaṁ denti, no sīghaṁ; tena kassapo na sandīyati; so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.
if they give slowly …
Asakkaccaṁ denti, no sakkaccaṁ; tena kassapo na sandīyati; so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.
if they give carelessly, he doesn’t feel slighted. And he doesn’t experience pain and sadness because of that.
Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.
I will exhort you with the example of Kassapa or someone like him. You should practice accordingly.” "

sn16.5 Jiṇṇasutta Kassapasaṁyuttaṁ Old Age kassapavagga mahākassapo mahākassapaṁ kassapa kassapa 9 0 En Ru

1. Kassapavagga
1. Kassapa
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
“jiṇṇosi dāni tvaṁ, kassapa, garukāni ca te imāni sāṇāni paṁsukūlāni nibbasanāni.
“You’re old now, Kassapa. Those worn-out hempen rag robes must be a burden for you.
Tasmātiha tvaṁ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.
So Kassapa, you should wear clothes given by householders, accept invitations for the meal, and stay in my presence.” gahapatāni → gahapatikāni (bj)
“Kiṁ pana tvaṁ, kassapa, atthavasaṁ sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…
“But seeing what benefit, Kassapa, have you long practiced these things?” Kiṁ → km (mr)
“Sādhu sādhu, kassapa.
“Good, good, Kassapa!
Bahujanahitāya kira tvaṁ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
You’re acting for the welfare and happiness of the people, out of compassion for the world, for the benefit, welfare, and happiness of gods and humans.
Tasmātiha tvaṁ, kassapa, sāṇāni ceva paṁsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti.
So Kassapa, wear worn-out hempen rag robes, walk for alms, and stay in the wilderness.” "

sn16.6 Ovādasutta Kassapasaṁyuttaṁ Advice kassapavagga mahākassapo mahākassapaṁ kassapa 6 0 En Ru

1. Kassapavagga
1. Kassapa
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
“ovada, kassapa, bhikkhū;
Kassapa, advise the mendicants!
karohi, kassapa, bhikkhūnaṁ dhammiṁ kathaṁ.
Give them a Dhamma talk!
Ahaṁ vā, kassapa, bhikkhū ovadeyyaṁ tvaṁ vā;
Either you or I should advise the mendicants

sn16.7 Dutiyaovādasutta Kassapasaṁyuttaṁ Advice (2nd) kassapavagga mahākassapo mahākassapaṁ kassapa kassapa 19 4 En Ru

1. Kassapavagga
1. Kassapa
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami …pe…
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side.
ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
The Buddha said to him,
“ovada, kassapa, bhikkhū;
Kassapa, advise the mendicants!
karohi, kassapa, bhikkhūnaṁ dhammiṁ kathaṁ.
Give them a Dhamma talk!
Ahaṁ vā, kassapa, bhikkhū ovadeyyaṁ tvaṁ vā;
Either you or I should advise the mendicants
“Sādhu sādhu, kassapa.
“Good, good, Kassapa!
Yassa kassaci, kassapa, saddhā natthi kusalesu dhammesu …pe…
Whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect decline, not growth …
Seyyathāpi, kassapa, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena …pe…
sn16.7
Evameva kho, kassapa, yassa kassaci saddhā natthi kusalesu dhammesu …pe…
sn16.7
‘Assaddho purisapuggalo’ti, kassapa, parihānametaṁ;
sn16.7
‘upanāhī purisapuggalo’ti, kassapa, parihānametaṁ;
sn16.7
‘na santi bhikkhū ovādakā’ti, kassapa, parihānametaṁ.
When there are no mendicant advisers there is decline.
Yassa kassaci, kassapa, saddhā atthi kusalesu dhammesu …pe…
Whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect growth, not decline …
Seyyathāpi, kassapa, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena.
sn16.7
Evameva kho, kassapa, yassa kassaci saddhā atthi kusalesu dhammesu hirī atthi …
sn16.7
‘Saddho purisapuggalo’ti, kassapa, aparihānametaṁ;
sn16.7
‘anupanāhī purisapuggalo’ti, kassapa, aparihānametaṁ;
sn16.7
‘santi bhikkhū ovādakā’ti, kassapa, aparihānametan”ti.
When there are mendicant advisers there is no decline.” "

sn16.8 Tatiyaovādasutta Kassapasaṁyuttaṁ Advice (3rd) kassapavagga mahākassapo mahākassapaṁ kassapa 12 0 En Ru

