Mettā 76 texts and 225 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.11-20 an1.17 mettā 1 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṁ, bhikkhave, mettā cetovimutti.
«Монахи, я не вижу ни одной другой вещи, из-за которой бы не возникала невозникшая недоброжелательность, а возникшая недоброжелательность бы отбрасывалась, как освобождение ума доброжелательностью.

an1.51-60 an1.53 mettācittaṁ 4 0 En Ru

“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ āsevati;
«Монахи, если монах даже на время, за которое можно лишь щёлкнуть пальцами, занимается [развитием] доброжелательного ума, mettācittaṁ → mettaṁ cittaṁ (bj); mettacittaṁ (sya-all, km, pts1ed, mr) "
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ bhāveti;
«Монахи, если монах даже на время, за которое можно лишь щёлкнуть пальцами, развивает доброжелательный ума,
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ manasi karoti;
«Монахи, если монах даже на время, за которое можно лишь щёлкнуть пальцами, уделяет внимание на [развитие] доброжелательного ума,


an1.258-267 an1.261 mettāvihārīnaṁ 1 0 En Ru

Mettāvihārīnaṁ yadidaṁ sāmāvatī.
… who dwell in love is Sāmāvatī.

an1.394-574 an1.535-544 mettāsahagataṁ 1 0 En Ru

mettāsahagataṁ …pe…
love …

an3.63 Venāgapurasutta At Venāgapura mettāsahagatena 2 4 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharāmi.
I meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, I spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. abyāpajjena → abyāpajjhena (sabbattha)

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta mettāsahagatena 2 0 En Ru

Sa kho so, kālāmā, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. Sa kho so → yo kho (mr) | patissato → sato (mr)

an3.66 Sāḷhasutta With Sāḷha and His Friend mettāsahagatena 1 0 En Ru

Sa kho so, sāḷhā, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā …pe…
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love …

an3.68 Aññatitthiyasutta Followers of Other Religions mettā 1 0 En Ru

‘“Mettā cetovimuttī”tissa vacanīyaṁ.
You should say: ‘The heart’s release by love.’

an4.125 Paṭhamamettāsutta Love (1st) paṭhamamettāsutta mettāsahagatena 4 0 En Ru

Paṭhamamettāsutta
Love (1st) Paṭhamamettāsutta → tatiyapuggalasuttaṁ (bj)
Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Firstly, a person meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

an4.126 Dutiyamettāsutta Love (2nd) dutiyamettāsutta mettāsahagatena 4 0 En Ru

Dutiyamettāsutta
Love (2nd) Dutiyamettāsutta → catutthapuggalasuttaṁ (bj) "
Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Firstly, a person meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

an4.130 Cakkavattiacchariyasutta Incredible Things About the Wheel-Turning Monarch mettā 1 0 En Ru

Mettā dve ca acchariyā,
"

an4.190 Uposathasutta Sabbath mettāsahagatena 2 0 En Ru

Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Firstly, a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

an5.161 Paṭhamaāghātapaṭivinayasutta Getting Rid of Resentment (1st) mettā 1 0 En Ru

Yasmiṁ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṁ puggale bhāvetabbā;
You should develop love for a person you resent.

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa mettāsahagatena 2 1 En Ru

So evaṁ pabbajito samāno mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Then they meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. catutthaṁ → catutthiṁ (bj) | abyāpajjena → abyāpajjhena (bj, sya-all, mr); avyāpajjhena (pts1ed); abyābajjhena (?)

an6.13 Nissāraṇīyasutta Elements of Escape mettā mettāya mettācetovimuttī’ti mettācetovimuttī’ti mettācetovimutti 5 0 En Ru

mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;
‘I’ve developed the heart’s release by love. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;
It’s impossible, reverend, it cannot happen that the heart’s release by love has been developed and properly implemented,
Nissaraṇañhetaṁ, āvuso, byāpādassa yadidaṁ mettācetovimuttī’ti.
For it is the heart’s release by love that is the escape from ill will.’ byāpādassa yadidaṁ mettācetovimuttī’ti → mettācetovimutti (sya-all, pts1ed)

