Mahākassap 21 texts and 101 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.188-197 an1.191 mahākassapo 1 0 En Ru

… Dhutavādānaṁ yadidaṁ mahākassapo.
… who advocate austerities is Mahākassapa. Dhutavādānaṁ → dhūtavādānaṁ (sya-all); dhutaṅgadharānaṁ (katthaci)

an6.17 Soppasutta Sleep mahākassapo 2 0 En Ru

āyasmāpi kho mahākassapo …
Mahākassapa,
Kahaṁ mahākassapo?
Mahākassapa,

an10.86 Adhimānasutta Overestimation mahākassapo mahākassapassa 4 0 En Ru

Ekaṁ samayaṁ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe.
At one time Venerable Mahākassapa was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.
Tatra kho āyasmā mahākassapo bhikkhū āmantesi:
There he addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahākassapassa paccassosuṁ.
“Reverend,” they replied.
Āyasmā mahākassapo etadavoca:
Venerable Mahākassapa said this:

dn16 Mahāparinibbānasutta Маха Париниббана Сутта mahākassapattheravatthu mahākassapo mahākassapena 9 14 En Ru

38. Mahākassapattheravatthu
38. История старшего монаха Махакассапы
Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
И в это самое время достопочтенный Махакассапа шел по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi.
И вот достопочтенный Махакассапа, сойдя с дороги, уселся у подножия одного дерева.
Addasā kho āyasmā mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca:
И достопочтенный Махакассапа еще издали увидел, как подходит адживака, и, увидев, так сказал этому адживаке:
Atha kho āyasmā mahākassapo bhikkhū āmantesi:
И тогда достопочтенный Махакассапа обратился к монахам:
‘ayaṁ āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
„Этот достопочтенный Махакассапа идет по главной дороге из Павы в Кусинару с большой толпой монахов, пятью сотнями монахов.
Na tāva bhagavato citako pajjalissati, yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī’”ti.
И погребальный костер Благостного не загорится до тех пор, пока достопочтенный Махакассапа не поклонится головой в ноги Благостному“».
Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ, yena bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā bhagavato pāde sirasā vandi.
И тогда достопочтенный Махакассапа приблизился к святилищу маллов Макутабандхана в Кусинаре, к погребальному костру Благостного; приблизившись, он перекинул верхнюю одежду через плечо, поклонился со сложенными ладонями, трижды обошел погребальный костер с правой стороны и, приоткрыв ноги [усопшего], поклонился головой в ноги Благостному.
Vandite ca panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali.
И когда достопочтенный Махакассапа и эти пятьсот монахов совершили поклонение, то погребальный костер Благостного загорелся сам.

ud1.5 Brāhmaṇasutta The Brahmin mahākassapo 1 0 En Ru

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṁsu.
Now at that time a number of senior monks approached the Buddha—Venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata, and Nanda. mahākaccāno → mahākaccāyano (bj, pts-vp-pli1, mr) | nando → ānando (bj, pts-vp-pli1)

ud1.6 Mahākassapasutta With Mahākassapa mahākassapasutta mahākassapo mahākassapassa mahākassapaṁ 7 0 En Ru

Mahākassapasutta
With Mahākassapa
Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave, and he was sick, suffering, gravely ill. pippaliguhāyaṁ → pipphaliguhāyaṁ (bj, sya-all, pts-vp-pli1); simbaliguhāyaṁ (mr) | ābādhiko → ābādhiko hoti (sya-all, pts-vp-pli1) "
Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi.
Then after some time he recovered from that illness.
Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi:
It occurred to him,
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
Now at that time five hundred deities were ready and eager for the chance to offer alms to Mahākassapa.
Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi—
But Mahākasspa refused those deities. In the morning, he robed up, took his bowl and robe, and entered Rājagaha for alms.
Addasā kho bhagavā āyasmantaṁ mahākassapaṁ rājagahe piṇḍāya carantaṁ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.
The Buddha saw him wandering for alms in the streets of the poor, the destitute, and the weavers.

ud3.7 Sakkudānasutta Sakka’s Heartfelt Saying mahākassapo mahākassapassa mahākassapaṁ 12 0 En Ru