1. Kassapavagga
1. Kassapa
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
“ovada, kassapa, bhikkhū;
Kassapa, advise the mendicants!
karohi, kassapa, bhikkhūnaṁ dhammiṁ kathaṁ.
Give them a Dhamma talk!
Ahaṁ vā, kassapa, bhikkhūnaṁ ovadeyyaṁ tvaṁ vā;
Either you or I should advise the mendicants
“Tathā hi pana, kassapa, pubbe therā bhikkhū āraññikā ceva ahesuṁ āraññikattassa ca vaṇṇavādino, piṇḍapātikā ceva ahesuṁ piṇḍapātikattassa ca vaṇṇavādino, paṁsukūlikā ceva ahesuṁ paṁsukūlikattassa ca vaṇṇavādino, tecīvarikā ceva ahesuṁ tecīvarikattassa ca vaṇṇavādino, appicchā ceva ahesuṁ appicchatāya ca vaṇṇavādino, santuṭṭhā ceva ahesuṁ santuṭṭhiyā ca vaṇṇavādino, pavivittā ceva ahesuṁ pavivekassa ca vaṇṇavādino, asaṁsaṭṭhā ceva ahesuṁ asaṁsaggassa ca vaṇṇavādino, āraddhavīriyā ceva ahesuṁ vīriyārambhassa ca vaṇṇavādino.
Kassapa, that’s because formerly the senior mendicants lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; and they praised these things. They were of few wishes, content, secluded, aloof, and energetic; and they praised these things.
Tatra, kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti:
Then the junior mendicants think:
Etarahi pana, kassapa, therā bhikkhū na ceva āraññikā na ca āraññikattassa vaṇṇavādino, na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino, na ceva paṁsukūlikā na ca paṁsukūlikattassa vaṇṇavādino, na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino, na ceva appicchā na ca appicchatāya vaṇṇavādino, na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino, na ceva pavivittā na ca pavivekassa vaṇṇavādino, na ceva asaṁsaṭṭhā na ca asaṁsaggassa vaṇṇavādino, na ceva āraddhavīriyā na ca vīriyārambhassa vaṇṇavādino.
But these days, Kassapa, the senior mendicants don’t live in the wilderness … and aren’t energetic; and they don’t praise these things.
Tatra, kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti:
Then the junior mendicants think:
Yañhi taṁ, kassapa, sammā vadamāno vadeyya:
And if it could ever be rightly said that
‘upaddutā brahmacārī brahmacārūpaddavena abhipatthanā brahmacārī brahmacāriabhipatthanenā’ti, etarahi taṁ, kassapa, sammā vadamāno vadeyya: ‘upaddutā brahmacārī brahmacārūpaddavena abhipatthanā brahmacārī brahmacāriabhipatthanenā’”ti.
spiritual practitioners are imperiled by the peril of a spiritual practitioner, and vanquished by the vanquishing of a spiritual practitioner, it is these days that this could be rightly said.” " abhipatthanā → abhibhavanā (bj, pts1ed, pts2ed); abhivānā (sya-all) | brahmacāriabhipatthanenā’ti → brahmacārābhibhavanenāti (bj, pts1ed, pts2ed); brahmacārābhivānenāti (sya-all) "

sn16.9 Jhānābhiññasutta Kassapasaṁyuttaṁ Absorptions and Insights kassapavagga kassapopi 16 4 En Ru

