Mahābhūt 8 texts and 16 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an9.15 Gaṇḍasutta The Simile of the Boil cātumahābhūtikassa cātummahābhūtikassa 3 2 En Ru

Gaṇḍoti kho, bhikkhave, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
‘Boil’ is a term for this body made up of the four primary elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction. cātumahābhūtikassa → cātummahābhūtikassa (bj, sya-all, pts1ed) "
Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni.
And that boil has nine orifices that are continually open wounds.
Tato yaṁ kiñci paggharati—
Whatever oozes out of them
asuciyeva paggharati, duggandhaṁyeva paggharati, jegucchiyaṁyeva paggharati;
is filthy, stinking, and disgusting.

mn23 Vammikasutta Муравейник cātumahābhūtikassa 1 13 En Ru

“‘Vammiko’ti kho, bhikkhu, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
– Монах, муравейник – это обозначение этого самого тела, созданного из материальной формы, состоящей из четырёх великих элементов, порождённое отцом и матерью, выстроенное из варёного риса и каши, подверженное непостоянству, износу, стиранию, распаду и разложению.
Yaṁ kho, bhikkhu, divā kammante ārabbha rattiṁ anuvitakketi anuvicāreti—
То, над чем человек размышляет и [то, что он] обдумывает ночью, основываясь на собственных поступках, [совершённых] во время дня, kammante → kammantaṁ (mr)
ayaṁ rattiṁ dhūmāyanā.
является «дымлением ночью»
Yaṁ kho, bhikkhu, rattiṁ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā—
Поступки, которые человек осуществляет в течение дня телом, речью, и умом после размышления и обдумывания ночью, manasā → idaṁ padaṁ sya-all potthakesu "

mn28 Mahāhatthipadopamasutta Большой пример со следами слона mahābhūtāni mahābhūtānaṁ mahābhūtā 3 6 En Ru

Katamā cāvuso, cattāro mahābhūtā?
И что это за четыре великих элемента?
Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.
Это элемент земли, элемент воды, элемент огня, элемент воздуха.
Katamā cāvuso, pathavīdhātu?
И что такое, друзья, элемент земли?
Pathavīdhātu siyā ajjhattikā, siyā bāhirā.
Элемент земли может быть либо внутренним, либо внешним.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis mahābhūtā mahābhūtānaṁ 2 0 En Ru

Cattāro ca mahābhūtā, catunnañca mahābhūtānaṁ upādāyarūpaṁ.
The four primary elements, and form derived from the four primary elements.
Idaṁ vuccati rūpaṁ.
This is called form.
Iti idañca nāmaṁ, idañca rūpaṁ.
Such is name and such is form.
Idaṁ vuccati, bhikkhave, nāmarūpaṁ.
These are called name and form.

sn35.103 Udakasutta Saḷāyatanasaṁyuttaṁ About Uddaka cātumahābhūtikassa 1 2 En Ru

Gaṇḍoti kho, bhikkhave, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
‘Boil’ is a term for this body made up of the four primary elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction.
Gaṇḍamūlanti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ.
‘Boil’s root’ is a term for craving.
Yato kho, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
evaṁ kho, bhikkhave, bhikkhuno apalikhataṁ gaṇḍamūlaṁ palikhataṁ hoti.
That’s how a mendicant has dug out the boil’s root, which was never dug out before.

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers mahābhūtānaṁ 1 13 En Ru

cattāro āsīvisā uggatejā ghoravisāti kho, bhikkhave, catunnetaṁ mahābhūtānaṁ adhivacanaṁ—
‘Four lethal poisonous vipers’ is a term for the four primary elements:
pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā.
the elements of earth, water, fire, and air.
Pañca vadhakā paccatthikāti kho, bhikkhave, pañcannetaṁ upādānakkhandhānaṁ adhivacanaṁ, seyyathidaṁ—
‘Five deadly enemies’ is a term for the five grasping aggregates, that is:
rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa.
form, feeling, perception, choices, and consciousness.

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree mahābhūtānaṁ cātumahābhūtikassa 4 15 En Ru

‘nagaran’ti kho, bhikkhu, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
‘City’ is a term for this body made up of the four primary elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction.
‘Cha dvārā’ti kho, bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
‘Six gates’ is a term for the six interior sense fields.
‘Dovāriko’ti kho, bhikkhu, satiyā etaṁ adhivacanaṁ.
‘Gatekeeper’ is a term for mindfulness.
‘Sīghaṁ dūtayugan’ti kho, bhikkhu, samathavipassanānetaṁ adhivacanaṁ.
‘A swift pair of messengers’ is a term for serenity and discernment.
‘Majjhe siṅghāṭako’ti kho, bhikkhu, catunnetaṁ mahābhūtānaṁ adhivacanaṁ—
‘The central square’ is a term for the four primary elements:
pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā.
the elements of earth, water, fire, and air.
‘Yathābhūtaṁ vacanan’ti kho, bhikkhu, nibbānassetaṁ adhivacanaṁ.
‘A message of truth’ is a term for extinguishment.
‘Yathāgatamaggo’ti kho, bhikkhu, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathidaṁ—
‘The way they came’ is a term for the noble eightfold path, that is,

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) cātumahābhūtikassa 1 7 En Ru

‘Ratho’ti kho, bhante, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
‘Chariot’ is a term for this body made up of the four primary elements, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction.
Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho.
Greed, hate, and delusion are troubles.
Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
A mendicant who has ended the defilements has given these up, cut them off at the root, made them like a palm stump, and obliterated them, so they are unable to arise in the future.
Tasmā khīṇāsavo bhikkhu ‘anīgho’ti vuccati.
That’s why a mendicant who has ended the defilements is called ‘untroubled’.