Kat.*dukkhasamuda.*ariyasacc 5 texts and 5 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets katamañca bhikkhave dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ,
And what is the noble truth of the origin of suffering? Ignorance is a condition for choices. Choices are a condition for consciousness. dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km) dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) " }

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования katamañca bhikkhave dukkhasamudayaṁ ariyasaccaṁ 1 7 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā.
И что такое, монахи, проявление боли - благородная истина? В котором любое вовлекающее цепляние, связаное с радостью и очарованностью, там и там наслаждающимися, в частности цепляние к желаниям-страстям, цепляние к вовлеченности, цепляние к не-вовлеченности.

mn141 Saccavibhaṅgasutta Изложение об истинах katamañcāvuso dukkhasamudayaṁ ariyasaccaṁ 1 2 En Ru

Katamañcāvuso, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā bhavataṇhā vibhavataṇhā,
И что такое, друзья, благородная истина о происхождении страдания? Это жажда, которая приводит к новому существованию, сопровождаемая наслаждением и страстью, наслаждением в том и в этом. Это жажда к чувственным удовольствиям, жажда к существованию, жажда к несуществованию.

sn56.13 Khandhasutta Saccasaṁyuttaṁ Aggregates katamañca bhikkhave dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ— kāmataṇhā, bhavataṇhā, vibhavataṇhā.
And what is the noble truth of the origin of suffering? It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is, craving for sensual pleasures, craving to continue existence, and craving to end existence.

sn56.14 Ajjhattikāyatanasutta Saccasaṁyuttaṁ Interior Sense Fields katamañca bhikkhave dukkhasamudayaṁ ariyasaccaṁ 1 0 En Ru

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā— idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
sn56.14 sn56.14 sn56.14