1. Kassapavagga
1. Kassapa
Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati …pe… ākiñcaññāyatanaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati …pe… nevasaññānāsaññāyatanaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave …pe… saññāvedayitanirodhaṁ upasampajja viharati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā …pe… dūre santike ca.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti—
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
And so does Kassapa.
Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne …pe… yathākammūpage satte pajānāti.
And so does Kassapa.
Kassapopi, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And so does Kassapa.” "

sn16.10 Upassayasutta Kassapasaṁyuttaṁ The Nuns’ Quarters kassapavagga mahākassapo mahākassapaṁ kassapa kassapopi 21 1 En Ru

1. Kassapavagga
1. Kassapa
ekaṁ samayaṁ āyasmā mahākassapo sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Mahākassapa was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to Mahākassapa and said,
“āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti.
Kassapa, come, sir. Let’s go to one of the nuns’ quarters.”
Dutiyampi kho āyasmā ānando āyasmantaṁ mahākassapaṁ etadavoca:
And a second time …
“āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti.
sn16.10
Tatiyampi kho āyasmā ānando āyasmantaṁ mahākassapaṁ etadavoca:
And a third time, Ānanda said,
“āyāma, bhante kassapa, yena aññataro bhikkhunupassayo tenupasaṅkamissāmā”ti.
“Come, Honorable Kassapa. Let’s go to one of the nuns’ quarters.”
Atha kho āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Mahākassapa robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to one of the nuns’ quarters, where he sat on the seat spread out.
Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
And then several nuns went up to Mahākassapa, bowed, and sat down to one side.
Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
Mahākassapa educated, encouraged, fired up, and inspired those nuns with a Dhamma talk,
Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
after which he got up from his seat and left.
“kiṁ pana ayyo mahākassapo, ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññati?
“What is Master Mahākassapa thinking, that he’d teach Dhamma in front of Master Ānanda, the Videhan sage?
evameva ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññatī”ti.
sn16.10
Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya.
Mahākassapa heard Thullatissā say these words,
Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca:
and he said to Ānanda,
“Khama, bhante kassapa, bālo mātugāmo”ti.
“Forgive her, sir. The woman’s a fool.”
Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharatī’ti …pe….
And so does Kassapa. …’
Kassapopi, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī’ti.
And so does Kassapa.’

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes kassapavagga mahākassapo mahākassapaṁ kassapa mahākassapassa mahākassapena 23 0 En Ru

1. Kassapavagga
1. Kassapa
Ekaṁ samayaṁ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe.
At one time Venerable Mahākassapa was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.
Atha kho āyasmā ānando dakkhiṇagirismiṁ yathābhirantaṁ cārikaṁ caritvā yena rājagahaṁ veḷuvanaṁ kalandakanivāpo yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ āyasmā mahākassapo etadavoca:
When Venerable Ānanda had wandered in the Southern Hills as long as he pleased, he set out for Rājagaha, to the Bamboo Grove, the squirrels’ feeding ground. He went up to Venerable Mahākassapa, bowed, and sat down to one side. Mahākassapa said to him:
“Tayo kho, bhante kassapa, atthavase paṭicca bhagavatā kulesu tikabhojanaṁ paññattaṁ—
“Sir, the Buddha laid down that rule for three reasons.
Ime kho, bhante kassapa, tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṁ paññattan”ti.
These are the three reasons why the Buddha laid down that rule.”
“Api me, bhante kassapa, sirasmiṁ palitāni jātāni.
“Though there are grey hairs on my head,
Atha ca pana mayaṁ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmā”ti.
I still can’t escape being called a boy by Venerable Mahākassapa.”
“ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasādito”ti.
Master Mahākassapa had rebuked Master Ānanda the Videhan sage by calling him a boy.
“kiṁ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṁ ānandaṁ vedehamuniṁ kumārakavādena apasādetabbaṁ maññatī”ti.
“How can Master Mahākassapa, who formerly followed another religion, presume to rebuke Master Ānanda the Videhan sage by calling him a boy?”
Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya.
Mahākassapa heard Thullanandā say these words,
Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca:
and he said to Ānanda,
‘yo kho, kassapa, evaṁ sabbacetasā samannāgataṁ sāvakaṁ ajānaññeva vadeyya jānāmīti, apassaññeva vadeyya passāmīti, muddhāpi tassa vipateyya.
Kassapa, if anyone was to say to such a wholehearted disciple that they know when they don’t know, or that they see when they don’t see, their head would explode.
Ahaṁ kho pana, kassapa, jānaññeva vadāmi jānāmīti, passaññeva vadāmi passāmīti.
But Kassapa, when I say that I know and see I really do know and see.
Tasmātiha te, kassapa, evaṁ sikkhitabbaṁ:
So you should train like this:
Evañhi te, kassapa, sikkhitabbaṁ.
That’s how you should train.
Tasmātiha te, kassapa, evaṁ sikkhitabbaṁ:
And you should train like this:
Evañhi te, kassapa, sikkhitabbaṁ.
That’s how you should train.
Tasmātiha te, kassapa, evaṁ sikkhitabbaṁ:
And you should train like this:
Evañhi te, kassapa, sikkhitabbanti’.
That’s how you should train.’
‘mudukā kho tyāyaṁ, kassapa, paṭapilotikānaṁ saṅghāṭī’ti.
Kassapa, this outer robe of patches is soft.’
‘Dhāressasi pana me tvaṁ, kassapa, sāṇāni paṁsukūlāni nibbasanānī’ti.
‘In that case, Kassapa, will you wear my worn-out hempen rag robe?’