an6.103 Ukkhittāsikasutta With a Drawn Sword mettāvatāyā’ti 1 1 En Ru

Sabbalokā ca me mano vuṭṭhahissati, nibbāne ca santadassāvī bhavissāmi, anusayā ca me samugghātaṁ gacchissanti, kiccakārī ca bhavissāmi, satthā ca me pariciṇṇo bhavissati mettāvatāyā’ti.
‘My mind will rise above the whole world.’ ‘I will see extinguishment as peaceful.’ ‘My underlying tendencies will be uprooted.’ ‘I will fulfill my duty.’ ‘I will have served my Teacher with love.’ gacchissanti → gacchanti (bj, pts1ed, mr) "

an6.107 Rāgasutta Greed mettā 1 0 En Ru

Rāgassa pahānāya asubhā bhāvetabbā, dosassa pahānāya mettā bhāvetabbā, mohassa pahānāya paññā bhāvetabbā.
You should develop the perception of ugliness to give up greed, love to give up hate, and wisdom to give up delusion.

an7.64 Kodhanasutta Irritable mettā 1 0 En Ru

Mettā bhariyā kodhekādasāti. "

an8.1 Mettāsutta The Benefits of Love mettāvagga mettāsutta mettāya mettāyati mettānisaṁsasuttaṁ 7 0 En Ru

1. Mettāvagga
1. Love
Mettāsutta
The Benefits of Love Mettāsutta → mettānisaṁsasuttaṁ (bj)
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṁsā pāṭikaṅkhā.
“Mendicants, you can expect eight benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṁsā pāṭikaṅkhāti.
You can expect these eight benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.
Mettāyati kusalī tena hoti;
makes you a true person.

an8.2 Paññāsutta Wisdom mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.3 Paṭhamaappiyasutta Disliked (1st) mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.4 Dutiyaappiyasutta Disliked (2nd) mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.5 Paṭhamalokadhammasutta Worldly Conditions (1st) mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.6 Dutiyalokadhammasutta Worldly Conditions (2nd) mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.7 Devadattavipattisutta Devadatta’s Failure mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.8 Uttaravipattisutta Uttara on Failure mettāvagga 1 3 En Ru

1. Mettāvagga
1. Love

an8.9 Nandasutta Nanda mettāvagga 1 0 En Ru

1. Mettāvagga
1. Love

an8.10 Kāraṇḍavasutta Trash mettāvagga mettāvaggo 2 10 En Ru

1. Mettāvagga
1. Love
Mettāvaggo paṭhamo.
an8.10

an8.63 Saṅkhittasutta A Teaching in Brief mettā 1 0 En Ru

mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.
‘I will develop the heart’s release by love. I’ll cultivate it, make it my vehicle and my basis, keep it up, consolidate it, and properly implement it.’

an9.1 Sambodhisutta Awakening mettā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’. ānāpānassati → ānāpānasati (bj, pts1ed) "

an9.3 Meghiyasutta With Meghiya mettā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’.

an9.18 Navaṅguposathasutta The Sabbath with Nine Factors mettāsahagatena 2 0 En Ru

Mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. abyāpajjena → abyāpajjhena (bj, sya-all, mr); avyāpajjhena (pts1ed); abyābajjhena (?) "

an9.20 Velāmasutta About Velāma mettā 1 0 En Ru

Gaṇḍasaññā kulaṁ mettā,
"

an10.219 Karajakāyasutta The Body Born of Deeds mettāsahagatena mettācetovimutti mettā 4 0 En Ru

Sa kho so, bhikkhave, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
That noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. catutthaṁ → catutthiṁ (?)
“Bhāvetabbā kho panāyaṁ, bhikkhave, mettācetovimutti itthiyā vā purisena vā.
“This heart’s release by love should be developed by women or men.
Evaṁ bhāvitā kho, bhikkhave, mettā cetovimutti anāgāmitāya saṁvattati, idha paññassa bhikkhuno uttari vimuttiṁ appaṭivijjhato.
The heart’s release by love developed in this way leads to non-return for a wise mendicant here who has not penetrated to a higher freedom. uttari → uttariṁ (bj, sya-all, pts1ed) "

an11.15 Mettāsutta The Benefits of Love mettāsutta mettāya mettānisaṁsasuttaṁ 5 0 En Ru

