TOP-10 Mn[0-9].*asevitabb 2 texts and 54 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn46 Mahādhammasamādānasutta Большое наставление о способах делания mn46 sevitabbe dhamme na jānāti asevitabbe mn46 so sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto asevitabbe mn46 tassa asevitabbe mn46 sevitabbe dhamme jānāti asevitabbe mn46 so sevitabbe dhamme jānanto asevitabbe dhamme jānanto bhajitabbe dhamme jānanto abhajitabbe dhamme jānanto asevitabbe 6 5 En Ru

sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti.
не знает, что следует взращивать, а чего не следует взращивать. Он не знает, чему стоит следовать, а чему не стоит следовать.
So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati.
Не зная этого, он взращивает то, что не стоит взращивать, и не взращивает то, что стоит взращивать. Он следует тому, чему не стоит следовать, и не следует тому, чему стоит следовать
Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
Поскольку он делает так, нежеланное, нежелательное, неприятное увеличивается для него, а желанное, желаемое, приятное уменьшается.
sevitabbe dhamme jānāti asevitabbe dhamme jānāti, bhajitabbe dhamme jānāti abhajitabbe dhamme jānāti.
знает, что следует взращивать, а чего не следует взращивать. Он знает, чему стоит следовать, а чему не стоит следовать.
So sevitabbe dhamme jānanto asevitabbe dhamme jānanto, bhajitabbe dhamme jānanto abhajitabbe dhamme jānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati.
Зная это, он взращивает то, что стоит взращивать, и не взращивает то, что не стоит взращивать. Он следует тому, чему стоит следовать, и не следует тому, чему не стоит следовать.
Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
Поскольку он делает так, нежеланное, нежелательное, неприятное уменьшается для него, а желанное, желаемое, приятное увеличивается.

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated mn114 sevitabbampi asevitabbampi mn114 sevitabbampi asevitabbampi mn114 sevitabbampi asevitabbampī mn114 sevitabbampi asevitabbampī’ti 48 0 En Ru

sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
that which you should cultivate, and that which you should not cultivate.
sevitabbampi asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampi;
mn114
sevitabbampi, asevitabbampī”ti.
that which you should cultivate, and that which you should not cultivate.”
sevitabbampi, asevitabbampī’ti—
that which you should cultivate, and that which you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
that which you should cultivate, and that which you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
that which you should cultivate, and that which you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
that which you should cultivate, and that which you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampi …pe…
that which you should cultivate, and that which you should not cultivate.
sevitabbampi, asevitabbampī”ti.
that which you should cultivate, and that which you should not cultivate.”
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
that which you should cultivate, and that which you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
those who you should cultivate, and those who you should not cultivate.’
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114
sevitabbampi, asevitabbampī’ti—
mn114