sn16.12 Paraṁmaraṇasutta Kassapasaṁyuttaṁ The Realized One After Death kassapavagga mahākassapo mahākassapena mahākassapaṁ kassapa 6 0 En Ru

1. Kassapavagga
1. Kassapa
Ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye.
At one time Venerable Mahākassapa and Venerable Sāriputta were staying near Varanasi, in the deer park at Isipatana.
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṁ sammodi.
Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Mahākassapa, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Mahākassapa:
“kiṁ nu kho, āvuso kassapa, hoti tathāgato paraṁ maraṇā”ti?
“Reverend Kassapa, does a Realized One exist after death?”

sn16.13 Saddhammappatirūpakasutta Kassapasaṁyuttaṁ The Counterfeit of the True Teaching kassapavagga mahākassapo kassapa kassapavaggo kassapasaṁyuttaṁ 21 3 En Ru

1. Kassapavagga
1. Kassapa
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākassapo bhagavantaṁ etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, sat down to one side, and said to him:
“Evañcetaṁ, kassapa, hoti sattesu hāyamānesu saddhamme antaradhāyamāne, bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti.
“That’s how it is, Kassapa. When sentient beings are in decline and the true teaching is disappearing there are more training rules and fewer enlightened mendicants.
Na tāva, kassapa, saddhammassa antaradhānaṁ hoti yāva na saddhammappatirūpakaṁ loke uppajjati.
The true teaching doesn’t disappear as long the counterfeit of the true teaching hasn’t appeared in the world. saddhammappatirūpakaṁ → saddhammapatirūpakaṁ (bj); saddhammapaṭirūpakaṁ (sya-all, pts1ed, pts2ed) "
Yato ca kho, kassapa, saddhammappatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti.
But when the counterfeit of the true teaching appears in the world then the true teaching disappears.
Seyyathāpi, kassapa, na tāva jātarūpassa antaradhānaṁ hoti yāva na jātarūpappatirūpakaṁ loke uppajjati.
It’s like true gold, which doesn’t disappear as long as counterfeit gold hasn’t appeared in the world.
Yato ca kho, kassapa, jātarūpappatirūpakaṁ loke uppajjati, atha kho jātarūpassa antaradhānaṁ hoti.
But when counterfeit gold appears in the world then real gold disappears.
Evameva kho, kassapa, na tāva saddhammassa antaradhānaṁ hoti yāva na saddhammappatirūpakaṁ loke uppajjati.
In the same way, the true teaching doesn’t disappear as long the counterfeit of the true teaching hasn’t appeared in the world.
Yato ca kho, kassapa, saddhammappatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti.
But when the counterfeit of the true teaching appears in the world then the true teaching disappears.
Na kho, kassapa, pathavīdhātu saddhammaṁ antaradhāpeti, na āpodhātu saddhammaṁ antaradhāpeti, na tejodhātu saddhammaṁ antaradhāpeti, na vāyodhātu saddhammaṁ antaradhāpeti;
It’s not the elements of earth, water, fire, or air that make the true teaching disappear.
Seyyathāpi, kassapa, nāvā ādikeneva opilavati;
The true teaching doesn’t disappear like a ship that sinks all at once.