Mettāsutta
The Benefits of Love Mettāsutta → mettānisaṁsasuttaṁ (bj) "
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṁsā pāṭikaṅkhā.
“Mendicants, you can expect eleven benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṁsā pāṭikaṅkhā”ti.
You can expect eleven benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.” "

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka mettāsahagatena mettā 3 2 En Ru

Puna caparaṁ, gahapati, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Furthermore, a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
‘ayampi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā’.
‘Even this heart’s release by love is produced by choices and intentions.’

an11.21 Catutthasamādhisutta Immersion (4th) mettā 1 0 En Ru

Mettā aṭṭhako gopālo,
"

an11.982 Abbreviated Texts Beginning with Greed mettācetovimutti 1 0 En Ru

Paṭhamaṁ jhānaṁ, dutiyaṁ jhānaṁ, tatiyaṁ jhānaṁ, catutthaṁ jhānaṁ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, ākāsānañcāyatanaṁ, viññāṇañcāyatanaṁ, ākiñcaññāyatanaṁ—
The first, second, third, and fourth absorptions; the heart’s releases by love, compassion, rejoicing, and equanimity; the dimensions of infinite space, infinite consciousness, and nothingness.

dn10 Subhasutta Субха Сутта alamettāvatā katamettāvatā 4 25 En Ru

‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti.
„Этого достаточно! Сделано достаточно! Достигнута цель нашего отшельничества! Нет у нас никакого более высокого долга“.
‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti.
„Этого достаточно! Сделано достаточно! Достигнута цель нашего отшельничества! Нет у нас никакого более высокого долга“.

dn13 Tevijjasutta Тевиджа Сутта mettāsahagatena mettāya 3 11 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Он пребывает, пронизывая разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывает, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненным дружелюбия, весь мир вверх, вниз, поперек, во все стороны.
evameva kho, vāseṭṭha, evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
так же точно, Васеттха, и освобожденным разумом, пребывающим в дружелюбии, он не пропускает там и не оставляет там ничего, что имеет измерение.

dn17 Mahāsudassanasutta Махасудассана Сутта alamettāvatā katamettāvatā pūjitamettāvatā mettāsahagatena 8 12 En Ru

‘alamettāvatā, mahārāja, katamettāvatā, mahārāja, pūjitamettāvatā, mahārājā’ti?
„Достаточно ли этого, великий царь? Достаточно ли сделано [мной], великий царь?“
‘alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī’ti.
„Достаточно этого, домоправитель, достаточно сделано, домоправитель, достаточно услужил [ты мне], домоправитель“.
mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывал, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненный дружелюбия, весь мир вверх, вниз, поперек, во все стороны.

dn19 Mahāgovindasutta Махаговинда Сутта mettāsahagatena 2 6 En Ru

Mahāgovindo, bho, brāhmaṇo mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
И брахман Махаговинда, почтенные, пребывал, пронизывая разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывал, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненным дружелюбия, весь мир вверх, вниз, поперек и во все стороны.

dn20 Mahāsamayasutta Махасамая Сутта mettā 1 3 En Ru

Mettā karuṇā kāyikā,
Пришли боги из сонмов метта и каруна,

dn25 Udumbarikasutta Удумбарика Сутта mettāsahagatena 4 4 En Ru

mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
пронизывая разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывает, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненным дружелюбия, весь мир вверх, вниз, поперек, во все стороны.
mettāsahagatena cetasā …pe…
разумом, исполненным дружелюбия …
mettāsahagatena cetasā …pe…
разумом, исполненным дружелюбия …

dn26 Cakkavattisutta Чаккавати Сутта mettāsahagatena 2 4 En Ru

Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Вот, монахи, монах пребывает, пронизывая разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывает, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненным дружелюбия, весь мир вверх, вниз, поперек, во все стороны.

dn33 Saṅgītisutta Сангити Сутта mettāsahagatena mettā mettāya mettācittena 6 20 En Ru

Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Вот, друзья, монах пребывает, пронизывая разумом, исполненным дружелюбия, одну сторону света, затем — вторую, затем — третью, затем — четвертую. Он пребывает, пронизывая великим, всеобъемлющим, безграничным, невраждебным, незлонамеренным разумом, исполненным дружелюбия, весь мир вверх, вниз, поперек, во все стороны. abyāpajjena → abyāpajjhena (sya-all, km); avyāpajjhena (pts1ed)
mettacittena vakkhāmi no dosantarenāti.
я буду говорить с дружелюбными мыслями, а не скрывая зло”. mettacittena → mettācittena (katthaci)
mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,
„С помощью дружелюбия я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya.
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью дружелюбия [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettā cetovimuttī’ti.
Ведь освобождение разума, друзья, [достигнутое] и с помощью дружелюбия, это — преодоление злонамеренности.

dn34 Dasuttarasutta Дасуттара-сутта mettā mettāya mettācetovimuttī’ti 3 17 En Ru

mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,
„С помощью дружелюбия я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ āvuso anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya.
Не может случиться так, чтобы с помощью дружелюбия [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettācetovimuttī’ti.
Ведь освобождение разума, друзья, [достигнутое] с помощью дружелюбия, это — преодоление злонамеренности.

iti27 Mettābhāvanāsutta mettābhāvanāsutta mettāya mettāyeva mettāyati 10 3 En Ru

Mettābhāvanāsutta
The Meditation on Love
“Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṁ nāgghanti soḷasiṁ.
“Mendicants, of all the grounds for making worldly merit, none are worth a sixteenth part of the heart’s release by love.
Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
Surpassing them, the heart’s release by love shines and glows and radiates.
evamevaṁ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṁ nāgghanti soḷasiṁ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
In the same way, of all the grounds for making worldly merit, none are worth a sixteenth part of the heart’s release by love. Surpassing them, the heart’s release by love shines and glows and radiates.
evamevaṁ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṁ nāgghanti soḷasiṁ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
In the same way, of all the grounds for making worldly merit, none are worth a sixteenth part of the heart’s release by love. Surpassing them, the heart’s release by love shines and glows and radiates.
evamevaṁ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṁ nāgghanti soḷasiṁ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā”ti.
In the same way, of all the grounds for making worldly merit, none are worth a sixteenth part of the heart’s release by love. Surpassing them, the heart’s release by love shines and glows and radiates.”
Mettāyati kusalo tena hoti;
makes you a good person.

iti93 Aggisutta mettāya 1 0 En Ru

Dosaggiṁ pana mettāya,
while those supreme persons

snp4.16 Sāriputtasutta mettāya 1 0 En Ru

Mettāya phasse tasathāvarāni;
and should touch creatures firm or frail with love.

ud4.1 Meghiyasutta With Meghiya mettā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’.

mn7 Vatthasutta Пример с тканью mettāsahagatena 2 4 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati;
Он пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности. catutthaṁ → catutthiṁ (bj, pts1ed)

mn21 Kakacūpamasutta Пример с пилой mettāsahagatena 6 10 En Ru

Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṁ lokaṁ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti.
Мы будем пребывать, распространяя на этого человека ум, наделённый доброжелательностью, и, начиная с него, мы будем пребывать, распространяя на весь окружающий мир ум, насыщенный доброжелательностью – обильный, возвышенный, безмерный, не имеющий враждебности и недоброжелательности». abyābajjhena → abyāpajjhena (bj, sya-all); abyāpajjena (mr)
Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṁ lokaṁ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti.
Мы будем пребывать, мы будем пребывать, распространяя на весь окружающий мир ум, подобный земле, – обильный, возвышенный, безмерный, не имеющий враждебности и недоброжелательности».
Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṁ lokaṁ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti.
Мы будем пребывать, распространяя на весь окружающий мир ум, подобный сумке из кошачьей шкуры, – обильный, возвышенный, безмерный, не имеющий враждебности и недоброжелательности».
Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti.
Мы будем пребывать, распространяя на них ум, наделённый доброжелательностью, и, начиная с них, мы будем пребывать, распространяя на весь окружающий мир ум, насыщенный доброжелательностью, – обильный, возвышенный, безмерный, не имеющий враждебности и недоброжелательности».

mn39 Mahāassapurasutta Большое наставление в Ассапуре alamettāvatā katamettāvatā 18 13 En Ru

‘hirottappenamha samannāgatā, alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
«Мы обладаем чувством стыда и боязнью совершить проступок. Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
mn39
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
mn39
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti, tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.
alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyan’ti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
Этого достаточно, это было выполнено, цель отшельничества достигнута, нам нечего больше делать» – и будете отдыхать, довольные этим.

