Mātugāmaṁ 4 texts and 13 matches in Vinaya Pali


Sutta St Title Words Ct Mr Links Quote
pli-tv-bu-pm Theravāda Bhikkhupātimokkha mātugāmaṁ 2 0 En

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṁ duṭṭhullāhi vācāhi obhāseyya yathā taṁ yuvā yuvatiṁ methunupasaṁhitāhi, saṅghādiseso.
Если какой-либо монах, поверженный желанием наслаждения, с колеблющимся разумом, обратится с нечистыми словами к женщине, тем способом, которым мужчины обращается к женщинам, склоняя их к совершению полового акта, – это требует начального и последующего собрания сангхи. ",
Na heva kho pana paṭicchannaṁ āsanaṁ hoti nālaṅkammaniyaṁ, alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsituṁ,
Na heva kho pana paṭicchannaṁ āsanaṁ hoti nālaṅkammaniyaṁ, alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsituṁ, ",

pli-tv-bu-vb-ay2 2. Dutiyaaniyatasikkhāpada The second undetermined training rule mātugāmaṁ 6 0 En

“Na heva kho pana paṭicchannaṁ āsanaṁ hoti nālaṅkammaniyaṁ, alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsituṁ.
‘Although a seat is not concealed, nor suitable for action, it may be suitable for speaking indecently to a woman.
Alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsitunti
It may be suitable for speaking indecently to a woman:
sakkā hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsituṁ.
one is able to speak indecently to a woman.
“ayyassa mayā sutaṁ nisinnassa mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti,
“I’ve heard you speaking indecently to a woman while seated,”
“ayyassa mayā sutaṁ nisinnassa mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti,
“I’ve heard you speaking indecently to a woman while seated,”
“ayyassa mayā sutaṁ nipannassa mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti,
“I’ve heard you speaking indecently to a woman while lying down,”

pli-tv-bu-vb-pc42 42. Uyyojanasikkhāpada The training rule on sending away mātugāmaṁ 1 0 En

mātugāmaṁ passitvā anabhiratiṁ uppādessatī”ti uyyojeti,
if he sends him away, thinking, “If he sees this woman, he’ll become lustful;”

pli-tv-bu-vb-ss3 3. Duṭṭhullavācāsikkhāpada The training rule on indecent speech mātugāmaṁ 4 0 En

“kathañhi nāma āyasmā udāyī mātugāmaṁ duṭṭhullāhi vācāhi obhāsissatī”ti.
“How could Venerable Udāyī speak indecently to women?”
“saccaṁ kira tvaṁ, udāyi, mātugāmaṁ duṭṭhullāhi vācāhi obhāsasī”ti?
“Is it true, Udāyī, that you spoke like this?”
Kathañhi nāma tvaṁ, moghapurisa, mātugāmaṁ duṭṭhullāhi vācāhi obhāsissasi.
How could you speak like this?
“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṁ duṭṭhullāhi vācāhi obhāseyya yathā taṁ yuvā yuvatiṁ methunupasaṁhitāhi, saṅghādiseso”ti.
‘If a monk, overcome by lust and with a distorted mind, speaks indecent words to a woman, as a young man might to a young woman and referring to sexual intercourse, he commits an offense entailing suspension.’” yathā taṁ → yathātaṁ (sya-all); methunupasaṁhitāhi → methunūpasañhitāhi (bj, sya-all)