na kho, kassapa, evaṁ saddhammassa antaradhānaṁ hoti.
sn16.13
Pañca khome, kassapa, okkamaniyā dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.
There are five detrimental things that lead to the decline and disappearance of the true teaching.
Idha, kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, samādhismiṁ agāravā viharanti appatissā—
It’s when the monks, nuns, laymen, and laywomen lack respect and reverence for the Teacher, the teaching, the Saṅgha, the training, and immersion.
ime kho, kassapa, pañca okkamaniyā dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.
These five detrimental things lead to the decline and disappearance of the true teaching.
Pañca khome, kassapa, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti.
There are five things that lead to the continuation, persistence, and enduring of the true teaching.
Idha, kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṁ sagāravā viharanti sappatissā—
It’s when the monks, nuns, laymen, and laywomen maintain respect and reverence for the Teacher, the teaching, the Saṅgha, the training, and immersion.
ime kho, kassapa, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī”ti.
These five things lead to the continuation, persistence, and enduring of the true teaching.”
Kassapavaggo paṭhamo.
sn16.13
Kassapasaṁyuttaṁ samattaṁ. "
The Linked Discourses with Kassapa are complete. "

sn19.12 Gūthakhādasutta Lakkhaṇasaṁyuttaṁ A Dung Eater kassapassa 1 0 En Ru

So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṁ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā etadavoca—
In the time of the Buddha Kassapa’s dispensation he invited the Saṅgha of mendicants for a meal. He filled a trough with dung and said: doṇiyo → doṇiyā (sya-all, km, pts1ed, pts2ed, mr) "

sn19.17 Pāpabhikkhusutta Lakkhaṇasaṁyuttaṁ A Bad Monk kassapassa 1 0 En Ru

eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi …pe….
“That monk used to be a bad monk in the time of Buddha Kassapa’s dispensation. …” "

sn19.21 Pāpasāmaṇerīsutta Lakkhaṇasaṁyuttaṁ A Bad Novice Nun kassapassa 2 0 En Ru

Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi.
That female novice used to be a bad novice nun in the time of the Buddha Kassapa’s dispensation.
Kassapassa vinayasmiṁ pabbajjaṁ,
sn19.21

sn21.12 Sahāyakasutta Bhikkhusaṁyuttaṁ Companions kassapaṁ 1 1 En Ru

anamataggena kassapaṁ;
sn21.12

sn22.60 Mahālisutta Khandhasaṁyuttaṁ With Mahāli kassapo 1 0 En Ru

“Pūraṇo, bhante, kassapo evamāha:
“Sir, Pūraṇa Kassapa says this:

sn22.88 Assajisutta Khandhasaṁyuttaṁ With Assaji kassapakārāme 1 1 En Ru

Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Assaji was staying in a monastery built by a Kassapa, and he was sick, suffering, gravely ill.

sn36.21 Sīvakasutta Vedanāsaṁyuttaṁ With Sīvaka lokassapi 2 0 En Ru

Lokassapi kho etaṁ, sīvaka, saccasammataṁ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti.
and it is generally deemed to be true.
lokassapi kho etaṁ, sīvaka, saccasammataṁ.
and it is generally deemed to be true.