mn40 Cūḷaassapurasutta Малое наставление в Ассапуре mettāsahagatena 2 2 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Он пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую.  Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности.

mn43 Mahāvedallasutta Большое собрание вопросов и ответов mettāsahagatena 2 1 En Ru

Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Вот, монах пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности.

mn50 Māratajjanīyasutta Выговор Маре mettāsahagatena 4 6 En Ru

Etha, tumhe, bhikkhave, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha.
Ну же, монахи, пребывайте, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – пребывайте, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности.
Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu.
И тогда, Злой, когда Благословенный Какусандха, совершенный и полностью просветлённый, наставил таким образом тех монахов, они, уйдя в лес, или к подножью дерева, или в пустую хижину, пребывали, наполняя первую сторону света умом, наделённым доброжелательностью – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности».

mn52 Aṭṭhakanāgarasutta Человек из Аттхаканагары mettāsahagatena mettācetovimutti 3 2 En Ru

Puna caparaṁ, gahapati, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Далее, монах пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности. catutthaṁ → catutthiṁ (bj, pts1ed) | abyābajjhena → abyāpajjhena (bj, sya1ed, sya2ed); abyāpajjena (cck, mr)
‘ayampi kho mettācetovimutti abhisaṅkhatā abhisañcetayitā.
«Это освобождение ума доброжелательностью является обусловленным, оно порождено волевым намерением.

mn55 Jīvakasutta Дживака mettāsahagatena mettāvihārī’ti mettāvihārī 4 0 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Он пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности.
‘brahmā mettāvihārī’ti.
«Брахма пребывает в доброжелательности».
bhagavā hi, bhante, mettāvihārī”ti.
Ведь Благословенный пребывает в доброжелательности.

mn83 Maghadevasutta Царь Макхадэва mettāsahagatena 8 2 En Ru

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
Он пребывал, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывал, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности. ", abyābajjhena → abyāpajjhena (bj, sya-all, km); avyāpajjhena (pts1ed); abyāpajjena (mr)
So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
",
Te mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu.
Они пребывали, наполняя первую сторону света умом, наделённым доброжелательностью... ",
So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.
",

mn97 Dhanañjānisutta With Dhanañjāni mettāsahagatena 2 4 En Ru

Idha, dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Firstly, a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

mn99 Subhasutta With Subha mettāsahagatena mettāya 4 12 En Ru

Idha, māṇava, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Firstly, a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
Evaṁ bhāvitāya kho, māṇava, mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
When the heart’s release by love has been developed like this, any limited deeds they’ve done don’t remain or persist there.
evameva kho, māṇava …pe… evaṁ bhāvitāya kho, māṇava, mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
In the same way, when the heart’s release by love has been developed like this, any limited deeds they’ve done don’t remain or persist there.

mn118 Ānāpānassatisutta Осознанность к дыханию mettābhāvanānuyogamanuyuttā 1 0 En Ru

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti …
В этой общине монахов есть монахи, которые пребывают, посвящая себя развитию доброжелательности... ",

mn127 Anuruddhasutta With Anuruddha mettāsahagatena 2 5 En Ru

Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
It’s when a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

mn129 Bālapaṇḍitasutta The Foolish and the Astute alamettāvatā katamettāvatā pūjitamettāvatā 6 13 En Ru

‘alamettāvatā, mahārāja. Katamettāvatā, mahārāja. Pūjitamettāvatā, mahārājā’ti.
‘Is this sufficient, great king? Has enough been done, great king, enough offered?’
‘alamettāvatā, gahapati. Katamettāvatā, gahapati. Pūjitamettāvatā, gahapatī’ti.
‘That is sufficient, householder. Enough has been done, enough offered.’

sn20.3 Kulasutta Opammasaṁyuttaṁ Families mettācetovimutti mettā 3 3 En Ru

evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti abhāvitā abahulīkatā so suppadhaṁsiyo hoti amanussehi.
In the same way any mendicant who has not developed and cultivated the heart’s release by love is easy prey for non-humans.
evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā so duppadhaṁsiyo hoti amanussehi.
In the same way a mendicant who has developed and cultivated the heart’s release by love is hard prey for non-humans.
mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn20.4 Okkhāsutta Opammasaṁyuttaṁ Rice Pots mettā 1 1 En Ru

mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn20.5 Sattisutta Opammasaṁyuttaṁ A Spear mettācetovimutti mettā 2 2 En Ru

“Evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṁ khipitabbaṁ maññeyya;
“In the same way, suppose a mendicant has developed the heart’s release by love, has cultivated it, made it a vehicle and a basis, kept it up, consolidated it, and properly implemented it. Should any non-human think to overthrow their mind,
mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn41.4 Mahakapāṭihāriyasutta Cittasaṁyuttaṁ Mahaka’s Demonstration alamettāvatā katamettāvatā pūjitamettāvatā 8 0 En Ru

“alamettāvatā, bhante therā”ti?
“Honorable Senior, is that sufficient?”
“Alamettāvatā, āvuso mahaka.
“That’s sufficient, Reverend Mahaka,
Katamettāvatā, āvuso mahaka.
you’ve done enough
Pūjitamettāvatā, āvuso mahakā”ti.
and offered enough.”
“alamettāvatā, gahapatī”ti?
“Is that sufficient, householder?”
“Alamettāvatā, bhante mahaka.
“That’s sufficient, sir,
Katamettāvatā, bhante, mahaka.
you’ve done enough
Pūjitamettāvatā, bhante mahaka.
and offered enough.

sn41.7 Godattasutta Cittasaṁyuttaṁ With Godatta mettāsahagatena 2 0 En Ru

Idha, bhante, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
It’s when a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will. catutthaṁ → catutthiṁ (bj) | abyāpajjena → abyāpajjhena (bj, sya-all, km); avyāpajjhena (pts1ed); abyābajjhena (?) "

sn42.8 Saṅkhadhamasutta Gāmaṇisaṁyuttaṁ A Horn Blower mettāsahagatena mettāya 3 2 En Ru

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
That noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
evameva kho, gāmaṇi, evaṁ bhāvitāya mettāya cetovimuttiyā evaṁ bahulīkatāya yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
In the same way, when the heart’s release by love has been developed and cultivated like this, any limited deeds they’ve done don’t remain or persist there.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya mettāsahagatena 8 0 En Ru

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing mettācetovimutti 1 0 En Ru

Atthi, bhikkhave, mettācetovimutti.
There is the heart’s release by love.

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love mettāsahagatasutta mettāsahagatena mettācetovimutti mettāsahagataṁ mettācetovimuttiṁ 12 0 En Ru

Mettāsahagatasutta
Full of Love Mettāsahagatasutta → mettasuttaṁ (bj); mettaṁ (pts1ed); haliddavasanasutta ( piṭṭhe) "
‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.
‘Come, mendicants, give up these five hindrances, corruptions of the heart that weaken wisdom, and meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.
‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha …pe…
sn46.54
“etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha …pe…
sn46.54
‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha …pe…
sn46.54
‘kathaṁ bhāvitā panāvuso, mettācetovimutti, kiṅgatikā hoti, kiṁparamā, kiṁphalā, kiṁpariyosānā?
‘But reverends, how is the heart’s release by love developed? What is its destination, apex, fruit, and culmination?
Kathaṁ bhāvitā ca, bhikkhave, mettācetovimutti, kiṅgatikā hoti, kiṁparamā, kiṁphalā, kiṁpariyosānā?
And how is the heart’s release by love developed? What is its destination, apex, fruit, and end?
Idha, bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti …pe…
It’s when a mendicant develops the heart’s release by love together with the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion,
mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Subhaparamāhaṁ, bhikkhave, mettācetovimuttiṁ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṁ appaṭivijjhato.
The apex of the heart’s release by love is the beautiful, I say, for a mendicant who has not penetrated to a higher freedom.

sn46.62 Mettāsutta Bojjhaṅgasaṁyuttaṁ Love mettāsutta mettā 2 0 En Ru

Mettāsutta
Love
Mettā, bhikkhave, bhāvitā …pe…”
“Mendicants, when love is developed and cultivated it’s very fruitful and beneficial. …” "

sn46.66 Ānāpānasutta Bojjhaṅgasaṁyuttaṁ Breathing mettā 1 0 En Ru

Mettā karuṇā muditā,
"