Mn119.*seyyathāpi 1 texts and 21 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn119 Kāyagatāsatisutta Осознанность к телу mn119 seyyathāpi mn119 puna caparaṁ bhikkhave bhikkhu seyyathāpi 21 20 En Ru

Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṁ—
Это как если был бы открытый с обеих сторон мешок, полный разных видов зерна: ", putoḷi → mūtoḷi (bj); mūtolī (sya-all, km); mūtoḷī (pts1ed)
Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa;
Подобно тому, как умелый мясник или его ученик, убивший корову, разрезав её на куски, сидел бы на перекрёстке дорог, – ", vibhajitvā → paṭivibhajitvā (sya1ed, sya2ed, km); paṭibhajitvā (pts1ed) | catumahāpathe → cātummahāpathe (bj, sya-all, km, pts1ed)
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.
Далее, монахи, как если бы он увидел труп, брошенный на кладбище день, два, три тому назад, – мёртвый, раздувшийся, бледный, истекающий [нечистотами], ", sivathikāya → sīvathikāya (sya-all, km); sīvathikāyaṁ (pts1ed)
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ.
Далее, как если бы он увидел труп, брошенный на кладбище, пожираемый воронами, ястребами, грифами, собаками, шакалами, различными видами червей, ", kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā → gijjhehi vā khajjamānaṁ suvānehi vā khajjamānaṁ siṅgālehi vā (si), gijjhehi vā khajjamānaṁ kulalehi vā khajjamānaṁ suvāṇehi vā khajjamānaṁ siṅgālehi vā (sya-all, km), gijjhehi vā khajjamānaṁ suvāṇehi vā khajjamānaṁ sigālehi vā (pts1ed)
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nhārusambandhaṁ …pe…
Далее, как если бы он увидел труп, брошенный на кладбище: скелет с плотью и кровью, стянутый сухожилиями… ",
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ—
",
Seyyathāpi, bhikkhave, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca pagghariṇī;
Подобно тому как умелый банщик или ученик банщика насыпал бы банный порошок в железный таз и, постепенно опрыскивая его водой, замешивал бы его, пока влага не пропитала [этот] его ком банного порошка, не промочила его и не наполнила внутри и снаружи, но всё же сам [этот] ком не сочился бы [от воды], – ", sāyaṁ nhānīyapiṇḍi → sāssa nahānīyapiṇḍi (bj, sya-all, km); sāsassa nahāniyapiṇḍī (pts1ed) | nhānīyacuṇṇāni → nahānīyacuṇṇāni (bj, sya-all, km); nahāniyacuṇṇāni (pts1ed) | nhāpako → nahāpako (bj, sya-all, km, pts1ed)
Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ na pacchimāya disāya udakassa āyamukhaṁ na uttarāya disāya udakassa āyamukhaṁ na dakkhiṇāya disāya udakassa āyamukhaṁ; devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya; atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa;
Это подобно озеру, чьи воды били бы ключами со дна, не имеющему притока с востока, запада, севера или юга. [Озеро] не пополнялось бы время от времени проливным дождём. И тогда прохладные источники, бьющие [на дне] озера, сделали бы так, что прохладная вода пропитывала, промачивала, заливала, наполняла бы озеро,  так что не было бы ни единой части во всём озере, которая не была бы наполнена прохладной водой. ", ubbhidodako → ubbhitodako (mr)
Seyyathāpi, bhikkhave, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa;
Подобно тому как в озере с голубыми, или красными, или белыми лотосами  некоторые лотосы, которые родились и выросли в воде, расцветают, будучи погружёнными в воду, так и не взойдя над поверхностью воды, а прохладные воды пропитывают, промачивают, заливают, наполняют их от кончиков до корней, так что не остаётся ни одной части лотосов, не наполненной прохладной водой, ", abhisannāni parisannāni → abhisandāni parisandāni (mr)
Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa;
Подобно сидящему человеку, укрытому с ног до головы белой тканью так, что не было бы ни одной части его тела, не покрытой белой тканью, – ",
Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhāvāssa kunnadiyo yā kāci samuddaṅgamā;
Подобно тому, как тот, кто расширил свой ум на великий океан, вобрал в него все те потоки, которые впадают в великий океан, ",
Seyyathāpi, bhikkhave, puriso garukaṁ silāguḷaṁ allamattikāpuñje pakkhipeyya.
Представьте, как если бы человек бросил тяжёлый каменный шар на кучу мокрой глины. ",
Seyyathāpi, bhikkhave, sukkhaṁ kaṭṭhaṁ koḷāpaṁ;
Представьте сухой, высохший кусок древесины, ", bhikkhave, sukkhaṁ kaṭṭhaṁ koḷāpaṁ → koḷāpaṁ ārakā udakā thale nikkhittaṁ (mr)
Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito;
Представьте как если бы выставили полый, пустой кувшин для воды, ",
Seyyathāpi, bhikkhave, puriso lahukaṁ suttaguḷaṁ sabbasāramaye aggaḷaphalake pakkhipeyya.
Представьте, как если бы человек бросил лёгкий комок ниток в дверную панель, сделанную полностью из древесной сердцевины. ",
Seyyathāpi, bhikkhave, allaṁ kaṭṭhaṁ sasnehaṁ;
Представьте мокрый и полный сока кусок древесины, ", Seyyathāpi, bhikkhave, allaṁ kaṭṭhaṁ sasnehaṁ → sasnehaṁ ārakā udakā thale nikkhittaṁ (mr)
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito;
Представьте как если бы выставили кувшин для воды, полный до самых краёв, так что вороны смогли бы отпить из него,Представьте кувшин для воды, полный воды до самых краёв, так что вороны смогли бы отпить из него. ",
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito.
Представьте как если бы выставили кувшин для воды, полный до самых краёв, так что вороны смогли бы отпить из него,Представьте кувшин для воды, полный воды до самых краёв, так что вороны смогли бы отпить из него. ",
Seyyathāpi, bhikkhave, same bhūmibhāge caturassā pokkharaṇī assa āḷibandhā pūrā udakassa samatittikā kākapeyyā.
Представьте квадратный пруд на ровной поверхности земли, окружённый дамбой, полный воды до самых краёв, так что вороны смогли бы отпить из него. ", pokkharaṇī → pokkhariṇī (si)
Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo;
Представьте колесницу на ровной поверхности земли на пересечении дорог, запряжённую чистокровными скакунами, ожидающую [погонщика] с лежащим в готовности острым прутом для подгонки, ", odhastapatodo → ubhantarapaṭodo (sya-all, km); obhastapatodo (mr) "