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic acelakassapasutta kassapo kassapena kassapaṁ kassapā 15 0 En Ru

Acelakassapasutta
With Kassapa, the Naked Ascetic Acelakassapasutta → acelasuttaṁ (bj)
Tena kho pana samayena acelo kassapo macchikāsaṇḍaṁ anuppatto hoti cittassa gahapatino purāṇagihisahāyo.
Now at that time the naked ascetic Kassapa, an old friend of Citta in the lay life, had arrived at Macchikāsaṇḍa.
Assosi kho citto gahapati: “acelo kira kassapo macchikāsaṇḍaṁ anuppatto amhākaṁ purāṇagihisahāyo”ti.
Citta the householder heard that he had arrived.
Atha kho citto gahapati yena acelo kassapo tenupasaṅkami; upasaṅkamitvā acelena kassapena saddhiṁ sammodi.
So he went up to him, and they exchanged greetings.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati acelaṁ kassapaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the naked ascetic Kassapa,
“kīvaciraṁ pabbajitassa, bhante kassapā”ti?
“Honorable Kassapa, how long has it been since you went forth?”
Evaṁ vutte, citto gahapati acelaṁ kassapaṁ etadavoca:
Citta said to him,
Evaṁ vutte, acelo kassapo cittaṁ gahapatiṁ etadavoca:
When this was said, Kassapa said to Citta,
Atha kho citto gahapati acelaṁ kassapaṁ ādāya yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca:
Then Citta the householder took the naked ascetic Kassapa to see the senior mendicants, and said to them:
“ayaṁ, bhante, acelo kassapo amhākaṁ purāṇagihisahāyo.
“Sirs, this is the naked ascetic Kassapa, who in lay life was an old friend of mine.
Alattha kho acelo kassapo imasmiṁ dhammavinaye pabbajjaṁ, alattha upasampadaṁ.
And the naked ascetic Kassapa received the going forth, the ordination in this teaching and training.
Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Aññataro ca panāyasmā kassapo arahataṁ ahosīti.
And Venerable Kassapa became one of the perfected. "

sn44.9 Kutūhalasālāsutta Abyākatasaṁyuttaṁ The Debating Hall kassapo 1 1 En Ru

‘ayaṁ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa.
‘This Pūraṇa Kassapa leads an order and a community, and teaches a community. He’s a well-known and famous religious founder, deemed holy by many people.

sn46.14 Paṭhamagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (1st) mahākassapo mahākassapaṁ kassapa mahākassapassa 11 0 En Ru

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave, and he was sick, suffering, gravely ill. pippaliguhāyaṁ → pipphaliguhāyaṁ (bj, sya-all); pipphalīguhāyaṁ (pts1ed) "
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahākassapaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat, went to Venerable Mahākassapa, sat down on the seat spread out, and said to him:
“Kacci te, kassapa, khamanīyaṁ kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?
“I hope you’re keeping well, Kassapa; I hope you’re getting by. And I hope the pain is fading, not growing, that its fading is evident, not its growing.”
“Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti.
Kassapa, I’ve rightly explained these seven awakening factors. When developed and cultivated, they lead to direct knowledge, to awakening, and to extinguishment.
Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati …pe… upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantī”ti.
These are the seven awakening factors that I’ve rightly explained. When developed and cultivated, they lead to direct knowledge, to awakening, and to extinguishment.”
Attamano āyasmā mahākassapo bhagavato bhāsitaṁ abhinandi.
Satisfied, Venerable Mahākassapa was happy with what the Buddha said.
Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā.
And that’s how he recovered from that illness.
Tathāpahīno cāyasmato mahākassapassa so ābādho ahosīti.
"

sn46.56 Abhayasutta Bojjhaṅgasaṁyuttaṁ With Prince Abhaya kassapo 1 0 En Ru

“pūraṇo, bhante, kassapo evamāha:
“Sir, Pūraṇa Kassapa says this:

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati kassape 1 1 En Ru

Bhūtapubbāhaṁ, bhante, kassape sammāsambuddhe brahmacariyaṁ acariṁ.
Once upon a time, sir, I lived the spiritual life under the fully awakened Buddha Kassapa.