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati, sattāhaṁ ekapallaṅkena nisinno hoti aññataraṁ samādhiṁ samāpajjitvā.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave. Having entered a certain state of immersion, he sat cross-legged for seven days without moving. hoti aññataraṁ → nisinno aññataraṁ (sya-all, mr) | mā → māssu (bj)
Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.
When seven days had passed, Mahākassapa emerged from that state of immersion.
Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi:
It occurred to him,
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
Now at that time five hundred deities were ready and eager for the chance to offer alms to Mahākassapa.
Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi.
But Mahākasspa refused those deities. In the morning, he robed up, took his bowl and robe, and entered Rājagaha for alms.
Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṁ dātukāmo hoti.
Now at that time Sakka, lord of Gods, wished to give alms to Mahākassapa.
Atha kho āyasmā mahākassapo rājagahe sapadānaṁ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṁ tenupasaṅkami.
Then, as Mahākassapa wandered indiscriminately for almsfood in Rājagaha, he approached Sakka’s house.
Addasā kho sakko devānamindo āyasmantaṁ mahākassapaṁ dūratova āgacchantaṁ.
Seeing Mahākassapa coming off in the distance,
Disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṁ gahetvā gharaṁ pavisitvā ghaṭiyā odanaṁ uddharitvā pattaṁ pūretvā āyasmato mahākassapassa adāsi.
Sakka came out of his house, greeted him, and took the bowl from his hand. He re-entered the house and filled the bowl with rice from the pot. pavisitvā → pavisetvā (mr)
Atha kho āyasmato mahākassapassa etadahosi:
Then it occurred to Mahākassapa,
Atha kho āyasmato mahākassapassa etadahosi:
It occurred to him,
Atha kho sakko devānamindo āyasmantaṁ mahākassapaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe tikkhattuṁ udānaṁ udānesi:
Then Sakka bowed and respectfully circled Mahākassapa, keeping him on his right. Then he rose into the air and, sitting cross-legged in the sky, expressed this heartfelt sentiment three times:

mn32 Mahāgosiṅgasutta Большое наставление в Госинге mahākassapena mahākassapo mahākassapaṁ 13 4 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.
достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенным Махакассапой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и с другими очень известными старшими учениками.
Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:
И тогда, вечером, достопочтенный Махамоггаллана вышел из медитации, отправился к достопочтенному Махакассапе и сказал ему:
“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
– Да, друг, – ответил достопочтенный Махакассапа.
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.
И тогда достопочтенный Махамоггаллана, достопочтенный Махакассапа и достопочтенный Ануруддха, отправились к достопочтенному Сарипутте послушать Дхамму.
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.
Достопочтенный Ананда увидел, что они направляются к достопочтенному Сарипутте послушать Дхамму.
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
Когда так было сказано, достопочтенный Сарипутта обратился к достопочтенному Махакассапе так:
Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma:
Теперь мы спрашиваем достопочтенного Махакассапу:
“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
– Друг Моггаллана, достопочтенный Махакассапа высказался, исходя из собственного вдохновения.
“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ mahākassapaṁ etadavocaṁ:
[Достопочтенный Сарипутта продолжил]: – Когда так было сказано, уважаемый, я обратился к достопочтенному Махакассапе так…
Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma …pe…
mn32
Evaṁ vutte, bhante, āyasmā mahākassapo maṁ etadavoca:
И достопочтенный Махакассапа ответил:
‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.
mn32

mn118 Ānāpānassatisutta Осознанность к дыханию mahākassapena 1 0 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.
достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенный Махакассапой, достопочтенным Махакаччаной, достопочтенным Махакоттхитой, достопочтенным Махакаппиной, достопочтенным Махачундой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и другими хорошо известными старшими учениками. ",

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā mahākassapassa mahākassapo 3 8 En Ru

Atha kho āyasmato mahākassapassa etadahosi:
Then Venerable Mahākassapa …
Addasā kho āyasmā mahākassapo bhagavantaṁ dibbena cakkhunā …pe…
sn6.5
Atha kho āyasmā mahākassapo dakkhiṇaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.
positioned himself in the south …

sn14.15 Caṅkamasutta Dhātusaṁyuttaṁ Walking Together mahākassapo 1 0 En Ru

āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Mahākassapa,

sn16.2 Anottappīsutta Kassapasaṁyuttaṁ Imprudent mahākassapo mahākassapena mahākassapaṁ 4 0 En Ru

ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye.
At one time Venerable Mahākassapa and Venerable Sāriputta were staying near Varanasi, in the deer park at Isipatana.
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṁ sammodi.
Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Mahākassapa, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Mahākassapa:

sn16.5 Jiṇṇasutta Kassapasaṁyuttaṁ Old Age mahākassapo mahākassapaṁ 2 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn16.6 Ovādasutta Kassapasaṁyuttaṁ Advice mahākassapo mahākassapaṁ 2 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn16.7 Dutiyaovādasutta Kassapasaṁyuttaṁ Advice (2nd) mahākassapo mahākassapaṁ 2 4 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami …pe…
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side.
ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
The Buddha said to him,

sn16.8 Tatiyaovādasutta Kassapasaṁyuttaṁ Advice (3rd) mahākassapo mahākassapaṁ 2 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn16.10 Upassayasutta Kassapasaṁyuttaṁ The Nuns’ Quarters mahākassapo mahākassapaṁ 14 1 En Ru

ekaṁ samayaṁ āyasmā mahākassapo sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Mahākassapa was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to Mahākassapa and said,
Dutiyampi kho āyasmā ānando āyasmantaṁ mahākassapaṁ etadavoca:
And a second time …
Tatiyampi kho āyasmā ānando āyasmantaṁ mahākassapaṁ etadavoca:
And a third time, Ānanda said,
Atha kho āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Mahākassapa robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to one of the nuns’ quarters, where he sat on the seat spread out.
Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
And then several nuns went up to Mahākassapa, bowed, and sat down to one side.
Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
Mahākassapa educated, encouraged, fired up, and inspired those nuns with a Dhamma talk,
Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
after which he got up from his seat and left.
“kiṁ pana ayyo mahākassapo, ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññati?
“What is Master Mahākassapa thinking, that he’d teach Dhamma in front of Master Ānanda, the Videhan sage?
evameva ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññatī”ti.
sn16.10
Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya.
Mahākassapa heard Thullatissā say these words,
Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca:
and he said to Ānanda,

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes mahākassapo mahākassapaṁ mahākassapassa mahākassapena 9 0 En Ru

Ekaṁ samayaṁ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe.
At one time Venerable Mahākassapa was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.
Atha kho āyasmā ānando dakkhiṇagirismiṁ yathābhirantaṁ cārikaṁ caritvā yena rājagahaṁ veḷuvanaṁ kalandakanivāpo yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ āyasmā mahākassapo etadavoca:
When Venerable Ānanda had wandered in the Southern Hills as long as he pleased, he set out for Rājagaha, to the Bamboo Grove, the squirrels’ feeding ground. He went up to Venerable Mahākassapa, bowed, and sat down to one side. Mahākassapa said to him:
Atha ca pana mayaṁ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmā”ti.
I still can’t escape being called a boy by Venerable Mahākassapa.”
“ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasādito”ti.
Master Mahākassapa had rebuked Master Ānanda the Videhan sage by calling him a boy.
“kiṁ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṁ ānandaṁ vedehamuniṁ kumārakavādena apasādetabbaṁ maññatī”ti.
“How can Master Mahākassapa, who formerly followed another religion, presume to rebuke Master Ānanda the Videhan sage by calling him a boy?”
Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya.
Mahākassapa heard Thullanandā say these words,
Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca:
and he said to Ānanda,

sn16.12 Paraṁmaraṇasutta Kassapasaṁyuttaṁ The Realized One After Death mahākassapo mahākassapena mahākassapaṁ 4 0 En Ru

Ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye.
At one time Venerable Mahākassapa and Venerable Sāriputta were staying near Varanasi, in the deer park at Isipatana.
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṁ sammodi.
Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Mahākassapa, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to Mahākassapa:

sn16.13 Saddhammappatirūpakasutta Kassapasaṁyuttaṁ The Counterfeit of the True Teaching mahākassapo 2 3 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākassapo bhagavantaṁ etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, sat down to one side, and said to him:

sn46.14 Paṭhamagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (1st) mahākassapo mahākassapaṁ mahākassapassa 6 0 En Ru

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave, and he was sick, suffering, gravely ill. pippaliguhāyaṁ → pipphaliguhāyaṁ (bj, sya-all); pipphalīguhāyaṁ (pts1ed) "
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahākassapaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat, went to Venerable Mahākassapa, sat down on the seat spread out, and said to him:
Attamano āyasmā mahākassapo bhagavato bhāsitaṁ abhinandi.
Satisfied, Venerable Mahākassapa was happy with what the Buddha said.
Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā.
And that’s how he recovered from that illness.
Tathāpahīno cāyasmato mahākassapassa so ābādho ahosīti.
"